@i bauddha-saṃskrta-granthāvalī-18 ##Buddhist Sanskrit Texts-No.18. General Editor Dr. SITANSUSEKHAR BAGCHI, M.A., LL.B., D. LITT., DIRECTOR, MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga. @ii Buddhist Sanskrit Texts- No. 18.## mahāyānasūtrasamgraha ##PART II EDITED BY Dr. P.L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learining Darbhanga First Edition-1964 Second Edition- 2003## @iii bauddhasaṃskrtagranthāvalī-18 mahāyānasūtrasaṃgraha: dvitīya: khaṇḍa: vaidyopāhvaśrīparaśurāmaśarmaṇā pariṡkrta: mithilāvidyāpīṭhapradhānena prakāśita: śakābda: 1886 saṃvat 2021 aiśavīyābda: 1964 @iv ##Copies of this Volume may be had, postage paid, from your usual Book-seller or from the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order, M.O. or on Bank Draft of Rs. 415.00 The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Governments of India (Ministry of Scientific Research and Cultural Affairs) and the State of Bihar Printed by Shobha Printing Press, Naya Tola, Patna-4 and Published by Dr. Chandeshwar Prasad, Director, Mithila Institute, Darbhanga, Bihar.## @v anukramaṇikā ##Introduction in English and Hindī# āryamañjuśrīmūlakalpa: … 1-558 1 sannipātaparivarta: … 1-16 2 bhaṇḍalavidhānaparivarta: … 17-36 3 maṇḍalavidhānaparivarta: … 37-38 4 prathamapaṭavidhānavisara: … 39-47 5 dvitīya: paṭavidhānavistara: … 48-49 6 kanyasapaṭavidhānavisara: … 50 7 caturtha: paṭavidhānavisara: … 51-54 8 uttamasādhanaupayikakarmapaṭalavisara: … 55-56 9 dvitīya uttamasādhanaupayikakarmapaṭalavisara: … 57-59 10 uttamapaṭavidhānapaṭalavisara: … 60-65 11 sarvakarmavidhisādhanapaṭavisara: … 66-85 12 akṡasūtravidhipaṭalavistara: … 86-89 13 trayodaśa: paṭalavisara: … 90-94 14 cakravartipaṭalavidhānam … 95-107 15 sarvakarmakriyārthapaṭalavistara: … 108-124 16 gāthāpaṭalanirdeśavisara: … 125-127 17 karmasvakapratyayapaṭalavisara: … 128-130 18 grahanakṡatrādilakṡaṇapaṭalavisara: … 131-137 19 jyotiṡajñānapaṭalavisara: … 138-148 20 nimittajñānamahotpādapaṭalavisara: … 149-167 21 grahotpādaniyamādinirdeśapaṭala: … 168-176 22 sarvabhūtarutajñānādipaṭala: … 177-195 23 śabdajñānagaṇanānāmanirdeśapaṭala: … 196-204 24 nimittajñānajyotiṡapaṭalavisara: … 205-221 25 ekākṡaracakravartyudbhavapaṭalavisara: … 222-225 26 ekākṡaracakravartikarmapaṭanirdeśa: … 226-233 27 ekākṡaramūlamantrahrdayakalpa: … 234-241 28 karmavidhānārthapaṭalavisara: … 242-248 29 mañjuśrīpaṭavidhānaparivartakarmavidhi: … 249-250 30 kṡetrakālavidhiniyamapaṭalavisara: … 251-254 31 āviṡṭaceṡṭāvidhiparivarta: … 255-259 32 vidhiniyamakālapaṭavisara: … 260-262 33 karmakriyāvidhinimittajñānanirdeśa: … 263-271 34 mudrācodanavidhimañjuśrīpariprcchānirdeśa: … 272-275 35 mudrāvidhipaṭalavisara: … 276-297 36 dvitīyamudrāvidhipaṭalavisara: … 298-299 @006 37 mahāmudrāpaṭalavisara: … 300-319 38 mantramudrāniyamakarmavidhipaṭalavisara: … 320-331 39 mudrāmaṇḍalatantrasarvakarmavidhipaṭalavisara: … 332-335 40 dhyānapaṭalavisara: … 336-340 41 sarvakarmadhyānapaṭalanirdeśa … 341-356 42 garuḍapaṭalaparivarta: … 357-364 43 sarvakarmasādhanaupayika:paṭalavisara: … 365-368 44 mahāmudrapaṭalavisara: … 369-371 45 mahāmudrāpaṭalavisara: … 372-382 46 sarvatathāgatācintyadharmadhātumudrāpaṭalavisara: … 383-399 47 mahāmudrāpaṭalavisara: … 400-401 48 caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisara: ... 402-412 49 catu:kumāryapaṭalavisara: … 413-422 50 japaniyamādisarvakarmapaṭalavisara: … 423-426 51 yamāntakakrodharājaparivarṇanam … 427-430 52 yamāntakakrodharājābhicārukapaṭala: … 431-436 53 yamāntakakrodharājasavidhiniyamapaṭala: … 437-450 54 rājavyākaraṇaparivarta: … 451-514 55 anuśaṃsāvigarhaṇaprabhāvapaṭalavisara: … 515-522 56 hemasādhanapaṭalavisara: … 523-558 pariśiṡṭa-ślokasūcī @007 ##Introduction This second part of the Mahayana Sutra-Samgraha contains only one Sutra, viz., the Manjusrimulakalpa which was once edited by the late Mm. T. Ganapati Sastri in the Trivandrum Sanskrit series, Nos. LXX, LXXVI and LXXXIV, i.e., in three parts published in years 1920, 1922 and 1925 respectively. I have more or less reprinted this text referring to pages of this edition in the margins with the letter G. The discovery of a Buddhist Tantra Ms. in Sanskrit in the extreme South, and that too in Devanagari Script and written on palm leaves in ink (instead of by stilus), was hailed as of high importance, and several scholars like Mademoiselle Labour prepared studies on this work. The late Ganapati Sastri, the editor, tells us that this Ms. appears to be about 300 to 400 years old, the characters look quite clear and legible as if they were just written down. The copyist is one Pandit Ravichandra, the head of the Mulaghosavihara, who went out (to the South) from Central India :## śrīmūlaghoṡavihārādhipatinā śrīvo ++++ + madhyadeśādvinirgatena paṇḍitaravicandreṇa likhitam. ##The copyist further adds :## parisamāptaṃ ca yathālabdhamāryamañjuśriyasya kalpam, ##indicating the belief that the portion recovered is only a part of a bigger volume now lost. This phrase reminds us of similar phrases occurring at the end of Samadhi-rajasutra (No. 2, page 304 of this series) and Gandavyuhasutra (No. 5, page 436 of this series). The subject matter dealt with in this work belongs to Tantra, and aims at acquiring knowledge of secret mantras for the good of the Sadhaka. The language, though Sanskrit of the Buddhists, is abnormally corrupt, defects of form and structure of phrases abounding at every step. I have kept the language intact, but given some aid to the reader by separation of sentences into paragraphs, numbering of verses etc. Incidentally, it contains matters covering the field of astronomy, astrology, geography, geophysics, history of Buddhist Church, and prominent kings all put in a jumbled form. It will require a careful analysis which may repay the labours of scholars. The work was long out of print, and since the merger and consequent closure of the series, is not likely to be reprinted. No other Ms. of the work is known to exist, but translations in Tibetan and Chinese are available. I therefore thought that I should include this work in the present series in the hope that some younger scholar might undertake a detailed study of the work. I may, in this connection, bring to the notice of the reader that some sections of this work have correspondence with sections of Sardulakarnavdana of the Divyavadana (No. 20 of this series). P.L. VAIDYA## @001 || mahāyāna-sūtra-saṃgraha: || dvitīya: khaṇḍa: | 23 āryamañjuśrīmūlakalpa: | 1 saṃnipātaparivarta: | nama: sarvabuddhabodhisattvebhya: | evaṃ mayā śrutam | ekasmin samaye bhagavāṃ śuddhāvāsopari gaganatalapratiṡṭhite acintyāścaryādbhutapravibhaktabodhisattvasaṃnipātamaṇḍalamāle viharati sma | tatra bhagavāṃ śuddhā- vāsakāyikān devaputrānāmantrayate sma-śrṇvantu devaputrā mañjuśriyasya kumārabhūtasya bodhi- sattvasya mahāsattvasya acintyādbhutaprātihāryacaryāsamādhiśuddhiviśeṡavimokṡamaṇḍalabodhisattva- vikurvaṇaṃ sarvasattvopajīvyamāyurārogyaiśvaryamanorathapāripūrakāṇi mantrapadāni | sarvasattvānāṃ hitāya bhāṡiṡye | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye’haṃ te || atha te śuddhāvāsakāyikā devaputrā: sāñjalayo bhūtvā....... viśeṡabhūmipratilābhavajrāsanākramaṇamāradharṡaṇadharmacakrapravartanasarvaśrāvakapratyekabuddhaniryāṇadeva- manuṡyopapattisarvadu:khapraśamanadaridravyādhitaāḍhyarogāpakarṡaṇatāṃ sarvalaukikalokottaramantra- caryānabhibhavanatāṃ sarvāśāparipūraṇata: sarvatathāgatānāmavaśyavacanadhāraṇam | tadvadatu bhagavān maitracitto hitacitto’smākamanukampāmupādāya sarvasattvānāṃ ca || atha bhagavān śākyamuni: sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṡuṡāvalokya viśuddha- viṡayajyotirvikaraṇavidhvaṃsinīṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavata: ...saṃkusumitabodhisattvasaṃcodanī nāma raśmi....| sitaraśmyava- bhāsaṃ drṡṭvā īṡatprahasitavadano bhūtvā taṃ bodhisattvagaṇamāmantrayate sma-iyaṃ bho jinaputrā asmākaṃ raśmisaṃcodanī | ihāyāta | sajjībhavantu bhavanta: || atha khalu mañjuśrī: kumārabhūto bodhisattvo mahāsattva utphullanayano’nimiṡanayano yenāsau raśmyavabhāsa:, tenābhimukhastasthau | atha sā raśmisaṃcodanī kusumāvatīṃ lokadhātuṃ mahatāvabhāsenāvabhāsya bhagavata: saṃkusumitarājendrasya tathāgatasya tri: pradakṡiṇīkrtya mañju- śriyasya bodhisattvasya mahāsattvasya mūrdhanyantardhīyate sma | atha mañjuśrī: kumārabhūta utthāyā- sanādbhagavantaṃ saṃkusumitarājendraṃ tathāgataṃ tri: pradakṡiṇīkrtya śirasā praṇamya dakṡiṇaṃ jānu- maṇḍalaṃ prthivyāṃ pratiṡṭhāpya bhagavantaṃ saṃkusumitarājendrametadavocat-samanvāhrtā: sma bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena | gacchāmo vayaṃ bhagavan ito sahāṃ lokadhātuṃ bhagavantaṃ śākyamuniṃ draṡṭuṃ vanditumupāsituṃ sarvamantracaryāsādhanaupayikamaṇḍalavidhānaṃ kalpa- rahasyapaṭavidhānarūpasarvatathāgatahrdayaguhyamudrābhiṡekaṃ nirdeṡṭuṃ sarvasattvānāṃ sarvāśāṃ paripūrayitum || @002 evamukte bhagavān saṃkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat-gaccha tvaṃ mañjuśrī: kumāra, yasyedānīṃ kālaṃ manyase | api tvasmadvacanena bhagavān śākyamuni- ralpābādhatāmalpātaṅkatāṃ laghūtthānatāṃ sanyāsavihāratāṃ praṡṭavya: || atha bhagavān saṃkusumitarājendrastathāgato mañjuśriyaṃ kumārabhūtametadavocat-api tu kumāra śatasahasragaṅgānadīsikataprakhyaistathāgatairarhadbhi: samyaksaṃbuddhaistvadīyaṃ mantracaryāmaṇḍala- kalparahasyābhiṡekamudrāpaṭalavidhānahomajapaniyamasarvāśāpāripūrakasarvasattvasaṃtoṡaṇajyotiratna- paṭalavisarātītānāgatavartamānajñānarājyaiśvaryavyākaraṇamantrāvartanadeśaniṡṭhāvasānāntardhānakāla- samayavisarapaṭalasamastāśeṡalaukikalokottarasarvabuddhabodhisattvāryaśrāvakapratyekabuddhabodhisattva- bhūmyākramaṇataścaryāniṡṭhaṃ bhāṡitavanta:, bhāṡiṡyante ca | mayāpyetarhi anumoditameva | gaccha tvaṃ mañjuśrī: kumārabhūta, yasyedānīṃ kālaṃ manyase, śākyamunisamīpaṃ saṃmukham | imaṃ dharmaparyāyaṃ śroṡyasi | tvamapi bhāṡiṡyase | bhavati cātra mantra:- nama: sarvatathāgatānāmacintyāpratihataśāsanānāṃ oṃ ra ra smara | apratihataśāsan kumārarūpadhāriṇa hūm hūm phaṭ phaṭ svāhā || ayaṃ sa kumāra mañjuśrī: mūlamantra: | sarveṡāṃ tathāgatānāṃ hrdaya:, sarvaiśca tathāgatairbhāṡita:, bhāṡiṡyate | sa tvamapīdānīṃ bhāṡiṡyase | sahāṃ lokadhātuṃ gatvā vistaravibhāgaśa: sarvakarma- karam | śākyamuninā tathāgatenābhyanujñāta: paramahrdayam | bhavati cātra-oṃ vākye da nama: | upahrdayaṃ cātra vākye hūm || atha khalu mañjuśrī: kumārabhūto bhagavān saṃkusumitarājena tathāgatenābhyanujñāta: sarvavyūhālaṃkāro bodhisattvacaryāniṡyandabodhimaṇḍalasamanuprāpaṇaṃ nāma samādhiṃ samāpadyate | samanantarasamāpannasya mañjuśriya: kumārabhūtasya caturdigvyāpannāgra(?)antordhvamadhastiryak sarvaṃ sarvāvantaṃ diśaṃ buddhairbhagavadbhi: saṃpūrṇaṃ taṃ lokadhātumabhavat | sādhu sādhu bho jinaputra, yat tvamimaṃ samādhiviśeṡaṃ samāpadyase | na śakyaṃ sarvaśrāvakapratyekabuddhairbodhisattvaiśca caryā- praviṡṭairdaśabhūmipratiṡṭhitairapi saṃkusumitarājendrastathāgataiśca buddhairbhagavadbhi: sārdhaṃ saṃmantrya idaṃ mañjuśriya: kumārabhūtasya paramahrdayaṃ paramaguhyaṃ sarvārthasādhanaṃ mantraṃ bhāṡate sma | ekākṡaraṃ nāma paramaguhyaṃ sarvasattvānāmarthakaraṃ divyamanyairapi mantracaryāviśeṡai: sādhanīyam || atha bhagavān saṃkusumitarājendrastathāgato muhūrtaṃ tūṡṇīmabhūt | sarvaṃ sarvāvantaṃ lokadhātuṃ buddhacakṡuṡāvalokya tāṃśca buddhān bhagavata: samanvāhrtaṃ maitrātmakena cetasā mantramudīrayate sma-nama: sarvabuddhānām | mantra: eṡa mañjuśrī: paramahrdaya: sarvakarmakara: || atha mañjuśrī: kumārabhūtastasmāt samādhervyutthāya tadyathāpi nāma balavān puruṡa: saṃmiñjitaṃ bāhuṃ prasārayet, prasāritaṃ vā saṃmiñjayedacchaṭāsaṃghātamātro nimeṡonmeṡakṡaṇamātra- śuddhivalavalajabuddhirnāma nītasamādhiviśeṡavikurvaṇaṃ nāma samāpadyata sahāṃ lokadhātuṃ pratyasthāt | āgatya copari gaganatalamahāmaṇiratnapratiṡṭhite śuddhāvāsadevanikāye pratyaṡṭhāt | sarvaṃ ca taṃ @003 śuddhāvāsabhavanaṃ mahatā raśmyavabhāsenāvabhāsya jyotiratnapratimaṇḍanoddyotanīṃ nāma samā- padyate sma | samanantarasamāpannasya mañjuśriya: kumārabhūtasya anekaratnapravibhaktakūṭāgāraratnacchatrā- nekayojanaśatasahasravistīrṇadivyadrśyamahāpaṭṭakalāpopaśobhitaviracitadivyapuṡpadhvajapatāka- mālākularatnakiṅkiṇījālopanaddhamadhurasarvanirghoṡavaivartikatvabodhisattvapratiṡṭhāpanadivyaṃ ca gandha- mālyavilepanasrakcūrṇapravarṡaṃ cābhinirmame bhagavata: śākyamune: pūjākarmaṇe tamāścaryādbhutaprāti- hāryaṃ bodhisattvavikurvaṇaṃ drṡṭvā || atha te śuddhāvāsakāyikā devaputrā: saṃhrṡṭaromakūpajātā bhavanaṃ prakampamānaṃ drṡṭvā uttaptabhinnahrdayā āhosvit kiṃ rddhe: parihīyāma iti saṃtvaramāṇarūpā: uccai: krośitu- mārabdhā: | evaṃ cāhu:-paritrāyasva bhagavan, paritrāyasva śākyamune || atha bhagavān sarvāvantaṃ śuddhāvāsaparṡadamāmantrayate sma-mā bhaiṡṭatu mārṡā:, mā bhaiṡṭatha | eṡa sa mañjuśrī: kumārabhūto bodhisattvo mahāsattva: saṃkusumite buddhakṡetre saṃkusumitarājasya tathāgatasya sakāśād draṡṭuṃ vandituṃ paryupāsituṃ mahatārthacaryāmantrapadavaipulyādbhutadharmapadaṃ ca nirdeṡṭumāgata: || atha khalu mañjuśrī: kumārabhūto bhagavata: śākyamunestri: pradikṡiṇīkrtya animiṡanayano bhagavantamavalokya caraṇayornipatya imebhirakṡarapadapratyāhārairbhagavantamabhyaṡṭāvīt- namaste muktāyājanya namaste puruṡottama | namaste puruṡaśreṡṭha sarvacaryārthasādhaka ||1|| namaste puruṡasiṃha sarvānarthanivāraka | namaste’stu mahāvīra sarvadurgavināśaka ||2|| namaste puruṡapuṇḍarīka puṇyagandhamanantaka | namaste puruṡapadma tribhavapaṅkaviśodhaka ||3|| namaste muktāya sarvadu:khavimocaka | namaste śāntāya sarvādāntasudāntaka ||4|| namaste siddhāya sarvamantracaryārthasādhaka | namaste maṅgalyāya sarvamaṅgalamaṅgala ||5|| namaste buddhāya sarvadharmāvabodhane | namaste tathāgatāya sarvadharmatathāgata | ni:prapañcākārasamanupraviṡṭa deśika ||6|| namaste sarvajñāya sarvajñeyavastusaṃskrtāsaṃskrtatriyānamārganirvāṇapratiṡṭhāpanapratiṡṭhitāya iti || ebhirakṡarapadapratyāhārastotrapadairbhagavantaṃ saṃmukhama[bhiṡṭutya]... ....lokadhātūnatikramya pūrvottare digbhāge saṃkusumitaṃ nāma buddhakṡetramabhūt, @004 tatra kusumāvatī nāma lokadhātu:, yatra sa bhagavān saṃkusumitarājendrastathāgato viharatyarhan samyaksaṃbuddho vidyācaraṇa.....ṡvādeśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ savyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahma- caryaṃ saṃprakāśayati sma || sa etarhi tiṡṭhati dhriyate yāpayati dharmaṃ ca de[śayati].... ....trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ kṡemamatyantaniṡṭhamatyantaparyavasānaṃ sarvasattvānāṃ ca bhāṡate sma | tenaiva bhagavatā krtābhyanujñāta ihāgato bhagavata: samīpaṃ pādamūlam | sa ca bhagavān saṃkusumitarājendrastathāgato bhagavata alpābādhatāṃ laghūtthānalovabhāsyatvavihāratāṃ(?)paryaprcchat | evaṃ cāha-āścaryam | yatra hi nāma evaṃvidhe pañcakaṡāye kāle buddho bhagavān śākyamuni- rutpanna: sarvadharmaṃ deśayati anūnapadavyañjanam | trpathāpavargadevamanuṡyopapattipratilobhanatā | āścaryaṃ tasya bhagavata: śākyamunervīryam, yatra hi nāma abhavye sattvanikāye tribhavasamudyātānu- vartite mārge’tyantayogakṡemānugame nirvāṇe bhaktaṃ pratiṡṭhāpayati | api tu bhagavān buddhānāṃ bhagavatāṃ cittaṃ buddhā eva bhagavanto jñāsyanti | kiṃ mayā śakyamacintyādbhutaiśvaryavikurvitānāṃ bhagavatāṃ buddhavikurvituṃ jñātum, cittacaritacaryānupraveśanirhāraceṡṭitaṃ jñātuṃ vā, samāsanirde- śato vā kalpakoṭīnayutaśatasahasrairapi vaktum | yo’yaṃ tathāgatānāṃ tathāgatanirhāra: samasta- vyastāśeṡamūrtyā saṃskrtadharmato draṡṭavya: | darśanaheyapurāṇāvalambināṃ caryā vaktuṃ guṇān vā kathayituṃ tathāgata evātra bhagavān jānīte, na vayam || atha khalu mañjuśrī: kumārabhūta: svariddhivikurvitanirmite mahāratnapadme niṡaṇṇa: bhagavantaṃ śākyamuniṃ nirīkṡamāṇa: | atha bhagavān śākyamunirmañjuśriyaṃ kumārabhūtaṃ bodhisattvaṃ mahāsattvaṃ vividhakathānusāre tathāgatabhūtān pūrvapraśnapūrvaṃgamapura:saradharmadeśanānukūlabodhisattvacaryānirhā- rārthopasaṃhitena brāhmeṇa svareṇa kalaviṅkarutaravitagarjitadundubhisvaranināditanirghoṡeṇa svareṇa mañjuśriyaṃ kumārabhūtamāmantrayate sma-svāgataṃ te mañjuśrī: | mahāsattvacaryāsarvabuddhyadhiṡṭhitanirhāra- sarvabodhisattvārthasaṃprāpakasarvamantrapadasarahasyābhiṡekamudrāmaṇḍalakalyabhiṡeka āyurārogyaiśvarya- sarvāśāpāripūrakasarvasādhanaupayikatantrajñānajñeyakālāntarādhānarājyakṡetra atītānāgatavartamāna saṃkṡepata: sarvasattvānāṃ sarvāśāpāripūraka svaguṇodbodhanamantracaryānuvartitaparasattvaprītikaraṇa antardhānākāśagamanapādapracārikamedhāvīkaraṇa ākarṡaṇapātālapraveśana ābhicārika sarvakāmāvāptisaṃkulayakṡayakṡiṇīkiṃkarapiśācasarvabhūtākarṡaṇabālavrddhataruṇayathāsthitisthāpaka, saṃkṡepata: sarvakarmakarasarvamanorathaparipūraka ābhicārakaśāntikapauṡṭikeṡu prakurvāṇa, yathā yathā prayujyamānastathā tathā śrāvyamānabodhisattvapiṭakāvataṃsakaṃ mahākalparatnapaṭalavistaramasmābhi- ranujñāta: sarvabuddhaiśca bhāṡantaṃ śuddhasattva....ye dharmakośaṃ bahujanahitāya bahujanakāmāya devānāṃ ca manuṡyāṇāṃ ca sarvasattvānuddiśya || @005 atha khalu mañjuśrī: kumārabhūta: sarvabuddhādhiṡṭhānajyotiraśmivyūhālaṃkārasaṃcodanīṃ nāma bodhisattvasamādhiṃ samāpadyate | samanantarasamāpannasya anekagaṅgānadī....yāvad... bhuvanaṃ yāvacca avīcirmahānarakaṃ ye kecit sattvā: sudu:khitā:, sarve te du:khapraśamana- śāntiṃ ca jagmu: | sarvaśrāvakapratyekabuddhabodhisattvān buddhāṃśca bhagavatāṃ saṃcodya punareva sā raśmirmañjuśriyasya bodhisattvasya mūrdhanyantardhīyate sma || atrāntare pūrvasyāṃ diśi ye vyavasthitā buddhakṡetrā:, tatra buddhā bhagavanta: saṃcoditā: tena raśmidhātumaṇḍalīsamuddyotitanirhāreṇa | tadyathā-jyotissaumyagandhā- vabhāsaśrīrnāma tathāgata:, bhaiṡajyaguruvaidūryaprabharājastathāgata:, samantāvabhāsaśrīrnāma tathāgata:, samudgatarājo nāma tathāgata:, śālendrarājo nāma tathāgata:, lokendrarājo nāma tathāgata:, amitāyurjñānaviniścayarājo nāma tathāgata:, anantāvabhāsarājendro nāma tathāgata:, jyotiraśmirājendro nāma tathāgata: | evaṃpramukhā buddhā bhagavanto bodhisattva- gaṇaparivrtā: anantānanteṡu ca lokadhātuṡu tathāgatā arhanta: samyaksaṃbuddhā: sahāṃ lokadhātuṃ śuddhāvāsabhavanasthaṃ ca śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ mañjuśriyā sārdhaṃ kumārabhūtena bodhisattvacaryānirdeśamantrapadārthapaṭalavisaraṃ bhāṡantaṃ te buddhā bhagavanta: saṃni- pateyu: | evaṃ dakṡiṇasyāṃ paścimasyāmuttarasyāṃ dikṡu vidikṡu | ityūrdhvamadhastiryak sarvāvantaṃ buddha- kṡetramavabhāsya sarveṡu ca buddhakṡetreṡu sarvamārabhavanāni jihmīkrtya sabodhisattvagaṇaparivrtā: saśrāvakasaṃghapuraskrtāśca taṃ śuddhāvāsabhavanaṃ buddhavikurvaṇabodhisattvamāhātmyaṃ ca darśayitukāmā mantracaryānirhārasamādhiviśeṡapaṭalavisaratathāgataśāsanamapratihataṃ coddyotayitukāmā: pratya- sthāt | tadyathā-subāhu:, suratna:, suvrata:, sunetra:, sūrata:, sudharma:, sarvārthasiddhi:, sarvodgata:, dharmodgata:, ratnodgata:, ratnaśrī:, meruśrī:, acintyaśrī:, prabhākaraśrī:, prabhaśrī:, jyotiśrī:, sarvārthaśrī:, sarvaratnapāṇi:, cūḍāmaṇi:, merudhvajapāṇi:, vairocanagarbha:, ratnagarbha:, jñānagarbha:, sacintyārthagarbha:, acintyārthagarbha:, dharmodgatagarbha:, dhvajaketu:, suketu:, anantaketu:, vimalaketu:, gaganaketu:, ratnaketu:, garjitaghoṡadundubhisvararāja:, anantāvabhāsa- jñānarāja:, sarvatamondhakāravidhamanarāja:, sarvavikiraṇabodhividhvaṃsanarāja:, sarvacaryātiśaya- jñānarāja:, lokendrarāja:, atiśayendrarāja:, vidhamanarāja:, nirdhūtarāja:, ādityarāja:, abhāva- samudgatarāja:, svabhāvasamudgatarāja:, abhāvasvabhāvasamudgatarāja:, avivakṡitarāja:, svabhāva- puṇyābha:, lokābha:, amitābha:, mitābha:, anantābha:, sunetrābha:, susaṃbhavābha:, arthabhāvābha:, adhrṡya:, amrṡya:, akarṡa:, akaniṡṭha:, amala:, anala:, dyutipati:, matisukha:, mukhanemi:, nimiketu:, rkṡa:, dividevadivyanābhisvana:, lokaśānti:, upāriṡṭa:, dundubhisiddha:, śiva:, ākhyadivya:, du:prasaha:, durdharṡadurālabha:, dūraṃgama:, durālabha:, dūrasthita:, ūrdhvadravyatama:khadyota:, samahadyota:, adyota:, rṡabha:, ābha:, sumanāya:, sumana:, mahādeva:, sunirmala:, malānta:, dānta:, sami(?)sucihna:, śvetadhvaja:, imi kimi kaniṡṭha nikarṡa jīva sujāta dhūmaketu dhvajaketu @006 śvetaketu suketu vasuketu vasava pitāmaha pitaraniṡka kurulokākhya samantākhya mahākhya śreyasi tejasi jyotikiraṇa samantakara lokaṃkara divaṃkara dīpaṃkara bhūtāntakara sarvārthaṃkara siddhaṃkara dyotiṃkara avabhāsaṃkara dundubhisvara rutasvara susvara anantasvara ketusvara bhūtamuni kanakamuni krakucchanda: kāśyapa śikhi viśvamuk vipaści śākyamuniśceti || etaiścānyaiśca bahubhirbuddhairbhagavadbhistaṃ śuddhāvāsabhavanamavabhāsya padmāsaneṡu ca sthitvā bhūdevaṃ bodhisattvagaṇāścājahāra evaṃrūpā: | tadyathā-ratnapāṇi:, vajrapāṇi:, supāṇi:, ananta- pāṇi:, kṡitipāṇi:, ālokapāṇi:, sunirmala:, sukūpa:, prabhūtakūṭa:, maṇikūṭa:, ratnakūṭa:, ratna- hasti:, samantahasti:, gandhahasti:, sugati:, vimalagati:, lokagati:, cārugati:, anantagati:, anantakīrti:, vimalakīrti:, gatikīrti:, amalakīrti:, kīrtikīrti:, nātha:, anātha:, nāthabhūta:, lokanātha:, samantanātha:, ātreya:, anantatreya:, samantatreya:, maitreya:, sunetreya:, namantatreya:, tvaddhatreya:, sarūlātreya:, trirantātreya:, triśaraṇātreya:, triyānātreya:, visphūrja:, sumanodbhavarṇavāṃ, dharmīśvara:, abhāveśvara:, saṃmateśvara:, lokeśvara:, avalokiteśvara:, sulokiteśvara:, vilokiteśvara:, lokamaha:, sumaya:, garjiteśvara:, dundubhisvara:, vitateśvara:, vidhvasteśvara:, suvakṡā:, sumūrti:, sumahadyaśovata:, ādityaprabhāva:, prabhaviṡṇu:, someśvara:, soma:, saumya:, anantaśrī:, lokaśrī:, gagana:, gaganāḍhya:, gaganagañja:, kṡiteśvara:, maheśvara:, kṡitikṡitigarbha:, nīvaraṇa:, sarvāvaraṇa:, sarvāvaraṇaviṡkambhi, sarvanīvaraṇaviṡkambhi, samantanirmathana:, samantabhadra:, bhadrapāṇi:, sudhana:, susaṃhata:, rasupuṡya, sunabha, ākāśa, ākāśagarbha:, sarvārthagarbha:, sarvodbhava:, anivartī, anivartita:, apāyajaha:, avivartita:, avaivartikasarvadharmopagaśceti | etaiścānyaiśca bodhisattvai- rmahāsattvai: sārdhaṃ bhagavān śākyamuni: śuddhāvāsabhavane viharati sma || anyairapi bodhisattvairmahāsattvai: strīrūpadhāribhi: anantacaryārthalokanirhārasakalasattvā- śayaanivartanamārgapratiṡṭhāpanatayā acintyāvidyāpadamantradhāraṇīoṡadhaveṡarūpadhāribhirnānā- vidhapakṡigaṇayakṡarākṡasamaṇimantraratnarājasattva-asattvasaṃkhyātasamanupraveśasattvacaryānuvartibhiryathā- śayasattvavinayatathānukāribhi: tatprativiśiṡṭarūpānuvartibhirvidyārājopadeśayathāvabodhadharma- niryātatathāgatābjakuliśasarvalaukikalokottarasamanupraveśasamayānatikramaṇīyavacanapathapratiṡṭhā- panatrratnavaṃśānupacchedakartrbhi: | tadyathā-uṡṇīṡa atyadbhuta atyunnata sitātapatra anantapatra śatapatra jayoṡṇīṡa lokottara vijayoṡṇīṡa abhyudgatoṡṇīṡa kamalaraśmi kanakaraśmi sitaraśmi vyūḍhoṡṇīṡa kanakarāśi sitarāśi tejorāśi maṇirāśi samanantarāśi vikhyātarāśi bhūta- rāśi satyarāśi abhāvasvabhāvarāśi avitatharāśi: | etaiścānyaiścoṡṇīṡarājairanantadharmadhātu- praviṡṭairyathāśayasattvābhiprāyapāripūrakai: sarvajinahrdayasamanvāgatairna śakyaṃ kalpakoṭīniyuta- śatasahasrairapi uṡṇīṡarājñāṃ gaṇanāparyantaṃ vaktum, acintyabalaparākramāṇāṃ māhātmyaṃ vā kathayitum | samāsanirdeśata: saṃkṡepataśca kathyate || @007 vidyārājñīnāṃ samāgamaṃ vakṡyate | tadyathā-ūrṇā bhrūlocanā padmāśravaṇā grīvā abhayā karuṇā maitrī krpā prajñā raśmi cetanā prabhā nirmalā dhīvarā || tathā anyābhiśca vidyārājñībhiranantāparyantatathāgatamūrtanisrṡṭābhi: | tadyathā-tathāgatapātra dharmacakra tathāgataśayana tathāgatāvabhāsa tathāgatavacana tathāgatoṡṭha tathāgatoru tathāgatāmala tathā- gatadhvaja tathāgataketu tathāgatacihnaśceti | etaiścānyaiśca tathāgatamantrabhāṡitairvidyārājñarājñīkiṃkara- ceṭaceṭīdūtadūtīyakṡayakṡīsattvāsattvaiśca prativiśiṡṭavyūhālaṃkāradharmameghānni:srtai: samādhiviśeṡa- niṡyanditairaparimitakoṭīśatasahasraparivāritai: sarvavidyāgaṇauparyuparipravartamānairvidyārājai: | te’pi tatra śuddhāvāsabhavanamadhiṡṭhitavānabhūvan, abjakule ca vidyārājña: | tadyathā- bhagavān dvādaśabhuja: ṡaḍbhuja: caturbhuja: hālāhala: amoghapāśa: śvetahayagrīva: sugrīva: anantagrīva: nīlagrīva: sugrīva: sukarṇa: śvetakarṇa: nīlakaṇṭha: lokakaṇṭha: vilokita: avalokita: īśvarasahasraraśmi: mana: manasa: vikhyātamanasa: kamala: kamalapāṇi: manoratha: āśvāsaka: prahasita: sukeśakeśānta: nakṡatra: nakṡatrarāja: saumyasugata: damakaśceti || etaiścānyaiśca vidyārājai: abjoṡṇīṡapramukhairanantanirhāradharmameghaniṡyandasamādhibhūtairaneka- śatasahasrakoṭīniyutavidīpaparivāritairanekaiśca vidyārājñībhirlokeśvaramūrtisamādhivisrtai: | tadyathā-tārā sutārā naṭī bhrkuṭī anantaṭī lokaṭī bhūmiprāpaṭī vimalaṭī sitā śvetā mahā- śvetā pāṇḍaravāsinī lokavāsinī vimalavāsinī abjavāsinī daśabalavāsinī yaśovatī bhogavatī mahābhogavatī ulūkā alokā amalāntakarī samantāntakarī du:khāntakarī bhūtānta- karī śriyā mahāśriyā bhūpaśriyā anantaśriyā lokaśriyā vikhyātaśriyā lokamātā samantamātā buddhamātā bhaginī bhāgīrathī surathī rathavatī nāgadantā damanī bhūtavatī amitā āvalī bhogavalī ākarṡaṇī adbhutā raśmī surasā suravatī pramodā dyutivatī taṭī samantataṭī jyotsnā somā somāvatī māyūrī mahāmāyūrī dhanavatī dhanaṃdadā suravatī lokavatī arciṡmatī brhannalā brhantā sughoṡā sunandā vasudā lakṡmī lakṡmīvatī rogāntikā sarvavyādhicikitsanī asamādevī khyātikarī vaśakarī kṡiprakarī kṡemadā maṅgalā maṅgalāvahā candrā sucandrā candrāvatī ceti | etaiścānyaiśca vidyārājñībhi: parṇāsavarijāṅgulimānasīpramukhairanantanirhāra- dharmadhātugaganasvabhāvai: sattvacaryāvikurvitādhiṡṭhānasaṃjanitamānasai: dūtadūtī ceṭaceṭī kiṃkara- kiṃkarī yakṡayakṡī rākṡasarākṡasī piśācapiśācī abjakulasamayānupraveśamantravicāribhi:, yena taṃ śuddhāvāsaṃ devabhavanaṃ śuddhasattvaniśvastaṃ tena pratyaṡṭhāt | pratiṡṭhitāśca bhagavata: śākya- mune: pūjākarmaṇe udyuktamānasā abhūvaṃ sthitavanta: || tasmin bhagavata: śākyamune: samīpaṃ vajrapāṇi: bodhisattva: svakaṃ vidyāgaṇa- māmantrayate sma-saṃnipāteha bhavanto’smadvidyāgaṇaparivrtā:, sakrodharāja: vidyārāja- rājñībhirmahādūtibhi: | smaraṇamātreṇaiva sarvā vidyāgaṇā: saṃnipatitā: | tadyathā- vidyottama: suvidya suviddha subāhu suṡeṇa surāntaka surada supūrṇa vajrasena vajrakara @008 vajrabāhu vajrahasta vajradhvaja vajrapatāka vajraśikhara vajraśikha vajradaṃṡṭra śuddhavajra vajraroma vajrasaṃhata vajrānana vajrakavaca vajragrīva vajranābhi vajrānta vajrapañjara vajraprākāra vajrāsu vajradhanu: vajraśara: vajranārāca vajrāṅka vajrasphoṭa vajrapātāla vajrabhairava...netra vajrakrodha jalāntaścara bhūtāntaścara gandhanāntaścara mahākrodhāntaścara maheśvarāntaścara sarvavidyāntaścara ghora: sughora: kṡepa upakṡepa: padanikṡepa: vināyakāntakṡepa: savinyāsakṡepa: utkrṡṭakṡepa bala mahābala sumbha bhramara bhrṅgi riṭi krodha mahākrodha sarvakrodha ajara ajagara jvara śoṡa nāgāntadaṇḍa nīladaṇḍa aṅgada raktāṅga vajradaṇḍa medhya mahāmedhya kāla kālakūṭa śvitraroma sarvabhūtasaṃkṡaya śūla mahāśūla arti mahārti yama vaivasvata yugāntakara krṡṇapakṡa ghora ghorarūpī paṭṭisa tomara gada pramathana grasana saṃsāra araha yugāntārka prāṇahara śakraghna dveṡa āmarṡa kuṇḍali sukuṇḍali amrtakuṇḍali anantakuṇḍali ratnakuṇḍali bāhu mahābāhu mahāroga duṡṭasarpa vasarpa kuṡṭha upadrava bhakṡaka atrpta ucchuṡyaśceti | etaiścānyaiśca vidyārājñai- rmahākrodhaiśca samastāśeṡasattvadamakauccāṭanodhvaṃsanasphoṭanamāraṇavināśayitāra:, bhaktānāṃ dātāra:, śāntikapauṡṭikaābhicārikakarmeṡu prayoktāra:, anekaiśca vidyārājakoṭīnayuta- śatasahasraparivāritā: śākyamuniṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ nidhyāyantaṃ svakaṃ vidyārājaṃ kuliśapāṇiṃ namasyatāmājñāmudīkṡamāṇāśca kulasthānaṃ sthitā: | svakasvakeṡu cāsaneṡu ca niṡaṇṇā abhūvan || bhagavato vajrapāṇeryā api tā mahādūtyo vidyārājñīniyutasahasraparivārāśca, tā api svakaṃ dharmadhātuṃ gaganasvabhāvaṃ ni:prapañcamavalambya tasmin sthāne saṃnipatitā: | tadyathā-mekhalā sumekhalā siṅkalā vajrārṇā vajrajihvā vajrabhū vajralocanā vajrāṃsā vajrabhrukūṭī vajraśravaṇā vajralekhā vajrasūcī vajramustī vajrāṅkuśī vajraśāṭī vajrāsanī vajraśriṅkhalā sālavatī sālā viraṭī kāminī vajrakāminī kāmavajriṇī paśyikā paśyinī mahāpaśyinī śikharavāsinī grahilā dvāravāsinī kāmavajriṇī manojavā atijavā śīghrajavā sulocanā surasavatī bhramarī bhrāmarī yātrā siddhā anilā pūrā keśinī sukeśā hiṇḍinī tarjinī dūtī sudūtī māmakī vāmanī rūpiṇī rūpavatī jayā vijayā ajitā aparājitā śreyasī hāsinī hāsavajriṇī lokavatī yaśavatī kuliśavatī adāntā trailokyavaśaṃkarī daṇḍā mahādaṇḍā priyavādinī saubhāgyavatī arthavatī mahānarthā tittirī dhavalatittirī dhavalā sunirmitā sunirmalā ghaṇṭā- khaḍgapaṭṭisā sūcī jayatī avarā nirmitā nāyikā guhyakī visrambhikā musalā sarvabhūtavaśaṃ- karī ceti | etāścānyāśca mahādūtya: anekadūtīgaṇaparivāritā atraiva mahāparṡanmaṇḍale saṃni- pateyu: || anekāśca dhāraṇya: samādhiniṡyandaparibhāvitamānasodbhavā duṡṭasattvanigrahadaṇḍa- māyādayitā: | tadyathā-vajrānalapramohanī dhāraṇī mekaśikharakūṭāgāradhāriṇī ratnaśikharakūṭā- gāradharaṇiṃdharā sukūṭā bahukūṭā puṡpakūṭā daṇḍadhāriṇī nigrahadhāriṇī ākarṡaṇadhāriṇī @009 keyūrā keyūravatī dhvajāgrakeyūrā ratnāgrakeyūrā lokāgrakeyūrā patāgrakeyūrā viparivartā lokā- vartā sahasrāvartā vivasvāvartā sarvabhūtāvartā ketuvatī ratnavatī maṇiratnacūḍā boddhyaṅgā balavatī anantaketu samantaketu ratnaketu vikhyātaketu sarvabhūtaketu ajiravatī asvarā sunirmalā ṡaṇmukhā vimalā lokākhyā ceti | etāścānyāśca anekadhāraṇīśatasahasrakoṭīpari- vāritā: tatraiva mahāparṡanmaṇḍale saṃnipateyu: | anantabuddhādhiṡṭhānamahābodhisattvasamādhya- dhiṡṭhānaṃ ca || atha buddhakṡetravivarjitapratyekabuddhā bhagavanto khaḍgaviṡāṇakalpā vanacāriṇaśca sarva- sattvānāmarthaṃ kurvantastūṡṇīṃbhāvānadhivāsanadharmanetrīṃ saṃprakāśayanta: saṃsārānuvartina: sadā- khinnamānasā mahākaruṇāvarjitasaṃtānā: kevalacittavāsanāparibhāvitabodhicittapūrvodbhāvita- paribhāvitacetanā: ekabhūmi dvibhūmi tribhūmiryāvaduṡṭamī bodhisattvabhūmi nirvartitamānasā: khinnamānasā saṃsārabhayabhīrava:, te’pi taṃ mahāparṡanmaṇḍalaṃ saṃnipateyu: | tadyathā gandhamādana: sīmantāyatana samantaprabha candana kāla upakāla nemi upanemi riṡṭa upariṡṭa upāriṡṭa pārśva supārśva dundubhi upadundubhi lokākhya lokaprabha jayanta areṇu reṇu upareṇu aṃśa upāṃśa cihna sucihna dinakara sukara prabhāvanta prabhākara lokakara viśruta suśruta-sukānta sudhānta sudānta adantānta bhavānta sitaketu jihmaketu ketu upaketu tathya padmahara padmasaṃbhava svayaṃbhu adbhuta manoja manasa mahendukūṭākhya kumbhasakalākhya makara upakara śānta śānta- mānasa varma upavarma vairocana kusuma sulīla śreyasa vadyaharāntaka du:prasaha kanaka vimalaketu soma susoma suṡeṇa sucīrṇa śukrakratu iṡṭa upendra vasuśceti | etaiścānyaiśca pratyekabuddhakoṭī- niyutaśatasahasrācintyātulyāpraṇihitadharmadhātugaganasvabhāvani:prapañcasaṃskrtamadhyayānapraviṡṭa- nirdiṡṭapratiṡṭhitai: sārdhaṃ bhagavān śākyamuni: pratiṡṭhānanayapratighāpagatairviharati sma || mahāśrāvakasaṃghena ca sārdhamanekaśrāvakaśatasahasrakoṭīparivārai: | tadyathā-mahākāśyapa nadīkāśyapa gayākāśyapa duravikṡokāśyapa bharadvāja piṇḍola maudgalyāyana mahāmaudgalyāyana śāriputra mahāśāriputra subhūti mahāsubhūti gavāṃpati kātyāyana mahākātyāyana upāli bhadrika kapphiṇa nanda ānanda sundarananda lokabhūta anantabhūta varṇaka upavarṇaka nandika upanandika aniruddha pūrṇa supūrṇa upapūrṇa tiṡya punarvasu rūha raudra raurava kurupañcika upapañcika kāla sukāla devala rāhula harita upaharita dhyāyinandi dhyāyika upāyi upayāyika śreyasaka dravyo mallaputra: upadravya: upeta: khaṇḍa: tiṡya mahātiṡya samantatiṡya āhvayana yaśoda yasika dhanika dhanavarṇa upadhanika pilindavaccha pippala kiṃphala upaphala anantaphala saphala kumāra kumārakāśyapa mahoda ṡoḍaśavartikānanda upananda jihva jihma jitapāśa maheṡvāsa vātsīka kurukulla upakurukulla koṭīkarṇa śramaṇa śroṇāparāntaka gāṅgeyaka girikarṇika koṭikarṇika vārṡika jeta sujeta śrīgupta lokagupta gurugupta guruka dyotīrasa sanaka ḍimbhaka upaḍimbhika bisakoṭika anāthada upavartana vivartana unmattaka dyota samanta bhaddali suprabuddha svāgata @010 upāgata lohāgata du:khānta bhadrakalpika mahābhadrika arthacara pitāmahagatika puṡpamāla puṡpakāśikha upakāśika mahauṡadha mahojaska mahoja anurādha mahaujaska mahoja anurādharādhaka rāsika subrahma suśobhana suloka samāgama mitaśceti | etaiścānyaiśca anantadharmadhātuvimukti- rasarasajñai: triyānasamavasaraṇakaraṇīyasayānasamanuprāptai: saṃsārapalāyibhi: trimokṡadhyānadhyāyibhi: caturbāhuvihāraīryāpathasaṃpannai: susamāhitai: sūpasaṃpannai: anayapraviṡṭanirvāṇadhātusamavasaraṇa- samatāni:prapañcebhi: sārdhaṃ tanmahāparṡanmaṇḍalaṃ taṃ ca bhagavantaṃ śākyamuniṃ trirantasthānavasthita | daśabhūmyānantaraṃ te’pi tatra niṡaṇṇamabhūvam || anekaiśca mahāśrāvikāsamavasaraṇanirvāṇadhātusamanupraviṡṭābhi: asaṃskrtayāvamāna- yānāvalambibhi: śuddhābhirvītarāgābhi: samantadyotisamanuprāptābhi: dakṡiṇīyakṡetraguṇādhāna- viśodhibhi: sattvasāramaṇḍabhūtābhi: lokāgrādhipatībhi: pūjyadevamanuṡyapuṇyakṡetradvipadacatuṡpada- bahupada apadasarvasattvāgrādhipatībhi: | tadyathā-yaśodharā yaśodā mahāprajāpatī prajāpatī sujātā nandā sthūlanandā sunandā dhyāyinī sundarī anantā viśākhā manorathā jayavatī vīrā upavīrā devatā sudevatā āśritā śriyā pravarā pramuditā priyaṃvadā rohiṇī dhrtarāṡṭrā dhrtā svāmikā saṃpadā vapuṡā śuddhā premā jaṭā upajaṭā samantajaṭā bhavāntikā bhāvatī manojavā keśavā viṡṇulā viṡṇuvatī sumanā bahumatā śreyasī du:khāntā karmadā ka....vasudā dharmadā narmadā tāmrā sutāmrā kīrtivatī manovatī prahasitā tribhavāntā trimalāntā du:khaśāyikā nirvīṇā triparṇā padmavarṇā padmāvatī padmaprabhā padmā padmāvatī triparṇī saptavarṇī utpalavarṇā ceti | etāścānyāśca mahāsthaviṡṭhā mahāśrāvikā bhagavata: pādamūlaṃ vandanāya upasaṃkrāntā: | etā eva mahāparṡanmaṇḍalaṃ mahābodhisattvavikurvaṇaṃ prabhāvayitukāmā: saṃnipatitā: saṃniṡaṇṇā abhūvan dharmaśravaṇāya | mantracaryārthanirhāramuddyotayitukāmā abhūvan || atha bhagavān śākyamunistaṃ sarvāvantaṃ parṡanmaṇḍalamavalokya śuddhādhyāśaya: abhāva- svabhāvagaganasvabhāvatriparvasamatikramaṇaṃ sattvadhātuṃ viditvā mañjuśriyaṃ kumārabhūtamāmantrayate sma-samanvāhara tvaṃ mañjuśrī: sattvārthacaryaṃ prati yathāśayābhinandanepsitakarmaphalaśraddhāsamanvā- gamamantracaryārthasaṃprāpaṇaṃ nāma dharmapadakarmapadaṃ śāntipadaṃ mokṡapadam | kalpanirhāraṃ nirvikalpa- samatāprāpaṇadaṃ tathāgatabalasamantabalasabalaṃ mārabalābhivardhanaṃ nāma bodhisattvasamādhiṃ bhāvayatha || atha mañjuśrī: kumārabhūta: samanantarabhāvitaṃ bhagavatā samāpadyate sma | samanantara- samāpannasya mañjuśriya: kumārabhūtasya yatheyaṃ trisāhasramahāsāhasro lokadhāturanekalokadhātu śatasahasraparamāṇuraja:samāṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃprakampya mahatāvabhāsenāva- bhāsya ca svakaṃ śuddhibalādhānaṃ darśayate sma | svāni ca mantrapadāni bhāṡate sma- nama: samantabuddhānāmabhāvasvabhāvasamudgatānām | nama: pratyekabuddhāryaśrāvakāṇām | namo bodhisattvānāṃ daśabhūmipratiṡṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām | tadyathā-oṃ^ @011 kha kha khāhi khāhi duṡṭasattvadamaka | asimusalaparaśupāśahasta caturbhuja caturmukha ṡaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikrtānana sarvabhūtabhayaṃkara aṭṭahāsanādine vyāghracarmanivasana | kuru kuru sarvakarmāṃ | chinda chinda sarvamantrān | bhinda bhinda paramudrām | ākarṡaya ākarṡaya sarvamudrām | nirmatha nirmatha sarvaduṡṭān | praveśaya praveśaya maṇḍalamadhye | vaivasva- tāntakara kuru kuru mama kāryam | daha daha paca paca mā vilamba mā vilamba samaya- manusmara | hūṃ^ hūṃ^ phaṭ phaṭ | sphoṭaya sphoṭaya sarvāśāpāripūraka he he bhagavan kiṃ cirāyasi ? mama sarvārthān sādhaya | svāhā || eṡa bhagavato mañjuśriyasya mahākrodharājā yamāntako nāma yamarājānamapi ghātayati, ānayati, kiṃ punaranyasattvam | samanantarabhāṡite mahākrodharāje bhagavata: samīpaṃ sarvasattvā upasaṃkramante ārtā bhītāstrastā udvignamanaso bhinnahrdayā: | nānyaccharaṇam | nānyat trāṇam | nānyat parāyaṇam | varjayitvā taṃ buddhaṃ bhagavantaṃ mañjuśriyaṃ ca kumārabhūtam || atha ye kecitprthivīcarā jalecarā: khagacarā: sthāvarajaṅgamāśca jarāyujāṇḍaja- saṃsvedajaupapādukasattvasaṃkhyātā:, te’pi tatkṡaṇatanmuhūrtenānantāparyanteṡu lokadhātuṡu sthitā ityūrdhvamadhastiryagdikṡu vidikṡu nilīnāstatkṡaṇaṃ mahākrodharājena svayamapohya nītā: | ayaṃ ca krodharājā avītarāgasya purato na japtavya: | yatkāraṇaṃ so’pi mriyate śuṡyate vā | samayamadhiṡṭhāya buddhapratimāyā agrata: ....vā mañjuśriyo vā kumārabhūta- syāgrato japtavya: | anyakarmanimittaṃ vā yatra vā tatra vā na paṭhitavya: | kāraṇaṃ mahotpāda- mahotsanna ātmopaghātāya bhavatīti | paramakāruṇikā hi buddhā bhagavanto bodhisattvāśca mahāsattvāśca | kevalaṃ tu sarvajñajñāna....saṃpratiṡṭhāpanāśeṡasattva- dhātunirvāṇābhisaṃprāpaṇā aśāsitaśāsana: trimātrasaṃyojana: triratnavaṃśānupacchedamantracaryā- dīpana: mahākaruṇāprabhāvaniṡyandena cetasā mārabalāṃbhibhavana mahāvighnanāśana duṡṭarājñāṃ nivāraṇa ātmabalābhibhavana parabalanivāraṇa stobhana pātana nāśana śāsana ucchoṡaṇa toṡaṇa svamantracaryāprakāśana āyurārogyaiśvaryābhivardhanata: kṡiprakāryān sādhayata:, mahāmaitryā mahā- karuṇāmahopekṡāmahāmuditāsahagata: | tannimittahetuṃ sarvatarkavitarkāpagatena cetasā bhāṡate sma | atha te nāgā mahānāgā yakṡā mahāyakṡā rākṡasā mahārākṡasā: piśācā mahā- piśācā: pūtanā mahāpūtanā: kaṭapūtanā mahākaṭapūtanā mārutā mahāmārutā: kūṡmāṇḍā mahākūṡmāṇḍā vyālā mahāvyālā vetālā mahāvetālā kambojā mahākambojā bhaginyo mahābhaginyo ḍākinyo mahāḍākinya: cūṡakā mahācūṡakā utsārakā mahotsārakā ḍimphikā mahāḍimphikā: kiṃpakā mahākiṃpakā rogā mahārogā: apasmārā mahāpasmārā: grahā mahā- grahā ākāśamātara: rūpiṇyo mahārūpiṇyo krandanā mahākrandanā: chāyā mahācchāyā preṡakā mahāpreṡakā: kiṃkarā mahākiṃkarā yakṡiṇyo mahāyakṡiṇya: piśācyo mahāpiśācyo jvarā mahājvarā: cāturthakā mahācāturthakā: nityajvarā viṡamajvarā sātatikā @012 mauhūrtikā vātikā: paittikā: śleṡmikā: sāṃnipātikā vidyā mahāvidyā siddhā mahāsiddhā yogino mahāyogina: rṡayo mahārṡaya: kiṃkarā mahākiṃkarā mahoragā mahāmahoragā gandharvā mahāgandharvā devā mahādevā manuṡyā mahāmanuṡyā janapadayo mahājanapadaya: sāgarā mahāsāgarā: nadyo mahānadya: parvatā mahāparvatā: nidhayo mahānidhaya: prthivyo mahāprthivya: vrkṡā mahāvrkṡā pakṡiṇyo mahāpakṡiṇyo rājñā mahārājñā śakrā mahendrā vāsavā kratavo bhūtā viyati īśāna: yama: brahmā mahābrahmā vaivasvata dhanada dhrtarāṡṭra: virūpākṡa: kubera: pūrṇabhadra: pañcika: jambhala sambhala kūṡmala hārīti harikeśa harihārīti piṅgalā priyaṃkara arthaṃkara jālendra lokendra upendra guhyaka mahāguhyaka cala capala jalacara sātata giri hemagiri mahāgiri kūṭākṡa triyasiraśceti | etaiścānyaiśca mahāyakṡasenāpatibhi: anekayakṡakoṭīniyuta- śatasahasraparivāraistatraiva mahāparṡanmaṇḍale śuddhāvāsabhavane bodhisattvādhiṡṭhānena rddhibalā- dhānena ca saṃnipatitā abhūvan, saṃniṡaṇṇāśca dharmaśravaṇāya || ye’pi te mahārākṡasarājāna: anekarākṡasakoṭīniyutaśatasahasraparivārā: ānītā mahākrodharājena, tadyathā-rāvaṇa praviṇa vidrāvaṇa śaṅkukarṇa kumbha kumbhakarṇa samantakarṇa yama bibhīṡaṇa ghora sughora yakṡa yama ghaṇṭa indrajit lokaji: yodhana: suyodhana: śūla: triśūla: triśira: anantaśiraśceti, saṃnipatitā abhūvan dharmaśravaṇāya || ye'pi te mahāpiśācā anekakoṭīniyutaśatasahasraparivārā:, tadyathā-pīlu upa- pīlu supīlu anantapīlu manoratha amanoratha sutāya grasana sudhāma ghora ghorarūpī ceti saṃni- patitā abhūvan dharmaśravaṇāya || ye’pi te mahānāgarājāna:, anekanāgakoṭīniyutaśatasahasraparivārā ānītā: krodharājena bodhisattvarddhibalādhānena ca, tadyathā-nanda upananda kambala upakambala vāsuki ananta takṡaka padma mahāpadma śaṅkhapāla śaṅkha śaṅkhapāla karkoṭaka kulika akulika māṇa kalaśoda kuliśika cāmpeya maṇināga mānabhañja dukura upadukura lakuṭa mahālakuṭa śveta śvetabhadra nīlanīlāmbuda kṡīroda apalāla sāgara upasāgaraśceti, etaiścānyaiśca mahānāga- rājānai: anekaśatasahasramahānāgaparivāritaistanmahāparṡanmaṇḍalaṃ saṃnipatitā: saṃniṡaṇṇā abhūvan dharmaśravaṇāya || ye’pi te rṡayo mahārṡaya:, tadyathā-ātreya variṡṭha: gautama bhagīratha: jahnu aṅgi- rasa: agasti pulasti: vyāsa krṡṇa krṡṇagautama agni aṅgirasa jāmadagni āstīka muni: munivara aśvara: vaiśaṃpāyana parāśara: paraśu: yogeśvara: pippala: pippalāda vālmīka: mārkaṇḍa- śceti, etaiścānyairmahārṡayai anekamahārṡiśatasahasraparivārāstatparṡanmaṇḍalamupajagmu: | bhagavantaṃ śākyamuniṃ vanditvā saṃniṡaṇṇā abhūvan mantracaryārthabodhisattvapiṭakaṃ śrotumanu- modituṃ ca || ye’pi te mahoragarājāna:, te’pi tatparṡanmaṇḍalaṃ saṃpraviṡṭā abhūvan saṃniṡaṇṇā: | tadyathā-bheruṇḍa bhūruṇḍa maruṇḍa mārīca dīpa pradīpāśceti || @013 ye’pi te garuḍarājñaste’pi tatparṡanmaṇḍalaṃ saṃnipatitā anekaśatasahasraparivārā:, tadyathā-suparṇa śvetaparṇa pannaga parṇaga sujātapakṡa ajātapakṡa: manojava pannaganāśana vainateya bharadvāja śakuna mahāśakuna pakṡirājāśceti, te’pi tatparṡanmaṇḍalaṃ saṃnipateyu: || ye'pi te kinnararājña: anekakinnaraśatasahasraparivārā:, te'pi taṃ parṡanmaṇḍalaṃ saṃni- pateyu: | tadyathā-druma upadruma sudruma anantadruma lokadruma ledruma ghanoraska mahoraska mahojaska mahoja maharddhika viṃruta susvara manojña cittonmādakara unnata upekṡaka karuṇa aruṇaśceti | ete cānye ca mahākinnararājāna: anekakinnaraśatasahasraparivārā: saṃnipatitā abhūvan dharmaśravaṇāya || evaṃ brahmā sahāṃpati: mahābrahmā ābhāsvara: prabhāsvara: śuddhābha: puṇyābha: adrha atapā: akaniṡṭhā sukaniṡṭhā lokaniṡṭhā ākiṃcanyāṃ naivakiṃcanyā ākāśānantyā naivākāśānantyā sudrśā sudarśanā sunirmitā paranirmitā śuddhāvāsā tuṡitā yāmā trdaśā cāturmahārājikā sadāmattā mālādhārā karoṭapāṇaya: vīṇātrtīyakā: parvatavāsina: kūṭavāsina: śikharavāsina: alakavāsina: puravāsina: vimānavāsina: antarikṡacarā: bhūmivāsina: vrkṡavāsina: grha- vāsina: | evaṃ dānavendrā:-prahlāda bali rāhu vemacitti sucitti kṡemacitti devacitti rāhubāhupramukhā: anekadānavakoṭīśatasahasraparivārā: vicitragatayo vicitrārthā: sura- yodhino’surā:, te’pi tatparṡanmaṇḍalaṃ saṃnipateyu: buddhādhiṡṭhānena bodhisattvavikurvaṇaṃ draṡṭuṃ vandituṃ paryupāsitum || ye’pi te grahā mahāgrahā lokārthakarā antarikṡacarā:, tadyathā-āditya soma aṅgā- raka budha vrhaspati śukra śaniścara rāhu kampa ketu aśaninirghāta tāradhvaja ghoradhūmra dhūmavajra rkṡavrṡṭi upavrṡṭi naṡṭārka nirnaṡṭa haśānta(?)māṡṭi rṡṭi tuṡṭi lokānta kṡaya vinipāta āpāta tarka mastaka yugānta śmaśāna piśita raudra śveta abhija abhijata maitra śaṅku triśaṅku lūtha raudraka: kratunāśana balavāṃ ghora aruṇa vihasita mārṡṭi skanda sanat upasanat kumārakrīḍana hasana prahasana nartapaka nartaka khaja virūpaśceti, ityete mahāgrahā:, te’pi tatparṡanmaṇḍalamanekaśatasahasraparivrtā: buddhādhiṡṭhānena tasmin śuddhāvāsabhavane saṃnipatitā abhūvan saṃniṡaṇṇā: || atha ye nakṡatrā: khagānucāriṇa: anekanakṡatraśatasahasraparivāritā:, tadyathā-aśvinī bharaṇī krttikā rohiṇī mrgaśirā ārdrā punarvasu puṡya āśleṡā maghā ubhe phalgunī hastā citrā svāti viśākhā anurādhā jyeṡṭhā mūlā ubhau āṡāḍhau śravaṇā dhaniṡṭhā śatabhiṡā ubhau bhadrapadau revatī devatī prabhijā punarṇavā jyotī aṅgirasā nakṡatrikā ubhau phalguphalguvatī lokapravarā pravarāṇikā śreyasī lokamāyā īrā ūhā vahā arthavatī asārthā ceti, ityete nakṡatrarājña: tasmin śuddhāvāsabhavane anekanakṡatraśatasahasraparivāritā:, tāstasmin mahāparṡa- nmaṇḍalasaṃnipāte buddhādhiṡṭhānena saṃnipatitā: saṃniṡaṇṇā abhūvan || @014 ṡaṭtriṃśad rāśaya: tadyathā-meṡa vrṡabha mithuna karkaṭaka siṃha kanya tula vrścika dhanu makara kumbha mīna vānara upakumbha bhrñjāra khaṅga kuñjara mahiṡa deva manuṡya śakuna gandharva lokasattvajita ugrateja jyotsna chāya prthivī tama raja uparaja du:kha sukha mokṡabodhipratyeka śrāvaka naraka vidyādhara mahoja mahojaska tiryakpreta asura piśita piśāca yakṡarākṡasa sarvabhūmita bhūtika nimnaga ūrdhvaga tiryaga vikasita dhyānaga sukha yogapratiṡṭha uttama madhyama adhamaśceti, ityete mahārāśaya: anekarāśiśatasahasrarāśiparivāritā: yena śuddhāvāsabhavanaṃ yena ca mahāparṡatsaṃnipātamaṇḍalaṃ, tenopajagmu: | upetya bhagavataścaraṇayornipatya svakasvakeṡu ca sthāneṡu saṃniṡaṇṇā abhūvan || ye’pi te mahāyakṡiṇya:, anekayakṡiṇīśatasahasraparitā:, tadyathā-sulocanā subhrū sukeśā susvarā sumatī vasumatī citrākṡī pūrāṃśā guhyakā suguhyakā mekhalā sumekhalā padmoccā abhayā jayā vijayā revatikā keśinī keśāntā anilā manoharā manovatī kusumāvatī kusumapuravāsinī piṅgalā hārītī vīramatī vīrā suvīrā sughorā ghoravatī surasundarī surasā guhyottamārī vaṭavāsinī aśokā andhārasundarī ālokasundarī prabhāvatī atiśayavatī rūpavatī surūpā asitā saumyā kāṇā menā nandinī upanandinī lokāntarā ceti, ityete mahāyakṡiṇyo anekayakṡiṇīśatasahasraparivārā:, tanmahāparṡanmaṇḍalaṃ dūrata eva bhagavantaṃ śākya- muniṃ namasyantya: sthitā bhūvan || ye’pi te mahāpiśācya:, anekapiśācinīśatasahasraparivrtā:, te’pi taṃ bhagavantaṃ śākyamuniṃ namasyantya: saṃnipateyu: | tadyathā-maṇḍitikā pāṃsupiśācī ulkāpiśācī jvālāpiśācī bhasmodgirā piśitāśinī durdharā bhrāmarī mohanī tarjanī rohiṇikā govāhi- ṇikā lokāntikā bhasmāntikā pīluvatī bahulavatī bahuladurdāntā dhaṇā cihnitikā dhūmāntikā dhūmā sudhūmā ceti, ityetā mahāpiśācya: anekapiśācīśatasahasraparivāritā:, te’pi tanmahāparṡansaṃnipātamaṇḍalaṃ saṃpraviṡṭā abhūvan || ye’pi te mātarā mahāmātarā lokamanucaranti, sattvaviheṭhikā balimālyopahāriṇyaśca, tadyathā-brahmāṇī māheśvarī vaiṡṇavī kaumārī cāmuṇḍā vārāhī aindrī yāmyā āgneyā vaivasvatī lokāntakarī vāruṇī aiśānī vāyavyā paraprāṇaharā sukhamaṇḍitikā śakunī mahāśakunī pūtanā kaṭapūtanā skandā ceti, ityete mahāmātarā anekamātaraśatasahasraparivārā: te’pi taṃ mahāparṡanmaṇḍalaṃ namo buddhāyeti vācamudīrayantya: sthitā abhūvan || evamanekaśatasahasramanuṡyā manuṡyasattvāsattva yāvadavīcirmahānarakam yāvacca bhavāgraṃ atrāntare sarvagaganatalaṃ sphuṭamabhūt | sattvanikāye na ca kasyacit prāṇino virodho’bhūt | buddhādhiṡṭhānena ca bodhisattvasaṃghālaṃkāreṇa ca sarva eva sattvā mūrdhāpasthitaṃ buddhaṃ bhagavantaṃ mañjuśriyaṃ kumārabhūtaṃ saṃpaśyante sma || @015 atha bhagavān śākyamuni: sarvāvantaṃ lokadhātuṃ buddhacakṡuṡā samavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma-bhāṡa bhāṡa tvaṃ śuddhasattva mantracaryārthaviniścayasamādhipaṭalavisaraṃ bodhisatvapiṭakam, yasyedānīṃ kālaṃ manyase || atha mañjuśrī: kumārabhūta: bhagavatā śākyamuninā krtābhyanujñāna: gaganasvabhāva- vyūhālaṃkāraṃ vajrasaṃhatakaṭhinasaṃtānavyūhālaṃkāraṃ nāma samādhiṃ samāpadyate | samanantarasamā- pannasya mañjuśriya: kumārabhūtasya taṃ śuddhāvāsabhavanaṃ anekayojanaśatasahasravistīrṇaṃ vajramaya- madhitiṡṭhate sma | yatra te anekayakṡarākṡasagandharvamarutapiśācā: saṃkṡepata: sarvasattvadhātubodhi- sattvādhiṡṭhānena tasmin vimāne vajramaṇiratnaprakhye saṃpratiṡṭhitā: saṃniṡaṇṇā abhūvan anyonya- maviheṭhakā: | atha mañjuśrī: kumārabhūtastanmahāparṡatsaṃnipātaṃ viditvā yamāntakaṃ krodha- rājamāmantrayate sma-bho bho mahākrodharāja, sarvabuddhabodhisatvanirghāta evaṃ mahāparṡatsaṃnipāta- maṇḍalaṃ sarvasattvānāṃ ca rakṡa rakṡa vaśamānaya | duṡṭān dama | saumyān bodhaya | aprasannān prasādaya | yāvadahaṃ svamantracaryānuvartanaṃ bodhisattvapiṭakaṃ vaipulyamantracaryāmaṇḍalavidhānaṃ bhāṡiṡye, tāvadetān bahirgatvā rakṡaya || evamuktastu mahākrodharājā ājñāṃ pratīkṡya mahāvikrtarūpī niryayu: sarvasattvān rakṡaṇāya śāsanāya samantāt parṡanmaṇḍalaṃ yamāntaka: krodharājā anekakrodhaśatasahasrapari- vārito samantāttaṃ caturdikṡu ityūrdhvamadhastiryag ghoraṃ ca nādaṃ pramuñcamāna: sthito’bhūt || atha te sarvā: saumyā: sumanaskā: saṃvrttā: ājñāṃ nollaṅghayanti | evaṃ ca śabdaṃ śrṇvanti-yo hyetaṃ samayamatikramet, sa tavāsya sphuṭo mūrdhnā ajakasyeva mañjarīti | bodhi- sattvādhiṡṭhānaṃ ca tat || atha mañjuśrī: kumārabhūta: svamantracaryārthadharmapadaṃ bhāṡate sma | ekena dharmeṇa samanvā- gatasya bodhisattvasya mantrā: siddhiṃ gaccheyu: | katamenaikena ? yaduta sarvadharmāṇāṃ ni:prapañcā- kārata: samanupaśyatā | dvābhyāṃ dharmābhyāṃ pratiṡṭhitasya bodhisattvasya mantrā: siddhiṃ gaccheyu: | katamābhyāṃ dvābhyām ? bodhicittāparityāgitā sarvasattvasamatā ca | trayābhyāṃ dharmābhyāṃ svamantracaryārthanirdeśā: pāripūriṃ gacchanti | katamābhyāṃ trayābhyām ? sarvasattvāparityāgitā bodhisattvaśīlasaṃvarārakṡaṇatayā svamantrāparityāgitā ca | caturbhi: dharmai: samanvāgatasya prathama- cittotpādikasya bodhisattvasya mantrā: siddhiṃ gaccheyu: | katamaiścaturbhi: ? svamantrāparityāgitā paramantrānupacchedanatā sarvasattvamaitryopasaṃharaṇatā mahākaruṇābhāvitacetanā ca | imaiścaturbhi: dharmai: samanvāgatasya prathamacittotpādakasya bodhisattvasya mantrā: siddhiṃ gaccheyu: | pañca dharmā bodhisattvasya piṭakasamavaśaraṇatā mantracaryābhinirhāraṃ bodhipūriṃ gaccheyu: | katame pañca ? viviktadeśasevanatā, parasattvādveṡaṇatā, laukikamantrānirīkṡaṇatā, śīlaśrutacāritrasthāpanatā ca | ime pañca dharmā: mantracaryārthapāripūriṃ gaccheyu: | ṡaṭ dharmā mantracaryārthapāripūriṃ gaccheyu: | katame ṡaṭ ? triratnaprasādānupacchedanatā, bodhisattvaprasādānupacchedanatā, laukikalokottara- @016 mantrānindanatā, ni:prapañcadharmadhātudambhanatā, gambhīrapadārthamahāyānasūtrāntāpratikṡepaṇatā, akhinnamānasatā, mantracaryāparyeṡṭi:, kuśalapakṡe aparihānatā | ime ṡaṭ dharmā vidyācaryā- mantrasiddhiṃ samavaśaraṇatāṃ gacchanti | sapta dharmā vidyāsādhanakālaupayikamantracaryānupraveśanatāṃ gacchanti | katame sapta ? gambhīranaya: prajñāpāramitābhāvanā paṭhanadeśanasvādhyāyanalikhanabodhi- sattvacaryāvimukti: kāladeśaniyamajapahomamaunatapaavilambitagatimatismrtiprajñādhrtiadhivāsa- vata: bodhisattvasaṃbhāramahāyānadharmanayasaṃpraveśanata: svamantramantrākarṡaṇarakṡaṇasādhanakriyākauśa- lata: mahākaruṇāmahāmaitrīmahopekṡāmahāmuditāpāramitā bhāvavata: ni:prapañcasattva- dhātudharmadhātutathatāsamavasaraṇata: dvayākārasarvajñajñāna parigaveṡaṇata: sarvasattvāparityāga: hīna- yānāsprhaṇataśca | ime sapta dharmā vidyāvidyāmantrasiddhiṃ pāripūratāṃ gacchanti | ...katame aṡṭa ? drṡṭādrṡṭaphalaśraddhā kautukajijñāsata avicikitsā aṡṭadharmavidyāmantracaryārthasiddhiṃ samava- saraṇatāṃ gacchanti | bodhisattvaprasādasaphalaśuddhivikurvaṇata: aviparītamantragrahaṇagurugauravata: buddha- bodhisattvamantratantra ācāryopadeśagrahaṇaavisaṃvādanasarvasvaparityāgata: siddhakṡetrasthānāsthāna- svapnadarśanakauśalaprakāśanata: vigatamātsaryamalamakhilastyānamiddhavīryārambhasatatabuddhabodhi- sattvānaniryātanata: | saṃkṡepata: atrptakuśalamūlamahāsaṃnāhasaṃnaddha: sarvavighnān prahartukāma: bodhimaṇḍākramaṇamahābhogapratikāṅkṡaṇamaheśākhyayātmabhāvata: maheśākhyapudgalasamavadhānāvira- hitakalyāṇamitramañjuśrīkumārabhūtabodhisattvasamavadhānataśca | ime aṡṭa dharmā mantracaryārthasiddhiṃ samavaśaraṇatāṃ ca gacchanti | saṃkṡepata: mārṡā avirahitabodhicittasya ratnatrayāvimuktasya parama- du:śīlasyāpi akhinnamanasa: saṃtatābhiyuktasya madīyamantrapaṭalavisara anantādbhutabodhi- sattvacaryāniṡyanditamānasodgataṃ sidhyate iti | nānyathā ca gantavyam | avikalpamānaso bhūtvā jijñāsanahetorapi sādhanīyamiti || atha sā sarvāvatī parṡat sabuddhabodhisattvapratyekabuddhāryaśrāvakādhiṡṭhitā evaṃ vāca- mudīrayanta-sādhu sādhu bho jinaputra vicitramantracaryārthakriyādharmanayapraveśānuvartinī dharmadeśanā sudeśitā sarvasattvānāmarthāya | aho kumārabhūta mañjuśrī:, vicitradharmadeśanānuvartinī mantracaryā- nukūlā subhāṡitā | yo hi kaścit mahārājña: imaṃ saṃnipātaparivartaṃ vācayiṡyati, dhārayiṡyati, manasi kariṡyati, saṃgrāme vā agrata: hastimāropya sthāpayiṡyati, vividhairvā puṡpadhūpagandhavile- panai: pūjayiṡyati-pratyarthikānāṃ pratyamitrāṇāṃ vaśamānayiṡyāma: | parabalesanābhaṅgaṃ kariṡyāma: | pustakalikhitaṃ vā krtvā svagrhe sthāpayiṡyati, tasya kulaputrasya vā kuladuhiturvā mahārājñasya vā mahārājñīya vā bhikṡorvā bhikṡuṇyā vā, upāsakasya vā upāsikāyā vā mahārakṡāṃ mahābhogatāṃ dīrghāyuṡmatāṃ āyurārogyatāṃ satatabhogābhivardhanatāṃ kariṡyāmīti || evamuktastu sā sarvāvatī parṡat tūṡṇīmabhūt || mahāyānamantracaryānirdeśyamahākalpānmañjuśrīkumārabhūtabodhisattvavikurvaṇa- paṭalavisarāt mūlakalpāt prathama: saṃnipātaparivarta: || @017 2 maṇḍalavidhānaparivarta: | atha khalu mañjuśrī: kumārabhūta: sarvāvantaṃ parṡanmaṇḍalamavalokya sarvasattvamayānupraveśāva- lokinīṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya ca mañjuśriya: kumārabhūtasya nābhimaṇḍalapradeśād raśmirniścarati sma anekaraśmikoṭīniyutaśatasahasraparivāritā | samantāt sarvasattvadhātumavabhāsya punareva taṃ śuddhāvāsabhavanamavabhāsya sthitābhūt || atha khalu vajrapāṇirbodhisattvo mahāsattva: mañjuśriyaṃ kumārabhūtamāmantrayate sma-bhāṡa bhāṡa tvaṃ bho jinaputra sarvasattvasamayānupraveśanaṃ nāma.... samanupraviśya tvadīyaṃ mantragaṇaṃ sarvalaukikalokottaraṃ ca mantrasiddhiṃ samanuprāpnuvanti | evamukte guhyakādhipatinā yakṡendreṇa mañjuśrī: kumārabhūta: paramaguhyamaṇḍalatantraṃ bhāṡate sma | sarvavidya- saṃcodanaṃ nāma sa...vikurvaṇaṃ vidantayati(?) | dakṡiṇaṃ ca pāṇimudyamya aṅgulyagreṇa parṡanmaṇḍalamākārayati sma | tasminnaṅgulyagre anekavidyārājakoṭīnayutaśatasahasrāṇi niśceru: | niścaritvā ca sarvāvantaṃ śuddhāvāsabhavanaṃ mahatāvabhāsenāvabhāsya ca sthitā abhūvan || atha mañjuśrī: kumārabhūta: yamāntakasya krodharājasya hrdayaṃ sarvakarmikaṃ ekavīraṃ āvā- hanavisarjanaśāntikapauṡṭika-ābhicāruka-antardhānākāśagamanapātālapraveśapādapracārikā- karṡaṇavidveṡaṇavaśīkaraṇasarvagandhamālyavilepanapradīpasvamantratantreṡu pradāna:, saṃkṡepata: yathā yathā prapadyate, tathā tathā sādhyamāna: akṡaraṃ nāma mahāvīryaṃ sarvārthasādhanaṃ mahākrodharājam | katamaṃ ca tat ? oṃ^ | ā: | hrūṃ^ | idaṃ tanmahākrodhasya hrdayam | sarvakarmikaṃ sarvamaṇḍaleṡu sarvamantracaryāsu ca nirdiṡṭaṃ mahāsattvena mañjughoṡeṇa sarvavighnavināśanam || atha mañjuśrī: kumārabhūta: dakṡiṇaṃ pāṇimudyamya krodhasya mūrdhni sthāpayāmāsa | evaṃ cāha-namaste sarvabuddhānām | samanvāharantu buddhā bhagavanta: ye kecid daśadiglokadhātu- vyavasthitā anantāparyantāśca bodhisattvā maharddhikā: | samayamadhitiṡṭhanta | ityevamuktvā taṃ krodharājānaṃ bhrāmayitvā kṡipati sma | samanantaranikṡipte mahākrodharāje sarvāvantaṃ lokadhātuṃ sattvā: kṡaṇamātreṇa ye duṡṭāśayā: sattvā maharddhikā: tāṃ nigrhyānayanti sma | taṃ mahāparṡa- nmaṇḍalaṃ śuddhāvāsabhavanaṃ praveśayati sma | vyavasthāyāṃ ca sthāpayitvā samantajvālāmālākulo bhūtvā duṡṭasattveṡu ca mūrdhni tiṡṭhate sma || atha mañjuśrī: kumārabhūta: punarapi taṃ parṡanmaṇḍalamavalokya-śrṇvantu bhavanta: sarva- sattvā: | yo hyenaṃ madīyaṃ samayamatikramet, tasyāyaṃ krodharājā nigrahamāpādayiṡyati | yatkāraṇamanatikramaṇīyā buddhānāṃ bhagavatāṃ samayarahasyamantrārthavacanapathā: bodhisattvānāṃ ca maharddhikānām | samāsanirdeśata: kathayiṡyāmi | taṃ śrṇuta, sādhu ca suṡṭhu ca manasi kuruta, bhāṡiṡye’ham | nama: samantabuddhānām | oṃ^ ra ra smara apratihataśāsana kumārarūpadhāriṇa hūṃ^ hūṃ^ phaṭ phaṭ svāhā | ayaṃ sa mārṡā: madīyamūlamantra: āryamañjuśriyaṃ nāma | mudrā pañcaśikhā mahāmudreti vikhyātā, taṃ prayojaye asmin mūlamantre, sarvakarmikaṃ bhavati hrdayam | @018 buddho sarvakarmakaraṃ śivam | oṃ^ dhānyada nama: | mudrā cātra bhavati triśikheti vikhyātā sarvabhogābhivardhanī | upahrdayaṃ cātra bhavati | bāhye hūṃ^ | mudrā cātra bhavati triśikheti vikhyātā sarvasattvākarṡaṇī | paramahrdayaṃ cātra bhavati | muṃ | mudrā bhavati cātra mayūrāsaneti vikhyātā sarvasattvavaśaṃkarī | sarvabuddhānāṃ hrdayam | aparamapi mahāvīraṃ nāmaṃ aṡṭākṡaraṃ paramaśreyasaṃ mahāpavitraṃ tribhavavartmīyacchedaṃ sarvadurgatinivāraṇaṃ sarvaśāntikaraṃ sarvakarmakaraṃ kṡemaṃ nirvāṇaprāpaṇaṃ buddhamiva saṃmukhadarśanopasthitam | svayameva mañjuśrīrayaṃ bodhisattva: sarvasattvānā- marthāya paramahrdayaṃ mantrarūpeṇopasthita: sarvāśāpāripūrakaṃ yatra smaritamātreṇa pañcānantaryāṇi pariśodhayati | ka: punarvādo jāyeta | katamaṃ ca tat ? oṃ^ ā: | dhīra hūṃ^ khacara: | eṡa sa mārṡā yūyamevāhaṃ aṡṭākṡaraṃ mahāvīraṃ paramaguṇahrdayaṃ buddhatvamiva pratyakṡasthitam | sarvakāryeṡu saṃkṡepato mahāgu....ntaniṡṭhādakṡamiti | mudrā cātra bhavati mahāvīreti vikhyātā sarvāśāpāripūrakī | āhvānanamantrā cātra bhavanti | oṃ^ he he kumārarūpisvarūpiṇe sarvabālabhāṡitaprabodhane, āyāhi bhagavaṃ āyāhi | kumārakrīḍotpala- dhāriṇe maṇḍalamadhye tiṡṭha tiṡṭha | samayamanusmara | apratihataśāsana hūṃ^ | mā vilamba | ru ru phaṭ svāhā | eṡa bhagavaṃ mañjuśriya: āhvānanamantra: | sarvasattvānāṃ sarvabodhisattvānāṃ sarvapratyeka- buddhāryaśrāvakadevanāgayakṡagandharvagaruḍakinnaramahoragapiśācarākṡasasarvabhūtānāṃ ceti | saptābhi- mantritaṃ candanodakaṃ krtvā caturdiśamityūrdhvamadhastiryak sarvata: kṡipet | sarvabuddhabodhisattvā: mañjuśriya: svayaṃ tasya parivāra: sarvalaukikalokottarāśca mantrā: sarve ca bhūtagaṇā: sarvasattvāśca āgatā bhaveyu: | nama: sarvabuddhānāmapratihataśāsanānām | oṃ^ dhu dhura dhura dhūpavāsini dhūpārciṡi hūṃ^ tiṡṭha samayamanusmara svāhā | dhūpamantra: candanaṃ karpūraṃ kuṅkumaṃ caikīkrtya dhūpaṃ dāpayettata: | āgatānāṃ tathāgatānāṃ sarvabodhisattvānāṃ ca | dhūpāpyāyitamanasa: ākrṡṭā bhavanti | bhavati cātra mudrā yasya māleti vikhyātā sarvasattvākarṡaṇī śivā | āhvānanamantrā yāśca ayameva mudrā padmamālā śubhā | āgatānāṃ ca sarvabuddhabodhisattvānāṃ sarvasattvānāṃ cāgatānāmardhyo deya: | karpūracandanakuṅkumairudakamāloḍya jātīkusumanavamālika- vārṡikapunnāganāgabakulapiṇḍitagarābhyāṃ eteṡāmanyatamena puṡpeṇa yathartukena vā sugandha- puṡpeṇa miśrīkrtya anena mantreṇa arghyo deya: | nama: sarvabuddhānāmapratihataśāsanānām | tadyathā-he he mahākāruṇika viśvarūpadhāriṇi ardhyaṃ pratīccha pratīcchāpaya, samayamanusmara, tiṡṭha tiṡṭha maṇḍalamadhye praveśaya praviśa sarvabhūtānukampaka grhṇa grhṇa hūṃ^ | ambaravicāriṇe svāhā | mudrā cātra pūrṇeti vikhyātā sarvabuddhānuvartinī | dhruvā gandhamantrā cātra bhavanti | nama: sarvabuddhānām | nama: samantagandhāvabhāsaśriyāya tathāgatāya | tadyathā-gandhe gandhe gandhāḍhye gandhamanorame pratīccha pratīcchemaṃ gandham | samatānusāriṇe svāhā | bhavati cātra mudrā pallavā nāma sarvāśāpāripūrikā | puṡpamantrā cātra bhavanti | nama: sarvabuddhānāmapratihataśāsanānām | nama: saṃkusumitarājasya tathāgatasya | tadyathā-kusume kusume kusumāḍhye kusumapuravāsini kusumāvati svāhā | tenaiva dhūpamantreṇa pūrvoktenaiva dhūpena dhūpayet || @019 sarvabuddhānnamaskrtya acintyādbhutarūpiṇām | balimantraṃ pravakṡyāmi samyaksaṃbuddhabhāṡitam ||1|| nama: sarvabuddhabodhisattvānāmapratihataśāsanānām | tadyathā he he bhagavaṃ mahāsattva buddhāva- lokita, mā vilamba | idaṃ baliṃ grhṇāpaya grhṇa | hūṃ^ hūṃ^ sarvaviśva ra ra ṭa ṭa phaṭ svāhā | nivedyaṃ cānena dāpayet, baliṃ ca sārvabhautikam | bhavati cātra mudrā śakti: sarvaduṡṭanivāriṇī | nama: sarvabuddhānāmapratihataśāsanānāṃ sarvatamondhakāravidhvaṃsinām | nama: samantajyotigandhāva- bhāsaśriyāya tathāgatāya | tadyathā he he bhagavaṃ jyotiraśmiśatasahasrapratimaṇḍitaśarīra vikurva vikurva mahābodhisattvasamantajvālodyotitamūrti khurda khurda avalokaya avalokaya sarvasattvānāṃ svāhā | pradīpamantrā: | pradīpaṃ cānena dāpayet | mudrā vikāsinī nāma sarvasattvā- valokinī | nama: samantabuddhānāmapratihataśāsanānām | tadyathā-jvala jvala jvālaya jvālaya | huṃ^ | vibodhaka harikrṡṇapiṅgala svāhā | agnikārikā mantrā: | bhavati cātra mudrā saṃpuṭā nāma lokaviśrutā sarvasattvaprabhodyotanī bhāṡitā munivarai: pūrvaṃ bodhisattvatya dhīmata: || atha khalu mañjuśrī: kumārabhūta: vajrapāṇiṃ bodhisattvamāmantrayate sma-imāni guhyakā- dhipate mantrapadāni sarahasyāni paramaguhyakāni- tvadīyaṃ kulavikhyāta: sutaṃ ghoraṃ sadāruṇam | ya eva sarvamantrāṇāṃ sādhyamānānāṃ vicakṡaṇai: ||2|| mūrdhūṭaka iti vikhyāta.....jakulayorapi | tasya nirnāśanārthāya vidyeyaṃ saṃpravakṡyate ||3|| nama: sarvabuddhabodhisattvānāmapratihataśāsanānām | uṃ kara kara kuru kuru mama kāryam | bhañja bhañja sarvavighnāṃ | daha daha sarvavajravināyakam | mūrdhaṭakajīvitāntakara mahāvikrtarūpiṇe paca paca sarvaduṡṭāṃ | mahāgaṇapatijīvitāntakara bandha bandha sarvagrahāṃ | ṡaṇmukha ṡaḍbhuja ṡaṭcaraṇa rudramānaya | viṡṇumānaya | brahmādyāṃ devānānaya | mā vilamba mā vilamba | jhal jhal maṇḍalamadhye praveśaya | samayamanusmara | hūṃ^ hūṃ^ hūṃ^ hūṃ^ hūṃ^ hūṃ^ phaṭ phaṭ svāhā | eṡa sa: paramaguhyakādhipate paramaguhya: mahāvīrya: mañjuśrī: ṡaṇmukho nāma mahākrodha- rājā sarvavighnavināśaka: | anena paṭhitamātreṇa daśabhūmipratiṡṭhāpitabodhisattvā vidravante, kiṃ punarduṡṭavighnā: | anena paṭhitamātreṇa mahārakṡā krtā bhavati | mudrā cātra bhavati mahā- śūleti vikhyātā sarvavighnavināśikā | asyaiva krodharājasya hrdayam | oṃ^ hrīṃ^ jñī: vikr- tānana hum | sarvaśatruṃ nāśaya stambhaya phaṭ phaṭ svāhā | anena mantreṇa sarvaśatrūn mahā- śūlarogeṇa caturthakena vā grhṇāpayati | satatajapena vā yāvadrocate, maitratāṃ vā na prati- padyate | atha karuṇācittaṃ labhate | jāpānte muktirna syāt | mryata iti ratnatrayāpa- kāriṇāṃ kartavyaṃ nāśeṡaṃ saumyacittānām | mudrā mahāśūlaiva prayojanīyā | upahrdayaṃ cātra bhavati | oṃ^ hrīṃ^: kākarūpa huṃ khaṃ svāhā | mudrā mahāśūlayaiva prayojanīyā | sarvaduṡṭāṃ @020 yamicchati taṃ kārayati | paramahrdayam | sarvabuddhādhiṡṭhitaṃ ekākṡaraṃ nāma | hūṃ^ | eṡa sarva- karmakara: | mudrā mahāśūlayaiva prayojanīyā | sarvānarthanivāraṇam | sarvabhūtavaśaṃkara: saṃkṡe- pata: | eṡa krodharāja sarvakarmeṡu prayoktavya: | maṇḍalamadhye jāpa:, siddhikāle ca viśi- ṡyate | visarjanamantrā bhavanti | nama: sarvabuddhānāmapratihataśāsanānām | tadyathā-jaya jaya sujaya mahākāruṇika viśvarūpiṇe gaccha gaccha svabhavanam, sarvabuddhāṃśca visarjaya | saparivārāṃ svabhavanaṃ cānupraveśaya samayamanusmara | sarvārthāśca me siddhyantu mantrapadā: | mano- rathaṃ ca me paripūraya svāhā | ayaṃ visarjanamantra: sarvakarmeṡu prayoktavya: | mudrā bhadrapīṭheti vikhyātā | āsanaṃ cānena dāpayet | manasā saptasaptena visarjanaṃ sarvebhya: laukikaloko- ttarebhyo maṇḍalebhya: mantrebhyaścaiva mantrasiddhi: samayajapakālaniyameṡu ca prayoktavyeti || atha khalu mañjuśrī: kumārabhūta: punarapi taṃ śuddhāvāsabhavanamavalokya taṃ mahāparṡa- nmaṇḍalaṃ svakaṃ ca vidyāgaṇamantrapaṭalavisaraṃ bhāṡate sma-nama: sarvabuddhānāmapratihataśāsanā- nām | oṃ^ riṭi svāhā | mañjuśriyasyedaṃ anucarī keśinī nāma vidyā sarvakarmikā | mahāmudrāyā: pañcaśikhāyā yojyā sarvaviṡakarmasu | nama: samantabuddhānāmapratihataśāsanānām | oṃ^ niṭi | upakeśinī nāma vidyeyaṃ sarvakarmikā | mudrayā vikāsinyā ca yojayet sarvagraha- karmeṡu | samantabuddhānāmapratihatagatīnām | oṃ^ ni: | vidyeyaṃ balinī nāma sarvakarmakarā śubhā | mudrayā bhadrapīṭhayā saṃyuktā yakṡiṇī ānayed dhruvam ||4|| nama: samantabuddhānāṃ acintyādbhutarūpiṇām | mudrayā śaktinā yuktā sarvaḍākinīghātinī ||5|| oṃ^ jñai: svāhā | vidyā kāpatalinī nāma mañjughoṡeṇa bhāṡitā | samantāsarvabuddhaiśca praśastā divyarūpiṇī ||6|| nama: samantabuddhānāmapratihatagatipracāriṇām | tadyathā-oṃ^ varade svāhā | mudrā triśikhenaiva prayojayet śreyasātmaka: | bahurūpadharā devī kṡiprabhogaprasādhikā ||7|| nama: samantabuddhānāmacintyādbhutarūpiṇām | oṃ^ bhūri svāhā | mudrayā śūlasaṃyuktā sarvajvaravināśinī | nama: samantabuddhānāmacintyādbhutarūpiṇām ||8|| @021 oṃ^ nu re svāhā | vidyā tārāvatī nāma praśastā sarvakarmasu | mudrayā śaktiyaṡṭyā tu yojitā vighnaghātinī ||9|| nama: samantabuddhānāmacintyādbhutarūpiṇām | tadyathā-oṃ^ vilokini svāhā | vidyā lokavatī nāma sarvakośavaśaṃkarī | yojitā vajramudreṇa sarvasaukhyapradāyikā ||10|| nama: samantabuddhānāmacintyādbhutarūpiṇām | tadyathā-oṃ^ viśve viśvasaṃbhave viśvarūpiṇi kaha kaha āviśāviśa | samayamanusmara | ru ru tiṡṭha svāhā | eṡā vidyā mahāvīryā darśitā lokanāyakai: | daṃṡṭramudrāsametāstrasarvasattvā....veśinī | śubhā varadā sarvabhūtānāṃ viśveti saṃprakāśitā ||11|| nama: samantabuddhānāmacintyādbhutarūpiṇām | tadyathā-oṃ^ śvetaśrīvapu: svāhā | mayūrāsanena mudreṇa vinyastā sarvakarmikā | mahāśveteti vikhyātā acintyādbhutarūpiṇī | saubhāgyakaraṇaṃ loke naranārīvaśaṃkarī ||12|| nama: samantabuddhānāmacintyādbhutarūpiṇām | tadyathā- oṃ^ khi khiri khiri bhaṃguri sarvaśatruṃ stambhaya jambhaya mohaya vaśamānaya svāhā | eṡā vidyā mahāvidyā yoginīti prakathyate | yojitā vaktramudreṇa duṡṭasattvaprasādinī ||13|| nama: samantabuddhānāmapratihatagatipracāriṇām | tadyathā-oṃ^ śrī: | eṡā vidyā mahālakṡmī lokanāthaistu deśitā | mudrā saṃpuṭayā yuktā mahārājyapradāyikā ||14|| nama: samantabuddhānāṃ sarvasattvābhayapradāyinām | tadyathā-oṃ^ | ajite | kumārarūpiṇi | ehi āgaccha | mama kāryaṃ kuru | svāhā | ajiteti vikhyātā kumārī amrtodbhavā | mudrayā pūrṇayā yuktā sarvaśatrunivāraṇī ||15|| nama: samantabuddhānāmacintyādbhutarūpiṇām | @022 tadyathā-oṃ^ jaye svāhā | vijaye svāhā | ajite svāhā | aparājite svāhā | caturbhaginya iti vikhyātā bodhisattvānucārikā | paryaṭanti mahīṃ krtsnāṃ sattvānugrahakārikā: ||16|| bhrātā tumburu vikhyāta etāsāmanucāraka: | nauyānasamārūḍhā andurdhetu: (?) nivāsina: | muṡṭimudreṇa vinyastā sarvāśāpāripūrikā ||17|| nama: samantabuddhānāṃ lokāgrādhipatīnām | tadyathā-oṃ^ | kumāra mahākumāra krīḍa krīḍa ṡaṇmukha bodhisattvānujñāta mayūrāsanasaṃgho- dyatapāṇi raktāṅga raktagandhānulepanapriya kha kha khāhi khāhi khāhi | huṃ nrtya nrtya | rakta- puṡpārcitamūrti samayamanusmara | bhrama bhrama bhrāmaya bhrāmaya bhrāmaya | lahu lahu mā vilamba | sarvakāryāṇi me kuru kuru citrarūpadhāriṇe | tiṡṭha tiṡṭha huṃ huṃ sarvabuddhānujñāta svāhā | bhāṡitā bodhisattvena mañjughoṡeṇa tāyinā | ṡaḍvikārā mahī krtsnā pracacāla samantata: ||18|| hitārthaṃ sarvasattvānāṃ duṡṭasattvanivāraṇam | maheśvarasya suto ghoro vaineyārthamihāgata: ||19|| skandamaṅgārakaścaiva grahacihnai: sucihnita: | mañjubhāṡiṇī tato bhāṡe karuṇāviṡṭena cetasā ||20|| mahātmā bodhisattvo’yaṃ bālānāṃ hitakāriṇa: | sattvacaryā yata: proktā viceru: sarvato jagat ||21|| mudrāśaktiyaṡṭyānusaṃyuktā sa*mahātmana: | āvartayati brahmādyāṃ kiṃ punarmānuṡaṃ phalam ||22|| kaumārabhittamakhilaṃ kalyamasya samāsata: | kārtikeya mañjuśrī: mantro’yaṃ samudāhrta: ||23|| sattvānugrahakāmyarthaṃ bodhisattva ihāgata: | tryakṡaraṃ nāma hrdayaṃ mantrasyāsya udāhrtam ||24|| sarvasattvahitārthāya bhogākarṡaṇatatpara: | mudrayā śaktiyaṡṭhyā tu vinyasta: sarvakarmika: ||25|| oṃ^ hūṃ^ ja: | eṡa mantra: samāsena kuryānmānuṡakaṃ phalam | nama: samantabuddhānāṃ samantodyotitamūrtinām | oṃ^ vikrtagraha huṃ phaṭ svāhā | upahrdayaṃ cāsya saṃyukto mudrāśaktinā tathā | āvartayati bhūtāni sagrahāṃ mātarāṃ tathā ||26|| @023 sarvamudritamudreṡu vinyastā saphalā bhavet | vitrāsayati bhūtānāṃ duṡṭāviṡṭavimocanī ||27|| eṡa mañjuśriyasya kumārabhūtasya kārtikeyamañjuśrīrnāma kumāra: anucara: sarkarmika: | japamātreṇaiva sarvakarmāṇi karoti, sarvabhūtāni trāsayati, ākarṡayati, vaśamānayati, śoṡa- yati, ghātayati, yathepsitaṃ vā vidyādharasya tatsarvaṃ saṃpādayati || nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^ brahma subrahma brahmavarcase śāntiṃ kuru svāhā | eṡa mantro mahābrahmā bodhisattvena bhāṡita: | śāntiṃ prajagmurbhūtāni tatkṡaṇādeva śītalā ||28|| mudrā pañcaśikhāyuktā kṡipraṃ svastyayanaṃ bhavet | ābhicārukeṡu sarveṡu athavā ceda paṭhyate | eṡa saṃkṡepata ukto kalpamasya samāsata: ||29|| nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^ garuḍavāhana cakrapāṇi caturbhuja huṃ^ huṃ^ samayamanusmara | bodhisattvo jñāpayati svāhā | ājñapto mañjughoṡeṇa kṡipramarthakara: śiva: | vidrāpayati bhūtāni viṡṇurūpeṇa dehinām ||30|| mudrā triśikhe yukta: kṡipramarthakara: sthira: | ya eva vaiṡṇave tantre kathitā: kalpavistarā: | upāyā vaineyasattvānāṃ mañjughoṡeṇa bhāṡitā: ||31|| nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^mahāmaheśvara | bhūtādhipati | vrṡadhvaja | pralambajaṭāmakuṭadhāriṇe sitabhasma- dhūsaritamūrti huṃ^ phaṭ phaṭ | bodhisattvo jñāpayati svāhā | eṡa mantro mayā prokta: sattvānāṃ hitakāmyayā | śūlamudrāsamāyukta: sarvabhūtavināśaka: ||32|| yanmayā kathitaṃ pūrvaṃ kalpamasya purātanam | saivamiti vakṡyante sattvā bhūtalavāsina: | vividhā guṇavistārā: śaivatantre mayoditā: ||33|| nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^śakuna mahāśakuna padmavitatapakṡa sarvapannaganāśaka sva sva svāhi svāhi | samayamanusmara | huṃ^ | tiṡṭha | bodhisattvo jñāpayati | svāhā | @024 eṡa mantro mahāvīrya: vainateyeti viśruta: | durdāntadamaka: śreṡṭha: bhogināṃ viṡanāśanam ||34|| mahāmudrayā samāyukta: hantyanarthaṃ sudāruṇam | vicikitsayati na saṃdeho viṡaṃ sthāvarajaṅgamam ||35|| sattvānupāyavaineyā bodhisattvasamājñayā | vicerurgaruḍarūpeṇa pakṡirāṭ sa mahādyuti: ||36|| yāvanto gāruḍe tantre kathitā: kalpavistarā: | te mayaivoditā: sarve sattvānāṃ hitakāraṇāt ||37|| garutmā bodhisattvastu vainateyārthamihāgata: | bhogināṃ viṡanāśāya viceru: pakṡirūpiṇa: ||38|| yāvanto laukikā mantrā: te’smi kalpa udāhrtā: | vaineyārthaṃ hi sattvānāṃ vicarāmi tathā tathā ||39|| ye tu tāthāgatīmantrā: kuliśāṅkakulayorapi | te’smin kalpavistare bhāṡitā: pūrvameva tu ||40|| yathā hi dhātrī bahudhā bālān lālati yatnata: | tathā bāliśabuddhīnāṃ mantrarūpī carāmyaham ||41|| daśabalai: kathitaṃ pūrve adhunā ca mayoditam | sakalaṃ mantratantrārthaṃ kumāro’pyāha mahādyuti: ||42|| jinavaraiśca ye gītā gītā daśabalātmajai: | mañjusvareṇa te gītā acintyādbhutarūpiṇām ||43|| atha khalu mañjuśrī: kumārabhūta: sarvāvantaṃ śuddhāvāsabhavanaṃ taṃ ca mahāparṡanmaṇḍala- mavalokya sarvasamayasaṃcodanīṃ nāma samādhiṃ samāpadyate sma, yatra samādhe: pratiṡṭhitasya aśeṡa- sattvanirhāracaryāmanasa: sarvasattvā pratiṡṭhitā: bhaveyu: | samanantarasamāpannasya mañjuśriya: kumārabhūtasya sarvāvantaṃ śuddhāvāsabhavanaṃ vicitramaṇiratnavyūhālaṃkāramaṇḍalaṃ acintyādbhuta- bodhisattvavikurvaṇaṃ sarvapratyekabuddhāryaśrāvakacaryāpraviṡṭairapi bodhisattvai: daśabhūmipratiṡṭhitairīśvarairapi na śakyate maṇḍalaṃ likhituṃ vā, ka: punarvādo prthagjanabhūtai: sattvai: | taṃ divyamāryamaṇḍala- samayanirhārāvasthānāvasthitaṃ mañjuśriyaṃ kumārabhūtaṃ drṡṭvā sarve buddhā bhagavanta: sarvapratyekabuddhā:, sarve āryaśrāvakā:, sarve bodhisattvā daśabhūmipratiṡṭhitā:, yauvarājyābhiṡekasamanuprāptā āryā pratipannāśca sarve sattvā sāsravā anāsravāśca mañjuśriya: kumārabhūtasyādhiṡṭhānena acintyaṃ buddhabodhisatvacaryāniṡyanditaṃ samādhiviśeṡamānasodbhavaṃ maṇḍalaṃ praviṡṭamātmānaṃ saṃjānante sma | na śakyate tatprthagjanai: sattvai: samanasāpyālambayitum, ka: punarvādo likhituṃ lekhayituṃ vā || @025 atha mañjuśrī: kumārabhūta: tāṃ mahāparṡanmaṇḍalasamayamanupraviṡṭa: sattvānāmantrayate sma-śrṇvantu mārṡā: | anatikramaṇīyametat tathāgatānāṃ bodhisattvānāṃ ca samaya:, ka: punarvādo’nyeṡāṃ sattvānāmāryānāryāṇām | atha mañjuśrī: kumārabhūta: vajrapāṇiṃ guhyakādhi- patimāmantrayate sma-nirdiṡṭaṃ bho jinaputra atikrāntamānuṡyakaṃ samayaṃ mānasodbhavam | mānuṡyakaṃ tu vakṡye parinirvrtānāṃ ca tathāgatānām, yatra sattvā samanupraviśya sarvamahālaukikalokottarā siddhiṃ gaccheyu: || atha khalu vajrapāṇirguhyādhipati: mañjuśriyaṃ kumārabhūtamāmantrayate sma-bhāṡa bhāṡa tvaṃ bho jinaputra, yarayedānīṃ kālaṃ manyase || parinirvrte lokanāthe śākyasiṃhe anuttare | buddhatva iva sattvānāṃ tvadīyaṃ maṇḍalaṃ bhuvi ||44|| drṡṭamātro hi loke’smin mantrā: siddhiṃ prajagmire | ajñānavidhihīnaṃ tu śayānavikrtena vā ||45|| mantrā: siddhiṃ na gaccheyu: brahmasyāpi mahātmana: | anabhiyuktā tantre’smin adrṡṭasamayodite ||46|| mantrā: siddhiṃ na gacchanti yatnenāpyanekadā | samayaprayogahīnaṃ śakrasyāpi prayatnata: ||47|| mantrā: siddhiṃ na gacchanti kiṃ punarbhuvi mānuṡe | samayaśāstratattvajñe caryākarmasu sādhane | paṭhitamātrā hi sidhyante mantrā āryā ca laukikā: ||48|| maṇḍalaṃ mañjughoṡasya praviṡṭa: sarvakarmakrt | mantrasiddhirdhruvaṃ tasya kumārasyaiva śāsane ||49|| atha khalu vajrapāṇirguhyādhipati: taṃ mahāsattvaṃ madhye bhāṡate sma-saṃkṡepata: bho bho mahābodhisattva sattvānāmarthāya maṇḍalavidhānaṃ bhāṡasveti || evamuktastu guhyakādhipatinā mañjuśrī: kumārabhūta: sarvasattvānāmarthāya maṇḍalavidhānaṃ bhāṡate sma-ādau tāvat pratihārakapakṡe caitravaiśākhe ca māse sitapakṡe praśastadivase śuddha- grahanirīkṡite śubhanakṡatrasaṃyukte śuklapratipadi pūrṇamāsyāṃ vā anye vā kāle prāvrṇmāsa- vivarjite pūrvāhṇe bhūmimadhiṡṭhātavyaṃ mahānagaramāśritya yatra vā svayaṃ tiṡṭhenmaṇḍalācārya: samudragāminīṃ vā nadīmāśritya, samudrataṭasamīpaṃ vā mahānagarasya pūrvottare digbhāge nātidūre nātyāsanne maṇḍalācāryeṇa sattvānāṃ saptāhaṃ pakṡamātraṃ vā ekānte uḍayaṃ krtvā prativasta- vyam | ya: tasmin sthāne sucaukṡaṃ prthivīpradeśaṃ samantāccaturasraṃ ṡoḍaśahastaṃ dvādaśahastaṃ vā apagatapāṡāṇakaṭhallabhasmāṅgāratuṡakapālāsthivarjitaṃ sucaukṡaṃ suparikarmitaṃ prthivīpradeśaṃ nighrātmakenodakena pañcagavyasaṃmiśritena candanakarpūrakuṅkumodakena vā yamāntakena krodharāje- @026 nāṡṭasahasrābhimantritena pañcaśikhamahāmudrāsaṃyuktena taṃ prthivīpradeśaṃ abhyukṡayeccaturdikṡu ityūrdhva- madhastiryagvidikṡu ca sarvata: kṡipet | tato taṃ prthivīpradeśaṃ samantāccaturasraṃ ṡoḍaśahastaṃ dvādaśahastaṃ vā aṡṭahastaṃ vā, tatra ṡoḍaśahastaṃ jyeṡṭham, madhyaṃ dvādaśahastam, kanyasaṃ aṡṭa- hastam | etat trividhaṃ proktaṃ maṇḍalaṃ sarvadarśibhi: rājyakāmāya | tato jyeṡṭhaṃ madhyamaṃ saṃbhogavardhanaṃ kanyasaṃ samayamātraṃ tu sarvakarmakaraṃ śivam | tato’nyatamaṃ manasepsitaṃ maṇḍala- mālikhet | tatra taṃ prthivīpradeśaṃ dvihastamātraṃ khanet | tatra pāṡāṇāṅgārabhasmāsthikeśādayo vividhā vā prāṇakajātaya: yadi drśyante, anyaṃ prthivīpradeśaṃ khanet | nirupahatyaṃ nirupadravaṃ bhavet | na cetparvatāgranadīpulinasamudrotsaṅgamahānadīpulinasikatādicayaṃ mahatā prayatnata: sa pratyavekṡitaṃ sucaukṡaṃ ni:prāṇakaṃ krtvā likhet | taṃ prthivīpradeśaṃ bhūyo ni:prāṇenodakena pañcagavyasaṃmiśreṇa nadīkūlamrttikayā medhyayā valmīkamrttikayā vā yatra prāṇakā na santi, tayā mrttikayā pūrayitavyam | pūrayitvā ca svākoṭitaṃ samatalaṃ samantāt trividhaṃ maṇḍalaṃ yathepsitaṃ kārayet | caturdikṡu catvāra: khadirakīlakāṃ nikhanet krodharājenaiva saptābhi- mantritaṃ krtvā, pañcaraṅgikena sūtreṇa saptābhimantritena krodhahrdayena krtvā samantāttanmaṇḍalaṃ caturasrākāreṇa veṡṭayet | evaṃ madhyame sthāne | evamabhyantare caturasrākāraṃ kārayet | madhya- sthānasthitena maṇḍalācāryeṇa vidyā aṡṭasahasraṃ mūlamantrā uccārayitavyā:, mahāmudrā pañcaśikhāṃ badhvā mūlamantreṇa sasakhāyarakṡā ātmarakṡā ca kāryā | japataśca niṡkasarvahimaṇḍalaṃ prada- kṡiṇīkrtya prāṅmukha: kuśapiṇḍakopaviṡṭa: sarvabuddhabodhisattvānāṃ manasi kurvāṇa: | samantācca tanmaṇḍalaṃ caturasrākāreṇa veṡṭayet | bahirnādha: ekarātroṡitāṃ krtvā pravāsayet || tatra maṇḍalācāryeṇa krtapuraścaraṇena svatantramantrakuśalena upāyasattvārthamahāyānādhi- muktena ekarātroṡitena susakhāyasametena vidhiśāstradrṡṭena karmaṇā pañcaraṅgikena cūrṇena ślakṡṇojjvalena suparikarmakrtena ṡaḍakṡarābhimantrite hrdayenābhimantrya taṃ cūrṇaṃ maṇḍalamadhye sthāpayet | bahiścocchritadhvajapatākatoraṇe catuṡpathālaṃkrtaṃ kadalīstambharopitaphalabharita- piṇḍībhi: pralambamānamāhatabherīmrdaṅgaśaṅkhatantrībhirghoṡanināditaṃ prthivīpradeśaṃ kuryāt | praśastaśabdadharmaśravaṇacatuṡparṡānukūlamahāyānasūtrāṃ caturdikṡu pustakāṃ vācayan | tadyathā- bhagavatī prajñāpāramitā dakṡiṇāṃ diśi vācayet | āryacandrapradīpasamādhi: paścimāyāṃ diśi | āryagaṇḍavyūha uttarāyāṃ diśi | āryasuvarṇaprabhāsottamasūtraṃ pūrvāyāṃ diśi | evamadhītacatu:sūtrāntikaṃ pudgalāṃ dharmabhāṇakaṃ pustakābhāvādadhyeṡayet dharmaśravaṇāya | tato maṇḍalācāryeṇotthāya candanakarpūrakuṅkumavyāmiśrakeṇa śvetasugandhapuṡpai: mūlamantraṃ japatā sarvatastaṃ maṇḍalamabhikiret | abhikīrya ca bahirnirgacchet | saptāhāddhaviṡyāhāroṡitāṃ dvau trayo vā utpādita- bodhicittaṃ upoṡadhaupavāsocitāṃ citrakarā nipuṇatarāṃ praveśayet | mūlamantreṇaiva śikhābandhaṃ krtvā, tata: suvarṇarūpyavividharatnapañcavicitrojjvalacārusūkṡmacūrṇatāmbrāṃ pratigrhya, mahābhogai: sattvai: mahārājānaiśca dhārmikai: likhāpanīyam | bodhiparāyaṇīyaṃ bodhiparāyaṇaṃ niyatam || @027 maṇḍalaṃ darśanādeva kiṃ punarmantrasādhane | sattvānāmalpapuṇyānāṃ nirvrte śākyapuṃgave ||50|| kuta evaṃvidhā bhogā vidhireṡā nu kalpyate | daridrajanatāṃ drṡṭvā mañjughoṡo mahādyuti: ||51|| udīrayet kalpasaṃkṡepaṃ maṇḍalaṃ tu samāsata: | śālitaṇḍulacūrṇaistu sūkṡmai: pañcaraṅgojjvalai: | śuklapītaraktakrṡṇaharitavarṇairvarṇayet ||52|| pūrvasthāpitakaṃ cūrṇaṃ maṇḍalācāryeṇa svayaṃ grhya, mahāmudrāṃ pañcaśikhāṃ badhvā mūlamatraṃ japatā taṃ cūrṇaṃ mudrayet | apareṇa tu sādhakācāryeṇa maṇḍalabahirdakṡiṇapūrvāyāṃ diśi vidhidrṡṭena karmaṇā agnikuṇḍaṃ kārayet | dvihastapramāṇaṃ hastamātranimnaṃ samantātpadma- puṡkarākāraṃ bahi:padmapuṡkarākārā palāśakāṡṭhasamidbhi: agniṃ prajvālya śrīphalakāṡṭhasamidhānāṃ vitastimātrapramāṇānāṃ sārdrāṃ dadhimadhudhrtāktā mūlamantraṃ ṡaḍakṡarahrdayena vā mudrāmuṡṭiṃ badhvā āhvayet | āhūya ca pūrvoktenaiva ekākṡaramūlamantrahrdayena bhūyo aṡṭaśataṃ juhuyāt || tato maṇḍalācāryeṇa baddhoṡṇīṡakrtaparikara: ātmanā citrakarāṃśca nipuṇatarānātmanā kārayet | tato maṇḍalācāryeṇa buddhabodhisattvāṃ manasi kurvatā pūrvoktenaiva dhūpamantreṇa dhūpaṃ dahatā añjaliṃ krtvā sarvabuddhabodhisattvāṃ praṇamya, mañjuśriyaṃ kumārabhūtaṃ namaskrtya cūrṇaṃ grhītvā ākārayet | rūpaṃ citrakaraiśca pūrayitavyam | etena vidhinā prathamata eva buddhaṃ bhagavantaṃ śākyamuniṃ sarvākāravaropetaṃ ratnasiṃhāsanopaviṡṭaṃ śuddhāvāsabhavanasthaṃ dharmaṃ deśayamāna- mālikhet | likhitaśca maṇḍalācāryasyānusādhakena ātmarakṡāvidhānaṃ mūlamantreṇa krtvā sarva- bhūtikā balirdeyā caturdikṡūrdhvamadha: bahirmaṇḍalasya kṡipet || tato snātvā agnikuṇḍasamīpaṃ gatvā śucivastraprāvrtena śucinā krtārakṡāvidhānena ghrtāhutīnāṃ kuṅkumamiśrāṇāmaṡṭasahasraṃ juhuyānmūlamantreṇa | tata: kuśapiṇḍakopaviṡṭena japaṃ kurvata: tatraiva sthātavyam | śvetasarṡapāṇāmaṡṭābhimantritaṃ krtvā yamāntakakrodharājenābhimantrya śarāvasaṃpuṭe sthāpayet | anekākāravikrtarūpaghorasvaravātavarṡadurdinamanyatamānyatamaṃ vā vighnamāgataṃ drṡṭvā hutena sarṡapāhutaya: sapta hotavyā: | tato vighnā: praṇaśyanti | manuṡya- vighnairvā pañcāhutayo hotavyā: | stabhitā bhavanti aśaktivanta: puruṡā mryanti vā | amānuṡyairvā grhṇante tatkṡaṇādeva | na saṃdeho’sti | kathaṃcana śakro’pi mriyate kṡipram, kiṃ punarduṡṭacetasā manuṡyā: | itare vā vighnā yamāntakakrodhabhayanirnaṡṭā vidravanti ito ita iti || tato’nusādhakena tatraiva kuśapiṇḍakopaviṡṭena yamāntakakrodharājānaṃ japaṃ kurvāṇena sthātavyam | tato maṇḍalācāryeṇa bhagavata: śākyamune: pratimāyā dakṡiṇe pārśve dvau pratyeka- buddhau padmāsanopaviṡṭau paryaṅkenopaviṡṭau kāryau | tayoradhastād dvau mahāśrāvakau dharmaṃ śrṇvanta: @028 kāryau | teṡāmapi dakṡiṇata: bhagavānāryāvalokiteśvara: sarvālaṃkāravibhūṡita: śaratkāṇḍagaura: padmāsanopaviṡṭa:, vāmahastena padmaṃ grhītvā dakṡiṇahastena varada: | tasyāpi dakṡiṇata: bhagavatī paṇḍaravāsinī padmahastā dakṡiṇena hastena bhagavantaṃ śākyamuniṃ vandamānā padmāsano- paniṡaṇṇā jaṭāmakuṭadhāriṇī śvetapaṭṭavastranivastā paṭṭāṃśukottarāsaṅginī krṡṇabhasmatrmuṇḍīkrtā | evaṃ tārā, bhrukuṭī svakasvakāsaneryāpathe susthitā kāryā | upariṡṭācca bhagavatī teṡāṃ prajñā- pāramitā tathāgatalocanā uṡṇīṡarājā svakāryā: | evaṃ bodhisattvā: ṡoḍaśa kāryā: | tadyathā-samantabhadra:, kṡitigarbha:, gaganagañja:, sarvanīvaraṇaviṡkambhī, apāyajaha:, maitreya:, camaravyagrahasta:, buddhaṃ bhagavantaṃ nirīkṡamāṇa:, vimalagati:, vimalaketu:, sudhana:, candraprabha:, vimalakīrti:, sarvavyādhicikitsaka: sarvadharmīśvararāja:, lokagati:, mahāmati:, patidharaśceti | ete ṡoḍaśa mahābodhisattvā: prasannamūrtaya: sarvālaṃkārabhūṡitā lekhyā: | pradhānavidyārāja:, vidyārājñī abjakūle rūpakamudrā | sa ca yathāsmarata: āgamataśca | yathāsthāneṡu vā śeṡā lekhyā: | ante ca sthāne caturasrākāraṃ sthānaṃ sthāpayet padmapuṡpasaṃskrtam | yena smaritā vidyādevatā te’smin sthāne tiṡṭhantviti || evaṃ dakṡiṇe pārśve bhagavata: śākyamune: dvau pratyekabuddhau gandhamādana: upariṡṭaśceti | evaṃ prāṅmukhaṃ maṇḍalaṃ sarvata:praveśadvāraṃ kāryam | bhagavata: śākyamune: pārśve aparau dvau pratyekabuddhau candana: siddhaśceti ālekhyau | teṡāmadhastād dvau mahāśrāvakau mahākāśyapa: mahākātyāyanaścālekhyau | teṡāmapi vāmata: āryavajrapāṇi: kuvalayaśyāmābha: prasannamūrti: sarvālaṃkārabhūṡita: | dakṡiṇe cāmaravyagrahasta: vāmena krodhamūrtihasta: vajramuṡṭi: vajrāṅkuśi vajraśrṅkhalā subāhu vajrasena yathāveṡacihnasthānāsanasarvavidyārājñārājñīsaparivāra: rūpamudrādiṡu yathāsmaraṇā lekhyā: | teṡāmapi vāmata: caturasrākāramubhayavajramudrāṃ likhet | likhya ca vaktavyam-ye’tra sthāne na smaritā vidyāgaṇā:, te’tra sthāne tiṡṭhantviti || teṡāmupariṡṭāt vedyāramitā: bhagavatī māmakī ālekhyā: | sarvālaṃkāravibhūṡitāśca tā: prasannamūrtaya: || teṡāmapyupariṡṭād aṡṭau uṡṇīṡarājāna: samantajvālamālākulā: | mudrā ca svaka- svakāni mahārājacakravartīrūpāṇi ālekhyāni | kanakavarṇasuprasannendriyāṇi sarvālaṃkāra- vibhūṡitāni | īṡattathāgatapratimadrṡṭijātāni | tadyathā-cakravartī, uṡṇīṡa:, abhyudga- toṡṇīṡa:, sitātapatra:, jayoṡṇīṡa:, kamaloṡṇīṡa:, tejorāśi:, unnatoṡṇīṡa iti || ete ata: uṡṇīṡarājāna: pratyekabuddhānāṃ vāmata: ālekhya, dvāre buddho bodhisattvo kāryapraveśata dakṡiṇato lokātikrāntagāmī nāma jaṭāmakuṭadhārī saumyamūrti: dakṡiṇahastena akṡasūtraṃ grhītvā vāmahastena kamaṇḍaluṃ dvārābhimukha: īṡad bhrukuṭīvadana: vāmana: praveśe mahābodhisattva: ajitaṃjayo nāma ālekhya: | prasannamūrti: jaṭāmakuṭadhārī daṇḍakamaṇḍalu- @029 vāmakarāvasakta: dakṡiṇahastena akṡasūtraṃ grhītvā varapradānakara: īṡadbhrukuṭīvadana: dvārābhi- mukha ālekhya: || siṃhāsanasyādhastād dharmacakra: samantajvālamālākula:, tasyāpyadhastāt ratnavimāna:, tatrastho bhagavāṃ mahābodhisattva: mañjuśrī: kumārabhūta: kumārarūpī kuṅkumagaurākāra: prasannamūrti: cārurūpī īṡatprahasitavadana: vāmahaste nīlotpalāvasakta: dakṡiṇahastena śrīphalāvasaktavarada: sarvabālālaṃkārabhūṡitapañcacīrakopaśobhita: muktāvalīyajñopavīta: paṭṭāṃśukottarīya: paṭṭavastra- nivasta: samantaprabha: samantajvālamālākula: padmāsanopaniṡaṇṇa: yamāntakakrodharājagatadrṡṭi: maṇḍalapraveśadvārābhimukha: cārudarśano sarvata: ālekhya: || tasya dakṡiṇe pārśve padmasyādhastād yamāntaka: krodharājā ālekhya: mahākrtarūpī samantajvālāmālākula: ājñāṃ pratīcchamāna: mahābodhisattvagatadrṡṭi: sarkta ālekhya: | vāmapārśve padmasyādhastācchuddhāvāsakāyikā: devaputrarūpiṇa: bodhisattvā: pañca ālekhyā: | tadyathā-sunirmala:, sudānta:, saṃśuddha:, tamoddhātana:, samantāvalokaśceti | sarve ca te śuddhāvāsabhavanopaniṡaṇṇā: anekaratnojvalaśilātalākārā: | samantajvālāvicitrapuṡpāva- kīrṇaścārurūpī ālekhya: || bahi: samantāccaturasrākāraṃ catustoraṇākāraṃ caturdiśaṃ vicitrapañcaraṅgojjvalaṃ supraguṇa- rekhāvanaddhaṃ abhyantaramaṇḍalaṃ kāryam | pūrvāyāṃ diśi bhagavata: śākyamune: upariṡṭād rekhābhi: madhye saṃkusumitarājendra: padmāsanopaniṡaṇṇa: tathāgatavigraha: svalpamātra: kārya: samanta- jvālamālākula: varapradānahasta: paryaṅkopaniṡaṇṇa: || tasya dakṡiṇata: uṡṇīṡacakravartimudrā lekhyā | vāmatastejorāśimudrā lekhyā | tathāgatalocanāyā upariṡṭātprajñāpāramitāmudrā lekhyā | bhagavata: āryāvalokiteśvarasyopari- ṡṭāt prajñāpāramitāmudrāyā dakṡiṇata: bhagavānamitābha: tathāgatavigraha: kārya: varapradānahasta: padmāsanopaniṡaṇṇa: samantajvālamālākula: || tasyāpi dakṡiṇata: pātracīvaramudre kāryau | evamanupūrvata: praveśasthāne padmamudrā kāryā: | bhagavato saṃkusumitarājasya tathāgatasya vāmato uṡṇīṡatejorāśimudrā lekhyā samantajvālamālākulā || tasyāpi vāmata: ratnaketustathāgata: kārya:, ratnaparvatopaniṡaṇṇa: dharmaṃ deśayamāna: | nīlavaiḍūryamarakatapadmarāgavicitrajvālārciṡi nirgata: samantātsamantaprabha ālekhya: || tasyāpi vāmata: jayoṡṇīṡamudrā samantajvālamālākulā ālekhyā | tasyāpi vāmata: dharmacakramudrā ālekhyā samantajvālāvatī | tasyāpi vāmata: kharavarakakamaṇḍalumakṡasūtra- kamaṇḍaluṃ bhadrapīṭhamudrā ālekhyā | anupūrvata: dvārasthāne vajrasūcyobhayata: samantajvāla ālekhya: | bhagavato mañjuśriyasyādhastānmahāmudrā pañcaśikhā nāma utpalamudrā vā lekhyā | samantajvālinau etau | anyonyāsaktaṃ samantamaṇḍalākāramālekhyam | dvārata: paścānmukha- @030 praveśata: prāṅmukhaśca kārya: | sarveṡvapi bahirmaṇḍalaṃ bhavati pañcavarṇaraṅgojjvalaṃ vicitracāru- darśanaṃ catu:koṇavibhaktam | catustoraṇākāraṃ caturdiśaṃ dvihastamātrābhyantaramaṇḍalato bahirālekhyam | pūrvasyāṃ diśi mahābrahmā caturmukha: śuklavastranivasta: śvetavastrottarāsaṅgina: śvetayajñopavīta: kanakavarṇa: jaṭāmakuṭadhārī daṇḍakamaṇḍaluṃ vāmāvasaktapāṇi: || ....ābhāsvaro devaputra: kārya: kanakavarṇa: dhyānāntaragatamūrti: paṭṭavastra- nivasta: paṭṭāṃśukottarīya: suprasannavadana: jaṭāmakuṭadhārī śvetayajñopavīta: paryaṅkopaniṡaṇṇa: dakṡiṇahastena varada: || tasya dakṡiṇata akaniṡṭho devaputra: kārya: sarvālaṃkārabhūṡita: prasannamūrti: dhyānagata- cetasa: paṭṭavastranivasananivasta: paṭṭāṃśukottarīya: || tasya dakṡiṇata: payaṅkopaviṡṭa: dakṡiṇahastena varada: śvetayajñopavīta: || evamanupūrvata:, saṃtuṡita: sunirmita:, paranirmita:, suyāmaśakraprabhrtayo devaputrā ālekhyā: yathānupūrvata: yathāveṡasaṃskrtā: || śakrasyādhastāccāturmahārājakāyikā: sadāmattā: mālādhāriṇo karoṭapāṇaya: vīṇā- dvitīyakā lekhyā: | bhaumāśca devaputrā yathānupūrvata: yathāveṡeṇālekhyā: || evaṃ dakṡiṇāyāṃ diśi abrhaanayasudrśasudarśanaṃ parīttābhapuṇyaprasavaprabhrtayo devaputrā ālekhyā yathāveṡasthānā: || evaṃ paścimāyāṃ diśi cottarāyāṃ diśi | teṡāmadhastād dvipaṅktiāśritā ālekhyā: | dvitīyamaṇḍalād bahistrtīyamaṇḍalaṃ bhavati | caturdiśaṃ catvāro mahārājāna: anupūrvata ālekhyā: || uttarāyāṃ diśi praviśato dakṡiṇa: dhanada: nidhisamīpastha: sarvālaṃkārabhūṡita: īṡadbhagnakirīṭa: yakṡarūpī | tasya dakṡiṇata: maṇibhadrapūrṇabhadrau yakṡasenāpatī ālekhyau || evamanupūrvata: hārītī mahāyakṡiṇī ālekhyā | priyaṃkara: kumāra utsaṅgopaviṡṭo maṇḍalaṃ nirīkṡamāṇa: ālekhyā: | pañcika: piṅgala: bhīṡaṇaśca ālekhya: || teṡāṃ ca samīpe yakṡāṇāṃ mudrā ālekhyā: | evamanupūrvata: varuṇo pāśahasta: paścimāyāṃ diśi ālekhya: | nāgau nandopanandau takṡakavāsukiprabhrtayo’ṡṭau mahānāgarājāna: ālekhyā: || evaṃ dvipaṅktyāśritā: anupūrvata: yakṡarākṡasakinnaramahoragarṡaya: siddhapretapiśāca- garuḍakinnaramanuṡyāmanuṡyādyā: | oṡadhayaśca maṇiratnaviśeṡā: parvatā: sarita: dvīpāśca anupūrvata: sarve pradhānālekhyā: || dakṡiṇāyāṃ diśi yama ālekhya: saparivāra: | mātara: sapta pūrvadakṡiṇasyāṃ diśi | agni: samantajvālamālākula: daṇḍakamaṇḍaluakṡasūtravyagrapāṇi: jaṭāmakuṭadhārī śvetavastra- nivasta: paṭṭāṃśukottarāsaṅgika: śvetayajñopavīta: kanakavarṇa: bhasmatripuṇḍarīkrta: || @031 evaṃ nānākaraṇapraharaṇaveṡasaṃsthānavarṇatattvadvipaṅktīāśritā ālekhyā: | sarvata: praviśato bahirmaṇḍale umāpatirvrṡavāhanastriśūlapāṇi:, umā ca devī kanakavarṇā sarvālaṃkāra- bhūṡitā, kārttikeyaśca mayūrāsana: śaktyudyatahasta: kumārarūpī ṡaṇmukha: raktābhāsamūrti: pītavastranivasta: pītavastrottarāsaṅga: | vāmahastena ghaṇṭāṃ grhītvā raktapatākāṃ ca anupūrvata: bhrgiriṭi atyantakrśākāra: mahāgaṇapatinandikeśvaramahākālau mātara: sapta yathābharaṇa- praharaṇaveṡasaṃsthānā abhilekhyā: | aṡṭau vasava:, sapta rṡaya:, viṡṇuścakrapāṇiścaturbhujo gadā- śaṅkhāsihasto garuḍāsana: sarvālaṃkārabhūṡitaśca | aṡṭau grahā:, saptaviṃśatinakṡatrā:, yeṡu caranti bhuvi maṇḍale | upagrahāścāṡṭau devā lekhyā: | anupūrvaśa: pañcadaśa tithaya: sitakrṡṇā:, dvādaśa rāśaya:, ṡaṭ rtavo dvādaśa māsā: saṃvatsaraśca | caturbhaginya: nāvābhirūḍhā: bhrātr- pañcamā: salilavāsinaśceti saṃkṡepato mudrāsu vyavasthāpyā hi devatā anupūrvataśca dvipaṅktyā- śritāśca kāryā | saṃkṡepato maṇḍalatraye pitrmaṇḍalāśraya: abhilekhya: caturasraśca | trimaṇḍale- ṡvapi vyavasthā saiṡā bhavati | saṃkṡepata: buddho bhagavān sarvasattvānāmagra avaśyamabhilekhya: | abjakule āryāvalokiteśvaro dakṡiṇata: avaśyamabhilekhya: | vāmato vajrakule vajrapāṇi- ravaśyamabhilekhya: | bodhisattvānāmagra āryasamantabhadro’vaśyamabhilekhya: | mañjuśrī: kumārabhūto- ‘vaśyamabhilekhya: | saiṡā mudrāsu yathāvyavasthāyāmabhilekhyā: | etadabhyantaramaṇḍalam | madhya- maṇḍale’pi brahmā sahāṃpati: pūrvāyāṃ diśyavaśyamabhilikhitavya: | evamābhāsvaro dakṡiṇāyāṃ diśi, akaniṡṭha arūpiṇaśca devā maṇḍalākārā avyaktā: naivasaṃjñānāsaṃjñāyatanā devā: | uttarāyāṃ diśi śakro devarājā sayāma: saṃtuṡita: sunirmita: paranirmita: parīttābhaprabhrtayo devaputrā avaśyamekaika: devarājo’bhilikhitavya: | saiṡā mudrāsu vyavasthāpyā: || evaṃ trtīyamaṇḍale’pi uttarāyāṃ diśi īśāno bhūtādhipati: sahomayā avaśyamabhi- likhitavya: | dvitīyadvārasamīpe kārttikeyamañjuśrī: mayūrāsana: śaktipāṇi: raktāvabhāsamūrti: pītavastranivastottarāsaṅgina: dakṡiṇahaste ghaṇṭāpatākāvasakta: kumārarūpī maṇḍalaṃ nirīkṡa- māṇa: | pūrvāyāṃ diśi vainateya: pakṡirūpī | rṡirmārkaṇḍa: avaśyamabhilikhitavya: | saiṡā mudrāsu ca vyavasthāpyā || dakṡiṇapūrvata: catu:kumārya: kumārabhrātrsahitā nauyānasaṃsthitā mahodadhe: pari- bhramantya: | agniśca devarāṭ avaśyaṃ likhitavya: | evaṃ dakṡiṇasyāṃ diśi laṅkāpurī, bibhīṡaṇaśca rākṡasādhipati:, tatra sthita: picumandavrkṡāśrita: jambhalajalendranāmā yakṡarūpī bodhisattvo’vaśyamabhilikhitavya: || evamanupūrvato yamo rājā pretamaharddhiko’vaśyamabhilikhitavya: | evaṃ piśācarājā vikarālo nāmāvaśyamabhilikhitavya: | saiṡā mudrāsu vyavasthāpyā || evaṃ dakṡiṇapaścimāyāṃ diśi nandopanandau nāgamukhyau avaśyamabhilikhitavyau | grahamukhyaścāditya: | paścimāyāṃ diśi kapilamunirnāma rṡivaro nirgranthatīrthakararṡabha: @032 nirgrantharūpī anupūrvata: | saiṡā mudrāsu vyavasthāpyā | uttarapaścimāsu ca diśāsu yakṡarāḍ dhanada:, gandharvarāṭ pañcaśikha:, kinnararājā druma:, ete’vaśyamabhilikhitavyā: | saiṡā mudrāsu ca anupūrvata: yathāsthānaṃ saṃsthitā abhilikhitavyā iti || caturthamaṇḍalaṃ bahi: pañcarekhācitaṃ mudrāmālābhiścopaśobhitaṃ caturasraṃ catustoraṇā- kāraṃ caturmahārājavibhūṡitaṃ yathānupūrvasthitā | tadyathā-mudrā bhavanti pura:pradeśe nīlotpala- mabhilekhyam | dakṡiṇato vāmata: padmaṃ vajraṃ paraśukhaḍgaśūlatriśūlagadācakrasvastikakalaśamīnaśaṅkha- kuṇḍaladhvajapatākaṃ pāśaghaṇṭākadvārakadhanurnārācamudgara etairvividhākārapraharaṇamudrai: samantā- ccaturasramālākulaṃ kuryāt | ityata: bahiścaturdiśaṃ catvāro mahāsamudrā: sthāpanīyā: || uttarāyāṃ diśi caturasrākāraṃ maṇḍalakaṃ krtvā ubhayavajraṃ trisūcyākāraṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ krtvā sthāpayet || dakṡiṇāyāṃ diśi dhanvākāraṃ maṇḍalakaṃ krtvā pātraṃ samantajvālaṃ sthāpayet | paścimāyāṃ diśi samantaprabhākāraṃ maṇḍalakaṃ krtvā nīlotpalaṃ sanālapatropetaṃ samantajvālam | vidikṡu ca catvāro mudrā bhavanti | uttarapaścimāyāṃ diśi pāśaṃ vartulākāraṃ maṇḍalaṃ krtvā samantajvālaṃ dakṡiṇapaścimāyāṃ diśi dīrghākāramaṇḍalakaṃ krtvā daṇḍaṃ samantajvālaṃ dakṡiṇa- paścimāyāṃ diśi paraśuṃ samantajvālaṃ trikoṇākāraṃ maṇḍalakaṃ krtvā pūrvottarāyāṃ diśi khaḍgaṃ samantajvālaṃ sthāpayet || ālikhya sarvata ityūrdhvamadhastiryak trīṇi mudrādvārasamaye bahirmaṇḍalasyālekhyā: cūrṇaireva | tadyathā-vajravyajanopānahau ca samantajvālinastvete abhilekhyā iti || etanmaṇḍalavidhānaṃ kathitaṃ tviha samāsata: | sattvānāṃ hitakāmyārthaṃ mañjughoṡeṇa dhīmatā ||52|| tato maṇḍalācāryeṇa śiṡyā: pūrvamevānugrahītavyā: avikalendriyā: sarvāṅgaśobhanā: brāhmaṇakṡatriyaviṭśūdrā: utpāditabodhicittā: mahāyānayāyina: itarayānāsprhaṇaśīlā mahā- sattvā: śrāddhā kalyāṇadharmiṇa: mahārājyābhikāṅkṡiṇa: alpabhogajugupsanā: mahābhogābhi- rucitavanta: bhadrā vinītā: śīlavanta: | bhikṡubhikṡuṇyupāsakopāsikā niyamasthā upoṡadhopa- vāsasaṃvarasthā: | mahābodhisattvādveṡiṇo mahāyakṡā: kulīnā: prakrtyaiva dharmacāriṇa: ahorātro- ṡitā śucivastraprāvrtā: sugandhakeśā: tri:snāyina: mauninaśca | tadaho karpūrakuṅkumalavaṅga- sugandhamukhagandhina: nityaṃ copasprśitavanta: kuśapiṇḍakopaviṡṭā: krtarakṡāvidhānā: brahma- cāriṇa: satyavanta:....nmaṇḍala.....nātyāsanne sthāpanīyā: | śucina: sucaukṡā: aṡṭānāṃ prabhrti yāvadekaṃ nānyeṡām | te ca parasparāsaṃsaktina: kṡatriyā mūrdhābhiṡiktāśca mahārājāna: | teṡāṃ ca sutā: kumārakumārikāśca aviditagrāmyadharmāṇa: | kāraṇaṃ bhagavān kumārarūpī mahābodhisattvo mañjuśrī: bālajanaprabodhaka: kumārakrīḍanaparaśca | ata: prathamatara @033 eva kumāra: praveśayitavya: mahārājābhivardhana āyurārogyaiśvaryakāma: bhogābhivardhanaṃ ca | viśeṡata: bālānāṃ mantrasiddhi: dhruvaṃ sthitā iti | etāṃ pūrvasthāpitāṃ krtvā susakhāyopetā apramattā: | tato maṇḍalācāryeṇa karpūradhūpaṃ dahatā prṡṭhato bahirnirgantavyam | nirgatya ca yathāsukhartukodakenāṡṭaśatābhimantritena mūlamantreṇa mahāmudrāpañcaśikhamudritenodakena snātvā upasprśya ca śucivastraprāvrtena śucinā agnikuṇḍaṃ gatvā kuśapiṇḍakopaviṡṭa: uttarapūrvā- bhimukha: āhutīnāṃ karpūrakuṅkumacandanamiśrāṇāmaṡṭasahasraṃ juhuyāt || pūrvoktena vidhinā āhūya visrjya ca bhūyo maṇḍalaṃ praveṡṭavyam | praviśya cāṡṭau pūrṇakalaśā: śucivastropetā: sahakārapallavavibhūṡitā: suvarṇarajataratnadhānyavrīhiprakṡiptagarbhā: | ekaṃ bhagavata: śākyamune: pratipādayet | dvitīya: sarvabuddhānām | trtīya: sarvapratyekabuddhārya- śrāvakasaṃghasya | caturtha: sarvamahābodhisattvānām | pañcamo mahābodhisattvasya āryamañjuśriyasya | ṡaṡṭha: sarvadevānām | saptamāṡṭamau dvitīyamaṇḍale dvārakoṡṭhake sthāpayitavyau śucivastropetā: | eka: sarvabhūtānām | dvitīya: pūrvasattvapariṇāmita: sādhāraṇabhūtaṃ sthāpayitavyeti || tata: pūrvoktenaiva vidhinā dhūpaṃ dahatā mahāmudrāpañcaśikhāṃ baddhvā bhūyaścāvāhanaṃ kuryāt | sarvabuddhānāṃ sarvapratyekabuddhānāṃ āryaśrāvakamahābodhisattvānāṃ sarvabhūtānām | sarvasattvāṃśca mañjuśriyaṃ kumārabhūtaṃ ca pūrvoktena vidhinā āhvānayet || evaṃ puṡpadhūpagandhapradīpai: nivedyāṃśca pūrvanirdiṡṭenaiva karmaṇā nivedya: | sarveṡāṃ sarvata: anupūrveṇaiva kuryāt | pradīpagrahaṇenaiva ghrtadīpaṃ dadyāt | sarvebhya: āryānāryebhya: nivedyagraha- ṇena śālyodanaṃ dadhnopetaṃ madhupāyasaviśeṡaviśeṡyoparacitaghrtapakvāpūpān aśokavartīkhaṇḍa- khādyakādyāṃ sarvaṃ tathāgatebhyo niryātayet | havi:pūrṇaśrīveṡṭamadhuśirapayopakvabhakṡādyāṃ sarvapratyeka- buddhāryaśrāvakamahābodhisattvānāryadevatānāṃ ca niryātayet | evaṃ laḍḍukāgarbhoktārakaviśeṡā- napūpoṡakāraṇān sarvadevabhūtagaṇān sarvasattvāṃśca mantropetān vidhinā niryātayet | evaṃ sugandhapuṡpān jātītagaranāgapuṡpapunnāgaprabhrtiṃ pūrvanirdiṡṭān sarvabuddhapratyekabuddhāryaśrāvaka- mahābodhisattvebhya āryānāryebhyo niryātayet | viśeṡata: tathāgatakule jātīkusumaṃ padmaṃ padmakule tathā kuvalayaṃ kuliśapāṇe anyamanyebhyo itaramiti karpūradhūpaṃ tathāgatakule candanaṃ padmakule tathā guggulaṃ guhyakendrasya vajriṇasyaiva śasyate | anyamanyebhya: sarvebhya: dhūpaṃ dadyāt | itaraghrtapradīpānāryebhya: sarvebhyaścaiva dāpayet | anāryebhyo mantrebhya: sugandhatailaṃ tu dāpayet || anupūrveṇa vidhinā pūrvadrṡṭena hetunā | gandha...ttathaivoktaṃ sarvamantrebhyo nityaśa: ||53|| avalokitena yatproktaṃ yatproktaṃ kuliśapāṇinā | svakasvakeṡu tantreṡu mantracaryārthasādhane | te’pyehakalpe draṡṭavyā anuvartyāśca sarvadā ||54|| iti || @034 tato maṇḍalācāryeṇa pūrvadrṡṭena vidhinā āvāhanapūjanadhūpanādinivedyapradānānu- vartanakriyāṃ krtvā, tato’nusādhakena kuśalena tvaramāṇena sārvabhautikaṃ baliṃ nirāmiṡāṃ sarvataśca paṭahaśaṅkhadhvaninandīśabdaghoṡanināditena dhūpapuṡpadīpamālābhiracita: caturdikṡu vidikṡu ca ityūrdhvamadhastiryak sarvato bahirmaṇḍalaṃ pradakṡiṇī.....rva bhautikāṃ kṡi....ryo dadhimadhughrtāktānāṃ śālitandulāhutīnāmaṡṭasahasraṃ juhuyāt | ṡaḍakṡaramūlamantrahrdayena juhvata: pūrvasthāpitakāṃ maṇḍalānupraveśamahāsattvāṃ krtarakṡāvidhānānāṃ maṇḍalācāryaśiṡyatvābhyu- pagatānāmutpāditabodhicittānāmupoṡadhikānāṃ sarvabuddhabodhisattvātmāniryātitamūrtīnāṃ siddhya- rthasattvopabhogasādhāraṇabhūtānāmanuttarabodhimaṇḍākramaṇakuśalānāṃ sarvajñajñānabuddhalipsakāmānāṃ maṇḍaladarśanādeva mucyate sarvakilbiṡāt | ānantaryahāriṇo’pi ye mucyante tatkṡaṇājjanā: | iti || tato maṇḍalācāryeṇa anāhatena vastreṇa tantroddhrtenāpagatakeśena mūlamantrasaptābhimantri- tena sugandhacandanakuṅkumābhyaktena paṭena maṇḍalaṃ praveṡṭukāmānāṃ mukhaṃ veṡṭayitvā prathamata: bālaṡoḍaśaprabhrti yāvat trīṇi varṡajanmikaṃ pañcacīrakopaśobhitaṃ ekacīrakopaśobhitaṃ śikhopa- śobhitaṃ aśiraskaṃ vā rājaputraṃ mūrdhābhiṡiktaṃ kṡatriyaputraṃ vā, anyaṃ vā mahotsāhamahārājya- kāmaṃ vā praveśayet || dvitīyamaṇḍalasthitaṃ mukhaṃ veṡṭayitvā, utpalamudrāṃ baddhvā, mañjuśriya: kumārabhūtasya mūlamantraṃ sakrjjaptvā, kārāpayitvā sugandhapuṡpaṃ dattvā, candanakuṅkumābhyāṃ miśraṃ sacaukṡābhyāṃ hastābhyāṃ puṡpāṇi kṡipāpayitavyā: | yatrāsya puṡpamadhitiṡṭhati tamasya mantraṃ dadyāt | sva- mantreti kīrtyate | saivāsyānubaddhā janmaparaṃparāsu saivāsya kalyāṇamitro bodhimaṇḍakramaṇamahā- bodhisattvajñajñānaparipūraṇārthamabhinirharati | saivāsya sādhanīyam | mahābhogamahārājyamahe- śākhyapudgalasamavadhānatā cāsyāmabhinirharati | ihaiva janmani avicārayata: sādhanīyaṃ sidhyate sarvakarmeṡu ca | evamanupūrvata: ekaṃ prati tāvadyāvadaṡṭānāṃ nānyeṡāmiti siddhikāmai: | anyeṡāṃ yathepsata: pāpakṡapaṇārthaṃ samayamātraṃ syāditi abhiṡekaṃ dadatā maṇḍalācāryeṇa ādau tāvanmaṇḍale bahirnātidūre nātyāsanne pūrvottare digbhāge bhūpradeśe adhiṡṭhāya mantrapūtaṃ krtvā mūlamantreṇa tata: rājyābhiṡekamiva manyamānamātmānaṃ ekāntabuddhadharmasaṃghābhiprasannaṃ śrāddhaṃ mahotsāhinaṃ avirahitabodhicittaṃ mahāyānayāyinaṃ ratnatrayopakāriṇaṃ avikalendriyaṃ aku- tsitamihaiva janmani mantrāṃ sādhayitukāma: | bhadrāśayaṃ mantracaryodyuktamānasaṃ kautukajātīyaṃ jijñāsanahetorapi avikalpitamantrārthatadgatamānasaṃ ekaṃ prabhrti yāvatpathe abhiṡecyā sevyā varjyā iti | prajñā amūḍhacaritā iti | śeṡato abhiṡecyā: | nānyeṡāmapi | tata: sarvarājyā- bhiṡekamivopakaraṇaṃ saṃbhrtya ācāryo vā yena tuṡyeta, tata: vitatavitānocchritadhvajapatāka- śvetacchatraṃ mūrdhani dhāryamāṇa: sitacāmareṇa vījyamāna: mahatā satkāreṇa nandīśabdanirghoṡa- śaṅkhabherīmrdaṅgajayaśabdai: maṅgalagāthābhi: praśastasvastikagāthābhiśca jinabhāṡitairabhistūya- māna: pradakṡiṇīkrtya ca tanmaṇḍalaṃ sarvabuddhabodhisattvāṃ praṇamya ācāryaṃ śirasā praṇamya, @035 evaṃ ca vaktavyam-u...ṡyācāryasarvabuddhabodhisattvamantracaryānirhāraṃ samanupraveṡṭuṃ sarvalauki- kātikrāntarahasyavimokṡamaṇḍalaṃ samanupraveṡṭuṃ sarvadharmarājyasamanupraveśabuddhatvamadhigantuṃ saṃkṡepato vaktavyaṃ buddho bhūyāmiti || tata: kuśapiṇḍakopaviṡṭa: pūrvābhimukha: maṃ....pañcaśikhāṃ baddhāpayitavya: | tato sve sthitaṃ maṃtraṃ yo yasya rocate bhūrjapatre gorocanayā likhitavyam | likhitvā candanakuṅkumābhyāṃ hastau mrakṡayitvā śarāvasaṃpuṭaṃ ca tatastaṃ bhūrjapatraṃ śarāva- saṃpuṭābhyantarasthaṃ..............bodhisattvasya pādamūle sthāpanīyam || tatastatropaviṡṭena vidyāmūlamantrā aṡṭaśatavārānuccārayitavyā: | pūrvameva tu tata: taṃ kuśapiṇḍakopaviṡṭamabhiṡecanīyam | bahirmaṇḍale ya: sarvasattvasādhāraṇabhūtaṃ pūrṇakalaśaṃ pūrva- sthāpitakaṃ dvārasamīpe taṃ grhītvā ācāryeṇa mūlamantraṃ paṭhatā mūrdhani abhiṡektavya: | śeṡā: yatheṡṭamudakeneti || tatastaṃ śarāvasaṃpuṭaṃ tasyaiva dātavyam | pradīpena ca pāṭhayitavya: | yadi sā eva bhavati mantrā kramātsidhyati yatnata: | atha anyo mantrapaṭhanādeva sidhyati | atha mantrākṡarahīnā- tiriktā vā dattā bhavati, prathamasādhana eva sidhyatītyavikalpata: | sā eṡa pūrvalikhitā ācāryeṇa tribhi: sādhanai: kurvaṃ sidhyatītyayatnata: || evaṃ prathamata: vidyābhiṡekaṃ dadyāt | dvitīyamaṇḍalābhiṡekaṃ dvitīyamaṇḍale sarvadevānāṃ yatpratipāditakaṃ pūrṇakalaśaṃ tenābhyaṡiñcet | mūrdhani yathaiva vā pūrvakaṃ tenaiva vidhinā mucyate sarvakilbiṡāt | anujñātaśca bhavati sarvabuddhai: | sarvalaukikalokottarasamayamaṇḍalaṃ sarvamantra- mudrāsādhaneṡu ca avyaṡṭo bhavati | sarvabodhisattvairiti ācāryābhiṡekaṃ dadyāt || trtīyamaṇḍale sarvaśrāvakapratyekabuddhebhya: pūrṇakalaśaṃ niryātitakaṃ tenaiva vidhinā mūrdhanyabhiṡecayet | vaktavyam-anujñātastvaṃ sarvabuddhai: bodhisattvaiśca maharddhikai: sarvalaukika- lokottarāṇāṃ mantrāṇāṃ likhanapaṭhanamaṇḍalopadeśamantratantramudrācaryānirdeśaṃ svayaṃ carituṃ nirdeṡṭuṃ vā | ihaiva janmani paraṃparāsu ca yāvatpaścimakaṃ niyataṃ buddhatvaṃ prāptavyamiti || evaṃ jayavijayābhiṡeke’pi pūrvanirdiṡṭena vidhinā bhagavato buddhaniryātitakapūrṇa- kalaśena bodhisattva...niryāti | tena ca pūrṇakalaśena tathaivābhyaṡiñcet | evaṃ ca vaktavyam- anujñātastvaṃ sarvabuddhairbhagavadbhirmahābodhisattvaiśca śrāvakai: || adhrṡya: sarvabhūtānāmajita: sarvadehinām | vijaya tvaṃ sarvamantrāṇāṃ sādhayestvaṃ yathepsata: ||55|| tato maṇḍalācāryeṇa ekaikasya yathepsata: | pañcābhiṡekā dātavyā sarvebhyo pañca eva tu ||56|| @036 tatastāmanupūrveṇa maṇḍalaṃ praveśya sarvabuddhabodhisattvānāṃ niryātayitvā maṇḍalaṃ tri: prada- kṡiṇīkrtya visarjayitavya: | tadaho’pareṇa anupūrveṇa śikṡayitavyā:, mantracaryāsu niyoktavyā: | tatkṡaṇādeva bhagavato mañjuśriyasya mahābodhisattvasya ya: pūrvaniryātitakaṃ pūrṇakalaśaṃ grhītvā teṡāṃ maṇḍalapraviṡṭānāmudakaculukatrayaṃ pūrvābhimukhaṃ krtvā pāyayet | vaktavyāśca-iyaṃ bho mahābodhisattvasya mañjuśriya: kumārabhūtasya samayarahasyaṃ mātikramiṡyatha iti, mā bahu apuṇyaṃ prasaviṡyatha iti | sarvamantrāśca na pratikṡeptavyā: | sarvabuddhabodhisattvāśca na visaṃvādanīyā: | gururārādhanīyaśceti | anyathā samayātikrama: syāt | mantrāśca siddhiṃ na gaccheyu: | bahu puṇyaṃ syāditi | evaṃ visarjayitavyā: || tato maṇḍalācāryeṇa bhūyo dadhimadhughrtābhyaktā: śālitaṇḍulāhutayo’ṡṭākṡarahrdayena hotavyā: | tata utthāya maṇḍalamadhyaṃ praviśya pūrvanirdiṡṭai: puṡpai: pūrvoktena vidhinā arghyaṃ deya: sarvebhya: | manasā cintayet | pūrvoktenaiva dhūpena sarvabuddhabodhisattvāṃ pratyekabuddhārya- śrāvakāṃ sarvadevanāgayakṡagaruḍagandharvakinnaramahoragayakṡarākṡasapiśācabhūtayoginasiddharṡaya: | sarvasattvāṃ saṃdhūpya puṡpairavakīrya candanakuṅkumodakenābhyaṡiñcet | pūrvoktenaiva vidhinā visarjayet | manasā mokṡa: sarvebhya iti || tato maṇḍalācāryeṇa nivedyaṃ baliṃ cūrṇaṃ sarve nadyāṃ plāvayitavyā: | du:khitebhyo vā prāṇibhyo dātavyam | suparāmrṡṭaṃ sukelāyitaṃ suśobhitaṃ prthivīpradeśaṃ krtvā gomayena leptavya: | udakena vā plāvayitavyam | sucaukṡamrttikayā vābhyalipya sikatayā vā asyaiva kāryaṃ yatheṡṭato gantavyam | tairmaṇḍalapraviṡṭairātmana: kṡīrodanāhāreṇa haviṡyāhāreṇa vā bhavitavyamiti || bodhisattvapiṭakāvataṃsakānmahākalparājendrānmañjuśrīkumāra- bhūtavikurvaṇāt bodhisattvapaṭalavisarād dvitīya: maṇḍalavidhinirdeśaparivarta: samāpta iti || @037 3 maṇḍalavidhānaparivarta: | atha khalu mañjuśrī: kumārabhūta: punarapi taṃ śuddhāvāsabhavanamavalokya tāṃ mahāparṡa- nmaṇḍalasaṃnipatitāṃ sarvabuddhabodhisattvāṃ praṇamya ekākṡaraṃ paramaguhyaṃ sarvaviṡaghātasarvakarmikaṃ ca mantraṃ svamaṇḍalasādhanaupayikaṃ sarvakṡudrakarmeṡu copayojyaṃ bhāṡate sma | katamaṃ ca tat ? nama: samantabuddhānām | tadyathā-ja: | eṡa sa mārṡā sārvabhūtagaṇāśca asyaiva mantramekākṡarasya dvitīyaṃ maṇḍalavidhānaṃ saṃkṡepato yojyam | aṡṭahastaṃ caturhastaṃ vā bhūpradeśaṃ saṃśodhya pañcaraṅgikai- reva cūrṇai: svayaṃ likhitavyam, na parai: | yatra vā tatra vā | na cātra doṡa: | samaṃ caturasraṃ trimaṇḍalopaśobhitaṃ pañcaśikhāṃ mahāmudrāṃ prathamaṃ ca tāvallikhet | bhagavato mañjuśriya: utpalamudrāṃ daṃṡṭrāmudrāṃ vaktramudrāṃ yaṡṭimudrāṃ ca | ete mudrā abhyantaramaṇḍalapūrvadi- gbhāge ālikhitavyā: | tata: padmavajra utpaladhvajapatākacchatratoraṇarathakuñjaraaśvabalīvarda- mahiṡasvastikamayūraajameṡapuruṡakumārarūpī bahirdvāramūle ālikhitavya: | yathānupūrvata: paṅktiāśritā ālekhyā: trimaṇḍalāśritā evaṃ kāryā: syuriti || tato ekākṡareṇaiva mantreṇa pūrvadakṡiṇe digbhāge agnikāryaṃ kāryam | apāmārga- samidhānāṃ dadhimadhughrtāktānāṃ aṡṭaśataṃ hotavyam | tata: puṡpairarghyo deya: | ekākṡareṇaiva mantreṇa balinivedyapradīpa yathepsitaṃ dātavyam, dhūpaṃ vā | āhvānanavisarjanaṃ kuryāditi || tata: praveśayedrājyakāmaṃ nagaramadhye ālikhet | bhogakāmaṃ vaṭavrkṡasamīpe, putrakāmaṃ putraṃjīvakavrkṡasamīpe, anapatnīkaṃ hastyaśvakāmaṃ kuñjaraśālāyāṃ vājiśālāyāṃ vā, daṡṭakaṃ mahāhrade nāgāyatane vā, cāturthakanityajvarasarvajvareṡu ca ekaliṅge grāmadakṡiṇadiśe vā, rākṡasagrhītaṃ śmaśāne śūnyagrhe vā, piśācagrhītaṃ vibhītakavrkṡasamīpe eraṇḍavrkṡasamīpe vā, mātarasarvagrhīteṡu catu:patheṡu mrtakasūtakagrhasamīpe vā, brahmarākṡasagrhītaṃ tālavrkṡe śleṡmātaka- vrkṡe vā, garadattakaṃ ekākṡareṇaiva mantreṇaiva udakaṃ saptābhimantritaṃ krtvā tatraiva maṇḍalamadhye pātayitavya: | mucyate || evaṃ striyā: puruṡasya vā yaśorthinaṃ ca catvare brahmasthale vā ālikhitavyam | mrtavatsāyā: saphale vrkṡe kṡīravrkṡe vā, śālidhānyapakvakedāramadhye anapatyāyā likhitavyam | vividharogastrīkrtānyaduṡṭata: pradarādiṡu mahārogasprṡṭāsu, rakṡoghnaṃ nadīpuline kūle vā parvatāgre cābhilekhyam | sarvarogeṡu sarvata: | ḍākinīkrtānyapi brahmapālikāyāṃ śūnyaveśmaekānta- sthānanimnapradeśe vā | evaṃ sarvakarmeṡu ardharātre madhyāhne vā sarvakālamabhilikhitavyam | tenaivaikākṡaramantreṇa puṡpairarghyaṃ dattvā visarjya ca maṇḍalaṃ udakena plāvayitavyam | sarvaglānānāṃ mahatī rakṡā krtvā bhavati || mucyate sarvarogebhyo īpsitamarthaṃ ca saṃpadyate | aputro labhate putraṃ durbhaga: subhago bhavet ||1|| daridro labhate arthāṃ darśanādeva maṇḍalam | striyasya puruṡasyāpi śrāddhasyāpi kalpata: | yatheṡṭavividhākārāṃ prāpnuyātsaṃpadāṃ sadā ||2|| iti bodhisattvapaṭalavisarānmañjuśrīkumārabhūtamūlakalpāt trtīyo maṇḍalavidhānaparivarta: || @038 4 prathamapaṭavidhānavisara: | namo buddhāya sarvabuddhabodhisattvebhya: || atha khalu mañjuśrī: sarvāvantaṃ śuddhāvāsabhavanamavalokya, punarapi tanmahāparṡanmaṇḍala- saṃnipātamavalokya śākyamuneścaraṇayornipatya prahasitavadano bhūtvā bhagavantametadavocat- tatsādhu bhagavāṃ sarvasattvānāṃ hitāya mantracaryāsādhanavidhānanirhāraniṡyandadharmameghapravarṡaṇa- yathepsitaphalaniṡpādanapaṭalavisara: paṭavidhānaṃ anuttarapuṇyaprasava: samyaksaṃbodhibījamabhi- nirvartakaṃ sarvajñajñānāśeṡaabhinirvartakaṃ saṃkṡepata: sarvāśāpāripūrakaṃ sarvamantraphalasamyaksaṃprayukta: saphalīkaraṇaavandhyasādhitasādhakaṃ sarvabodhisattvacaryāpāripūrakaṃ mahābodhisattvasaṃnāhasaṃnaddha: sarvamārabalaabhibhavanaparāprṡṭhīkaraṇam | tadvadatu bhagavānasmākamanukampāmupādāya sarva- sattvānāṃ ca || evamukte mañjuśriyā kumārabhūtena, atha bhagavāṃ śākyamunirmañjuśriyaṃ kumārabhūtameta- davocat-sādhu sādhu mañjuśrī: | yastvaṃ bahujanahitāya pratipanno lokānukampāyai, yastvaṃ tathāgatametamarthaṃ paripraṡṭavyaṃ manyase | tacchrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye’haṃ te | tvadīyaṃ paṭavidhānavisarasarvasattvacaryāsādhanamanupraveśamanupūrvaka: | vakṡye’haṃ pūrvanirdiṡṭaṃ sarvatathāgatai: | ahamapyedānīṃ bhāṡiṡye- ādau tāvacchucau prthivīpradeśe rajovigate picuṃ grhya samayapraviṡṭai: sattvai: tatpicuṃ saṃśodhayitavyam | saṃśodhya ca anena mantreṇa maṇḍalācāryeṇābhimantritavyam, aṡṭaśatavārāṃ- nama: sarvabuddhabodhisattvānāmapratihatamatigatipraticāriṇām | nama: saṃśodhanadu:khapraśamana- rājendrarājāya tathāgatāyārhate samyaksaṃbuddhāya | tadyathā-'oṃ^ śodhaya śodhaya sarvavighnaghātaka mahākāruṇika kumārarūpadhāriṇe vikurva vikurva | samayamanusmara | tiṡṭha tiṡṭha | hum hum phaṭ phaṭ svāhā || tata: avitathagrāmyadharmakumārībrāhmaṇakulakṡatriyakulaprasūtaṃ vaiśyakule prasūtaṃ nātikrṡṇa- varṇayonivarṇayonivarjitāṃ avikalaṃ sarvāṅgaśobhanāṃ mātāpitranuṡkrtāṃ upoṡadhaparigrhītāṃ utpāditabodhicittāṃ kāruṇikāṃ avadātavarṇāṃ anyavarṇavivarjitāṃ saṃkṡepata: strīlakṡaṇasupra- śastacihnāṃ suśobhane’hani śuklapakṡe śuklaśubhagrahanirīkṡite vigatadhūpanirhāravardalāpagate vigatavāte śucau pradeśe pūrvanirdiṡṭāṃ kumārīṃ snāpayitvā, śucivastraprāvrtena sunivastāṃ krtvā, anenaiva mantreṇa mahāmudropetarakṡāṃ krtvā śvetacandanakuṅkumaṃ niṡprāṇakenodakenāloḍya tatpi- bantīṃ ca kanyāṃ tenaiva mantreṇa saṃśodhanenābhyukṡayet | caturdiśaṃ ca kṡipet śvetacandanaṃ kuṅkumo- dakaṃ ityūrdhvamadhaśca vidikṡu | śvetacandanakuṅkumakarpūraṃ caikīkrtya pūrvaṃ dāpayet | svayaṃ vā dadyāt | sādhakācārye vā | tadevaṃ vācā bhāṡitavyaṃ trīn vārāṃ-adhitiṡṭhantu buddhā bhagavanto idaṃ paṭasūtram, daśabhūmipratiṡṭhitāśca mahābodhisattvā: | tataste buddhā bhagavanto samanvāharanti @039 mahābodhisattvāśca | dhūpaṃ dahatā tasmiṃ samaye mayūrakrauñcahaṃsasārasacakravākavividhā śubha- śakunayā jalasthalacāriṇo’ntarikṡe gaccheyu: | śubhaṃ vā kūjayeyu: | tatsādhakena jñātavyam | saphalaṃ me etatkarma | adhiṡṭhitaṃ me buddhairbhagavadbhirmahābodhisattvaiśca me | tatpaṭasūtraṃ sujīvitaṃ meha janmani | avandhyā me mantrasiddhi: | paṭahabherīmrdaṅgaśaṅkhavīṇāveṇupaṇavamukhaśabdaṃ vā bhaveyu: | ....evaṃ vadeyurakalpasmāt tasmiṃ samaye jayasiddhi siddha datta dinna grhṇa śreyasa: saphalakaśakraprabhūta evamādayo anye vā śubhāṃ śabdāṃ pravyāharanti | ghaṇṭānisvanaṃ vā bhaveyu: nandīśabdaṃ vā | tato vidyādhareṇa jñātavyam | buddhānāṃ bhagavatāṃ mahābodhisattvānāṃ cādhiṡṭhānametat | nānyatra avandhyasiddhiriti || atha te tasmiṃ samaye krūraṃ pravyāharante-grhṇa khāda khādāpaya naṡṭa vinaṡṭa kaṡṭa dūra sudūra nāstītyevamādaya: śabdā niścaranti | vānaramahiṡakroṡṭukagardabhamārjārakutsitatiryagdvipada- catu:padānāṃ śabdā niścareyu: | tato sādhakena jñātavyaṃ nāsti me siddhiriti | ihajanmani saṃhartavya: | bhūyo vā pūrvasevāṃ krtvā prārabdhavyam | evaṃ yāvat saptavārān | pañcānantarya- kāriṇasyāpi saptame karmaprayoge sidhyatīti || tata: sādhakena tāṃ kumārīṃ krtarakṡāṃ krtvā kuśapiṇḍakopaviṡṭakāṃ kārayet | pūrvā- bhimukhāmuttarābhimukhāṃ vā saṃsthāpya ātmanaśca haviṡyāhāra: tāṃ ca kanyāṃ haviṡyāhāraṃ bhoja- yet | pūrvameva parikalpitaṃ kuśapiṇḍakaṃ tenaiva vidhinā taṃ picuṃ kartāpayet | tatsūtraṃ sukartitaṃ śuklaṃ pūrvaśikṡāpitakanyayā saṃhrtya, aṡṭa pañca trīṇi ekaṃ prabhrti yāvat ṡoḍaśamātrāṃ palāṃ vā karṡāṃ vā supraśastagaṇanametāṃ kuryānmadhyame aṡṭamāṃ gāthā itare pañcaika vā | kṡudrasādhyeṡu karmasu yathāśaktita: kuryātsarvakarmiṡu mantravit || tata:prabhrti yatkiṃcitpāpaṃ karma purā krtam | naśyate tatkṡaṇādeva sūtrārthaṃ ca na cetane ||1|| saṃgrhyamidaṃ sūtraṃ śucau bhāṇḍe niveśayet | na hi tantugato krtvā dhūpayetkarpūradhūpanai: ||2|| aprāṇyaṅgasamutthaṃ vā kuṅkumacandanādibhi: | arcitaṃ sugandhapuṡpairmallikacampakādibhi: ||3|| śucau pradeśe saṃsthāpya krtarakṡāpidhānitam | mantravitsarvakarmajño krtajāpa: susamāhita: ||4|| tantuvāyaṃ tato gatvā mūlyaṃ dattvā yathepsitam | avyaṅgamakrśaṃ caiva śukladharmasadāratam ||5|| avyādhyārtamavrddhaṃ ca kāsaśvāsavinirmuktam | kāsaśvāsavinirmuktaṃ aṡaṇḍaṃ yonisatyajam ||6|| @040 anavadyamakubjaṃ caivāpaṅgupativarjitam | samastalakṡaṇopetaṃ praśastaṃ cārudarśanam ||7|| śubhabuddhisamācāraṃ laukikīṃ vrttimāśritam | siddhikāmo’tra taṃ yāceduttama.....vāyane ||8|| praśastā śubhavarṇe vā buddhimanto suśikṡita: | atotkrṡṭatamai: śreṡṭhai: paṭavāyanaśreyasai: ||9|| uttame uttamaṃ kuryānmadhyame madhyasādhanam | itarai: kṡudrakarmāṇi nikrṡṭānyeva sarvata: ||10|| yathāmūlyaṃ tato dattvā yathā vadati śilpina: | prathame vāksamutthāne śilpinasya sa mantravit ||11|| dadyātpaṇyaṃ tata: kṡipraṃ vīrakrayeti sa ucyate | prārthanādeva caitasya puṇyabhāvena jāpine ||12|| kṡiprasiddhikaro hyeṡa paṭaśreṡṭho niruttara: | sarvakarmakaro pūjyo divyamānuṡyasaukhyada: | śreyasa: sarvabhūtānāṃ samyaksaṃbuddhabhāṡitam ||13|| iti || tato vidyādhareṇa tantuvāyasya poṡadhaṃ dattvā suśubhe nakṡatre prātihārakapakṡe śukle’hani śubhagrahanirīkṡite anye vā śuklapakṡe sukusumitasahakāramañjarīvaratarupuṡpāḍhyavasantasamaye rtuvare tasmin kāle tasmin samaye pūrvāhṇodite savitari pūrvanirdiṡṭaṃ tantuvāyaṃ haviṡyāhāraṃ śucivastraprāvrtabaddhoṡṇīṡaśiraskasusnātaṃ suviliptaṃ śvetacandanakuṅkumābhyāmanyatareṇānu- liptāṅgaṃ karpūravāsitavadanaṃ hrṡṭamanasaṃ kṡutpipāsāpagataṃ krtvā sarvatra bhāṇḍaṃ rajjvādyupakaraṇāni ca mrdgomayābhyāṃ prakṡālya pratyagrāṇi ca bhūyo bhūyo pañcagavyena prakṡālayet | tato ni:prāṇakenodakena prakṡālya śvetacandanakuṅkumābhyāmabhyaṡiñcet śucau prthivīpradeśe apagata- kolāhale vigatajanapade viviktāsane prasanne gupte puṡpārcite || tata: sādhakena saṃśodhanamantreṇaivāṡṭaśatābhimantritaṃ krtvā śvetasarṡapān caturdikṡu ityūrdhvamadha: vidikṡu ca kṡipet | tato tantuvāyaṃ sarṡapai: saṃtāḍya mahāmudrāṃ pañcaśikhāṃ baddhvā śikhābandhaṃ kurvīta | mahārakṡā krtā bhavati | yadi jyeṡṭhaṃ paṭaṃ bhavati caturhasta- vistīrṇamaṡṭahastasudīrghaṃ etatpramāṇaṃ hi tantuvāyopacitaṃ kuryāt | madhyamaṃ bhavati dvihasta- vistīrṇaṃ pañcahastadīrghatvam | kanyasaṃ sugatavitastipramāṇaaṅguṡṭhahastadīrghatvam | tatra bhagavato buddhasya vitastimadhye daśapuruṡapramāṇahastamekaṃ eṡā sugatasya vitastiriti kīrtyate | anena pramāṇena prāmāṇyamākhyātam || uttiṡṭha siddhirjyeṡṭhā tu kathitā lokapuṃgavai: | madhyame rājyakāmānāmantardhāne pare munau ||14|| @041 mahābhogārthināṃ puṃsāṃ tridevāsurabhoginām | kanyase siddhimākhyātā madhyame siddhi madhyamā ||15|| kṡudrakarmāṇi sidhyante kanyase tu paṭe sadā | sarvakāryāṇi sidhyante sarvadravyāṇi vai sadā ||16|| paṭatraye’pi nirdiṡṭā siddhi: śreyorthināṃ nrṇām | vidhibhraṡṭā na sidhyeyu: śakrasyāpi śacīpate: ||17|| sidhyante kṡipramevaṃ tu sarvakarmānayatnata: | vidhinā ca samāyuktā itasyāpi trjanmina: ||18|| eṡa mārga: samākhyāto jinairjinavarātmajai: | śreyasa: sarvasattvānāṃ daridrānāthadu:khinām ||19|| bodhimārgo hyaśeṡastu darśitastattvadarśibhi: | bodhiheturayaṃ vartma mantramārgeṇa darśita: ||20|| mantrā: sidhyantyayatnena sarvalaukikamaṇḍalā: | lokottarāścāpi sidhyante maṇḍalā ye udāhrtā: ||21|| bodhihetumatiryeṡāṃ teṡāṃ siddhi: sadā bhavet | nānyeṡāṃ kathyate siddhi: ahitā ye jage sadā ||22|| bodhāya prasthitāṃ sattvāṃ sadā siddhirudāhrtā | mañjuśriyasya mahātmāno kumārasyeha viśeṡata: ||23|| kṡiprakāryānusādhyarthaṃ prāpnuyāt sakalādiha | anupūrvaṃ tato śilpī paṭaṃ vāyeta yatnata: ||24|| divasai: pañcaraṡṭābhi: ṡoḍaśādvicatuṡkayo: | ahorātreṇa vai kṡipraṃ samāpti: paṭavāyane ||25|| ahorātreṇa vai śraiyo uttamā siddhi lipsunām | śaucācārasaṃpanno śilpino nityadhiṡṭhita: ||26|| dūrādāvastathā gatvā kuṭiprasrāvamutsrjet | sacelastu tata: snātvā anyavāsānnivāsya ca ||27|| śuklāmbaradhara: sragmī upasprśya puna: puna: | śvetacandanaliptāṅgo hastau uddhrṡya śilpina: ||28|| bhūyo vayeta yatnena ślakṡṇaṃ saṃdhotaṃ sadā | evamādyai: prayogaistu anyairvā jinabhāṡitai: ||29|| @042 vicāraśīlī yatnena paṭasyāśeṡavāyanā | samāpte tu paṭe prokte pūrvakarmasu nirmite ||30|| pramāṇasthe ahīne ca kuryād bhadre’hani samam | avatārayettato tantrā śuklapakṡe suśobhane ||31|| parisphuṭaṃ tu paṭaṃ krtvā daśābaddhānuśobhanam | veṇuyaṡṭhyāvanaddhaṃ tu paṭaṃ grhya tato vrajet ||32|| śilpinaṃ svastyayitvā tu saṃvibhāgārthavistarai: | gatvā yatheṡṭato mantrī susamācārasuvratī ||33|| sugandhapuṡpairabhyarcya śucau deśe tu taṃ nyaset | anenaiva tu mantreṇa krtarakṡāpidhānitam ||34|| yena tatpicukaṃ pūrvaṃ saṃśodhyaṃ bahudhā puna: | tenaiva kārayed rakṡāmātmanaśca paṭasya vai ||35|| mañjuśriyo mahāvīra: mantrarūpeṇa bhāṡita: | atītairbahubhirmantrairmayāpyetarhi puna: puna: ||36|| sa eva sarvamantrāṇāṃ viceru: mantrarūpiṇa: | mahāvīryo mahātejā: sarvamantrārthasādhaka: ||37|| karoti trividhākārāṃ vicitrā trāṇahetava: | jambūdvīpagatā: sattvā: mūḍhācāracetanā: ||38|| aśrāddhaviparītāstu mithyācārasalolupā: | na sādhayanti mantrāṇi sarvadravyāṇi vai puna: ||39|| ata eva bhramante te saṃsārāndhāracārake | yastu śuddhamanaso nityaṃ śrāddho kautukamaṅgale sadā ||40|| autsuko sarvamantreṡu nityaṃ grahaṇadhāraṇe | siddhikāmā mahātmāno mahotsāhā mahojasa: ||41|| teṡāṃ siddhyantyayatnena mantrā ye jinabhāṡitā: | aśrāddhānāṃ tu jantūnāṃ śuklo dharmo na rohate ||42|| bījamūṡare kṡiptaṃ aṅkuro’phalo yathā | śraddhāmūlaṃ sadā dharme uktaṃ sarvārthadarśibhi: | mantrasiddhi: sadā proktā teṡāṃ dharmārthaśīlinām ||43|| iti || @043 tato sādhane śilpina: suśikṡitacitrakaro vā ātmano vā kuśalā lekhyā: | aśleṡakairaṅgai: sarvojjvalaṃ raṅgopetaṃ varṇakaṃ grhya pūrveṇaiva vidhinā yathā tantuvāyavāyanenaiva lakṡaṇasamanvāgatena citrakareṇa | peyālaṃ vistareṇa kartavyaṃ yathā pūrvaṃ tantuvāyavidhi: | tenaiva tatpaṭaṃ citrāpayitavyam, svayaṃ vā citritavyam | karpūrakuṅkumacandanādibhiraṅgaṃ vāsayitavyam | dhūpaṃ dahatā tenaiva mantreṇāṡṭaśatavāraṃ parijapya nāgakesarapunnāgabakulacampakavārṡikadhānu- ṡkārikamālatīkusumādibhi: taṃ paṭamabhyavakīrya pūrvābhimukha: kuśapiṇḍakopaviṡṭa: svasthabuddhi: sarvabuddhabodhisattvagatacitta: sūkṡmavartipratigrhītapāṇiranāyāsacitta: taṃ paṭamālikhet || ādau tāvacchākyamuniṃ tathāgatamālikhet sarvākāravaropetaṃ dvātriṃśanmahāpuruṡalakṡaṇa- lakṡitamaśītyānuvyañjanopaśobhitaśarīraṃ ratnapadmopariniṡaṇṇaṃ samantajvālaṃ samantavyāmopaśobhita- mūrtiṃ dharmaṃ deśayamānaṃ prasannamūrtiṃ sarvākāravaropetaṃ madhyasthaṃ vaidūryanālapadmaṃ adhaśca mahāsāram | dvau nāgarājānau taṃ padmanālaṃ dhārayamāṇau tathāgatadrṡṭayo dakṡiṇahastena namasyamānau śuklau sarvālaṃkārabhūṡitau manuṡyākārārdhasarpadehanandopanandau lekhanīyau | samantācca tatpadmasaraṃ padma- patrapuṡpakuḍmalavikasitajalajaprāṇibhiśca śakunamīnādibhirvyāptaṃ aśeṡavinyastasucirasuśo- bhanākāramabhilekhyam | yadbhagavato mūlapadmadaṇḍaṃ viṭapaṃ tatraiva vini:srtānyanekāni padmapuṡpāṇi anupūrvonnatāni vāmapārśve’ṡṭau padmapuṡpāṇi | teṡu ca padmeṡu niṡaṇṇāni aṡṭau mahābodhi- sattvavigrahānabhilekhyā: | prathamaṃ tāvadāryamañjuśrī: īṡatpadmakiñjalkagaura: kuṅkumakanakavarṇo vā kumārākāro bāladārakarūpī pañcacīrakaśiraska: kumārālaṃkārālaṃkrta: vāmahastanīlotpalagrhīta: dakṡiṇahastena tathāgataṃ namasyamāna: cārumūrtistathāgatagatadrṡṭi: saumyākāra: īṡatprahasitavadana: samantajvālāvabuddhamaṇḍalaparyeṡa: | aparasmiṃ padme āryacandraprabha: kumārabhūta: tathaivamabhilekhya: | trtīye sudhana:, caturthe sarvanīvaraṇa:, pañcame gaganagañja:, ṡaṡṭhe kṡitigarbha:, saptame’nagha:, aṡṭame sulocanamiti || ete sarve kumāradārakākārā abhilekhyā: kumārālaṃkārabhūṡitā: | dakṡiṇapārśve bhagavata aṡṭau mahābodhisattvā: sarvālaṃkārabhūṡitā:, varjayitvā tu maitreyam | bhagavata: samīpe ārya- maitreya: brahmacāriveṡadhārī jaṭāmakuṭāvabaddhaśiraska: kanakavarṇa: raktakaṡāyadhārī raktapaṭāṃśuko- ttarīya: trpuṇḍrakakrtacihna: kāmarūpī daṇḍakamaṇḍaluvāmavinyastapāṇi: krṡṇasāradharma- vāmaskandhāvakṡiptadakṡiṇahastagrhītākṡasūtra: tathāgataṃ namasyamāna: tadgatadrṡṭi: dhyānālambana- gatacittacarita: || dvitīyasmiṃ padme samantabhadra: priyaṅguvarṇaśyāma: sarvālaṃkāraśarīra: vāmahaste cintāmaṇi- ratnavinyasta: dakṡiṇahaste śrīphalavinyastahastavarada: cārurūpī tathaivamabhilikhitavyam || trtīye āryāvalokiteśvara: śaratkāṇḍagaura: sarvālaṃkārabhūṡita: jaṭāmakuṭadhārī śvetayajñopavīta: sarvajñaśirasīkrta āryāmitābha daśabalajaṭāntopalagnopaviṡṭaṃ cārurūpaṃ cāmara- hastāravindavinyastaṃ dakṡiṇahastena varadaṃ dhyānālambanagatacittacaritaṃ samantadyotitaśarīram || @044 caturthe āryavajrapāṇi: vāmahastavinyastavajraṃ kanakavarṇaṃ sarvālaṃkārabhūṡitaṃ dakṡiṇa- hastoparuddhasaphalaṃ varadaṃ ca cārurūpiṇaṃ saumyadarśanaṃ hārārdhahāropaguṇṭhitadehaṃ muktāhārayajñopa- vītaṃ ratnojjvalavicchuritamakuṭaṃ paṭṭacalananivastaṃ śvetapaṭṭāṃśukottarīyaṃ tathaivāryāvalokiteśvaraṃ samantabhadraṃ tīrthanivāsanottarāsaṅgadehaṃ ākārataśca yathāpūrvanirdiṡṭam || pañcamasmiṃ tathā padme āryamahāmati:, ṡaṡṭhe śāntamati:, saptame vairocanagarbha:, aṡṭame apāyajahaśceti | ityete bodhisattvā abhilekhyā: | phalapustakavinyastakapāṇaya: sarvā- laṃkārasuśobhanā: paṭṭāṃśukottarīyā: sarvālaṃkārabhūṡitā: paṭṭacalanikānivastā: || teṡāṃ copariṡṭāt aṡṭau pratyekabuddhā abhilekhyā: | bhikṡuveṡadhāriṇo mahāpuruṡa- lakṡaṇaśarīrā: raktakāṡāyavāsasā paryaṅkopaviṡṭā: ratnopalaniṡaṇṇā: śāntaveṡātmakā: samanta- jvālamālākulā: sugandhapuṡpābhikīrṇā: | tadyathā-mālatīvārṡikādhānuṡkārikāpunnāganāga- kesarādibhi: puṡpai: samantāt paṭamabhyavakīryamāṇaṃ likhitaṃ bhagavata: śākyamune: vāmapārśve āryamañjuśriyasyopariṡṭāt anekaratnoparacitaṃ sudīrghākāraṃ vimānamaṇḍalaṃ śailarājopaśobhitaṃ ratnopalasaṃchannaparvatākāramabhilikhet || tatrasthāṃ buddhāṃ bhagavatāṃ aṡṭau likhet | tadyathā-ratnaśikhiṃ vaidūryaprabhāratnavicchurita- samantavyāmaprabhaṃ padmarāgendranīlamarakatādibhi: vaidūryāśmagarbhādibhi: mahāmaṇiratnaviśeṡai: samantato prajvālyamāṇaṃ īṡadādityodayavarṇaṃ tathāgatavigrahaṃ pītacīvarottarāsaṅginaṃ paryaṅkopa- viṡṭaṃ dharmaṃ deśayamānaṃ pītanivāsitoparivastaṃ mahāpuruṡalakṡaṇakavacitadehaṃ aśītyānuvyañjanopa- śobhitamūrtiṃ praśāntadarśanaṃ sarvākāravaropetaṃ ratnaśikhiṃ tathāgatamabhilikhet || dvitīyaṃ saṃkusumitarājendraṃ tathāgataṃ kanakavarṇaṃ abhilikhet sutarāṃ nāgakesara- bakulādipuṡpairabhyavakīritamabhilikhet āryamabhinirīkṡamāṇaṃ samantaprabhaṃ ratnaprabhāvicchurita- dyotiparyeṡam || trtīyaṃ śālendrarājaṃ tathāgatamabhilikhet padmakiñjalkābhaṃ dharmaṃ deśayamānam || caturthaṃ sunetraṃ tathāgatamabhilikhet | yathemaṃ du:prasaham | ṡaṡṭhaṃ vairocanaṃ jinam | saptamaṃ bhaiṡajyavaidūryarājam | aṡṭamaṃ sarvadu:khapraśamanarājendraṃ tathāgatamabhilikhediti || sarva eva kanakavarṇā: tathāgatavigrahā: kāryā: abhayapradānakarā: | upariṡṭācca tathā- gatānāṃ meghāntarālasthā: paṭakoṇe ubhayata: puṡpavarṡamutsrjamānā: dvau śuddhāvāsakāyikau devaputrau abhilekhyau antarīkṡasthitau | sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāṃ namasyamānau abhilekhyau || pratyekabuddhānāṃ cottarata: aṡṭau mahāśrāvakā abhilekhyā: bodhisattvaśira:sthānāva- varajopaviṡṭā: | tadyathā-sthaviraśāriputra: mahāmaudgalyāyana: mahākāśyapa: subhūti: rāhula: nanda: bhadrika: kaphiṇaśceti || @045 pratyekabuddhāpi | tadyathā-gandhamādana: candana: upariṡṭaśvetasitaketunemisunemiśceti | sarva eva suśobhanā: śāntaveṡaṃ ātmano sudāntākārā: | mahāśrāvakā api krtāñjalayo buddhaṃ bhagavantaṃ śākyamuniṃ nirīkṡamāṇā: | upariṡṭācca śuddhāvāsā devasaṃnikrṡṭau aparau dvau devaputrau samantātpaṭṭavitānadīrghāpāyaśasobhanāgrhītau sarvabuddhabodhisattvapratyekabuddhāryaśrāva- kāṇāmupariṡṭāddhārayamāṇau divyamālyāmbaradharau devaputrau abhilekhyau | bhagavata: śākyamune: upariṡṭānmūrdhani muktāhāraratnapadmarāgendranīlādibhi: grathitaṃ ratnasūtrakalāpaṃ tasmiṃśca paṭṭa- vitānasuvinyastaṃ samantācca muktāhārapralambopaśobhitamabhilikhet | adhaśca buddhasya bhagavata: padmāsanāt āryamañjuśriyasya pādamūlasamīpe nāgarājopanandapārśve mahāratnaṃ parvataṃ padmasarā- dabhyunnataṃ ratnāṅkuraguhākandarapravālalatāpariveṡṭitaṃ ratnataruṃ maharṡayasiddhasevitam | tasya parvata- syottuṅge yamāntakaṃ krodharājānaṃ mahāghorarūpiṇaṃ pāśahastaṃ vāmahastagrhītadaṇḍaṃ bhrkuṭivadana- mājñāṃ pratīcchamānaṃ āryamañjuśriyagatadrṡṭiṃ vrkodaraṃ ūrdhvakeśaṃ bhinnāñjanakrṡṇameghasaṃkāśaṃ kapilaśmaśrudīrghakarālaṃ dīrghanakhaṃ raktalocanakaṃ sarpamaṇḍitakaṇṭhoddeśaṃ vyāghracarmanivasanaṃ sarvavighna- ghātakamahādāruṇataraṃ mahākrodharājānaṃ samantajvālaṃ yamāntakaṃ krodharājā[naṃ] abhilikhet || tasya parvatasyādhastācchilātalopaniṡaṇṇaṃ prthivyāmavanatajānudehaṃ dhūpakaṭacchukavyagra- hastaṃ yathāveṡasaṃsthānagrhītaliṅgaṃ yathānuvrttacaritamāryamañjuśriyagatadrṡṭiṃ sādhakamabhilikhet | nandanāgendrarājasamīpaṃ bhagavata: śākyamuneradhastāt dakṡiṇapārśve padmasarābhyudgataṃ mahāratna- śailendrarājaṃ kathitaṃ tathāgatamabhilikhet | yamāntakakrodharājarahitaṃ divyapuṡpāvakīrṇamabhi- likhet | āryāvalokiteśvara: syāt, taṃ parvatamabhilikhet | taduccatuṅgaparvatapadmarāgopalaṃ tamekāṅkuravaidūryamayaśrṅgākāramabhilikhet || tatrāpāśritāṃ devīmāryāvalokiteśvarakaruṇāṃ āryatārāṃ sarvālaṃkāravibhūṡitāṃ ratnapaṭṭāṃ- śukottarīyāṃ vicitrapaṭṭanivasanāṃ strayalaṃkārasarvāṅgavibhūṡitāṃ vāmahastanīlotpalavinyastāṃ kanaka- varṇāṃ krśodarīṃ nātikrśāṃ nātibālāṃ nātivrddhāṃ dhyānagatacetanāṃ ājñāṃ pratīcchantīm | dakṡiṇahastena varadādīṡadavanatakāyāṃ paryaṅkopaniṡaṇṇāṃ āryāvalokiteśvaraīṡadapagatadrṡṭi: samantajvālāmālaparyeṡitām | tatraiva vaidūryaratnaśrṅge punnāgavrkṡapariveṡṭitaṃ sarvata: śākhāsu samantapuṡpoparacitavikasitasupuṡpitaṃ bhagavatīṃ tārāmabhicchādayamānāṃ tenaiva cāpagata- śākhāsucitraṃ pravālāṅkurāvanaddhaṃ vicitrarūparaṅgojjvalaṃ tārādevīmukhāvalokanamabhilekhyā || sarvavighnaghātakī devī uttamābhayanāśinī | sādhakasya tu rakṡārthaṃ likheta varadāṃ śubhām ||44|| strīrūpadhāriṇī devī karuṇā daśabalātmajā | śreyasa: sarvabhūtānāṃ likheta varadāyikām ||45|| kumārasyeha mātā devī mañjughoṡasya mahādyute: | sarvavighnavināśārthaṃ sādhakasya tu samantāt ||46|| @046 rakṡārthaṃ manujeśānāṃ śreyasārthaṃ paṭe nyaset | yo’sau krodharājendra: parvatāgre samavasthita: ||47|| sarvavighnavināśāya kathitaṃ jinavarātmajai: | mahāghoro mahāvandyo mahācaṇḍo mahādyuti: ||48|| śāsane dviṡṭasattvānāṃ nigrahāyaiva prakalpate | sādhakasya tu rakṡārthaṃ sarvavighnavināśaka: ||49|| dāruṇo roṡaśīlaśca ākrṡṭā mantradevatā | sughoro ghorarūpī ca niṡeddhā sarvanirghrṇām ||50|| avaśānāṃ ca vaśamānetā pāparaudrapracāriṇām | khacare bhūcare vāpi pātāle cāpi samantata: ||51|| nāśayati sarvaduṡṭānāṃ viruddhā ye śāsane mune: | caturasraṃ samantādvai catu:koṇaṃ paṭaṃ likhet ||52|| adhaścaiva paṭānte tu vistīrṇasaritālayam | kuryānnāgabhogāṅkamaikaikaṃ ca samantata: ||53|| śuklena śubhāṅgena manujākāradehajā: | uttarāśirasaṃ sthāpya krtāñjalipuṭa: sadā ||54|| saptasphuṭo mahāvīryo maheśākhyo ananto nāma nāmata: | tathāgataṃ nirīkṡanto maṇiratnopaśobhita: ||55|| suśobhano cārurūpī ca ratnābharaṇabhūṡita: | ālikhejjvālamālinaṃ mahānāgendraviśrutam ||56|| sarvalokahitodyuktaṃ pravrtto śāsane mune: | sarvavighnavināśāya ālikhet saritāśritam ||57|| etatpaṭavidhānaṃ tu uttamaṃ jinabhāṡitam | saṃkṡiptavistarākhyātaṃ pūrvamuktaṃ tathāgatai: | ālikhe yo hi vidvāṃ vai tasya puṇyamanantakam ||58|| yatkrtaṃ kalpakoṭībhi: pāpaṃ karma sudāruṇam | naśyate tatkṡaṇādeva paṭaṃ drṡṭvā tu bhūtale ||59|| pañcānantaryakāriṇaṃ du:śīlāṃ jugupsitām | sarvapāpapravrttānāṃ saṃsārāndhāracāriṇām | gatiyoninikrṡṭānāṃ paṭaṃ teṡāṃ na vārayet ||60|| @047 23 āryamañjuśrīmūlakalpa: | darśanaṃ saphalaṃ teṡāṃ paṭaṃ maunīndrabhāṡitam | drṡṭamātraṃ pramucyante tasmātpāpāttu tatkṡaṇāt ||61|| kiṃ puna: śuddhavrttitvātsuśuddhavrttorūpiṇa: | mantrasiddhau sadodyukto siddhiṃ lapseyurmānava: ||62|| yatpuṇyaṃ sarvasattvānāṃ pūjayitvā kalpakoṭiye | tatpuṇyaṃ prāpnuyānmantrī paṭamālikhanādbhuvi ||63|| sikatā yāni gaṅgāyā: pramāṇe yāni kīrtitā | tatpramāṇā bhavedbuddhā: pratyekajinavarātmajā: ||64|| khaḍgina: sādhakā loke jitvā bahudhā puna: | tatphalaṃ prāpnuyānmartye paṭalikhanadarśanāt ||65|| vācanādeva kāyesya pūjanā vāpyanumodanā | mantrasiddhirdhruvā tasya sarvakarme prakalpitā: ||66|| yāvanti laukikā mantrā: bhāṡitā ye junapuṃgavai: | tacchiṡyakhaḍgibhirdivyai: bodhisattvairmahātmabhi: | siddhyante sarvamantrā vai paṭasyāgratumagratamiti ||67|| bodhisattvapiṭakāvataṃsakānmahāyānasūtrānmañju- śrīmūlakalpāccaturtha: prathamapaṭavidhāna- virasa: parisamāpta: || @048 5 dvitīya: paṭavidhānavistara: | atha khalu bhagavān śākyamuni: sarvaṃ tatparṡanmaṇḍalamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: aparamapi tvadīyaṃ madhyamaṃ paṭavidhānam | tadbhāṡiṡye’haṃ | śrṇu, sādhu ca suṡṭhu ca manasikuru || ādau tāvatpūrvanirdiṡṭenaiva sūtrakeṇa pūrvoktenaiva vidhinā pūrvaparikalpitai: śilpibhi: pūrvapramāṇa eva madhyamapaṭa: suśobhanena śuklena suvratena aśleṡakairaṅgairapagatakeśasaṃkārādibhi- ryathaiva prathamaṃ tathaiva tatkuryāt varjayitvā tu pramāṇarūpakāt | tatpaṭaṃ paścādabhi- likhāpayitavyam || ādau tāvat śuddhāvāsabhavanaṃ samantaśobhanākāraṃ sphuṭitaratnamayākāraṃ sitamuktāhāra- bhūṡitam | tasmin madhye bhagavān śākyamuni: citrāpayitavya: ratnasiṃhāsanopaniṡaṇṇa: dharmaṃ deśayamāna: sarvākāravaropeta: | dakṡiṇapārśve āryamañjuśrī: padmakiñjalkābha: kuṅkumādityavarṇo vā vāmaskandhapradeśe nīlotpalāvasakta: krtāñjalipuṭa: bhagavantaṃ śākyamuniṃ nirīkṡamāṇa: īṡatprahasitavadana: kumārarūpī pañcacīrakopaśobhitaśiraska: bāladārakālaṃkārabhūṡita: dakṡiṇa- jānumaṇḍalāvanataśira: | bhagavataśca śākyamunervāmapārśve āryāvalokiteśvara: śaratkāṇḍagauro yathaiva pūrvaṃ tathaivamabhilekhyam | kiṃ tu bhagavataścāmaramuddhūyamānam | tasya pārśve āryamaitreya: samantabhadra: vajrapāṇirmahāmati: śāntamati: gaganagañja: sarvanīvaraṇaviṡkambhinaśceti | ete’nu- pūrvato’bhilekhyā: | yathaiva prathamaṃ tathaiva sarvālaṃkārabhūṡitā: citrāpayitavyā: || teṡāṃ copariṡṭāt aṡṭau buddhā bhagavantaścitrāpayitavyā: sthitakā abhayapradāna- dakṡiṇakarā: pītacīvarottarāsaṅgīkrtadehā: vāmahastena cīvarakarṇakāvasaktā īṡadraktāvabhāsa kāṡāyasunivastā: samantaprabhā: sarvākāravaropetā: | tadyathā-saṃkusumitarājendrastathāgata:, ratnaśikhi:, śikhi:, viśvabhuk, krakucchandaka: bakagrīvi: kāśyapa: sunetraśceti | ityete buddhā bhagavantaścitrāpayitavyā: || dakṡiṇe pārśve bhagavata āryamañjuśriyasya samīpe mahāparṡanmaṇḍalaṃ citrāpayitavyam | aṡṭau mahāśrāvakā:, aṡṭau pratyekabuddhā:, yathaiva pūrvaṃ tathaiva te citrāpayitavyā: | kiṃ tu āryamahā- maudgalyāyanaśāriputrau bhagavata: śākyamune: cāmaramuddhūyamānau sthitakāyamabhilekhyau | evaṃ śuddhā- vāsakāyikā devaputrā abhilekhyā: | śakraśca devānāmindra: sayāmaśca saṃtuṡitaśca sunirmitaśca śuddhaśca vimalaśca sudrśaśca atapaśca ābhāsvaraśca brahmā ca sahāṃpati: akaniṡṭhaśca, evamādayo devaputrā rūpāvacarā: kāmāvacarāścānupūrvato’bhilekhyā:, āryamañjuśriyasamīpasthā: parṡa- nmaṇḍaloparicitavinyastā: svarūpaveṡadhāriṇo citrāpayitavyā: | bhagavata: siṃhāsanasyādhastā- tsamantānmahāparvata: mahāsamudrābhyudgataṃ yāvatpaṭānte citrāpayitavya: | ekasmin paṭāntakoṇe sādhako yathāveṡasaṃsthānākāra: avanatajānukaurparaśira: dhūpakaṭacchukavyagrahasta: citrāpayitavya: | @049 tasmiṃśca ratnaparvate āryamañjuśriyasyādhastāt yamāntakakrodharājā yathāpūrvanirdiṡṭamabhilekhyam | vāmapārśve bhagavata: siṃhāsanasyādhastād āryāvalokiteśvarapādamūlasamīpe tasmiṃśca ratnaparvatopa- niṡaṇṇā tārādevī abhilekhyā | yathā pūrvanirdiṡṭā tathā citrāpayitavyā: | samantācca tatpaṭaṃ muktapuṡpāvakīrṇaṃ campakanīlotpalasaugandhikamālatīvārṡikadhānuṡkārikapunnāgakesarādibhi: puṡpairabhyavakīrṇaṃ samantāt paṭam | upariṡṭācca paṭāntakoṇe ubhayānte dvau devaputrau mahā- puṡpaughamutsrjamānau vicitrarūpadhāriṇau antarīkṡasthitau vārimeghāntargatanilīnau utpatamānau sitavarṇau abhilekhyāviti || etanmadhyamakaṃ proktaṃ paṭa: śreyārthamudbhavam | madhyasiddhistadāyattā manujānāṃ tu bhūtale ||1|| yatkiṃcitkrtaṃ pāpaṃ saṃsāre saṃsarato purā | naśyate tatkṡaṇādeva paṭasaṃdarśanādiha ||2|| mūḍhasattvā na jānanti bhramantā gatipañcake | paṭasyādarśanā ye tu mañjughoṡasya madhyame ||3|| api kilbiṡakārī syātpañcānantaryakāriṇa: | du:śīlasyāpi sidhyeyurmantrā vividhabhāṡitā: ||4|| api kṡiprataraṃ siddhiṃ prāpnuyātkrtajāpina: | rogī mucyate rogād daridro labhate dhanam | aputro labhate putraṃ madhyame paṭadarśane ||5|| drṡṭamātraṃ tadā puṇyaṃ prāpnuyādvipulaṃ mahat | niyataṃ devamanuṡyāṇāṃ saukhyabhāgī bhavennara: | buddhatvaṃ niyataṃ tasya janmānte ca bhaviṡyati ||6|| likhanādvācanāccaiva pūjanalekhanāttathā | darśanātsparśanāccaiva mucyate sarvakilbiṡāt ||7|| prārthanādhyeṡaṇā hyevaṃ paṭasyāsya mahādyute: | labhate saphalaṃ janma kṡipraṃ cānumodanā ||8|| na śakyaṃ vācayā vaktumapi kalpāgrakoṭibhi: | yatpuṇyaṃ prāpnuyājjantu: saphalaṃ paṭadarśanāt ||9|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt pañcama: paṭalavisara: | dvitīya: paṭavidhānavisara: samāpta: || @050 6 kanyasapaṭavidhānavisara: | atha khalu bhagavāṃ śākyamuni: punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrī: aparamapi paṭavidhānarahasyaṃ trtīyaṃ kanyasaṃ nāma | ya: sarvasattvānāmayatnenaiva siddhiṃ gaccheyu: | pūrvanirdiṡṭenaiva vidhinā śilpibhi: sugatavitastipramāṇaṃ tiryak tathaiva samaṃ caturasraṃ pūrvavat paṭaścitrāpayitavya: pūrvanirdiṡṭairaṅgai: || ādau tāvadāryamañjuśrī: siṃhāsanopaniṡaṇṇa: bāladārakarūpī pūrvavat dharmaṃ deśayamāna: samantaprabhā arciṡo nirgacchamānaścārurūpī citrāpayitavya: | vāmapārśve āryasamantabhadra: ratno- palasthita: camaravyagrahasta: cintāmaṇivāmavinyastakara: priyaṅguśyāmavarṇa: pūrvavaccitrāpayitavya: | dakṡiṇapārśve āryamañjuśriyasya ratnopalasthita: āryāvalokiteśvara: pūrvavat camaravyagrahasta: vāmahastāravindavinyasta: samantadyotitamūrtirabhilekhya: | adhaśca siṃhāsanāt kanakavarṇa: parvato yāvat paṭānte citrāpayitavya: | paṭāntakoṇasya āryamañjuśriyasya siṃhāsanasyādhastād dakṡiṇapārśve yamāntaka: krodharājā pūrvavaccitrāpayitavya: | dhūpakaṭacchukavyagrahasta: yathāpūrvaṃ tathaiva sādhaka: | upariṡṭādāryamañjuśriyasya saṃkusumitarājendrastathāgataścitrāpayitavya: ṡoḍaśā- ṅgulapramāṇa: ratnaparvataguhālīna: | kūṭāgārasadrśā: prāgbhāraparvatā: daśa citrāpayitavyā: | samantācca tatpaṭaṃ parvatākāraveṡṭitaṃ likhet | upariṡṭācca paṭakoṇāvasthitau parvataprāgbhārasaṃśliṡṭau utpatamānavimānapuṡpaughamutsrjyamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau | nānāpuṡpābhikīrṇaṃ ca tatpaṭamabhilikhāpayitavyamiti || etatkathitaṃ sarvaṃ trividhaṃ paṭalakṡaṇam | kanyasaṃ nāmato hyetatpaṭa: śreyo kṡudrakarmasu ||1|| yatkrtaṃ kāritaṃ cāpi pāpaṃ karma sudāruṇam | kalpakoṭisahasrāṇi darśanātpaṭamucyate ||2|| paṭaṃ tu drṡṭamātraṃ vai tatkṡaṇādeva mucyate | buddhakoṭīsahasrāṇi satkuryādyo hi buddhimāṃ | kanyasaṃ tu paṭaṃ drṡṭvā kalāṃ nāyāti ṡoḍaśīm ||3|| yatpuṇyaṃ sarvabuddhānāṃ pūjāṃ krtvā tu tāyinām | tatpuṇyaṃ prāpnuyādvidvān kanyase paṭadarśane | śobhanāni ca karmāṇi bhogahetorihācaret ||4|| yāvanti kecana mantrā brahmendrarṡibhāṡitā: | vainateyena tu proktā: varuṇādityakuberayo: ||5|| dhanādyai rākṡasai: sarvairdānavendrairmahoragai: | somavāyuyamādyaiśca bhāṡitā hariharādibhi: | sarve mantrā ihānītā: sidhyante paṭamagrata: ||6|| śāntikāni sadā kuryāt pauṡṭikāni tathā iha | dāruṇāni ca varjita garhitā jinavaraistviha ||7|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād mañjuśrīmūlakalpāt ṡaṡṭha: paṭalavisara: | trtīya: kanyasapaṭavidhāna: parisamāpta iti || @051 7 caturtha: paṭavidhānavisara: | atha khalu mañjuśrī: kumārabhūta utthāyāsanād bhagavantaṃ śākyamuniṃ tri: pradakṡiṇī- krtya bhagavataścaraṇayornipatya bhagavantamevamāha-sādhu sādhu bhagavatā yastathāgatenārhatā samyaksaṃbuddhena subhāṡito’yaṃ dharmaparyāya: sarvavidyāvratacāriṇāmarthāya hitāya sukhāya lokānu- kampāyai | bodhisattvānāmupāyakauśalyatā darśitā nirvāṇoparigāminī vartmopaviśeṡā niyataṃ bodhiparāyaṇā saṃtatirbodhisattvānām | sarvamantrārthacaryāsādhanīyametanmantrarahasyasarvajanavistā- raṇakarī bhaviṡyatyanāgate’dhvani nirvrte lokagurau astamite tathāgatādityavaṃśe riñcite sarva- buddhakṡetre sarvabuddhabodhisattvāryaśrāvakapratyekabuddhai: andhakārībhūte lokabhājane ścchinne āryamārge sarvavidyāmantrauṡadhimaṇiratnopagate sādhujanaparihīṇe nirāloke sattvadhātau sattvā bhaviṡyanti kusīdā naṡṭasprhatayā aśrāddhā: khaṇḍakā akalyāṇamitraparigrhītā: śaṭhā: māyāvino dhūrta- caritā: | te imaṃ dharmaparyāyaṃ śrutvā ca saṃtrāsamāpatsyante | ālasyakausīdyābhiratā na śraddhāsyanti, kāmagaveṡiṇo na yatiṡyanti mithyādrṡṭiratā: | te bahu apuṇyaṃ prasaviṡyanti saddharmaprati- kṡepakā: avīciparāyaṇā: ghorād ghorataraṃ gatā: | teṡāṃ du:khitānāmarthāya avaśānāṃ vaśa- mānetā vaśyānāmabhayapradātā | upāyakauśalyasaṃgrahayā mantrapaṭavidhānaṃ bhāṡatu bhagavān, yasye– dānīṃ kālaṃ manyase || atha bhagavāṃ śākyamuni: mañjuśriyaṃ kumārabhūtaṃ sādhukāramadāt-sādhu sādhu mañjuśrī:, yastvaṃ tathāgatamarthaṃ paripraṡṭavyaṃ manyase | asti mañjuśrī: tvadīyaṃ paramaṃ guhyatamaṃ vidyāvratasādhana- caryāpaṭalapaṭavidhānavisaraṃ paramahrdayānāmarthaṃ paramaṃ guhyatamaṃ mahārthaṃ nidhānabhūtaṃ sarvamantrāṇām | ṡaḍete ṡaḍākṡaraparamahrdayā: avikalpato tasmiṃ kāle siddhiṃ gacchanti | teṡāṃ sattvānāṃ damanāya upāyakauśalyasaṃbhārasamantrapraveśanatāya niyataṃ saṃbodhiprāpaṇatayā ṡaṭsaptatibuddhakoṭibhi: pūrva- bhāṡitam, ahamapyetarhi idānīṃ bhāṡiṡye anāgatajanatāpekṡāya | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’haṃ te | katamaṃ ca tat ? atha khalu bhagavāṃ śākyamunirmantraṃ bhāṡate sma-“oṃ^ vākyārthe jaya | oṃ^ vākyaśeṡe sva | oṃ^ vākyeyanaya: | oṃ^ vākyaniṡṭheya: | oṃ^ vākyeyanama: | oṃ^ vākyedanama: | ityete mañjuśrī: | tvadīyaṡaḍmantrā: ṡaḍakṡarā: mahāprabhāvā: tulyasamavīryā: paramahrdayā: paramasiddhā: buddhamivotpannā: sarvasattvānāmarthāya, sarvabuddhai: saṃprabhāṡitā: samayagrastā: saṃpracalitā: sarva- karmikā: bodhimārgānudeśakā: tathāgatakule mantrapravarā: uttamamadhyametaratrdhāsaṃprayuktā: suśo bhanaṃ karmaphalavipākapradā: śāsanāntardhānakālasamayaṃ siddhiṃ yāsyanti | samavaśaraṇaṃ saddharma- netrīrakṡaṇārthaṃ ye sādhayiṡyanti, teṡāṃ mūlyaprayogeṇaiva mahārājyamahābhogaiśvaryārthaṃ te sādhayiṡyanti | teṡāṃ kṡiprataraṃ tasmin kāle tasmin samaye siddhiṃ yāsyanti | antato jijñāsanahetorapi sādhanīyā hyete paramahrdayā: saṃkṡepata: | yathā yathā prayujyante tathā tathā siddhiṃ yāsyanti samāsata: | eṡāṃ paṭavidhānaṃ bhavati | tasmin kāle tasmin samaye mahābhairave pañcakapāye sattvā @052 alpapuṇyā bhaviṡyanti alpeśākhyā: alpajīvina: alpabhogā: mandavīryā: | na śakyante ativistarataraṃ paṭavidhānādīni karmāṇi prārabhantum | teṡāmarthāya bhāṡiṡye saṃkṡiptataram || ādau tāvad vikrayeṇa sūtrakaṃ krītvā palamātramardhapalamātraṃ vā hastamātraṃ dīrghatvena ardhahastamātraṃ tiryakkarpaṭaṃ sadaśaṃ tantuvāyena vāyayitavyam | apagatakeśamanyaṃ vā navaṃ karpaṭakhaṇḍaṃ pratyagram | ata ūrdhvaṃ yathepsata: dvihastacaturhastaṃ vā ṡaṭ pañca daśa cāṡṭaṃ vā suśuklaṃ grhya yathepsata: citrakareṇa citrāpayitavyam | aśleṡakairaṅgai: candanakarpūrakuṅkumasitai: paṭaṃ candanakuṅkumakarpūraṃ caikīkrtya niṡprāṇakenodakena ni:kaluṡenāloḍya nave bhāṇḍe paṭaṃ plāvayitvā divasatrayaṃ supidhānaṃ pithitaṃ sthāpayet | krtarakṡāṃ śucau deśe ātmana: śucirbhūtvā śuklapakṡe pūrṇamāsyāṃ paṭabhāṇḍasyāgrata: pūrvābhimukha: kuśapiṇḍakopaviṡṭa: ime mantrapadā: aṡṭa- śatavāramuccārayitavyā: | tadyathā-oṃ^ he he bhagavaṃ bahurūpadhara divyacakṡuṡe avalokaya, avalokaya mām | samayamanusmara kumārarūpadhāriṇe mahābodhisattva | kiṃ cirāyasi ? hūṃ^ hūṃ^ phaṭ phaṭ svāhā | anena mantreṇa krtajāpa: tatraiva svapet | svapne kathayati siddhimasiddhiṃ vā || tata utthāya avilambitasiddhinimittaṃ svapnaṃ drṡṭvā taṃ paṭaṃ likhāpayet na cedasiddhi- nimittāni svapnāni drśyante | tatpaṭaṃ tasmādbhāṇḍāduddhrtya ātape śoṡayet | śoṡayitvā ca bhūya: anye nave bhāṇḍe nyaset | suguptaṃ ca krtarakṡaṃ ca sthāpayet | tato bhūyo teṡāṃ paramahrdayānāṃ anyatamaṃ mantraṃ grhītvā yatheṡṭata: ṡaḍakṡarāṇāṃ bhūyo akṡaralakṡaṃ japet | tato āśu tatpaṭaṃ sidhyatīti || ādau tāvat taṃ paṭaṃ grhya prātihārakapakṡe anye vā śukle’hani śubhanakṡatrasaṃyukte śubhāyāṃ tithau śuklapakṡadivase vā suśobhanai: śakunai: maṅgalasaṃmatāyāṃ rātrau ardharātrakālasamaye upoṡadhikena citrakareṇa taṃ paṭaṃ citrāpayet śucau pradeśe karpūradhūpaṃ dahatā || ādau tāvadāryamañjuśriyaṃ bāladārakākāraṃ pañcacīrakaśiraskaṃ bālālaṃkārabhūṡitaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivasitaṃ nīlapaṭṭāṃśukottarīyaṃ dharmaṃ deśayamānaṃ siṃhāsane ardhaparyaṅkopaviṡṭadakṡiṇacaraṇaṃ ratnapādapīṭhasthaṃ sthāpitasiṃhāsanopaviṡṭaṃ sarvālaṃkāropetaṃ cāru- darśanaṃ īṡatsmitamukhaṃ sādhakagatadrṡṭiṃ citrāpayet || dakṡiṇe pārśve āryasamantabhadraṃ sitacāmaroddhūyamānaṃ priyaṅguśyāmaṃ vāmahastacintāmaṇi- vinyastaṃ sarvāṅgaśobhanaṃ sarvālaṃkārabhūṡitaṃ nīlapaṭṭacalanikānivastaṃ muktāhārayajñopavītaṃ sikataṃ śvetapadmāsanasthaṃ citrāpayitavyam || āryamañjuśriyasya vāmapārśve āryāvalokiteśvara: nīlapaṭṭacalanikānivasta: sarvāṅga- śobhana: sarvālaṃkāravibhūṡita: muktāhārayajñopavīta: vāmahaste śvetapadmavinyasta: dakṡiṇahaste sitodbhūyamānacamara: hemadaṇḍavinyasta: saumyākāra: āryamañjuśriyagatadrṡṭi: | tathaivāryasamanta- bhadra: | śvetapadmāsanasthau ubhāvapyetau abhilekhyau ekapadmaviṭapotthitau || @053 trīṇi padmāni | madhyame mūlapadmakarṇikāyāmāryamañjuśriyasya siṃhāsanaṃ ratnapīṭhaṃ ca | aparasmin padme āryasamantabhadra: | trtīye padme āryāvalokiteśvara: | śobhanaṃ ca tatpadmadaṇḍaṃ marakatapadmākāraṃ anekapadmapuṡpamukulitaṃ patropetaṃ vikasitārdhavikasitapuṡpamahā- sarānavataptotthitaṃ dvau nāgarājāvaṡṭabdhanābhaṃ nandopanandasaṃdhāritaṃ tatpadmadaṇḍam | sitavarṇau ca tau nāgarājānau saptasphaṭāvabhūṡitau sarvālaṃkāraśobhitaśarīrau manuṡyārdhakāyau ahibhogāṅkitamūrtaya: āryamañjuśriyaṃ nirīkṡamāṇau jalāntārdhanilīnau maṇiratnopaśobhitacchadau likhāpayitavyau || samantācca mahāsaram | adhastātsādhaka: dakṡiṇapārśve paṭāntakoṇe āryamañjuśriyasya vakramaṇḍalaṃ nirīkṡamāṇo dhūpakaṭacchukavyagrahasta: avanataśirakorparajānukāya: yathāveṡavarṇata: tathāmabhilekhyam || upariṡṭādāryamañjuśriyasya ubhau paṭāntakoṇābhyāṃ dvau devaputrau mālādhāriṇau puṡpa- mālāgrhītau utpatamānau meghāntarnilīnau mahāpuṡpaughamutsrjamānau suśobhanau abhilekhyau || samantācca tatpaṭaṃ nāgakesarādibhi: puṡpai: prakiritamabhilikhet | yatheṡṭataśca trirūpa- kādhiṡṭhitaṃ vā abhilikhet | āryamañjuśrī: dharmaṃ deśayamāna: | āryasamantabhadra: āryāvalo- kiteśvaraścamaravinyastapāṇayo likhāpayitavyā: | yathābhirucitakaṃ vā sādhakasya trīṇi rūpakāṇi avaśyaṃ likhāpayitavyāni | yatheṡṭākārā vā yathāsaṃsthānasaṃsthitā vā sādhakasya yathā yathā rocate, tathā tathā likhitavyāni || madhye ca āryamañjuśrī: ubhayānte ca āryāvalokiteśvara: samantabhadraśca yathepsita: | anye avaśyaṃ likhāpayitavyāni | yathālabdhe vā karpaṭakhaṇḍe vitastihastamātre vā ātmanā vā pareṇa vā citrakāreṇa poṡadhikena vā apoṡadhikena vā śrāddhena vā aśrāddhena vā śucinā vā aśucinā vā śīlavatena vā du:śīlena vā citrakareṇa likhāpayitavya: || ātmanā sādhakena avaśyaṃ krtapuraścaraṇena śrāddhena utpāditabodhicittena avaśyaṃ bhavitavyamiti || evaṃ sidhyanti mantrā vai nānyeṡāṃ pāpakāriṇām | śrāddhena tathā bhūtvā sādhanīyā mantradevatā: ||1|| sidhyante mantrarāṭ tasya śrāddhasyaiveha nānyathā | śraddhā hi paramaṃ yānaṃ yena yānti vināyakā: ||2|| aśraddhasya manuṡyasya śuklo dharmo na rohate | bījānāmagnidagdhānāmaṅkuro harito yathā ||3|| śrāddhe sthitasya martyasya boddhāraṃ hi karmaṇā | sidhyante devatāstasya aśrāddhasya na sidhyati ||4|| @054 ……sarvamantrā viśeṡata: | laukikā devatā ye’pi ye’pi lokottarā tathā | sarve vai śraddadhānasya sidhyate vigatakalmaṡa: ||5|| āśu siddhirdhruvā teṡāṃ bodhistadgatamānasām | nānyeṡāṃ kathyate siddhi: śāsane’smin nivāritā: ||6|| paṭa: svalpo viśeṡo vā madhyamo parikīrtita: | adhunā tu pravakṡyāmi sarvakarmasu sādhanamiti ||7|| bodhisattvapiṭakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt saptamapaṭalavisarāt caturtha: paṭavidhānapaṭalavisara: parisamāpta iti || @055 8 uttamasādhanaupayikakarmapaṭalavisara: | atha khalu bhagavān śākyamunirmañjuśriyaṃ kumārabhūtamāmantrayate sma-ye te mañjuśrī: tvayā nirdiṡṭā sattvā:, teṡāmarthāya idaṃ paṭavidhānavisaramākhyātam | te svalpenaivopāyena- sādhayiṡyante | teṡāmarthāya sādhanopayikaṃ guṇavistāraprabhedavibhāgaśo karmavibhāgaṃ samanu- bhāṡiṡyāmi | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye sarvasattvānāmarthāya || atha khalu mañjuśrī: kumārabhūto bhagavantametadavocat-sādhu sādhu bhagavan | subhāṡitā te’smadvibhāvanodyotanakarīṃ mantracaryāguṇaniṡpattiprabhāvanakarī vāṇī | tadvadatu taṃ bhagavān, yasyedānīṃ kālaṃ manyase asmākamanukampārtham || atha bhagavān śākyamuni: sarvāvantaṃ parṡanmaṇḍalamavalokya smitamakārṡīt | atha bhagavata: śākyamunermukhadvārāt nīlapītasphaṭikavarṇādayo raśmayo niścaranti sma | samanantara- niścaritā ca raśmayo sarvāvantaṃ parṡanmaṇḍalaṃ avabhāsya trisāhasramahāsāhasraṃ lokadhātuṃ sarva- mārabhavanaṃ jihnīkrtya sarvanakṡatradyotiśailagaṇaprabhāṃ yatremau candrasūryau maharddhikau mahānubhāvau tayā prabhayā te’pi jihnīkrtau nāvabhāsyante niṡprabhāṇi ca bhavanti, na virocante, jihnī- krtāni ca saṃdrśyante, sarvamaṇimantrauṡadhiratnaprabhāṃ ni:prabhīkrtya punareva bhagavata: śākyamune: mukhadvāre’ntardhīyate sma || atha khalu vajrapāṇirbodhisattvo mahāsattva: tatraiva parṡanmaṇḍale saṃnipatito’bhūt saṃniṡaṇṇa: | sa utthāyāsanāt tvaramāṇarūpo bhagavataścaraṇayornipatya bhagavantametadavocat- nāhetukaṃ nāpratyayaṃ buddhā bhagavanta: smitaṃ prāviṡkurvanti | ko bhagavan hetu: ka: pratyayo smitasya prāviṡkaraṇāya ? evamukte bhagavān vajrapāṇiṃ bodhisattvamāmantrayate sma-evametad vajrapāṇe, evametat | yathā vadasi tattathā | nāhetvapratyayaṃ tathāgatānāṃ vidyate smitam | asti hetu: asti pratyaya: | ye idaṃ sūtrendrarājaṃ mañjuśrīmūlakalpavidyācaryānuṡṭhānakarmasādhanopayikasamavaśaraṇa- dharmameghani:śritaṃ samanupraveśānuvartakaṃ kariṡyanti dhārayiṡyanti vācayiṡyanti śraddhāsyanti, pustakalikhitaṃ krtvā pūjayiṡyanti candanacūrṇānulepanadhūpamālyai: chatradhvajapatākai: vividhairvā prakārairvādyaviśeṡairvā nānātūryatālāvacarai: | antaśa: anumodanāsahagataṃ vā cittasaṃtatirvā pratilapsyante, romaharṡaṇaṃ sañjanaṃ vā kariṡyanti, vidyāprabhāvaśaktiṃ vā śrutvā saṃhrṡyante, anumodiṡyante caryāṃ vā pratipatsyante | vyākrtāste mayā anuttarāyāṃ samyaksaṃbodhau | sarve te bhaviṡyanti buddhā bhagavanta: | ata eva jinā: smitaṃ kurvanti nānyathā iti || ādau tāvad drṡṭasamaya: krtapuraścaraṇa: labdhābhiṡeka: asmin kalparājamūlamantra- hrdayaṃ upahrdayaṃ vā anyataraṃ vā mantraṃ grhītvā ekākṡaraṃ vā anyaṃ vā yathepsitaṃ mahāraṇyaṃ gatvā triṃśallakṡāṇi japet phalodakāhāra: mūlaparṇabhakṡo vā | krtapuraścaraṇo bhavati || @056 tato parvatāgramabhiruhya jyeṡṭhaṃ paṭaṃ paścānmukhaṃ pratiṡṭhāpya ātmanā pūrvābhimukho kuśa- piṇḍakopaviṡṭa: śvetapadmānāṃ śvetakuṅkumābhyaktānāṃ lakṡamekaṃ bhagavata: śākyamune: sarvabuddha- bodhisattvapratyekabuddhāryaśrāvakāṇāṃ paṭasyādhastānnivedayet | karpūradhūpaṃ ca yathāvibhavata: dahet | devaputranāgānāṃ ca pūjāṃ kuryāt yathālabdhai: puṡpai: | tato’rdharātrakālasamaye śuklapūrṇamāsyāṃ prātihārakapratipūrṇāyāṃ paṭasyāgrata: agnikuṇḍaṃ krtvā padmākāraṃ śvetacandana- kāṡṭhairagniṃ prajvālya kuṅkumakarpūraṃ caikīkrtya aṡṭasahasrāhutiṃ juhuyāt yathāvibhavata: krtarakṡa: || tata: bhagavata: śākyamune: raśmayo niścaranti | samantācca paṭa: ekajvālībhūto bhavati | tata: sādhakena tvaramāṇarūpeṇa paṭaṃ tri:pradakṡiṇīkrtya sarvabuddhabodhisattva- pratyekabuddhāryaśrāvakāṇāṃ praṇamya paṭaṃ grahītavyam || atītena pūrvalikhitasādhakapaṭāntadeśe tato grhītamātrotpatati | acchaṭāmātreṇa brahmalokamatikrāmati | kusumāvatīṃ lokadhātuṃ saṃpratiṡṭhati, yatrāsau bhagavāṃ saṃkusumitarājendra- stathāgata: tiṡṭhati dhriyate yāpayati dharmaṃ ca deśayati | āryamañjuśriyaṃ ca sākṡātpaśyati | dharmaṃ śrṇoti | anekānyapi bodhisattvaśatasahasrā paśyati | tāṃśca paryupāste | mahākalpasahasraṃ ajarāmaralīlī bhavati | paṭastatraiva tiṡṭhati | sarvabuddhabodhisattvādhiṡṭhito bhavati | teṡāṃ cādhiṡṭhānaṃ saṃjānīte kṡetraśatasahasraṃ cākrāmati | kāyaśatasahasraṃ vā darśayati | anekarddhiprabhāva- samudgato bhavati | āryamañjuśriyaśca kalyāṇamitro bhavati | niyataṃ bodhiparāyaṇo bhavatīti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād aṡṭama uttamasādhanaupayikakarmapaṭalavisarāt prathama: samāpta iti || @057 9 dvitīya: uttamasādhanaupayikakarmapaṭalavisara: | atha khalu bhagavān śākyamuni: sarvāvatīparṡanmaṇḍalopaniṡaṇṇāṃ devasaṃghānāmantrayate sma-śrṇvantu bhavanto mārṡā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamaupayikaṃ rakṡārthaṃ sādhakasya paramaguhyatamaṃ paramaguhyahrdayaṃ sarvatathāgatabhāṡitaṃ mahāvidyārājam | yena japtena sarvamantrā japtā bhavanti | anatikramaṇīyo’yaṃ bho devasaṃghā: | ayaṃ vidyārājā | mañjuśriyo’pi kumārabhūto’nena vidyārājñā ākrṡṭo vaśamānīto saṃmatībhūta: | ka: punarvāda: tadanye bodhisattvā: laukikalokottarāśca mantrā: | sarvavighnāśca nāśayatyeṡa mahāvīryaprabhāva: ekavīrya: | eka eva sarvamantrāṇāmagramākhyāyate | eka eva ekākṡarāṇāmakṡaramākhyāyate | katamaṃ ca tat ekā- kṡaram ? sarvārthasādhakaṃ sarvakāryakaraṇaṃ sarvamantracchedanaṃ duṡṭakarmiṇāṃ sarvapāpapranāśanaṃ sarvamantra- pratipūraṇaṃ śubhakāriṇaṃ sarvalaukikalokottaramantrāṇāmuparyupari vartate apratihatasarvatathāgata- hrdayasarvāśāpāripūrakam | katamaṃ ca tat ? tadyathā-kllhīṃ | eṡa sa mārṡā paramaguhyatamaṃ sarvakarmikaṃ ekākṡaraṃ nāma vidyārājā | anatikramaṇīya: sarvasattvānām | adhrṡya: sarvabhūtānām | maṅgalaṃ sarvabuddhānām | sādhaka: sarvamantrāṇām | prabhu: sarvalokānām | īśvaro sarvavitteśānām | maitrātmako sarvavidviṡṭānām | kāruṇiko sarvajantūnām | nāśaka: sarvavighnānām | saṃkṡepata: yathā yathā prayujyate, tathā tathā karoti | asādhito’pi karmāṇi karoti | mantraṃ japatā yaṃ sprśati sa vaśyo bhavati | vastrāṇyabhimantrya prāvaret | subhago bhavati | dantakāṡṭhamabhimantrya bhakṡayet | dantaśūlamapanayati | śvetakaravīradantakāṡṭhamabhimantrya bhakṡayet | aprārthitamantramutpadyate | akṡiśūle saindhavaṃ cūrṇayitvā saptavārānabhimantraya akṡi pūrayet | akṡiśūlamapanayati | karṇa- śūle gajaviṡṭhotthitāṃ gajanisaṃbhavāṃ chatrikāṃ kedhukapatrāvanaddhāṃ mrdvagninā pacet | sukelāyitāṃ sukhoṡṇaṃ saindhavacūrṇapūtāṃ krtvā saptābhimantritena karṇān pūrayet | tatkṡaṇādupaśamayati | prasavanakāle striyā vā mūḍhagarbhāyā: śūlābhibhūtāyā: āṭaruṡakamūlaṃ niṡprāṇakenodakena peṡayitvā nābhideśaṃ lepayet | sukhenaiva prasavati | naṡṭaśalyo vā puruṡa: purāṇaghrtaṃ aṡṭaśata- vārānabhimantraya pāyayellepayedvā tatpradeśam | tatkṡaṇādeva ni:śalyo bhavati | ajīrṇaviṡūcikā- yātisāre mūleṡu sauvarcalaṃ saindhavaṃ vā anyaṃ vā lavaṇaṃ saptavārānabhimantrya bhakṡayet | tasmād vyādhermucyate | tadaha eva svastho bhavati | ubhayātisāre sadyātisāre vā mātuluṅgaphalaṃ peṡayitvā niṡprāṇakenodakena tasmādābādhānmucyate | sakrjjaptena tu japtena vā vandhyāyā: striyā vā aprasavadharmiṇyā: prasavamākāṅkṡatā aśvagandhamūlaṃ gavyaghrtena saha pācayitvā gavyakṡīreṇa saha pīṡayitvā gavyakṡīreṇaivodvālya pañcaviṃśatparijaptaṃ rtukāle pāyayet | snānānte ca parade#ra- varjī grhī kāmamithyācāravarjita: svadāramabhigacchet svapatiṃ vā | janayate sutaṃ tripañcavarṡa- prasavanakālātirekaṃ vā | anekavarṡaviṡṭabdho vā paramantratantrauṡadhaparamudritaparaduṡṭakrtaṃ vā garbhadhāraṇa- vivrtaṃ vā vyādhisamutthitaṃ vā anyaṃ vā yatkiṃcit vyādhiṃ paravidhrtasthāvarajaṅgamakrtrimākrtrima- garādipramattaṃ vā sarvamūlamantrauṡadhimitrāmitraprayogakrtaṃ vā | saptaviṃśativārān purāṇaghrtamayūracandrakaṃ @058 caikīkrtya peṡayet | tata: supaṡṭaṃ krtvā śarkareṇa saha yojya harītakīmātraṃ bhakṡayet | saptadiva– sāni ca śarkaropetaṃ śrtaṃ kṡīraṃ pāyayet abhimantrya puna: puna: | mastakaśūle kākapakṡeṇa saptābhi- mantritena unmārjayet | svastho bhavati | strīpradarādiṡu rogeṡu ālambuṡamūlaṃ kṡīreṇa saha peṡa- yitvā nīlikāmūlasaṃyuktamaṡṭaśatābhimantritaṃ kṡīreṇāloḍya pāyayet | evaṃ cāturthaka ekāhika dvyāhika tryāhika sātatika nityajvaraviṡamajvarādiṡu pāyasaṃ ghrtasaṃyuktaṃ aṡṭaśatābhimantritaṃ bhakṡāpayet | svastho bhavati | evaṃ ḍākinīgrahagrhīteṡu ātmano mukhamaṡṭaśatavārānabhimantrya nirīkṡayet | svastho bhavati | evaṃ mātarabālapūtanavetālakumāragrahādiṡu sarvāmānuṡa- duṡṭadāruṇagrhīteṡu ātmano hastamaṡṭaśatābhimantritaṃ krtvā grhītakaṃ mastake sprśet | svastho bhavati || ekajaptenātmarakṡā, dvijaptena sahāyarakṡā, trjaptena grharakṡā, caturjaptena grāmarakṡā, pañcajaptena yāmagocaragatarakṡā bhavati | evaṃ yāvat sahasrajaptena kaṭakacakrarakṡā krtā bhavati | etāni cāparāṇi anyāni ca kṡudrakarmāṇi sarvāṇi karoti asādhite’pi | atha sādhayitu- micchati, kṡudrakarmāṇi kāryāṇi | ekāntaṃ gatvā viviktadeśe samudragāminīṃ saritsamudbhave samudrakūle gaṅgānadīkūle vā athavā mahānadīkūlamāśritya śucau pradeśe uḍapaṃ krtvā trisnāyī tricailaparivartī maunī bhikṡabhaikṡāhārasādhaka: yāvakapayophalāhāro vā triṃśallakṡāṇi japet siddhinimittam | tato drṡṭvā tato sādhanamārabhet | jyeṡṭhaṃ paṭaṃ tatraiva deśe tasmiṃ sthāne paṭasya mahatīṃ pūjāṃ krtvā suvarṇarūpyamayai: tāmramrttikamayairvā pradīpakai: turuṡkatailapūrṇai: gavyaghrta- pūrṇairvā pradīpakai: pratyagravastrakhaṇḍābhi: khaṇḍābhi: krtavartibhi: lakṡamekaṃ paṭasya pradīpāni niveda- yet | sarvāṇi samaṃ samantāt samanantarapradīpitai: pradīpamālābhi: paṭasya raśmayo niścaranti | samanantaraniścaritai raśmibhi: paṭa: samantajvālāmālākulo bhavati | upariṡṭāccāntarikṡe dundubhayo nadanti | sādhukāraśca śrūyate || tato vidyādhareṇa tvaramāṇarūpeṇa sādhakapaṭāntakoṇaṃ pūrvalikhitapaṭani:srtaṃ ardhyaṃ dattvā pradakṡiṇīkrtya sarvabuddhān praṇamya grahetavyam | tato grhītamātreṇa sarvapradīpagrhītai: sattvai: sārdhaṃ samutpatati, ekādhikavimānalakṡaṇaṃ vā gacchanti | divyatūryapratisaṃyukte madhura- dhvanigītavāditanrtyopetai: vidyādharībhi: samantādākīrṇaṃ taṃ sādhakaṃ vidyādharacakravartirājye abhiṡecayanti | saha tai: pradīpadhāribhi: ajarāmaralīlī bhavati | mahākalpasthāyī bhavati | uditādityasaṃkāśa: divyāṅgaśobhī vicitrāmbarabhūṡita: | ta evāsya bhavanti kiṃkarā: | tai: sārdhaṃ vicarati | sarvavidyādhararājā asya dāsatvenopatiṡṭhante | vidyādharacakravartī bhavati | ciraṃjīvī adhrṡyo bhavati | sarvasiddhānāṃ paramasubhago bhavati | vidyādharakanyānāṃ vaśayitā bhavati | sarvadravyānāṃ buddhabodhisattvāṃśca pūjayati | tato bhavati kṡaṇamātreṇa brahmalokamapi gacchati | śakrasyāpi na gaṇayati, kiṃ punastadanyavidyādharāṇām | ante cāsya buddhatvaṃ bhavati | āryamañjuśriyaścāsya …sādhanaṃ bhavati uttaptataram | @059 23 āryamañjuśrīmūlakalpa: | tata ekānte gatvā vivikte vigatajane ni:saṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṃ saritopetaṃ ekaparvatāśritaṃ parvatāgramabhiruhya ekākṡaraṃ vidyārājaṃ mañjuśrīkalpabhāṡitaṃ vā tathāgatānyabodhisattvabhāṡitaṃ vā anyataraṃ mantraṃ grhya teṡāṃ yathepsata: padmamūlaphalāhāro payopayogāhāro vā vidyā ṡaṭtriṃśallakṡāṇi japet | japānte ca tenaiva vidhinā pūrvanirdiṡṭena jyeṡṭhaṃ paṭaṃ pratiṡṭhāpya padmapuṡpāṇāṃ śvetacandanakuṅkumābhyaktānāṃ khadirakāṡṭhairagniṃ prajvālya pūrvaparikalpitāṃ padmāṃ ṡaṭtriṃśatsahasrāṇi juhuyāt || tato homāvasāne bhagavata: śākyamune: paṭasya raśmayo niścaranti | tato sādhaka- mavabhāsya mūrdhāntardhīyante | samanantarasprṡṭaśca sādhaka: pañcābhijño bhavati | bodhisattvalabdha- bhūmi: divyarūpī yatheṡṭaṃ vicarate | ṡaṭtriṃśatkalpān jīvati | ṡaṭtriṃśad buddhakṡetrānati– krāmati | teṡāṃ ca prabhāvaṃ samanupaśyati | ṡaṭtriṃśadbuddhānāṃ pravacanaṃ dhārayati | teṡāṃ ca pūjopasthānābhirato bhavati | ante ca bodhiparāyaṇo bhavati | āryamañjuśrīkalyāṇamitra- parigrhīto bhavati yāvadbodhiniṡṭhaṃ nirvāṇaparyavasānamiti || bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavama- paṭalavisarād dvitīya: uttamasādhanaupayikakarmapaṭalavisara: parisamāpta iti || @060 10 uttamapaṭavidhānapaṭalavisara: | atha khalu bhagavān śākyamuni: punarapi karmasādhanottamaṃ bhāṡate sma-iha kalparāje anyatamaṃ mantraṃ grhītvā gaṅgāmahānadīmavatīrya nauyānasaṃsthita: gaṅgāyā madhye kṡīrodanāhāra: triṃśallakṡāṇi japet yatheṡṭadivasai: | tato japānte sarvān nāgān paśyati | tata: sādhana- mārabhet | tatraiva naumadhye agnikuṇḍaṃ kārayet padmākāram | tato nāgakesarapuṡpai: paṭasya mahatīṃ pūjāṃ krtvā jyeṡṭhaṃ paṭaṃ paścānmukhaṃ pratiṡṭhāpya ātmanaśca pūrvābhimukhaṃ kuśapiṇḍakopaviṡṭa: nāga- kesarapuṡpaṃ ekaikaṃ saptābhimantritaṃ krtvā khadirakāṡṭhendhanāgniprajvālite juhuyāt yāvat triṃśatsahasrāṇi | śvetacandanakuṅkumapūtānāṃ nāgakesarapuṡpāṇāṃ nānyeṡāṃ nāgānāṃ darśanamavekṡyam | siddhadravyaiśca pralobhayanti | na grahītavyāni || tato homānte nauyānena sārdhamutpatati | vidyādharacakravartī bhavati | sarvanāgendra- rājāścāsyānucarā bhavanti | bhrtyā iva tiṡṭhante | viṃśatyantarakalpān jīvati | svacchanda- cārī cāsya bhavati apratihatagati: | āryamañjuśriyaṃ sākṡātpaśyati | sa mūrdhni sprśati | sprṡṭamātraśca pañcābhijño bhavati | niyataṃ buddhatvamadhigacchati | aparamapi uttamakarmaupayikasādhanaṃ bhavati | gaṅgāmahānadīmavatīrya ekakāṡṭhenaiva bilvavrkṡamayena nauyānaṃ krtvā surḍṡṭaṃ sukrtaṃ tatra samabhiruhya bilvakāṡṭhakamayaṃ vāhanaṃ tenaiva tāṃ nāvaṃ anusādhakenaiva vyakten nipuṇatareṇa vāhayet | gaṅgāmahānadīmaparityajya vāhayet samantāt tiryag dīrghaṃ vā | ato’nyataraṃ mantraṃ grhītvā mūla- mantraṡaḍakṡaraṃ sakrt aṡṭākṡaraṃ ekākṡaraṃ vā krodhadūtīdūta aparā vā anyataraṃ vā mantraṃ grhītvā jyeṡṭhaṃ paṭaṃ tatraiva paścānmukhaṃ pratiṡṭhāpya ātmanaśca pūrvāmukhaṃ prathamata: paścādyatheṡṭaṃ bhavati | kṡīrayācaka- phalāhāro vā udakakandamūlaphalāhāro vā maunī trikālasnāyī tricelaparivartī śuklakarma- samācārī suśuklabuddhi: | prathamaṃ tāvatpaṭasyāgrata: yathopadiṡṭapūrvadrṡṭavidhi: vidyāṃ ṡaṡṭilakṡāṇi japet | tato japānte naurmahāsamudrābhigāminī bhavati || tato sādhakenopakaraṇāni saṃgrhya pūrvasthāpitakāni kuryāt tatraiva nauyāne | tato mahāsamudraṃ gacchatā na bhetavyam, nāpi nivārayitavyā | na ca śakyante nivartāpayituṃ varjayitvā sādhakavaśāt || tato nau muhūrtamātreṇaiva mahāsamudraṃ praviśati yojanasahasrasthitāpi, kiṃ puna: svalpa- madhvānam | tatra praviṡṭa: saritālaye sādhanakarmamārabhet | khadirakāṡṭhairagniṃ prajvālya pūrva- kāritāgnikuṇḍe kumbhakārakārite vā mrdbhāṇḍe nāgakesarakiñjalkāhutīnāṃ śvetacandanakarpūra- vyāmiśrāṇāṃ svalpatarāṇāṃ prabhūtatarapramāṇānāṃ vā ṡaṡṭilakṡāṇi juhuyāt || juhvataśca laṅkāpurivāsino rākṡasā bahurūpadhāriṇa: hāhākāraṃ kurvanta: nāgapuri- bhogavatīvāsinaśca nāgarājāna: uttiṡṭhante vividharūpadhāriṇo krūratarā: saumyatarāśca | te nāgarākṡasāśca evamāhu:-uttiṡṭhatu bhagavān, uttiṡṭhatu bhagavāniti | asmākaṃ svāmī bhavatu | evaṃ asurā: yakṡā: devā: mahoragā: siddhā: sarvamānuṡāśca pralobhayanti | notthātavyaṃ @061 na bhetavyaṃ ca | tato vidyādhareṇa mantraṃ japatā vāmahaste tarjanyā tarjayitavyā: | tato vidravanti itaścāmunaśca prapalāyante naśyanti ca | tato homāvasāne sā nau: taṃ sādhakaṃ grhītvā kṡaṇenākaniṡṭhabhavanaṃ gacchati | aparāṇyapi lokadhātuṃ gacchatyāgacchati ca | bodhisattvacittavido bhavati pañcābhijña: | maharddhiko bhavati mahānubhāva: | āryamañjuśriyaṃ cāsya satataṃ paśyati | sarvanāgā: sarvarākṡasā: sarvadevā: sarvāsurā: sarvasattvā cāsya vaśyā bhavanti ājñakarā:, sthāpayitvā sarvabuddhabodhisattvapratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṃ ca | te cāsya maitrātmakā bhavanti anumantāra:, yāvatsarvasattvānāmadhrṡyo bhavati || aparamapi karmaupayikottamasādhanaṃ bhavati | bilvakāṡṭhairmahatā nauyānaṃ kārāpayet | ekakāṡṭhadārusaṃghātairvā mahatāvasthānaṃ ca kuryāt | gaṅgāmadhyasthe dvīpakaṃ tatrasthaṃ nauyānaṃ kuryāt | tasmiṃśca nauyāne viṃśottaraśataṃ puṡpāṇāṃ pradīpavyagrahastānāṃ nauyānamabhirūḍhānāṃ śuklāmbaravasanānāṃ krtārakṡāṇāṃ jyeṡṭhapaṭapūrvavidhisaṃsthāpitakasyāgrata: saṃsthāpayet | tato paṭasya mahatīṃ pūjāṃ krtvā nāgakesaracūrṇānāṃ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṃ khadirānale āhutīsahasrāṇi ṡaṭtriṃśad jahuyāt || tato homāvasāne sā nau: kṡaṇamātreṇa brahmalokaṃ gacchati, āgacchati ca | yatheṡṭaṃ vicarate | āryamañjuśriyaṃ sākṡātpaśyati | drṡṭamātraśca bhūmiprāpto bhavati pañcābhijña: cirakāla- jīvī mahākalpasthāyī | mahāvidyādharacakravartirājā bhavati | te cāsya pradīpadharā: siddha- vidyādharā bhavanti sahāyakā: | tai: sārdhaṃ yatheṡṭaṃ vicarate | svacchandagāmī bhavati | buddhānāṃ bhagavatāṃ pūjābhirato bhavati | ante ca buddhatvaṃ niyataṃ bhavati | aparamapi karmaupayika- sādhanottamo bhavati || nadīkūle samudrakūle vā himavantagirau tathā | parvate vindhyarāje’smin sādhayet karmamuttamam ||1|| sahye malaye caiva arbude gandhamādane | trkūṭe parvatarāje’smin sādhayet karmamuttamam ||2|| mahāsamudre tathā śaile vrkṡāḍhye puṡpasaṃbhave | ete deśeṡu sidhyante mantrā vai jinabhāṡitā: ||3|| viviktadeśe śucau prānte grāmyadharmavivarjite | sidhyante mantrarāṭ sarve tathaiva girigahvare ||4|| prāntaśayyāsane ramie tathaiva jinavarṇite | duṡṭasattvavinirmukte sidhyante sarvamantrarāṭ ||5|| dhārmike nrpe deśe śaucācārarate jane | mātrpitrbhakte ca dvijavarṇāvivarjite | devatā siddhimāyānti tasmin sthāne tu nānyathā ||6|| @062 bhāgīrathītaṭe ramye yamune caiva suśobhane | sindhunarmadavakṡe ca candrabhāge śucau taṭe ||7|| kāverī sarasvatī caiva sitā devamahānadī | siddhikṡetrāṇyetāni uktā daśabalātmajai: ||8|| daśabalai: kathitā: kṡetrā: uttarāpathaparvatā: | kaśmīre cīnadeśe ca nepāle kāviśe tathā ||9|| mahācīne tu vai siddhi: siddhikṡetrāṇyaśeṡata: | uttarāṃ diśimāśritya parvatā: saritaśca ye ||10|| puṇyadeśāśca ye proktā yavagodhūmabhojina: | sattvā dayālavo yatra siddhisteṡu dhruvā bhavet ||11|| śrīparvate mahāśaile dakṡiṇāpathasaṃjñike | śrīdhānyakaṭake caitye jinadhātudhare bhuvi ||12|| siddhyante tatra mantrā vai kṡipraṃ sarvārthakarmasu | vajrāsane mahācaitye dharmacakre tu śobhane ||13|| śāntiṃ gata: muniśreṡṭho tatrāpi siddhi drśyate | devāvatāre mahācaitye saṃkāśye mahāprātihārike ||14|| kapilāhvaye mahānagare vare vane lumbinipuṃgave | siddhyante mantrarāṭ tatra praśastajinavarṇite ||15|| grdhrakūṭe tathā śaile sadā sītavane bhuvi | kusumāhvaye puradhare ramye tathā kāśīpurī sadā ||16|| madhure kanyakubje tu ujjayanī ca purī bhuvi | vaiśālyāṃ tathā caitye mithilāyāṃ ca sadā bhuvi ||17|| purīnagaramukhyāstu ye vānye janasaṃbhavā | praśastapuṇyadeśe tu siddhisteṡu vidhīyate ||18|| ete cānye ca deśā vai grāmajanapadakarvaṭā | pattanā puravarā śreṡṭhā puṇyā vā saritāśritā ||19|| tatra bhikṡānuvartī ca japahomarato bhavet | lapane cābhyavakāśe ca śūnyamāyatane sadā ||20|| pūrvasevāṃ tu kurvīta mantrāṇāṃ sarvakarmasu | madhyadeśe sadā mantrī japenmantraṃ samantata: ||21|| jāpapravrtto sadāyukta: tyāgābhyāsāt mantravit | śīlācārasusatyaśca sarvabhūtahite rata: ||22|| @063 śrāddho mantracaryāyāṃ pūrvameva jape vratī | śucau deśe sukṡetre mlecchataskaravarjite ||23|| sarīsrpādiṡu sarveṡu varjitaṃ ca viśiṡyate | phalapuṡpasamopete praśaste nirmalodake ||24|| sarve mantravinmantraṃ nānyadeśeṡu kīrtyate | devālaye śmaśāne vā ekasthāvaralakṡite ||25|| ekaliṅge tathā prānte sarve mantraṃ tu mantravit | ātmarakṡāṃ sakhāyāṃ tu krtvā vai sa puraścarī ||26|| mantrayukto sadā mantrī sevenmantramuttamam | mahāraṇye mahāvrkṡe kusumāḍhye phalodbhave ||27|| …parvatāgre tu nimnage | udakasthāne sucaukṡe ca mahāsarittaṭe vare ||28|| seveta mantraṃ mantrajño sthāneṡveha … | prāgdeśe ca lauhitye mahānadye nadīśubhe ||29|| kāmarūpe tathā deśe vardhamāne purottame | yatrāsau nimnagā śliṡṭātipuṇyāgrasaridvarā ||30|| tasmin sthāne sadājāpī bhajeta suvigāṃ śuci: | pūrvasevaṃ tu tasmādvai kuryātsarvakarmasu ||31|| gaṅgādvāre tathā nityaṃ gaṅgāsāgarasaṃgame | śucirjapeta mantraṃ vai prayāge caiva suvrata: ||32|| mahāśmaśānānyetāni jāpī tatra sadā japet | vimalodakāni saritāni krmibhirvārjitāni ca ||33|| ata eva japī tatra japenmantraṃ samāhita: | na puṇyaṃ tatra vai kiṃcid drśyate lokaceṡṭitam ||34|| kiṃ tu mantropadeśena kiṃcitkālaṃ vaseta vai | anyatra vā tato gacche samaye somagrahe bhavet ||35|| samayaprāpto vasettatra kiṃcitkālaṃ tu nānyathā | anyatra vā tato kṡipraṃ gacche śakto tu mantravit ||36|| sugatādhyuṡitacaityeṡu bhūtaleṡu sadā vaset | lokatīrthāni sarvāṇi kudrṡṭipatitāni ca ||37|| anyāni tīrthasnānāni mantravid varjayetsadā | na vaset tatra mantrajño kuhetugatimudbhavām ||38|| @064 ākrāntaṃ jinavarairyattu bhūtalaṃ pratyekakhaṅgibhi: | bodhisattvairmahāsattvai: śrāvakairjinavarātmajai: ||39|| tāni sarvāṇi deśāni sevenmantravinmantrajāpī | pūrvamevaṃ prayatnena tasmin sthāne sadā care ||40|| vidhidrṡṭena mantrajño japenmantraṃ puna: puna: | pāpaṃ hyaśeṡaṃ nāśayati japahomaiśca dehinām | tasmātsarvaprayatnena japenmantraṃ susamāhitam ||41|| iti || etāni sthānānyuktāni sarvakarmeṡu ca uttamakarmaupayikasādhaneṡu | eṡāmalābhena yatra vā tatra vā sthāne śucau pūrvasevā: kāryā | śraddhāvimuktena sādhanaupayikottamakarma samācaret || ādau tāvajjyeṡṭhaṃ paṭaṃ paścānmukhaṃ pratiṡṭhāpya ātmanaśca pūrvābhimukhaṃ pratiṡṭhāpya valmīkā- gramrttikāṃ vā gaṅgānadīkūlamrttikāṃ vā grhya uśīraśvetacandanakuṅkumaṃ vā karpūrādibhirvyati- miśrayitvā mayūrākāraṃ kuryāt | taṃ paṭasyāgrata: sthāpayitvā acchinnāgrai: kuśai: śucideśa- samudbhavai: cakrākāraṃ krtvā paṭasyāgrata: dakṡiṇahastena grhītvā vāmahastena mayūraṃ śuklapūrṇamāsyāṃ rātrau paṭasya mahatīṃ pūjāṃ krtvā karpūradhūpaṃ dahatā tāvajjapet yāvatprabhāta iti || tata: sūryodayakālasamaye tanmrnmayamayūra: mahāmayūrarājā bhavati | cakraścādīpta: | ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṡita: uditādityasaṃkāśa: kāmarūpī | sarvabuddhabodhisattvānāṃ praṇamya paṭaṃ pradakṡiṇīkrtya paṭaṃ grhītvā tasmin mayūrāsane niṡaṇṇa: muhūrtena brahmalokamatikrāmati | anekavidyādharakoṭīnayutaśatasahasraparivārita: vidyādharacakra- vartī bhavati | ṡaṡṭimanvantarakalpāṃ jīvati | yatheṡṭagatipracāro bhavati apratihatagati: | divya- saṃpattisamanvāgato bhavati | āryamañjuśriyaṃ sākṡātpaśyati, sākṡātpaśyati | sa evāsya kalyāṇamitro bhavati | ante ca buddhatvaṃ prāpnotīti || evaṃ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaṅganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṡān mrnmayān dvipadacatuṡpadān pakṡivāhanaviśeṡān siṃhavyāghratarakṡvādīṃśca valmīkamrttikamayān nadīmrttikamayān vā sugandhagandhābhiplutān āsanavāhanaśayanavāhana- sitātapatramakuṭābharaṇaviśeṡān sarvāṃśca ratnaviśeṡān sarvāṃśca pravrajitopakaraṇaviśeṡān akṡasūtropānahakāṡṭhapādukapātracīvarakhakharakasūcīśastraprabhrtayo puṡpalohamayāni anye vā yatkiṃcit sarvopakaraṇabhāṇḍaprabhrtayo puṡpalohamayān vālmīkamrttikanadīkūlamrttikamayāṃ vā tān sarvān pañcagavyena prakṡālayitvā abhyukṡayitvā vā aṡṭaśatenābhimantritaṃ krtvā saṃśodhana- mantreṇaiva ekākṡareṇa mantreṇa vā anyatareṇa vā mantreṇeha kalparājoktena varjayitvā anusādhanau payikena mantreṇa yatheṡṭata: yathābhirucitaṃ ātmano krtarakṡa: sahāyakāṃśca krtaparitrāṇa: sugupta- mantratantrajña: pūrvanirdiṡṭeṡu sthāneṡu paścānmukhaṃ pratiṡṭhāpya ātmano pūrvavatpaṭasya mahatīṃ pūjāṃ krtvā @065 jyeṡṭhasya karpūradhūpaṃ dahatā teṡāṃ pūrvanirdiṡṭānāṃ praharaṇopakaraṇasarvaviśeṡān pūrvanirdiṡṭakrtrimān śuklapūrṇamāsyāṃ rātrau anyataraṃ saṃgrhya teṡāṃ rātrau tāvajjapet yāvatsūryodayakālasamayam || atrāntare mahāprabhāmālī paṭo saṃdrśyate | yadi vāhanaviśeṡaṃ sādhakena grhīto bhavati tadābhiruhya yatheṡṭaṃ gacchati | yadyābharaṇaviśeṡo praharaṇaviśeṡo vā, taṃ grhītvā vandyo vā vidyādharacakravartī bhavati | yatheṡṭaṃ gacchati divyarūpī uditādityasaṃkāśa: mahāprabhāmālī vidyudyotitamūrti: sarvavidyādharaprabhu: dīrghajīvī mahākalpastha: anekavidyādharakoṭīnayutaśata- sahasraparivāra: divyamahāmaṇiratnacārī | yena vā vāhanena pūrvaparikalpitena drṡṭa:, yena siddho sa evāsya mahāprabhāvo bhavati | tamevāsya vāhanam, sa evāsya sahāyaka: | paramantrāṇu- siddhi: nivārayitvā ātmamantrasiddhiṃ saṃprayojitamaitrātmako hitakāma: satatānubaddha: | ya evāsya praharaṇābharaṇaratnaviśeṡā: āsanaśayanayānasattvaprabhrtayo ta evāsya mahārakṡā- varaṇaguptaye nityānubaddhā bhavanti | mahāprabhāvo mahāvīryo mahākāyaśca bhavati | ārya- mañjuśriyaṃ sākṡātpaśyati | sādhukāraṃ ca dadāti | mūrdhni aparāmrṡṭena kalyāṇamitratāṃ ca pratilabhate | yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṃ niyatamavāpnoti | pūjyaśca bhavati sarvasattvānām | anabhibhavanīya: adhrṡyo bhavati sarvabhūtānām | bhūtakoṭīvaṃśānucchedaka: bhūmiprāptaśca bhavati | daśabalānāṃ bodhisattvaniyāmatāṃ ca samanugacchatīti saṃkṡepato uttama- karmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrata: uttamapūjābhirata: uttamānyeva karmāṇi kuryāt | vidyādharatvamākāśagamanaṃ bodhisattvamanupraveśaṃ pañcābhijñatāṃ bhūmimanuprāpaṇatāṃ ane- naiva dehena lokadhātusaṃkramaṇatāṃ daśabalavaṃśaparipūritāyai āryamañjuśriyaṃ sākṡāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṃśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameghavisrtasamanupraveśanatāyai | kleśānucchoṡaṇaamrtavrṡṭidhāribhi: praśamanatāyai lokānugraha- pravrttiranuṡṭhānatāyai tathāgatadharmanetrīrakṡaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryā- sādhanaupayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṃ kalparājavisaraṃ mantrapratibhāsayuktajyeṡṭhapaṭāgrasamīpasthasarvalaukikalokottara- mantrakalpasarvatantreṡu vidhimārgeṇa | saṃkṡepato ihānyakalpabhāṡitairapi karmabhi: sādhanīyo’yaṃ paṭa- rājā | āśusteṡāṃ mantrāṇāṃ siddhirbhavatīti yanmayā kathitaṃ tadavaśyaṃ sidhyatīti || bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśama: uttamapaṭavidhānapaṭalavisara: parisamāpta: || @066 11 sarvakarmavidhisādhanapaṭavisara: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumāra- bhūtamāmantrayate sma-asti mañjuśrī: tvadīyaṃ madhyamaṃ paṭavidhānaṃ madhyamakarmaupayikasādhanavidhi: | samāsato taṃ bhāṡiṡye | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye | atha khalu mañjuśrī: kumārabhūto bhagavantamevamāha-tadvadatu bhagavāṃ lokānukampako śāstā sarvasattvahite rata:, yasyedānīṃ kālaṃ manyase asmākamanukampārthamanāgatānāṃ ca janatāmavekṡya || evamukte bhagavāṃ mañjuśriyā kumārabhūtena bhagavānetadavocat-śrṇu mañjuśrī: | ādau tāvat śīlavrataśaucācāraniyamajapahomadhyānavidhim, yatra pratiṡṭhitā sarvamantracaryāsādhana- karmāṇyavandhyāni bhavanti saphalāni | āśu ca sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni | āśu ca sarvamantraprayogāni siddhiṃ gacchanti | katamaṃ ca tat ? bhāṡiṡye’ham, śrṇu kumāra || ādau tāvadvidyāvrataśīlacaryāsamādānaṃ prathamata eva samādadet | prathamaṃ tāvanmaṇḍalā- cāryopadeśanasamayamanupraviśet | tvadīyaṃ kalparājoktaṃ vyaktaṃ medhāvinaṃ labdhvācāryābhiṡekatvaṃ śāsanābhijñaṃ kuśalaṃ vyaktaṃ dhārmikaṃ satyavādinaṃ mahotsāhaṃ krtajñaṃ drḍhasauhrdaṃ nātivrddhaṃ nātibālaṃ ni:sprhaṃ sarvalābhasatkāreṡu brahmacāriṇaṃ kāruṇikaṃ na lobhamātreṇa bhogahetorvā anunayahetorvā na mrṡāṃ vadate | ka: punarvādo svalpamātreṇaiva lobhamohaprakārai: drḍhapratijñā samatā sarvabhūteṡu dayāvān dānaśīla: krtapuraścaraṇa: tvadīyaguhyamantrānujāpī pūrvasevaka- krtavidya: tvadīyamaṇḍalasamanupūrvapraviṡṭa: lokajña: vidhijña: samanugrāhaka: kāryavān vicakṡaṇa: śreyasapravrtta: abhīruacchambhinamamaṅkubhūta: drḍhavīrya: avyādhita: yena vyādhinā akarma- śīlī mahoccakulaprasūtaśceti | ebhirguṇairyukto maṇḍalācāryo bhavati || sādhakaśca tatsama: nyūno vā kiṃcidaṅgai: tādrśaṃ maṇḍalācāryamabhyarthyaṃ prārthayet- icchāmyācāryeṇa mahābodhisattvasya kumārabhūtasyāryamañjuśriyasya samayamanupraviṡṭum | tadvadatvā- cāryo’smākamanukampārthaṃ hitacitto dayāvān | tatastena maṇḍalācāryeṇa pūrvanirdiṡṭena vidhinā śiṡyāṃ yathāpūrvaṃ parīkṡya praveśayet | pūrvavadabhiṡekaṃ dattvā mantraṃ dadyāt | yathāvat karmaśo samayaṃ darśayet | rahasyatantramudrāmanukarmāṇi ca prabhūtakālenaiva suparīkṡya āśayaṃ jñātvā darśayet sarvatantramantrādiṡu karmāṇi nānyeṡāmiti vidhireṡā prakīrttitā | tata: śiṡyeṇa maṇḍalācāryasya yathāśaktita:, ācāryo vā yena tuṡyeta, ātmānaṃ bhogāṃśca prati- pādayet | tatastena maṇḍalācāryeṇa putrasaṃjñā upasthāpayitavyā | putravat pratipattavyam | mātuśca bhogā upasaṃhartavyā iti || tatastena sādhakena anyatamaṃ mantraṃ grhītvā ekāntaṃ gatvā pūrvanirdiṡṭe sthāne | peyālaṃ | taireva mantrai: āhvānanavisarjanapradīpagandhadhūpabalinivedyaṃ maṇḍaloktena vidhinā vistareṇa kartavyam | āhūya ardhamāsanaṃ dattvā trisaṃdhya: tri:snāyī tricailaparivartī jāpaṃ @067 kuryāt | pratyahaṃ tatra saṃdhyākālaṃ nāma rātryantātprabhrti yāvad yugamātrādityodayam | atrāntare prathamaṃ saṃdhyamucyate | madhyaṃdine ca āditye ubhayānte yugamātraṃ pramāṇaṃ vyomni saṃniśritaṃ ravimaṇḍalaṃ madhyaṃ saṃdhyamucyate | astamanakāle ca yugamātraśeṡaṃ tritīyaṃ saṃdhyamucyata iti || śīlavratasamāyuktamācāryaṃ dakṡapaṇḍitam | mahākuloccaprasūtaṃ ca drḍhavīryaṃ tu sarvata: ||1|| mantratantrābhiyuktaṃ ca sarvakāryeṡu dakṡadhī: | sūkṡmo nipuṇamantrajña: dharmadhātudharo sadā ||2|| mahotsāhī ca tejasvī lokadharmānupekṡiṇa: | śrāddho munivaradharmo'smin laukikānāṃ tu varjitā: ||3|| krtajāpī vivekajño pūrvasevānusevina: | mantrajño mañjughoṡasya drṡṭapratyayatatpara: ||4|| laukikānāṃ prayogajño mantrāṇāṃ buddhabhāṡitām | krtarakṡo drḍhasthāmo śaucācārarata: sadā ||5|| buddhopadeśitaṃ mārgamanuvartī ca sarvata: | udyukto mantrajāpe’smin praśaste jinavarṇite ||6|| drṡṭakarmaphale nityaṃ paraloke tathaiva ca | bhīru: syātsarvapāpānāmaṇḍamātraṃ tathaiva ca | śucirdakṡonyanalasa: medhāvī priyadarśana: ||7|| daśabalai: kathitā mantrāstathaiva jinasūnubhi: | laukikā ye ca mantrā vai vajrāntakulayorapi | teṡāṃ krtaśramo nityaṃ granthaśāstrārthadhāraka: ||8|| avyādhito na śaktiṡṭho jarābālyo vivarjita: | siddhamantro tathārakṡo āśukārī tu sarvata: ||9|| adīrghasūtrī tathāmānī iṅgitajño viśeṡata: | brahmacārī mahāprājño ekākī carasaṅgakrt ||10|| labdhābhiṡeko śūraśca tantre’smin mañjubhāṡite | krtajāpāntakrdyukto krtavidyo tathaiva ca ||11|| mahānubhāvo lokajño gatitattvānucintaka: | śreyasāyaiva prayuktaśca dātā bhūtahite rata: ||12|| tathāviśiṡṭo ācāryo prārthanīyo sadā tu vai | likhitaṃ tena mantrāṇāṃ maṇḍalaṃ siddhimarchati ||13|| abhiṡekaṃ tu tenaivaṃ dattaṃ bhavati mahatphalam | siddhikāmastu śiṡyairvā pūjyo’sau munivatsadā ||14|| @068 alaṅghyaṃ tasya vacanaṃ śiṡyai: kartavya yatnata: | bhogāstasya dātavyā: yathāvibhavasaṃbhavā: ||15|| svalpamātrā prabhūtā vā yena vā tuṡṭi gacchati | kāyajīvitahetvartthaṃ cittaṃ dehaṃ yathā pitu: ||16|| tathaiva śiṡyo dharmajño ācāryāya dade dhanam | prapnuyādyaśa: siddhiṃ āyurārogyameva tu ||17|| puṡkalaṃ gatimāpnoti śiṡyo pūjyastu taṃ gurum | mantrāstasya ca sidhyanti vidhimārgopadarśanāt ||18|| sevanādbhajanād teṡāṃ mānanātpūjanādapi | tuṡyante sarvabuddhāstu tathaiva jinavarātmajā: ||19|| sarve devāstu tuṡyante satkriyā tu gurau sadā | etatkathitaṃ sarvaṃ gurūṇāṃ mantradarśinām ||20|| samayānupraveśināṃ pūrvaṃ prathamaṃ vā sādhakena tu | jano vā tatsamo vāpi utkrṡṭo vā bhavedyadi ||21|| nāvamanyo gururnityaṃ mekādvā adhiko’pi vā | tenāpi tasya tantre'smin upadeśa: sadā tu vai ||22|| kartavyo mantre siddhe’smin yathāsattvānudarśite | na matsaro bhavettatra śiṡye’smin pūrvanirmite ||23|| snehānuvartinī cakṡu: supratiṡṭhitadehinām | tameva kuryācchiṡyatvaṃ ācāryā śiṡyahetava: ||24|| anyonyānuvartinī yatra snehasaṃtatimāninī | snigdhasaṃtānānudharā nu mantraṃ dadyāttu tatra vai ||25|| ācāryo śiṡyamevaṃ tu śiṡyo vā gurudarśane | utsukau bhavata: nityā sādhvasayogata: ubhau ||26|| teṡāṃ nityaṃ tu mārgaṃ vai mantracaryānudarśane | saphalānuvartanau mantrajñau ubhayo pitrputrṇau (?) ||27|| dhrtiṃ puṡṭiṃ ca lebhe tau tathā śiṡya guru: sadā | rakṡaṇīyo prayatnena putro dharmavatsala: sadā ||28|| avyavacchedabuddhānāṃ dharmatā bhavati teṡu vai | tadabhāve hyenāthānāṃ dadyānmantraṃ yathoditam ||29|| daridrebhyaśca sattvebhyo klībebhyo viśeṡata: | sarvebhyo’pi sattvebhyo mantracaryā viśiṡyate ||30|| @069 sarvakāle ca kurvīta adhamottamamadhyame | sadā sarvasmiṃ dharmeṡu kuryānugrahahetuta: ||31|| īpsitebhyo’pi pradātavyaṃ gatiyonirviceṡṭite | śiṡyeṇaiva tu tasmai tu mantraṃ grhya yathāmatam ||32|| tenaivopadiṡṭena mārgeṇaiva nānyathā | siddhikāmo yatet tasminnitareṡāṃ parāyike ||33|| pitrvat praṇamya śirasā vainato gacche yatheṡṭata: | ekāntaṃ tato gatvā japenmantraṃ samāsata: ||34|| bhikṡabhaikṡāśavrttī tu maunī tri:kālajāpina: | pūrvanirdiṡṭamevaṃ syād yathāmārgaṃ pravartaka: ||35|| tadānuvrttī sevī ca sthānamāyatanāni ca | mahāraṇyaṃ parvatāgraṃ tu nadīkūle śucau tathā ||36|| goṡṭhe mahāpure cāpi vivikte janavarjite | śūnyadevakule vrkṡe ekaliṅge śiloccaye ||37|| mahodakataṭe ramie puline vāpi dīpake | vividhai: pūrvanirdiṡṭai: deśaiścāpi manoramai: ||38|| etaiścānyai: pradeśaistu japenmantraṃ samāhita: | sakhāyairlakṡaṇopetai: mantrārthaṃ nītitārkikai: ||39|| iṅgitākāratattvajñai: ātmasamasādrśai: | śūrairvijitasaṃgrāmai: sāttvikaiśca sahiṡṇubhi: ||40|| śrāddhairmantracaryāyāṃ śāsane’smin jinodite | praśastairlakṡaṇopetai: kṡamibhistu sahāyakai: ||41|| sidhyante sarvakarmāṇi ayatnenaiva tasya tu | prātarutthāya śayanāt snātvā caiva śucau jale ||42|| ni:prāṇake jale caiva sarinmahāsarodbhave | uddhrṡya gātraṃ mantrajño mrdgomayacūrṇitai: ||43|| mantrapūtaṃ tato krtvā jalaṃ caukṡaṃ sunirmalam | snāyīta japī yuktātmā nātikālaṃ vilaṅghayet ||44|| tatotthāya taṭe sthitvā hastau prakṡālya mrttikai: | sapta sapta puna: sapta vārāṇi ekaviṃśati ||45|| upaviśya tatastatra dantakāṡṭhaṃ samācaret | visarjayitvā dantadhāvanaṃ tato vandeta tāyinam ||46|| @070 vanditvā lokanāthaṃ tu pūjāṃ kuryānmanoramām | vividhai: stotropahāraistu saṃstutya puna: puna: ||47|| sugandhapuṡpaistathā śāstu ardhaṃ dattvā tu jāpina: | praṇamya śirasā buddhānāṃ tadā tu śiṡyasambhavāṃ ||48|| teṡāṃ lokanāthānāṃ agrato yāpadeśanā | nivedya cāśano tatra paṭasyāgrata madhyame ||49|| kuśapiṇḍakrta: tatstha: niṡaṇṇopasamāhita: | japaṃ kuryāt prayatnena akṡasūtreṇa tena tu ||50|| yathālabdhaṃ tu mantraṃ vai nānyamantraṃ tadā japet | atihīnaṃ ca varjīta atiutkrṡṭa eva vā ||51|| madhyamaṃ madhyakarmeṡu japenmantraṃ sadā vratī | atyuccaṃ varjayed yatnādvacanaṃ cāpi cetaram ||52|| madhyamaṃ madhyakarmeṡu praśasto jinavarṇita: | nātyuccaṃ nātihīnaṃ ca madhyamaṃ tu sadā japet ||53|| vacanaṃ śreyasādyukto sarvabuddhaistu pūrvakai: | na jape parasāmīpye parakarmapathe sadā | gupte cātmavide deśe japenmantraṃ tu madhyamam ||54|| tathā japeta prayuktaṃ syāt kaścinmantrārthasuśruta: | bhūyo japeta tanmantraṃ madhyamāṃ siddhimicchata: ||55|| tasmājjantuvigate mantratattvārthasuśrute | viveke vigatasaṃpāte japenmantraṃ tu jāpina: ||56|| caturthe rātribhāge tu tadardha ardha eva tu | tāmrāruṇe yugamātre ca udite ravimaṇḍale ||57|| prathamaṃ saṃdhyamevaṃ tu kathitaṃ munipuṃgavai: | yugamātraṃ caturhasto madhyamo parikīrtita: ||58|| ato vyomne dite bhāno: mantrajāpaṃ tadā tyajet | mantrajāpaṃ tadā tyaktvā visarjyārghaṃ dadau vratī ||59|| śeṡakālaṃ tadādyukto kuśale’smin śāsane munau | saddharmavācanādīni prajñāpāramitādaya: ||60|| pustakā daśabhūmākhyā: pūjyā vācyāstu vai sadā | kālamāgamya tasmā vai praṇamya jinapuṃgavān ||61|| svamantraṃ mantranāthaṃ ca tato gacchenna jīvikam | kālacārī tathā yukto kālabhojī jitendriya: ||62|| @071 dhārmiko sādhakodyukto prasanne buddhaśāsane | praviśed grāmāntaraṃ maunī śaucācārarato sadā ||63|| grhe tu dhārmike sattve praviśed bhikṡāṃ japī sadā | niṡprāṇodakasaṃsiddhe vāke śucisaṃmate ||64|| samyagdrṡṭisapatnīke prasanne buddhaśāsane | tathāvidhe kule nityaṃ bhikṡārthī bhikṡamādadet ||65|| yathā yodha: susaṃnaddho praviśed raṇasaṃkaṭam | arīn mardayate nityaṃ ripubhirna ca hanyate ||66|| evaṃ mantrī sadā grāmaṃ praviśed bhikṡānujīvina: | rañjanīyaṃ tathā drṡṭvā rūpaṃ śabdāṃstu vai śubhām ||67|| rāgapraśamanārthāya bhāvayedaśubhā śubhā | drṡṭvā kalevaraṃ strīṡu yauvanācārabhūṡitam ||68|| bhāvayedaśucidurgandhāṃ pūtimūtrādikutsitam | krimibhi: kliṡṭa: śmaśānasthaṃ anityaṃ du:khaṃ kalevaram ||69|| bāliśā yatra mūḍhā vai bhramanti gatipañcake | grathitā karmasūtraistu cirakālābhiśobhina: ||70|| ajñānāvrtamūḍhāstu jātyandhā du:khahetukā: | viparītadhiyo yatra saktā: sīdanti jantava: ||71|| vividhai: karmanepathyai: anekākārarañjitā: | dīrghadolābhirūḍhāstu gamanāgamaneṡu cekṡitā: ||72|| nrtyatāyaiva yuktastu caraṇākāraceṡṭitā: | sīdanti ciramadhvānaṃ yatra sattvā śuce ratā: ||73|| araghaṭṭaghaṭākāraṃ bhavārṇavajalodbhavā: | na kṡayaṃ janma teṡāṃ vai du:khavārisamaplutām ||74|| du:khamūlaṃ tathā hyukto striyā buddhaistu kevala: | śrāvakairbodhisattvaistu pratyekamunibhistathā ||75|| etanmahārṇavaṃ du:śoṡaṃ akṡobhyaṃ bhavasāgaram | yatra sattvāni majjante strīṡu cetanavañcitā: ||76|| narakaṃ tiryalokaṃ ca pretalokaṃ ca sāsuram | mānuṡyaṃ lokaṃ vai divyaṃ divyaṃ caiva gati: sadā ||77|| paryaṭanti samantādvai aśaktā: strīṡu vañcitā: | nimajjante mahāpaṅkāt saṃsārārṇavacārakāt ||78|| @072 strīṡu saktā narā mūḍhā: kuṇapeṇaiva koṡṭukā: | yatra sattvā ratā nityaṃ tīvrāṃ du:khāṃ sahanti vai ||79|| nirnaṡṭaśukladharmāṇāṃ praviṡṭā buddhaśāsane | nivārayanti sarvāṇi du:khā naiva bhavārṇave ||80|| mantrajāparatodyuktā: maheśākhyā manasvina: | tejasvino jitāmitrā: teṡāṃ du:kho na vidyate ||81|| saṃyatā brahmasatyajñā gurudevatapūjakā: | mātrpitrbhaktānāṃ strīṡu du:khaṃ na vidyate ||82|| anityaṃ du:khato śūnyaṃ paramārthānusevinām | gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram ||83|| rāgī bāliśa durbuddhi: saṃsārādapalāyita: | strīprasakto bhavennityaṃ tasya siddhirna vidyate ||84|| na tasya gatirutkrṡṭā na cāpi gati madhyamā | kanyasā nāpi siddhiśca du:śīlasyeha jāpine ||85|| du:śīlasya munīndreṇa mantrasiddhirna coditā | na cāpi mārgaṃ dideśa vai nirvāṇapuragāminam ||86|| kuta: sidhyanti mantrā vai bāliśasyeha kutsite | na cāpi sugatistasya du:śīlasyeha jantuna: ||87|| na cāpi nākaprṡṭhaṃ vai na ca saukhyaparāyaṇa: | ka: puna: siddhimevaṃ syānmantrāṇāṃ jinabhāṡitām ||88|| chino vā tālavrkṡastu mastake tu yadā puna: | abhavyo haritattvāya aṅkurāya puna: kāryā ||89|| evaṃ mantrasiddhistu mūḍhasyeha prakīrtitā | du:śīlo pāpakarmastu strīṡu saṅgī puna: sadā | akalyāṇamitrasaṃparkī kuta: sidhyanti mantrarāṭ ||90|| tasmād dānto sadājāpī strīdoṡamavicāraka: | saṅgaṃ teṡu varjīta siddhisteṡu vidhīyate ||91|| nānyeṡāṃ kathitā siddhi: bāliśāṃ strīṡu mūrcchitām | avyagrarato dhīmāṃ śucirdakṡamasaṅgakrt ||92|| kulīno drḍhaśūraśca sauhrdo priyadarśana: | dharmādharmavicārajño siddhisteṡāṃ na durlabhā ||93|| @073 evaṃ pravrtto mantrajño grāmaṃ bhikṡārthamāviśet | yathābhirucitaṃ gatvātra sthānaṃ pūrvakalpitam ||94|| bhuñjīta gatvā deśe tu kalpikaṃ …| śucau deśe tu saṃsthāpya bhikṡābhājanaśuddhadhī: ||95|| pādau prakṡālya bahirgatvā tasmādāvasathāt puna: | ni:prāṇake tadā ambhe prathamaṃ jaṅghameva tu ||96|| dvitīyaṃ vāmahastena jaṅghaṃ cāśliṡya cāghrṡet | apasavyaṃ puna: krtvā hastaṃ prakṡālya mrttikai: ||97|| pūrvasaṃsthāpitai: śuddhai: śucibhi: sapta eva tu | mantrapūtaṃ tato caukṡaṃ śucinirmalabhājane ||98|| grhya gomaya sadyaṃ tu kapilāgoparisrute | niṡprāṇakāmbhasaṃyukte kuryā śāsturmaṇḍamaṇḍalam ||99|| prathamaṃ munivare kuryāt hastamātraṃ viśeṡata: | dvitīyaṃ sumantranāthasya trtīyaṃ kuladevate ||100|| yajāpino yadā mantrī tatkuryāttu sadā puna: | caturthaṃ sarvasattvānāmupabhogaṃ tu kīrtyate ||101|| dakṡiṇe lokanāthasya maṇḍale tu sadā iha | ratnatrayāya kuryāttaṃ maṇḍalaṃ caturasrakam ||102|| dvitīyaṃ pratyekabuddhānāṃ trtīyaṃ daśabalātmajai: | ityete maṇḍalā: sapta caturasrā: samantata: ||103|| hastamātrārdhahastaṃ vā kuryāt cāpi dine dine | gupte deśe tadā jāpī pratyahaṃ pāpanāśanā ||104|| tatotthāya punarmantrī hastau prakṡālya yatnata: | upasprśya jale caukṡe śuddhe prāṇakavarjite ||105|| nirmale śucine yatnāt śucibhāṇḍe tadāhrte | mahāsare prasravaṇe vāpi audbhave saritāmrte ||106|| śucideśasamāyāte śucisattvakaroddhrte | upasprśya punarmantrī dve trayo vā sadā puna: ||107|| āmrśeta tato vaktraṃ karṇaśrotrau tathaiva ca | …akṡṇau nāsāpuṭau bhujau ||108|| mūrdhni nābhideśe ca saṃsprśet śubhavāriṇā | vārān pañca sapta vā kuryāt sarvaṃ yathāvidhim ||109|| @074 śaucācārasaṃpanno śucirbhūtvā tu jāpina: | bhikṡābhājanamādāya gacchet salilālayam ||110|| yatra pratiṡṭhitā vāri nimnagā codbhave tathā | nadīprasravaṇādibhyo bhikṡāṃ prakṡālayet sadā ||111|| tatotthāya punargacchet vihāramāvasathaṃ tu vai | pūrvasaṃniśrito yatra vaśe tatra tu taṃ vrajet ||112|| gatvā taṃ tu vai deśaṃ nyaset pātraṃ taṃ japī | upasprśya tata: kṡipraṃ grhya pātraṃ tathā puna: ||113|| pātre mrnmaye parṇe rājate hemna eva vā | tāmre valkale vāpi dadyāt śāsturnivedanam ||114|| nivedyaṃ śāstuno dadyāt svamantraṃ mantrarāṭ puna: | ekaṃ tithimāgamya du:khitebhyo’pi śaktita: ||115|| nātiprabhūtaṃ dātavyaṃ nivedyaṃ caiva sarvata: | nātmānupāyā mantrajño kuryādyuktā tu sarvata: ||116|| kukṡimātrapramāṇaṃ tu sthāpyamānaṃ dadau sadā | na bubhukṡāpipāsārtā śaktā mantrārthasādhane ||117|| nātyāśīmalpabhojī vā śakto mantrānuvartane | ata eva jinendreṇa kathitaṃ sarvadehinām ||118|| āhārasthitisattvānāṃ yena jīvanti mānuṡā: | devāsuragandharvanāgayakṡāśca kinnarā: ||119|| rākṡasā: pretapiśācāśca bhūtostārakasagrahā: | nāsau saṃvidyate kaścidbhājane yo’vahitapekṡiṇa: ||120|| audārikamākārakavalīkāhāraśca kīrtitā: | sūkṡmāhārikasattvā vai ityuvāca tathāgata: ||121|| dhyānāhāriṇo divyā rūpāvacaraceṡṭitā: | ārūpyāśca devā vai samādhiphalabhojina: ||122|| antarābhavasattvāśca gatvāhārā: prakīrtitā: | kāmadhātau tathā sattvā vicitrāhārabhojanā: ||123|| kāmiko’suramartyānāṃ kavalikāhārabhojanā: | ata eva jinendraistu kathitaṃ dharmahetubhi: ||124|| āhārasthiti sattvānāṃ sarveṡāṃ ca prakīrtitā | jāpino nityayuktastu mātrā eva bhujikriyā ||125|| @075 śakto hi sevituṃ mantrāṃ bhojane’smin pratiṡṭhita: | ācārapariśuddhastu kuśalo brahmacāriṇa: | mātrajñatā ca bhakte'smin siddhistasya na durlabhā ||126|| yathaivākṡamabhyajya śākaṭī śakaṭasya tu ||127|| cirakālābhityityarthaṃ bhārodvahanahetava: | tathaiva mantrī mantrajño āhāraṃ sthitaye dadau ||128|| kalevarasya yāpyatvādyarthaṃ poṡayeta sadā japī | mantrāṇāṃ sādhanārthāya bodhisaṃbhārakāraṇā ||129|| japenmantraṃ tathā martye lokānugrahakāraṇāta | ata eva muniśreṡṭho ityuvāca mahādyuti: ||130|| kāśyapo nāma nāmena purā tasmiṃ sadā bhuvi | śreyasārthaṃ hi bhūtānāṃ idaṃ mantraṃ prabhāṡata ||131|| du:khināṃ sarvalokānāṃ dīnāṃ dāridryakhedinām | āyāsoparatāṃ kliṡṭāṃ teṡāmarthāya bhāṡitam ||132|| śreyasāyaiva bhūtānāṃ saṃsrtānāṃ tathā puna: | āhārārthaṃ tu bhūtānāṃ idaṃ mantravaraṃ vadet ||133|| śrṇvantu śrāvakā: sarve bodhisaṃniśritāśca ye | mahyedaṃ vacanaṃ mantraṃ grhṇa tvaṃ vyādhināśanam ||134|| kṡudvyādhipīḍitā ye tu ye tu sattvā: pipāsitā: | sarvadu:khopaśāntyarthaṃ śrṇvadhvaṃ bhūmikāṅkṡiṇa: ||135|| ityevamuktvā muniprakhye kāśyapo’sau mahādyuti: | śrāvakā tuṡṭamanaso prārthayāmāsa taṃ vibhum ||136|| vadasva mantraṃ dharmajño dharmarājā mahāmuni: | sattvānukampaka: agro samayo pratyupasthita: ||137|| ityuktvā munibhi: agro mantraṃ bhāṡeta vistaram | kalaviṅkarutāghoṡādundubhīmeghanisvana: | brahmasvaro mahāvīryo brahmaṇo hyagraṇī jina: ||138|| śrṇvantu bhūtasaṃghā vai ye kecidihāgatā: ||139|| apadā bahupadā cāpi dvipadā cāpi catuṡpadā: | saṃkṡepato sarvasattvārthaṃ mantraṃ bhāṡe sukhodayam ||140|| atītānāgatā sattvā vartamānā ihāgatā: | saṃkṡepato nu vakṡyāmi śrṇvadhvaṃ bhūtakāṅkṡiṇam || iti ||141|| @076 nama: sarvabuddhānāmapratihataśāsanānām || tadyathā oṃ^ gagane gaganagañje ānaya sarva lahu lahu samayamanusmara ākarṡaṇi mā vilamba yathepsitaṃ me saṃpādaya svāhā | ityevamuktvā bhagavāṃ kāśyapa: tūṡṇī abhūt || atrāntare bhagavatā kāśyapena samyaksaṃbuddhena vidyāmantrapadāni savistarāṇi sarvaṃ taṃ gaganaṃ mahārhabhojanaparipūrṇameghaṃ saṃdrśyate sma | sarvaṃ taṃ trisāhasramahāsāhasralokadhātuṃ bhojana- meghasaṃchannagaganatalaṃ saṃdrśyate sma | yathāśayasattvabhojanamabhikākṡiṇaṃ yathābhirucitamāhāraṃ tattasmai pravartate sma | yathābhirucitaiścāhārai: bhojanakrtyaṃ kṡuddu:khapraśamanārthaṃ pipāsitasya pānaṃ pānīyaṃ cāṡṭāṅgopetaṃ vāridhāraṃ tatraiva manīṡitaṃ nipatati sma || sarvasattvāśca tasmin samaye tasmin kṡaṇe sarvakṡudvyādhipraśamanasarvatrṡāpanayanaṃ ca krtamabhūt | sā ca sarvāvatī parṡat āścaryaprāptā audvilyaprāptā bhagavato bhāṡitamabhinandya anumodya bhagavata: pādau śirasā vanditvā tatraivāntarhitā | bhagavāṃ kāśyapaśca tathāgatavihārai: vihareyuriti | mayā ca bhagavatā śākyamunināpyetarhi bhāṡitā cābhyanumoditā ca || asmiṃ kalparājottame sarvasattvānāmarthāya kṡutpipāsāpanayanārthaṃ sarvamantrajāpināṃ ca viśeṡata: pūrvaṃ tāvajjāpinā imaṃ mantraṃ sādhayitavyam | yadi notsahedbhikṡāmaṭituṃ parvatāgra- mabhiruhya ṡaḍ lakṡāṇi japet triśuklabhojī kṡīrāhāro vā | tato tatraiva parvatāgre āryamañju- śriyasya madhyamaṃ paṭaṃ pratiṡṭhāpya pūrvavanmahatīṃ pūjāṃ krtvā udārataraṃ ca baliṃ nivedyam | anenaiva kāśyapa samyaksaṃbuddhairbhāṡitena mantreṇa khadirasamidbhiragniṃ prajvālya audumbarasamidhānāṃ dadhi- madhughrtāktānāṃ sārdrāṇāṃ vitastimātrāṇāṃ śrīphalasamidhānāṃ vā aṡṭasahasraṃ juhuyāt || tato’rdharātrakālasamaye mahākrṡṇameghavātamaṇḍalī āgacchati | na bhetavyam | nāpyotthāya prakramitavyam | āryamañjuśriyāṡṭākṡarahrdayena ātmarakṡā kāryā, maṇḍalabandhaśca sahāyānāṃ ca pūrvavat | tato sā krṡṇavātamaṇḍalī antardhīyate | striyaśca sarvālaṃkāra- bhūṡitā: prabhāmālinī diśa ścāvabhāsyamānā sādhakasyāgrato kurvate-uttiṡṭha bho mahāsattva | siddhāsmīti | gata: | sādhakena gandhodakena jātīkusumasaṃmiśreṇa ardho deya: | tata: sā tatraivāntardhīyate | tadaha eva ātmapañcaviṃśatimasya sahāyairvā yathābhirucitai: kāmikaṃ bhojanaṃ prayacchati | yatheṡṭāni copakaraṇāni saṃdadāti | tata: sādhakena visarjyārghaṃ dattvā paṭaṃ tri: pradakṡiṇīkrtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṡṭaṃ sthānaṃ sādhanau- payikaṃ pūrvanirdiṡṭaṃ mahāraṇyaṃ parvatāgraṃ vā nirmānuṡaṃ vā sthānaṃ gantavyam || tatrātmana: sahāyairvā uḍayaṃ krtvā prativastavyam | prativasanā ca tasmiṃ sthāne | ākāśagamanādikarmāṇi kuryāt | tato sādhakena pūrvavat kuśapiṇḍakopaviṡṭena madhyamaṃ paṭaṃ pratiṡṭhāpya pūrvavat khadirakāṡṭhairagniṃ prajvālya trisaṃdhyaṃ śvetapuṡpāṇāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt divasānyekaviṃśati || @077 tato’rdharātrakālasamaye homānte āryamañjuśriyaṃ sākṡātpaśyati | īpsitaṃ varaṃ dadāti | ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṃ śrāvakatvaṃ pañcābhijñatvaṃ vā dīrghāyuṡkatvaṃ vā mahārājyamahābhogatāyairvā nrpapriyatvaṃ vā | āryamañjuśriyā sārdhaṃ mantraṃ vicaratā saṃkṡepato vā yanmanīṡitaṃ tatsarvaṃ dadāti | yaṃ vā yācate tamanuprayacchati | siddhadravyāṇi vā sarvāṇi labhate | ākarṡaṇaṃ ca mahāsattvānāṃ ca karoti | saṃkṡepato yathā yathā ucyate, tatsarvaṃ karoti | prāktanaṃ vā karmāparādhaṃ vā saṃśodhayatītyāha bhgavāṃ śākyamuni: || aparamapi karmaupayikamadhyamasādhanaṃ bhavati | ādau tāvat tathā viśiṡṭe sthāne śucau deśe nadyā: pulinakūle vā pūrvavat sarvaṃ krtvā paścānmukhaṃ paṭaṃ pratiṡṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśapiṇḍakopaviṡṭa: | peyālaṃ vistareṇa kartavyam | trisaṃdhyaṃ ṡaḍlakṡāṇi japet | japaparisamāpte ca karṇikārapuṡpāṇāṃ śuklacandanamiśrāṇāṃ kuṅkumamiśrāṇāṃ vā śatasahasrāṇi juhuyāt | pūrvavat tathaivāgniṃ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṃ paṭaraśmyavabhāse niścarite ca raśmau rājyaṃ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṃ vāṅniścaraṇe paṭe trayastridaśeśvaratvaṃ śakratvaṃ paṭadharmadeśananiścaraṇe bodhisattvatribhūmīścaratvaṃ paṭabāhumūrdhni sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti || atha sādhakena bhagavaṃ kāśyapabhāṡitena mantre sādhite kṡutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanaupayike dharma samanuṡṭheyam | nānyathā siddhiriti || evamanupūrvamantracaryāmanuvrtti: samāpteranuṡṭheyā | niyataṃ sidhyati | dravyopakaraṇoṡadhyapi śeṡāṇi maṇiratnāni yathāpūrvanirdiṡṭānīti || mantrajño mantrajāpī ca vidhirākhyātamānasa: | tasmin deśe tadā mantrī śucijaśvetadodanam ||142|| bhuktvā tut uṡṭamanaso paripuṡṭendriya: sadā | grhya taṃ pātraśeṡaṃ tu saridgacche śubhodake ||143|| ekānte chorayitvā tu tiryebhyo dadau vratī | tiryebhyo tu dattvā vai pātraṃ prakṡālya yatnata: ||144|| mrnmayaṃ tu puna: pākaṃ tata: kurvīta yatnata: | śeṡapātraṃ tu kurvīta ni:snehaṃ nirāmiṡam ||145|| gandhaṃ caiva saṃtyājya śeṡapātraṃ munirvara: | yasmin pātre aṭe bhikṡāṃ na jagdhe tatra bhojanam ||146|| na bhakṡe tatra bhakṡāṇi phaladravyāṇi tu sadā | na bhuñjetpadmapatreṇa na cāpi kuvalayodbhavai: ||147|| @078 saugandhikeṡu varjīta na bhuṅkte tatra mantriṇa: | kaumudā ye ca patrā vai plakṡodumbarasaṃbhavā ||148|| na cāpi vaṭapatraistu karṇaśākogaulmiṇām | na cāpi āmrapatreṡu tathā pālāśamudbhavai: ||149|| śālapatrai: śirīṡaiśca bodhivrkṡasamudbhavai: | yatrāsau bhagavāṃ buddha: śākyasiṃho niṡaṇṇavān ||150|| taṃ vrkṡaṃ varjayed yatnāt tatkāṡṭhaṃ cāpi na khanet | nāgakesaravrkṡeṡu na kuryātpatraśātanam ||151|| nāpi bhuṅkte kadā kasmin sarve te varjitā budhai: | nāpi laṅghetkacā mohā munīnāṃ parṇaśālinām ||152|| samayādbhraśyate mantrī teṡāṃ parṇeṡu bhojane | anyaparṇairna bhuñjīta bhojanaṃ tatra mantriṇa: ||153|| mrnmaye tāmranirdiṡṭai: tathā rūpyai: sātamudbhavai: | sphaṭikai: śailamayairnityaṃ tathā bhojanamādade ||154|| na bhuṅkte parṇaprṡṭhaistu tathā hastatale tathā | nivedya saṃbhavā ye parṇā mārārerdaśabalātmajāṃ ||155|| pratyekakhaṅgiṇāṃ ye ca tathā śrāvakapudgalām | varjaye taṃ japī parṇaṃ padbhyāṃ caiva na laṅghayet ||156|| vividhāṃ bhakṡapūpāṃ tu tathā pānaṃ ca bhojanam | na mantrī ādade yatnātsarvaṃ caiva niveditam ||157|| jinānāṃ jinacārāṇāṃ ca tathā śrāvakapudgalām | ratnatraye’pi dattaṃ vai taṃ jāpī varjayetsadā ||158|| mantrāstasya na sidhyante svalpamātrāpi dehinām | ka: puna: śreyasā divyaṃ sarvamaṅgalasaṃmatām ||159|| pauṡṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam | na siddhyanti tadā tasya nivedya balibhojina: ||160|| śucino dakṡaśīlasya ghrṇino dhārmiṇastathā | sidhyanti mantrā: sarvatra śaucācāraratasya vai ||161|| annaṃ sarveṡu dattvādyaṃ na bhuṅkte tatra jāpina: | anyamannaṃ na bhuñjīta bhuñjītānyebhyo pratipāditam ||162|| bhojanaṃ svalpamātraṃ tu svadattaṃ cāpi ādade | ya eva pravrtto mantrajño tasya siddhi kare sthitā ||163|| @079 anena vidhinā taṃ jāpī bhojanaṃ ādadedvratī | munibhi: saṃpraśastaṃ tu sarvamantreṡu sādhane | vidhidrṡṭāṃ samāsena sarvabhojanakarmasu ||164|| ata:paraṃ pravakṡyāmi mantraṃ sarvaśodhane | upasprśya tato jāpī idaṃ mantraṃ paṭhetsadā | saptavārāṃ tato mantrī japitvā kāyaśodhanam ||165|| śrṇu tasyārthavistāraṃ bhūtasaṃghānudevatā | sarvakāyaṃ parāmrśya idaṃ mantraṃ vadenmunī ||166|| nama: sarvabuddhānāmapratihataśāsanānām | tadyathā-oṃ^ sarvakilbiṡanāśani nāśaya nāśaya sarvaduṡṭaprayuktāṃ samayamanusmara hūṃ^ ja: svāhā || anena mantreṇa bhikṡodanaṃ yaṃ vā anyaṃ paribhuṅkte, sa mantrābhimantritaṃ krtvā paribhoktavya: | bhuktvā copasprśya pūrvavat mūrdhnaprati sarvaṃ kāyaṃ parāmrjya tato viśrāntavyam | viśrāmya ca muhūrtaṃ ardhordhekayāmaṃ vā tata: paṭamabhivandya sarvabuddhānāṃ saddharmapustakāṃ vācayet | āryaprajñāpāramitāāryacandrapradīpasamādhiṃ āryadaśa- bhūmaka: āryasuvarṇaprabhāsottama: āryamahāmāyūrī āryaratnaketudhāriṇīm | eṡāmanyatamānyatamaṃ vācayed yugamātrasūryapramāṇakālam | tato parināmya yathāpariśaktitaśca vācayitvā pustakā- mutsārya śucivastrapracchannāṃ vā krtvā saddharmaṃ praṇamya tato snānāyamavatare | nadīkūlaṃ mahāhradaṃ vā gatvā niṡprāṇakāṃ mrttikāṃ grhya saptamantrābhimantritāṃ krtvā anena mantreṇa jalaṃ kṡipet | katamena ? nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^ sarvaduṡṭāṃ stambhaya hūṃ^ indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā | anena tu rakṡāṃ krtvā diśābandhaṃ ca sahāyānāṃ ca maṇḍalabandhaṃ tuṇḍabandhaṃ sarvaduṡṭapraduṡṭānāṃ sarvākarṡaṇaṃ ca śukrabandhaṃ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet | japakāle ca sarvasmin sarvakālasnānakāle ca duṡṭavighnavināśanamupaśamanārthamasya mantrasya lakṡamekaṃ japet | tata: sarva- karmāṇi karoti | pañcāśikhamahāmudropetaṃ nyasetsarvakarmeṡu | sarvāṃ karoti, nānyathā bhavatīti || tata: sādhakena mrdgomayacūrṇādīn grhya snāyīta yathāsukham | niṡprāṇakenodakena snātavyam | sarvatra ca sarvakarmasu niṡprāṇakenaiva kuryāt | tato snātvā mrdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṡai: | nāpi salile kheṭamūtrapurīṡādīnutsrjet | salilapīka- dhārāṃ vā notsrjet | nāpi krīḍet karuṇāyamāna: sarvasattvānāmātmanaśca pratyavekṡya anātma- śūnyadu:khoparuddhavedanābhinunnaṃ rugṇamiva mātrviprayogadu:khitasattvo | evaṃ sādhanarahito mantrajño hi tathāvidhaṃ śatanapatanavikiraṇavidhvaṃsanādibhi: du:khopadhānairuparudhyamānaṃ saṃsārārṇavagahana- sthamātmānaṃ paśyet | alayanamatrāṇamaśaraṇaadīnamanasamātmānamavekṡya | dhyāyīta kaṇṭhamātramuda- kastho nābhimātramudakasthito vā tatraiva tu jalamadhye cittaikāgratāmupasthāpya || @080 prathamaṃ tāvanmahāpadmaviṭapaṃ mahāpadmapuṡpopetaṃ mahāpadmapatropaśobhitaṃ cārudarśanaratnamayaṃ vaidūryakrtagaṇḍaṃ marakatapatraṃ padmakesaraṃ sphaṭikasahasrapatraṃ ativikasitaṃ tadā na jātasphaṭika- padmarāgapuṡpopaśobhitaṃ tatrasthaṃ siṃhāsanaṃ ratnamayamanekaratnopaśobhitaṃ duṡyayugapraticchannam | tatrasthaṃ buddhaṃ bhagavantaṃ dhyāyīta dharmaṃ deśayamānaṃ kanakāvadātaṃ samantajvālamālinaṃ dhyānaprabhāmaṇḍala- maṇḍitaṃ mahāpramāṇaṃ vyomniriva ullikhamānaṃ paryaṅkopaniṡaṇṇam | dakṡiṇataśca āryamañjuśrī: sarvālaṃkāravaropetaṃ padmāsanasthaṃ cāmaragrāhī bhagavata: sthitakono niṡaṇṇa: raktagaurāṅga: piṡṭa- kuṅkumavarṇo vā vāmataśca āryāvalokiteśvara: śaratkāṇḍagaura: camaravyagrahasta: | evamaṡṭau bodhi- sattvā: āryamaitreya: samantabhadra: kṡitigarbha: gaganagañja: sarvanīvaraṇaviṡkambhī apāyajaha ārya- vajrapāṇi sudhanaścetyete daśa bodhisattvā: dakṡiṇato pratyekabuddhā: aṡṭau dhyāyīta | candana: gandhamādana: ketu: suketu sitaketu: kruṡṭa: upāriṡṭanemiśceti | aṡṭau mahāśrāvakā: tatraiva sthāne | tadyathā-āryamahāmaudgalyāyana śāriputra gavāṃpati piṇḍolabharadvāja pilindavatsa: āryarāhula: mahākāśyapa āryānandaśceti | ityeṡāṃ mahāśrāvakāṇāṃ samīpe anantaṃ bhikṡusaṃghaṃ dhyāyīta | pratyekabuddhānāṃ samīpe anantāṃ pratyekabuddhāṃ dhyāyīta | mahābodhisattvānāṃ cāṡṭasu sthāneṡu anantaṃ bodhisattvasaṃghaṃ dhyāyīta | evaṃ śastaṃ nabhastalaṃ mahāparṡanmaṇḍalopetaṃ dhyāyīta | ātmanaśca nābhimātrodakastho nānāvidhai: puṡpai: divyamānuṡyakai: māndāravamahāmāndāravapadmamahāpadma- dhānuṡkārikaindīvarakusumaiśca nānāvidhai: mahāpramāṇai: mahākūṭasthai: puṡpapuṭai: bhagavata: pūjāṃ kuryāt | sarvaśrāvakapratyekabuddhabodhisattvānāṃ cūrṇacchatradhvajapatākai: divyamānuṡyakai: prabhūtai: pradīpakoṭīnayutaśatasahasraiśca pūjāṃ kuryānmanoramām || evaṃ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṡyakānyupaharta- vyāni | bhagavataśca śākyamune ūrṇakośādraśmimabhiniścarantaṃ cātmānamavabhāsyamānaṃ sarvāsāṃ dhyāyīta | samanantaradhyānagatasya jāpina: brāhmapuṇyaphalāvāpti: | niyataṃ bodhiparāyaṇo bhavatīti || ityevamādayo dhyānā: kathitā lokapuṃgavai: | śreyasa: sarvabhūtānāṃ hitārthaṃ caiva mantriṇām ||167|| ādimukhyo tadā dhyāno hitārthaṃ sarvamantriṇām | kathayāmāsa sattvebhyo muniśreṡṭho’tha sattama: ||168|| maṇḍalākāratadveṡaprathame munibhāṡite | dvitīyaṃ maṇḍalaṃ cāpi trtīyaṃ mantramata: param ||169|| prathame uttamā siddhi: madhyame tu tathā param | kanyase kṡudrasiddhistu nigamya munipuṃgava: ||170|| paṭākāraṃ tathā dhyānaṃ jyeṡṭhamadhyamakanyasām | samāsena tu taddhyānaṃ sarvakilbiṡanāśanam ||171|| @081 nāta:paraṃ prapadyeta dhyānākāramanīṡiṇa: | sidhyanti tasya mantrā vai dhyāne’smiṃ supratiṡṭhitā: ||173|| yatheṡṭaṃ vidhinākhyātaṃ dhyānaṃ dhyātvā tu jāpina: | visarjya tatra ve mantraṃ ardhaṃ dattvā yathāsukham ||174|| uttīrya tasmājjalaughāttu tato gacchedyathāsukham | sthānaṃ pūrvanirdiṡṭaṃ vidhidrṡṭaṃ susaṃyatam ||175|| japenmantraṃ tadā mantrī pūrvakarma yathodite | visarjya mantraṃ vai tatra āhūtā yāśca devatā: ||176|| tato nikrtvā rakṡā sahāyānāṃ vā tathaiva ca | kuśalo karmatattvajño vidhikarmarato mata: ||177|| vividhai: stotropahāraistu saṃstutvā agrapudgalam | svamantraṃ mantranāthaṃ ca śrāvakāṃ pratyekakhaṅgiṇāṃ ||178|| bodhisattvān mahāsattvān trailokyānugrahakṡamān | tatotthāya punastasmādāsanānmantrajāpina: ||179|| dūrādāvasathād gatvā bahirvātāntavarjitām | visrjetkheṭasiṃghāṇaṃ mūtraprasravaṇaṃ tathā ||180|| divā udaṅmukhaṃ caiva rātrau dakṡiṇāmukham | na tatra cintayedarthān manrajāpī kadācana ||181|| na japettatra mantraṃ vai svakarmakulabhāṡitam | praśastā katicidvādyai: upaviṡṭo tadā bhuvi ||182|| upasprśya jale śuddhe śucivastrāntagālite | prakṡālya caraṇau jānormrttikai: sapta eva tu ||183|| prasruto sapta grhṇīyāt…| purīṡasrāvaṇe triṃśat ubhayānte kare ubhau | kheṭacchoraṇe caiva siṃghāṇe dvayaṃ tathā ||184|| upasprśya tato yatnāt dūrādāvasathā bhuvi | śabdamātraṃ tathā gatvā adhvānādiṡukṡepaṇā ||185|| tato pare yatheṡṭaṃ tu dakṡiṇāntāṃ diśāṃ bahi: | śvabhrakedāramauṡarye sikatāstīrṇe tathaiva ca ||186|| nadīvarjāṃ tu pāraṃ ca tyajedavaskaramāśucim | pracchanne rahasi viśrabdho prānte janavivarjite ||187|| @082 tadā bhave tu cinmantrī kuryāt pūticchoraṇam | na mantrajāpī kālajño kuryād vegavidhāraṇam ||188|| yatheṡṭaṃ ca tato gatvā deśaṃ vai śuci prānte yathāvidhi | kuṭi: prasravaṇaṃ krtvā tasmin deśe yathāsukham ||189|| uḍaye vā rahasi cchanne gupte vā caiva bhūtale | maunī saṅgaṃ vivarjīta kuryāt prasravaṇaṃ sadā ||190|| vigate mūtrapurīṡe tu kuryāt śaucaṃ sadā vratī | sukumārāṃ susparśapiṡṭāṃ tu mrttikāṃ prāṇavarjitām ||191|| grhya tisraṃ tathā caikaṃ gudau sadā ubhayānte ca karau tathā | grhya pūrvaṃ tu nirdiṡṭa mantriṇā ca sadā bhuvi ||192|| pādau prakṡālya yatnena dakṡiṇaṃ tu tata: param | anyonyenaivaṃ saṃśliṡya pādā caiva sadā japī ||193|| vistara: kathitaṃ pūrvaṃ śaucaṃ mantrajāpinām | gandhanirlepaśaucaṃ tu kathitaṃ śucibhi: purā ||194|| etat saṃkṡepato hyuktaṃ śaucaṃ mantravātinām | gandhanirlepato śaucaṃ śucireva sadā bhavet | drśyate sarvatantre’smin ityuvāca muniprabhu: ||195|| upasprśya tato jāpī siddhakarmarato yati: | vidhinā pūrvamuktena anta:śuddhena mānasā ||196|| śaucaṃ pañcavidhaṃ proktaṃ sarvatantreṡu mantriṇām | kāyaśauco tathā...dhyānaścaiva kīrtyate | caturthaṃ satyaśaucaṃ tu āpa: pañcama ucyate ||197|| satyadharmā jitakrodho tantrajña: śāstradarśina: | sūkṡmatattvārthakuśalā: mantrajñā: karmaśālina: ||198|| hetudadhyātmakuśalā: siddhisteṡu na durlabhā | nab hāṡedvitathāṃ pūjāṃ satyadharmavivarjitām ||199|| krūrāṃ krūratarāṃ caiva sarvasatyavivarjitām | vidveṡaṇīṃ saroṡāṃ karkaśāṃ marmaghaṭṭanīm ||200|| satyadharmavihīnāṃ tu parasattvānupīḍanīm | piśunāṃ kliṡṭacittāṃ ca sarvadharmavivarjitām ||201|| hiṃsātmakīṃ tathā nityaṃ kuśīlāṃ dharmacāriṇīm | mantrajāpī sadā varjyā grāmyadharmaṃ tathaiva ca ||202|| @083 mithyāsaṃkalpakrodhaṃ vai paralokātibhīruṇā | garhitaṃ sarvabuddhaistu bodhisattvaistu dhīmatai: ||203|| pratyekakhaṅgibhirnityaṃ śrāvakaiśca sadā puna: | mrṡāvādaṃ tathā loke siddhikāmārthināṃ bhuvi ||204|| narakā ghorataraṃ yāti mrṡāvādopabhāṡiṇa: | punastiryagbhyo tathā prete yamaloke sadā puna: ||205|| vasate tatra vai nityaṃ mrṡāvādopajīvina: | tapane durmatirghore kālasūtre pratāpane ||206|| saṃjīve asipatre ca tathaiva śālmalīvane | bahukalpān vasettatra mrṡāvādī tu jantuna: | kutastasya tu sidhyante mantrā vai mithyabhāṡiṇa: ||207|| udvejayati bhūtāni mithyāvācena mohita: | tato’sau mūḍhakarmā vai mantrasiddhimapaśyayam ||208|| evaṃ ca vadate vācāṃ nāsti siddhistu mantriṇām | kutastasya bhavetsiddhi: bahukalpāna koṭibhi: ||209|| pratikṡiptaṃ yena buddhānāṃ śāsanaṃ tu mahītale | tato’sau padyate ghore avidyāṃ tu mahābhaye ||210|| saṃjīve kālasūtre ca narake ca pratāpane | mahākalpaṃ vasettatra saddharmo me vilopanāt ||211|| niraye ghoratamase pacyante bāliśā janā: | saddharmamavamanyantu andhena tamasāvrtā ||212|| ajñānā bālabhāvādvā mūḍhā mithyābhimānina: | patanti narake ghore vidyārājāvamanya vai ||213|| tasmātpāpaṃ na kurvīta mithyākāryaṃ ca garhitam | saddharmaṃ cāvamanyaṃ vai mithyādrṡṭiśca garhitā: ||214|| tasmāt śrāddho sadā bhūtvā sevenmantravidhiṃ sadā | satyavādī ca mantrajño sattvānāṃ ca sadā hita: | bhajeta mantraṃ mantrajño dhruvaṃ siddhistu tasya vai ||215|| karoti vividhāṃ karmāṃ utkrṡṭādhamamadhyamām | kriyā hi kurute karma nākriyā hi hitaṃ sadā | kriyākarmasamāyukto siddhistasya sadā bhavet ||216|| @084 kriyārthasarvamarthatvāt karmamartha sadā kriyā | akriyārthaṃ kriyārthaṃ ca kriyākarma ca yujyate | saphalaṃ caiva kriyā yasya kriyāṃ caiva sadā kuru ||217|| krtyaṃ karmaphalaṃ caiva krtya karmaphalaṃ sadā | aphalaṃ phalatāṃ yānti phalaṃ caiva sadāphalam ||218|| aphalā saphalāścaiva sarve caiva phalodbhavā: | saṃyogāt sādhyate mantraṃ saṃyogo mantrasādhaka: | asaṃyogaviyogaśca viyogo saṃyogasādhaka: ||219|| sādhyasādhanabhāvastu siddhisteṡu na sidhyate | siddhidravyāstu sarvatra viruddhā: siddhihetava: ||220|| aprasiddhā siddhamantrāṇāṃ mantrā: sādhanakāraṇā: | karturīpsitatamaṃ karma karmaripsu kriyābhava: ||221|| akarmaṃ sarvakarmeṡu na kuryāt karmahetava: | mantratantrārthayuktaśca sakalaṃ karmamārabhet ||222|| ārabdhaṃ ārabhetkarma akarmāṃ caiva nārabhet | anārambhakriyā mantrā na sidhyante sarvadehinām ||223|| purā gītaṃ munibhi: śreṡṭhai: sarvasaddharmabhāṡibhi: | samayaṃ jinaputrāṇāṃ mantravāde tu darśitam ||224|| sādhaka: sarvamantrajño kalparāje ihāpare | deśitaṃ mantrarūpeṇa mārgaṃ bodhikāraṇam ||225|| sidhyanti mantrā: sarve me yatra yukti sadā bhavet | so’cireṇaiva kālena siddhiṃ gacchenmanīṡitām ||226|| śivārthaṃ sarvabhūtānāṃ saṃbuddhaistu pra…| …….rūpeṇa nirvāṇapuragāminām ||227|| bodhimārgaṃ tathā nityaṃ sarvakarmārthapūrakam | buddhatvaṃ prathamaṃ sthānaṃ niṡṭhaṃ tasya parāyaṇam ||228|| anābhoge tathā siddhi: prāpnuyāt saphalāniha | vicitrakarmadharmajñā mantrāṇāṃ karaṇaṃ bhavet ||229|| śīladhyānavimokṡāṇāṃ prāptireṡā samāsata: | kathitā jinamukhyaistu siddhi: sarvārthasādhanā ||230|| puṡkalān prāpnuyādarthāṃ uttamāṃ gatiniśrayām | yathādhyakṡa tathā nityaṃ adhamā rājyakāraṇā ||231|| @085 nrsurāsuralokānāṃ prāpnuyāt sarvamantriṇa: | ādhipatyaṃ tathā teṡāṃ kurute saphalāṃ kriyām ||232|| śaucācārasamāyukto śīladhyānarata: sadā | japenmantraṃ tato mantrī sarvamantreṡu bhāṡitām ||233|| citrān kurute karmān tathā cottamamadhyamān | kanyasāṃścaiva kurvīta bhūtimākāṅkṡya mantriṇa: ||234|| kanyase bhogavrddhistu madhyame cordhvadehinām | utkrṡṭaṃ cottamenaiva saṃprāpnoti jāpina: ||235|| japānte viśramenmantrī yāvatkālamudīkṡayet | sādhanaṃ tatra kurvīta prāptakāle tu jāpina: ||236|| sidhyanti sarvakarmāṇi tathāpi tatra nityaṃ jāpī pāpakṡayācca puṃsām | karoti mantrī vidhipūrvakarma yattat krtaṃ karmaparaṃparāsu ||237|| siddhi: sthitā tasya bhave kadādvā samagratāṃ yāva labheta puṃsa: | japeta mantraṃ puna mantrajāpī pāpakṡayārthaṃ tata karmanāśanā ||238|| sidhyantu mantrāstu tathottamāni ye madhyamā kanyasa lokapūjitā | japena pāpaṃ kṡapayantyaśeṡaṃ yattatkrtaṃ janmaparaṃparāsu ||239|| naśyanti pāpā tatha sarvadehināṃ karoti citrāṃ vividhāṅgabhūṡaṇām | manoramāṃ sarvaguṇānuśālināṃ yakṡe samāvāsa nrpatva nityam | sarvārthasiddhiṃ samavāpnuvanti mantraṃ japitvā tu tathāgatānām ||240|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśama- paṭalavisarāccaturtha: sādhanaupayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhana- paṭalavisara: samāpta iti || @086 12 akṡasūtravidhipaṭalavistara: | atha khalu bhagavān śākyamuni: punarapi sarvāvantaṃ śuddhāvāsabhavanamālokya mañjuśriyaṃ kumārabhūtamāmantrayate sma-śrṇu tvaṃ mañjuśrī: | tvadīyaṃ vidyāmantrānusāriṇāṃ sakalasattvārtha- saṃprayuktānāṃ sattvānām | yena jāpyante mantrā:, yena vā jāpyante | akṡasūtravidhiṃ sarvatantreṡuṃ sāmānyasādhanaupayikasarvamantrāṇām | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye | evamukte mañjuśrī: kumārabhūto bhagavantametadavocat-sādhu bhagavan | tadvadatu asmākamanu– kampārthaṃ sarvamantracaryānusamayapraviṡṭānāṃ sattvānāmarthāya sarvasattvānāṃ ca | evamukte mañjuśriyā kumārabhūtena bhagavānasmai tadavocat-śrṇu tvaṃ mañjuśrī: | bhāṡiṡye vistāravibhāgaśo yena sarvamantracaryābhiyuktā: sattvā: sarvārthāṃ sādhayanti | katamaṃ ca tat ? ādau tāvanmantraṃ bhavati– nama: samantabuddhānāmacintyādbhutarūpiṇām | tadyathā-oṃ^ kuru kuru sarvārthāṃ sādhaya sādhaya sarvaduṡṭavimohani | gaganāvalambe | viśodhaya svāhā | anena mantreṇa sarvākṡasūtreṡu karmāṇi kuryāt | śodhanavedhanagrhṇanavirecanādīni karmāṇi kuryāt | prathamamakṡasūtreṡu vrkṡaṃ cābhimantrayet | saptatriṃśativārāṇi krtarakṡo vratī tadā | ekarātraṃ svapet tatra svapne caiva sa paśyati ||1|| amanuṡyaṃ rūpasaṃpannaṃ virūpaṃ vā cirakālayam | kramate tasya saumitrī grhyamarthayathāvana: ||2|| tato’sau sādhako gacchet prātarutthāya taṃ tarum | tatrāpi paśyate svapnaṃ virūpaṃ vā mahotkaṭam ||3|| varjayet taṃ taruṃ mantrī anyatra vātha gaccheya | prathamaṃ rudramakṡaṃ tu indramakṡamata: param ||4|| putraṃ jīvakamiṡṭaṃ vā anyaṃ vā phalasaṃbhava: | vrkṡārohasusaṃpannai: sahāyaiścāpi māruhet ||5|| sahāyānāmabhāvena svayaṃ vā āruhejjapī | ūrdhvaśākhāphalasthā..||6|| …tasmiṃ ūrdhvaśākhāvinirgata: | ūrdhvaśākhāṃ phalaṃ grhya ūrdhvakarma prayojayet ||7|| ūrdhve uttamā siddhi: kathitaṃ hyagrapudgalai: | madhyame madhyamā siddhi: kanyase hyadhameva tu ||8|| phalaṃ teṡu samādāya akupsāṃ prāṇibhi: sadā | paścime śākhināṃ prāpya sidhyante dravyahetava: ||9|| @087 uttare yakṡayonyādīn ānayeddevatāṃ saha | krtyamākarṡa: khyāto sarvabhūtārthaśāntaye ||10|| devatāsuragandharvā kinnarāmatha rākṡasā | vidhe sukurute karmaṃ sarvabhūtārthapuṡṭaye ||11|| saphalāṃ kurute karmāṃ aśeṡāṃ bhuvi ceṡṭitām | pūrvāyāṃ diśI ye śākhā tatrasthā phalasaṃbhavā ||12|| teṡu kuryāt sadā yatnād dīrghāyuṡyārthahetava: | karoti vividhākārāṃ yatra siddhi: phalai: sadā ||13|| yā tu dakṡiṇato gacchet śākhā parṇānuśālinī | taṃ japī varjayed yasmāt sattvānāṃ prāṇahāriṇī ||14|| dakṡiṇāsrtaśākhāsu phalā ye tu samucchritā | akṡai: tai: samaṃ japyā: śatrūṇāṃ pāpanāśanam ||15|| taṃ jāpī varjayedyatnāt bahupuṇyānuhetava: | adha:śākhāvalambasthā phalā ye tu prakīrtitā ||16|| gacched rasātalaṃ taistu dānavānāṃ ca yoṡitām | tai: phalai: akṡasūtraṃ tu grhītā saṃprakīrtitā ||17|| adho yāyāṃ tu nilayā: pātālaṃ tena taṃ vrajet | praviśya tatra vai divyaṃ saukhyamāsādya jāpina: ||18|| āsurībhi: samāsakto tiṡṭhetkalpaṃ vaseccasau | grhya akṡaphalaṃ sarvāṃ tato avatarejjapī ||19|| krtarakṡo sahāyaistu tato gacchedyathāsukham | gatvā tu dūrata: sthānaṃ śucau deśe tathā nityam ||20|| tiṡṭhettatra tu mantrī śodhayemakṡamudbhavām | grhya akṡaphaladyukto saṃśodhyaṃ vātha sarvata: ||21|| saṃśodhya sarvata: akṡāṃ vedhayenmantraśālina: | tr sapta raṡṭa ekaṃ vā vārāṃ te ekaviṃśati ||22|| śodhayenmantrasattvajño pūrvamantreṇa tu sadā | saptajaptethamaṡṭairvā tato śuddhi: samiṡyate ||23|| kanyākartitasūtreṇa padmanālasamutthitai: | triguṇai: pañcabhiryukto kuryād vartikakaṃ vratī ||24|| taṃ granthenmantratattvajño phalāṃ sūkṡmāṃ suvartulām | acchidrāṃ prāṇakairnityaṃ aviaṅgāṃ vāpyakutsitām ||25|| @088 śobhanāṃ cāruvarṇāṃ tu acchidrāmasphuṭitāṃ tathā | rudrākṡaṃ sutajīvaṃ vā indrākṡaphalameva tu ||26|| ariṡṭāṃ śobhanāṃ nityaṃ avyaṅgāṃ phalasaṃmatām | grathenmantrī sadodyukto akṡamālāṃ tu yatnata: ||27|| sauvarṇamatha rūpyaṃ vā māṇikyaṃ sphāṭikaṃ samam | śaṅkhaṃ musāraṃ caiva mauktaṃ vāpi vidhīyate ||28|| pravālairvividhā mālā kuryādakṡamālikām | anyaratnāṃśca vai divyān kuryāt śubhamālikām ||29|| pārthivarvairtulairgulikairgrathet sūtre samāhita: | anyāṃ vā gulikāṃ kiṃcit phalairvā dhātusaṃbhavai: ||30|| kuśāgragrathikāṃ caiva kuryād yatnānujāpina: | śatāṡṭaṃ pañcaviṃśaṃ vā pañcāśaṃ caiva madhyamām ||31|| etatpramāṇamālāṃ tu grathenmatrī samāhita: | sahasraṃ sāṡṭakaṃ caiva kuryānmālāṃ tu jyeṡṭhikām ||32|| etaccaturvidhāṃ mālāṃ grathitaṃ nityamantribhi: | tato grathitu mālā vai trimātrāṃ dvika eva vā ||33|| puṡpalohamayai: kaṭakai: sauvarṇai rājataistathā | tato tāmramayairvāpi grathenmālāṃ samāsata: ||34|| tato’nte pāśakaṃ krtvā nyaset tadānupūrvata: | veṡṭayet taṃ trsaṃdhyantād yathā baddho’vatiṡṭhati ||35|| parisphuṭaṃ tu tato krtvā maṇḍalākāradarśanam | sarvabhogatathākāraṃ pariveṡṭyābhibhūṡitam ||36|| muktāhārasamākāro kaṇṭhikākāranirmita: | snātvā śubhe ambhe sarite vāpi nirmale ||37|| snātvā ca yathāpūrvaṃ uttiṡṭhe salilālayāt | upasprśya yathā yuktyā grhyamakṡāṇusūtritam ||38|| prakṡālya pañcagavyaistu tathā mrttikacūrṇikai: | prakṡālya śubhe ambhe sugandhaiścānulepanai: ||39|| praśastairvarṇakaiścāpi śvetacandanakuṅkumai: | prakṡālya yatnato tasmāt tato gaccheduḍayaṃ tathā ||40|| yathāsthānaṃ tu gatvā vai yatrāsau paṭamadhyama: | jinaśreṡṭho munirmukhyo śākyasiṃho narottama: ||41|| @089 śāstu bimbe tathā nityaṃ bhuvi dhātuvare jine | ta……samīpata: ||42|| saṃsthāpya paṭe tasmin agrate samupasthite | sahasrāṡṭaśataṃ japtaṃ śataṃ caikatra sāṡṭakam ||43|| ahorātroṡito bhūtvā dadau mālāṃ munisattame | krtajāpī tathā pūrvaṃ pramāṇenaiva tatsama: ||44|| parijapya tato mālāṃ rātrau tatraiva saṃnyaset | svapet tatraiva mantrajña: kuśasaṃstaraṇe bhuvi ||45|| svapne yadyasau paśye śobhanāṃ svapnadarśanām | saphalāṃ svapnanirdiṡṭāṃ siddhistasya vidhīyate ||46|| buddhaśrāvakakhaṅgīṇāṃ svapne yadya drśyate | saphalaṃ sidhyate mantrī dhruvaṃ tasya vidhikriyā ||47|| kumārarūpiṇaṃ bālaṃ vicitraṃ cārudarśanam | svapne yadyasau drṡṭvā mālāṃ dadyā tathaiva ca | amoghaṃ tasya sidhyante mantrā: sarvārthasādhakā: ||48|| iti|| bodhisattvapiṭakāvaṃtasakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād madhyamapaṭa- vidhānavisarād dvādaśama: akṡasūtravidhipaṭalavisara: parisamāpta iti || @090 13 trayodaśa: paṭalavisara: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīyaṃ mantrapaṭalaṃ samastavinyastaviśeṡavidhinā homakarmaṇi prayuktasya vidyāsādhakasya agnayopacaryāviśeṡavidhānata:, yatra pratiṡṭhitā sarvavidyācaryāniyuktā sattvā prayujyante | katamaṃ ca tat ? rahasyavidyāmantrapadāni | tadyathā-oṃ^ uttiṡṭha hairpiṅgala lohitākṡa dehi dadāpaya hūṃ^ phaṭ phaṭ sarvavighnaṃ vināśaya svāhā |” eṡa sa mañjuśrī: paramāgnihrdayaṃ sarvakarmakaraṃ sarvakāmadam || ādau tāvat sādhakena anenāgnihrdayena sakrjjaptaṃ ghrtāhutitrayaṃ agnau hotavyam | agnirāhvānito bhavati | tathāprayuktasya śāntikapauṡṭikaraudrakarmeṡu tridhā samidhākāṡṭhāni bhavanti || aśokakāṡṭhaṃ śāntyarthe sārdraṃ caiva viśiṡyate | vitastihastamātraṃ vā tryaṅgulaṃ vāpi cocchrtam ||1|| snigdhākārapraśastaṃ tu vidhireṡā vidhīyate | akoṭaraṃ asuṡiraṃ vāpi śukapatranibhaṃ tathā ||2|| haritaṃ śuklavarṇaṃ vā krṡṇavarṇaṃ vivarjayet | krmibhirna caṃ bhakṡitaṃ varjyamakoṭaraṃ vāpi saṃdadhet ||3|| anyavarṇo prakrṡṭāstu adharmaścaiva varjitā | nātiśuṡkā na cārdrāpi na ca dagdhaṃ samārabhe ||4|| apūtiṃ avakraṃ caiva atyuccaṃ cāpi varjayet | agnikuṇḍaṃ tathā krtvā catu:koṇaṃ samantata: ||5|| adhaścaiva khanedyatnāccaturhastaṃ pramāṇata: | trihastaṃ dve tu hastāni ekahastaṃ tathaiva ca ||6|| prāṇibhirvivarjitaṃ nityaṃ siṃhatāsaṃsthitaṃ ca tat | padmākāraṃ tato vedi: samantānmaṇḍalākrti: ||7|| caturasraṃ cāpi yatnena kuryāccāpākrtiṃ tathā | vajrākārasaṃkāśaṃ ubhayāgraṃ trisūcikam ||8|| kuryādagnikuṇḍe’smin dvihastā tiryañcaṃ tat | śucau deśe parāmrṡṭe nadīkūle tathā vare ||9|| ekasthāvaradeśe ca śmaśāne śūnyaveśmani | ku[ryā]ddhomaṃ susaṃrabdho parvatāgre tathaiva ca ||10|| @091 śūnyadevakule nityaṃ mahāraṇye tathaiva ca | yāni sādhanadeśāni kathitānyagrapudgalai: ||11|| etāni sthānānyuktāni homakarmiti sarvata: | kuśapiṇḍakopaviṡṭena sthitvā hastamātraṃ tata: ||12|| kuryāt tatra mantrajño homakarma viśeṡata: | kṡipramebhi: sthitaṃ siddhi: sthāneṡveva na saṃśaya: ||13|| prāṅmukho udaṅmukho vāpi kuryāt śāntikapauṡṭike | dakṡiṇena tu raudrāṇi tāni mantrī tu varjayet ||14|| prāṅmukhe śāntikā siddhi: pauṡṭike cāpi udaṅmukhā | ebhirmantrī sadākālaṃ mantrajāpaṃ tu mārabhet ||15|| bilvāmraplakṡanyagrodhai: kuryāt karmaṇi pauṡṭikam | ābhicārukakāṡṭhāni śuṡkakaṭvāmlatīkṡṇakā: ||16|| tāni sarvāṇi varjīta niṡiddhā munibhi: sadā | śāntike pauṡṭike karme sārdrakāṡṭhā praśasyate ||17|| raudrakarme tathā karmā varjitā munibhi: sadā | teṡāmabhāve samidhānāṃ kāṡṭhaṃ teṡāṃ tu kalpayet ||18|| samantāt kuśasaṃstīrṇaṃ ubhayāgraṃ tu kalpayet | haritai: snigdhasaṃkāśairmayūragrīvasaṃnibhai: ||19|| tathāvidhai: kuśairnityaṃ kuryāt śāntikapauṡṭikam | marakatākāśasaṃkāśaistathā śuṡkai: triṇai: sadā ||20|| kuryāt pāvakakarmāṇi niṡiddhā jinavarairiha | nirmale cāmbhaso śuddhe krmibhirvarjite sadā ||21|| tato’bhyukṡya samantā vai kuryāccāpi pradakṡiṇam | jvālayed vahni yuktātmā upasprśya yathāvidhi ||22|| śucinā trṇamūlena kuryādulkāṃ pramāṇata: | muṡṭimātraṃ tato krtvā jvālayed vahni yatnata: ||23|| na cāpi mukhavātena vastrāntena vā sadā | nivasanaprāvaraṇābhyāṃ varjitā nānyamambare ||24|| na cāpi hastavātena upahanyābhiratena vā | śucivyajanena tathā vaster parṇe cāpi pravātaye ||25|| samīrite krte vahnau ebhirudbhūtamārute | jvālayedadhimantrajño homārthī susamāhita: ||26|| @092 trīn vārāṃ tato’bhyukṡe krtvā vā apasavyakam | āhutitrayaṃ tato dadyād ājye gavye tu tatra vai ||27|| tato kuryāt praṇāmaṃ vai sarvabuddhāna tāyinām | svamantramantranāthaṃ ca tato vande yatheṡṭata: ||28|| agnihrdaye tato mantre japte japtena vai sadā | āhvayed vahni yuktātmā puṡpaireva sugandhibhi: ||29|| āhvayati nityaṃ mantrajño sthānaṃ dadyād vicakṡaṇa: | āsanaṃ sthānaṃ dattvā tu tena mantreṇa nānyavai ||30|| dadhiplutamājyamiśraṃ tu madhvāktaṃ samidhāṃ trayam | juhuyādagnipūjārthaṃ mantrakarmeṇa sarvata: ||31|| ubhayasthaṃ tadā kuryāt samidhānāṃ dravyamiśritam | ājyamadhvaktasaṃyuktāṃ dadhyamiśre tathaiva ca ||32|| sahasraṃ lakṡamātraṃ vā śatāṡṭaṃ cāpi kalpayet | guhyamantrī tathā mantraṃ sakrjjaptvā kṡipet śikhau ||33|| jvālāmāline vahnau ekajvāle tathaiva ca | śāntikarmaṇi juhvīta nirdhūme cāpi pauṡṭikam ||34|| sadhūme raudrakarmāṇi garhite jinavarṇite | homakarmaprayuktastu agnau varṇo bhavedyadi ||35|| śāntike sitavarṇastu śastaṃ jinavarai: sadā | siddhyanti tatra mantrā vai site’gnau juhvato yadi ||36|| raktavarṇaṃ tathā nityaṃ pauṡṭikāt siddhimiṡyate | krṡṇe vā dhūmavarṇe ca kapile cāpi pāyikam ||37|| ityeṡā trividhā siddhi: tridhā varṇapravartitā | anyavarṇābhravarṇā vā vividhākāravarṇitā ||38|| na siddhisteṡu mantrāṇāṃ punarastīha mahītale | tādrśaṃ varṇasaṃkāśaṃ vividhākāravarṇitam ||39|| śikhiṃ jvalantaṃ drṡṭvā tu puna: karmaṃ samārabhet | bhūyo’pi krtajāpastu mantrasiddhirbhaved yadi ||40|| punarhomaṃ pravartīta vidhidrṡṭena karmaṇā | visarjyāhvānanā caiva vahniṃ mantramudīrayet ||41|| pūrvaprakalpitenāpi maṇḍale’smin yathāvidhi | tenaiva kuryāddhomaṃ vai visarjanāhvānanakarmaṇām ||42|| @093 sarvakarmāṇi tenaiva kuryāt tatraiva karmaṇi | agnicaryā tathārūpaṃ paṭasyāgratamārabhet ||43|| sidhyanti tatra mantrā vai pūrvamuktaṃ tathāgatai: | jinavarṇitakarmāṇi kuryānna ca tatra vai sarvata: ||44|| nānyakarmāṇi kurvīta pāpakāni viśeṡata: | garhitā jinavarairyadva viruddhāṃ lokakutsitām ||45|| uttiṡṭha cakravartirvā bodhisattvo’tha bhūmipa: | pañcābhijñaṃ tathā lābhe devatvaṃ vātha siddhyati ||46|| paṭe’smin nityayuktajño homakarmaviśārada: | pātālādhipatyaṃ vā antarīkṡacarāmatha ||47|| bhaumyadevayakṡatvaṃ yakṡīmākarṡaṇe sadā | rājye ādhipatye vā viṡaye’smin grāma eva vā ||48|| vidyādharamasuratvaṃ sarvasattvavaśānuge | ākarṡaṇe ca bhūtānāṃ mahāsattvāṃ mahātmanām ||49|| bodhisattvāṃ mahāsattvāṃ daśabhūmisamāśritāṃ | ānayeddhomakarmeṇa kiṃ punarmānuṡaṃ bhuvi ||50|| senāpatyaṃ tathā loke aiśvarye ca viśeṡata: | sarvabhūtasamāvaśyaṃ nrpatattvaṃ tathāpi ca ||51|| vaśyārthaṃ sarvabhūtānāṃ nrpatervāpi samaṃ bhuvi | sarvakarmān tathā nityaṃ kuryāddhomena sarvata: ||52|| sarvato sarvayuktātmā sarvakarma samāśrayet | niyataṃ sidhyate tasya karma śreyorthamuttamam ||53|| madhyamāścaiva sidhyante karmā kanyasa eva vā | sarvadravyāṇi tatraiva siddhimuktā tridhā puna: ||54|| drśyate saphalā siddhi: homakarme pravartite | mudrāṃ pañcaśikhāṃ badhvā mantrāṃ caiva keśinīm ||55|| kuryāt sarvakarmāṇi ātmarakṡāvānudhī: | homakarme pravrttastu paṭhenmantramimaṃ tata: | saptajaptāṡṭajaptaṃ vā karme’smiṃ idaṃ sadā ||56|| nama: sarvabuddhabodhisattvānāmapratihataśāsanānām || tadyathā-oṃ^ jvala tiṡṭha hūṃ^ ru ru viśvasaṃbhava saṃbhave svāhā | anena mantraprayogeṇa jape kāṡṭhaṃ puna: puna: | dvijaptaṃ saptajaptaṃ vā juhyādgnau sa mantravit ||57|| @094 puṡpadhūpagandhaṃ vā sarvaṃ caiva samantata: | vāriṇā mantrajaptena anenaiva tu prokṡayet ||58|| tato sarvakarmāṇi ārabhed vidhihetunā | pūrvaprayogeṇaiva kartavyo sarvakarmasu ||59|| pūrvapañcaśikhāṃ baddhvā mahāmudrāṃ yaśasvinīm | krtarakṡo tato bhūtvā keśinyā caiva sadā japī ||60|| ārabhet sarvakarmāṇi siddhiheto viśāradā: | śakunā yadi drśyante śabdā caiva śubhā sadā ||61|| saphalāstasya mantrā vai varadāne yathepsata: | ādikarmeṡu prayuktastu pravrttā mantrahetunā ||62|| saphalā sakalā caiva siddhisteṡu vidhīyate | jayaśabdapaṭaho vā dundubhīnāṃ ca nisvanam ||63|| siddhi: sarvatra hyuktā homakarme samāśrita: | anyā vā śakunā śreṡṭhā pakṡiṇānāṃ vā śubhā rutā: ||64|| vividhākāranirghoṡā śabdārthā jinavarṇitā: | praśastā divyā maṅgalyā manojñā vividhā rutā: ||65|| chatradhvajapatākāṃśca yoṡitaścāpyalaṃkrtā: | pūrṇakumbhaṃ tathā arghadarśanaṃ siddhihetava: ||66|| anekākāravarṇā vā praśastā lokapūjitā | teṡāṃ darśana sidhyante mantrā vividhagocarā: ||67|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpāt trayodaśamapaṭalavisara: parisamāptamiti || @095 14 cakravartipaṭalavidhānam | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumāra- bhūtamāmantrayate sma-asti mañjuśrī: tvadīyavidyārahasyasādhanaupayikasarvamantrāṇāṃ samanujña: tathāgatadharmakośavisrtadharmameghānupraviṡṭagaganasvabhāvasarvamantrāṇāṃ laukikalokottarāṇāṃ prabhu: jyeṡṭhatama:, yathā kumāra: sarvasattvānām | tathāgato atra ākhyāyate jyeṡṭhatama: śreṡṭho deva- manuṡyāṇāṃ puruṡarṡabha: buddho bhagavān | evaṃ hi kumāra sarvamantrāṇāmayaṃ vidyārājā agra- mākhyāyate śreṡṭhatama: pūrvanirdiṡṭaṃ tathāgatai: anabhilāpyairgaṅgānadīsikatapuṇyairbuddhairbhagavadbhi: | ratna- ketostathāgatasya paramahrdayaṃ paramaguhyaṃ sarvamaṅgalasaṃmatasarvabuddhasaṃstutapraśastaṃ sarvabuddhasattva- samāśvāsakaṃ sarvapāpapraṇāśakaṃ sarvakāmadaṃ sarvāśāparipūrakam | katamaṃ ca tat ? atrāntare bhagavata: śākyamune: ūrṇākośāt sarvabuddhasaṃcodanī nāma raśmi: niścarati sma, yeyaṃ daśa- dikṡūrdhvamadha: sarvāvantaṃ buddhakṡetrāṇyavabhāsya sarvasattvāṃ manāṃsi cāhlādya upari bhagavata: śākya- mune: uṡṇīṡā antardhīyate sma | uṡṇīṡācca bhagavata: samantajvālārcitamūrti: anavaloka- nīyo sarvasattvai: durdharṡa: mahāprabhāvasamudgata: prabhāmaṇḍalālaṃkrtadeha: vividhākārarūpī mahācakravartirūpī vidyārājā ekākṡaro nāma niścarati sma | niścaritvā sarvaṃ gaganatalamava- bhāsya sarvavidyārājaparivrta: anekavidyākoṭīnayutaśatasahasrapuraskrta: pūjyamāno sarvaloko- ttarai: vidyācakravartirājānai: abhiṡṭūyamāno sarvamantrai: prabhāvyamāno sarvabuddhabodhisattvai: daśa- bhūmipratilabdhai: mahātmabhi: sarvagaganatalamāpūrya divyaratnopaśobhitamahāmaṇiratnālaṃkrtadeha: cārurūpī prabhāsvaratara: vividharūpanirmāṇakoṭīnayutaśatasahasramutsrjamāna: ekākṡaraṃ śabda- mudīrayamāna: mahāraśmijālaṃ pramuñcamāna: antarikṡe sthito’bhūt bhagavata: śākyamunerupari– ṡṭāt saṃmukhamavalokayamāna: sarvāvantaṃ śuddhāvāsabhavanaṃ mahāparṡanmaṇḍalaṃ cāvabhāsayamāna: || atha bhagavān śākyamuni: ekākṡaraṃ vidyācakravartinaṃ sarvatathāgatahrdayaṃ ratnaketornāma tathāgatasya paramahrdayaparamaguhyatamaṃ sarvatathāgatairbhagavata: ratnaketo: saṃniviṡṭaṃ sālendrarāja- amitābhadu:prasahasunetrasuketupuṡpendrasupināntalokamunikanakādyaistathāgatairbhāṡitaṃ cābhyanu- moditaṃ ca sarvaiścātītai: samyaksaṃbuddhai: lapitaṃ cānumataṃ ca | katamaṃ ca tat ? tadyathā-bhrūṃ || eṡa sa mañjuśrī: paramahrdaya: sarvatathāgatānāṃ asarvaguṇāṃ vidyācakravartina: ekākṡaraṃ nāma mahāpavitram | anena sādhyamānā: sarvamantrā sidhyante | tvadīyaṃ ye kumārakalparājavare sarvamantrānukūlaṃ paramarahasya agra: samanujña: sarvakarmāvaraṇaviśodhaka: avaśyaṃ tāvat sādhi… ..karmāṇi sarvamantreṡu | asmiṃ kumāra tvadīyakalparāje sarvalaukikalokottarāṇi ca mantratantrāṇi sādhayitavyāni | anena krtarakṡa: adhrṡyo bhavati sarvabhūtānāmiti | sarvavighnaiśca laukikalokottarairnābhibhūyata iti || samanantarabhāṡite ca bhagavatā śākyamuninā sarvo’pi trisāhasramahāsāhasro lokadhātu: ṡaḍvikāraṃ prakampitā abhūvan | sarvāṇi ca buddhakṡetrāṇi avabhāsitāni, sarvaśca buddhā bhagavanta: @096 saṃnipatitā bhaveyu: | tasmin parṡanmaṇḍale śuddhāvāsabhavanopaniṡaṇṇa sarve ca bodhisattvā daśabhūmi- pratilabdhā avaivartikā hyanuttarāyāṃ samyaksaṃbodhau sarvaśrāvakapratyekabuddhāśca sarvasattvā maharddhikā vidyārājaraśmisaṃcoditā āgaccheyurvaśībhūtā: | anye ca sattvā bahava: anantāparyantalokadhātu- vyavasthitā narakatiryakpretadu:khagatisaṃniśritā: tena mahatā raśmyavabhāsena sprṡṭā avabhāsitā du:khapratiprabuddhavedanāsannasthā: sukhahlāditamanasa: niyataṃ tridhāyānasaṃniśritā bhaveyuriti || atha bhagavān śākyamuni: taṃ mahāparṡanmaṇḍalamavalokya mañjuśriyaṃ kumārabhūtamāmantra- yate sma-śrṇu mañjuśrī: imaṃ vidyārājaṃ maharddhikamekavīraṃ sarvakarmikaṃ sarvavidyārājacakra- vartinaṃ sarvasattvānāmāśāpāripūrakaṃ sarvakalpavistare tvadīyamantratantrakalpavistarasamanupraviṡṭaṃ sarvamantrāṇāṃ sādhaka: sādhāraṇabhūtaṃ maheśākhyamahotsāhasattvasādhakaviśeṡaprajñopāyakauśala- sarvabodhimārgasaṃśodhakanirvāṇapratiṡṭhāpanākramaṇabodhimaṇḍaniṡadanākramaṇakuśalas aṃbhārabhūtaṃ asyaiva samāsata: kalpavistaraṃ paṭavidhānamaṇḍalaṃ saṃsādhanopayikaṃ pūrvamantracaryānucaritam, yatra pratiṡṭhitā: sattvā: sādhayiṡyanti mahācakravartinaṃ vidyārājaṃ mahadbhūtaṃ sarvamantrāṇāṃ parameśvaraṃ prabhaṃkaraṃ sarvāśāpāripūrakaṃ vināyakaṃ sarvajagaddhitaṃ buddhamiva sākṡātpratyupasthitaṃ svayaṃbhuvaṃ uttamottiṡṭhamadhyamakanyasasarvakarmikam || kṡemaṃgamaṃ śivaṃ śāntaṃ sarvapāpapraṇāśanam | devānāmapi taṃ devaṃ munīnāṃ munipuṃgavam ||1|| buddhamādityataṃ baddhaṃ viśuddhaṃ lokaviśrutam | sarvadharmasvabhāvajñaṃ bhūtakoṭiranāvilam | vakṡye kalpavaraṃ tasya śrṇudhvaṃ bhūtikāṅkṡiṇām ||2|| ādau tāvatpaṭo divye vikeśe śleṡavarjite | nave śukle viśeṡeṇa sadaśe caivamālikhet | dvihastamātrapramāṇena hastamātraṃ ca tiryak ||3|| tathāvidhe śubhe caiva nirmale cārudarśane | site saumye tathā śukle suvrate picivarjite ||4|| śaṅkārāpakare śuklaṃ paṭe caiva dukūlake | ātasye vālkale caiva śuddhe tantuvivarjite ||5|| krimānilaasaṃbhūte jantūnāṃ cānupāyane | akauśeye tathā cānye yatkiṃcit sādhuvarṇite ||6|| tādrśe ca paṭe śreṡṭhe kuryādālekhyamālayam | śāstu bimbamālikhya prabhāmaṇḍalamālinam ||7|| hemavarṇaṃ tadālikhya jvālāmālinaṃ vidum | ekākinaṃ guhyalīnaṃ parvatasthaṃ mahāyaśam ||8|| @097 ratnamālāvanaddhaṃ vai kuryātpaṭṭavitānakam | upariṡṭādubhau devau dhāryamāṇau nu mālikhet ||9|| parvatasyopariṡṭā vai kuryād ratnamālikām | samantataśca vitānasya muktāhārārdhabhūṡitam ||10|| upariṡṭācchailarājasya sarvamālikhya yatnata: | adhaścaiva tathā śaile mahodadhisamaplutam ||11|| paṭānte caiva puṡpāṇi samantāccaivamālikhet | nāgakesarapunnāgabakulaṃ caiva yūthikām ||12|| mālatīkusumaṃ caiva priyaṅgukurabakaṃ sadā | indīvaraṃ ca saugandhīpuṇḍarīkamata: param ||13|| vividhāni puṡpajātīni tathānyāṃ gandhamāśritām | eteṡāmeva puṡpāṇi …..||14|| ….caiva pūjārthaṃ dadyu: śāsturmanoramam | pūrvanirdiṡṭavidhinā paṭe jyeṡṭhe tathā paṭe ||15|| sūtraṃ tantuvāyaṃ ca tathā citrakaraṃ matam | prātihārakapakṡe ca ālikhecchuddhatame’hani ||16|| tathāpravrtte ca kāle ca jāpe caiva vidhīyate | sarvaṃ sarvamevāsya pūrvamuktaṃ samācaret ||17|| raṅgojjvalaṃ vicitrāḍhyaṃ śāstu viśvaṃ samālikhet | anekākārasaṃpannaṃ karṇikārasamaprabham ||18|| campakābhāsamābhāsaṃ ālikheddhemavarṇitam | ebhirākārasaṃpannaṃ munimālikhya ratnajam ||19|| ratnaketuṃ mahābhāgaṃ śreṡṭhaṃ vai munipuṃgavam | sarvadharmavaśiprāptaṃ buddharatnaṃ tamālikhet ||20|| ratnaparvatamāsīnaṃ guhāratnopaśobhitam | paryaṅkopariviṡṭaṃ tu dattadharmānudeśanam ||21|| īṡismitamukhaṃ vīraṃ dhyānālambana cetasa: | guhābahi: samālikhya adhaścaiva samantata: ||22|| paṭāntakoṇe saṃniviṡṭaṃ sādhakaṃ jānukūrparam | dhūpavyagrakaraṃ caiva īṡitkāyāvanāmitam ||23|| uttarāsaṅginaṃ kuryādyathāveṡānuliṅginam | dakṡiṇe bhagavatasyādha: mahodadhitalādapi ||24|| @098 ālikhennityayuktātmā mantriṇaṃ śreyasārthinam | etatpaṭavidhānaṃ tu kathitaṃ lokapūjitai: ||25|| maṇḍalaṃ tasya devasya sāṃprataṃ tu pravakṡyate | yuktamantrastadā mantrī tasmin kāle sumantravit ||26|| krtaseva: sadā mantre abhyasto jāpasaṃpade | abhiṡiktastadā mantre kalpe’smin mañjubhāṇite ||27|| maṇḍalācārasaṃpanne nityaṃ cābhiṡecite | abhiṡikta: sarvamantrāṇāṃ maṇḍale’smin viśārada: ||28|| yuktimanta: sadā tantre ātmarakṡe hite mata: | sahāyāṃścaiva rakṡaghnai: suparīkṡya mahādyuti: ||29|| ācārya: susaṃrabdha: ārabdhavratasevina: | mahāprajño’tha susnigdha: śrīmān kāruṇika: sadā ||30|| sahāyānāṃ ca sarveṡāṃ tathālakṡaṇamādiśet | eka dvau trayo vāpi tathā cāṡṭamathāparām ||31|| kuryācchiṡyān susaṃpannān prabhūtāṃścāpi varjayet | pūrvadrṡṭavidhānaṃ tu maṇḍale’smiṃ sadā caret ||32|| prathamā ye tu nirdiṡṭā maṇḍalā daśabaloditā | mañjughoṡasya nānyaṃ tu ālikhe nānyakarmaṇā ||33|| pramāṇaṃ tu pravakṡyāmi maṇḍalasya mahādyute: | caturhastaṃ dvihastaṃ vā tathā cāṡṭamata: param ||34|| śucau deśe nadīkūle parvatāgre viśeṡata: | pañcaraṅgikacūrṇena pūrvadrṡṭena karmaṇā ||35|| caturasraṃ caturdvāraṃ catustoraṇabhūṡitam | catu:koṇaṃ samaṃ divyaṃ divyācārasamaprabham ||36|| raṅgojjvalaṃ vicitraṃ ca cāruvarṇaṃ suśobhanam | sasugandhaṃ surūpaṃ ca susahāya: samārabhet ||37|| maunī vratasamācāra: aṡṭāṅgopasevina: | akliṡṭacitto mātrajña: dhārmiko’tha japī sadā ||38|| apāpakarmasamārabdha: śāntikapauṡṭika[ kāraka: | ] madhyasthā te tato viśya ālikhet śāstu varṇibhi: ||39|| prathamaṃ sarvaṃ taṃ lekhyaṃ nānāratnavibhūṡitam | guhāsīnaṃ mahātejaṃ ratnaketuṃ tathāgatam ||40|| @099 paryaṅkopaviṡṭaṃ tu dharmacakrānuvartakam | paṭe yathaiva tatsarvaṃ ālikhecchāstupūjitam ||41|| tripaṅktibhistathā rekhai: mudraiścāpyalaṃkrtam | kuryāt saṃchāditāṃ sarvāṃ paṅktiścaiva samantata: ||42|| avyastāṃ samastāṃ ca anākulitatadgatām | teṡāṃ tu madhye kurvīta cakravartī mahāprabhum ||43|| uditādityasaṃkāśaṃ kumārākāramarciṡam | ālikhedyatnamāsthāya mahācakrānuvartinam ||44|| mahārājasamākāraṃ mukuṭālaṃkārabhūṡitam | kirīṭinaṃ mahāsattvaṃ sarvālaṃkārabhūṡitam ||45|| cārupaṭṭārdhasaṃvītaṃ citrapaṭṭanivāsinam | sragmiṇaṃ saumyavarṇābhaṃ mālyāmbaravibhūṡitam ||46|| jighranto dakṡiṇenaiva Kareṇa bakulamālakam | īṡismitamukhaṃ devaṃ mahāvīryaṃ prabhaviṡṇuvam ||47|| surūpaṃ cārurūpaṃ vai bālavrddhavivarjitam | vāmahastasadācakraṃ dīptamālina parāmrṡyantam ||48|| tadālekhyaṃ ardhaparyaṅkasuniviṡṭamardhena bhujasaṃniśritam | ālikhed divyavarṇābhaṃ surūpaṃ rūpamāśritam ||49|| niṡaṇṇaṃ ratnakhaṇḍe’smin sarvatāto mahādyute: | śreyasa: sarvamantrāṇāṃ pravrtto varada: sadā ||50|| jvalantaṃ vahnirākāraṃ…maṇḍalaśobhinam | samantajvālāmālopajya (?) jvalate vāyumīrita: ||51|| evaṃ mantraprayogaistu jvālyante mānuṡaṃ bhuvi | tathāvidhaṃ mahāvīryaṃ sarvamantraprasādhakam ||52|| paśyed yo hi sa dharmātmā mucyate sarvakilbiṡāt | pañcānantaryakārīpi du:śīlo mandamedhasa: ||53|| sarvapāpapraśāntā vai mucyate darśanād vibho: | maṇḍalaṃ drṡṭmātraṃ tu devadevasya cakriṇe ||54|| tatkṡaṇā mucyate pāpā ye’nye parikīrtitā: | tata: pūrvadvāraṃ saṃśodhya mantreṇaiva samaṃ vibho: ||55|| parikṡiptaṃ toraṇai: sarvaṃ kadalyābhiścopaśobhitam | parisphuṭaṃ maṇḍalaṃ krtvā aśeṡaṃ cārurūpiṇam ||56|| @100 baliṃ dhūpaṃ pradīpaṃ ca gandhamālyaṃ sadā śubham | pūrveṇaiva vidhānena kuryāt sarvamādarāt ||57|| madhyasthaṃ pūrṇakumbhaṃ tu cakriṇasyāgrato nyaset | tatkumbhaṃ vijayetvākhyā mantrajñastaṃ na cālayet ||58|| tathāgnikuṇḍaṃ pūrvaṃ tu vidhidrṡṭena karmaṇā | homakarmasamārambho vibhumantreṇa nānya vai ||59|| homaṃ cāṡṭasahasraṃ tu khadirendhanavahninā | pālāśaṃ cāpi śrīkaṇṭhaṃ bilvodumbara cākṡakam ||60|| apāmārgaṃ tathā juhuyāt sarvakarmeṡu yatnata: | tilaṃ vā ājyasaṃprktaṃ dagdhagandhasamaplutam ||61|| juhuyātsarvakarmeṡu sahasraṃ sāṡṭakaṃ sadā | trisaṃdhyaṃ pūrvanirdiṡṭaṃ snānaṃ celāvadhāraṇam ||62|| triśūlaṃ śubhanakṡatraṃ kathitaṃ ca manīṡibhi: | pūrvanirdiṡṭakarmāṇi jāpaṃ homaṃ tathāparam ||63|| kuryānmantrayuktena cakravartikulena vā | ekākṡareṇaiva sarvāṇi kuryāt sarvakarmasu ||64|| mahāprabhāvārthayukto’sau ekavīra sadāparam | ācaret sarvamantrāṇāṃ kalpaṃ teṡu sadā japī ||65|| sidhyante sarvakalpāni laukikā lokasaṃmatā | lokottarāśca mahāvīryā vidyārājāśca mahātapā: ||66|| sidhyante sarvamantrā vai asmin kalpe tu tānyata: | munibhi: kathitaṃ ye vai mantraṃ tathā daśabalātmajai: ||67|| śakrādyairlokapālaistu viṡṇurīśānabrahmaṇai: | candrasūryaistathānyairvā yakṡendrai rākṡasaistathā ||68|| mahoragai: kinnaraiścāpi tathā rṡivarairbhuvi | garuḍairmātarairlokai: tathānyai: sattvasaṃjñibhi: ||69|| bhāṡitā ye tu mantrā vai siddhiṃ gacchanti te iha | ākrṡṭā: sarvamantrāṇāṃ praṇetā sarvakarmaṇām ||70|| vaśitā sarvamantrāṇāṃ praṇetā sarvakarmaṇām | vaśitā sarvabhūtānāṃ tantramantrasavistarām ||71|| eṡa ekākṡaro mantra: karoti sarvamantriṇām | saphalaṃ japtamātrastu ākraṡṭā sarvadevatām ||72|| @101 vaśitā sarvakalpānāṃścamī (?) ekākṡaro mahān | karoti vividhākārāṃ vicitrāṃ sādhuvarṇitām ||73|| laukikāṃ lokamantrāṃ tu sādhayetsamyakprayojita: | parisphuṭaṃ tu paṭaṃ krtvā aśeṡaṃ cārudarśanam ||74|| śucau deśe nadīkūle parvatāgre ca taṃ nyaset | pūrvakarmaprayogeṇa kuryāt paścānmukhaṃ sadā ||75|| sādhaka: prāṅmukho bhūtvā vidhidrṡṭena karmaṇā | darbhapiṇḍopaviṡṭastu kuryājjapamanākulam ||76|| noccaśabdo na mrdu: nāpi cittaparasya tu | dūṡayaṃ sarvabhūtānāṃ kṡiprasiddhirbhavediha ||77|| maitracitta: sadā loke du:khitāṃ krpaṇāṃ sadā | anāthāṃ dīnamanasāṃ vyasanārtāṃ sudurbalām ||78|| patitāṃ saṃsāraghore’smiṃ krpāviṡṭo’tha sidhyati | paṭasyāgrata yatnena mahāpūjāṃ nyaset sadā ||79|| mānasī mānuṡīṃścāpi divyāṃ hrdayamudbhavām | cintayet kuryādvāpi jinendraviśvapaṭasya tu ||80|| tatraivāgnikuṇḍaṃ kuryāt tattvavidhānata: | susamrddhaṃ sādhako hyagniṃ juhuyāttatra māhuti: ||81|| śvetacandanakarpūraṃ kuṅkumaṃ miśrapūjita: | śatāṡṭaṃ āhutiṃ juhvaṃ ṡaḍaṡṭau dīptitu mantravit ||82|| khadire plakṡyanyagrodhe pālāśe cāpi nityata: | eṡā samudbhave kāṡṭhe jvālayed vahnimūrjita: ||83|| eṡāmabhāve kāṡṭhānāmanyaṃ kāṡṭhaṃ samāharet | picumardaṃ kaṭvamamlaṃ ca tathaiva madanodbhavam ||84|| sarvakaṇṭakino varjyā: pāpakarmeṡu kīrtitā: | ekākṡareṇaiva mantreṇa kuryācchāntikapauṡṭikam | āśu siddhirbhavettasya pāpaṃ karma samācaret ||85|| sarvamantradharā hyatra sakarmā kalpavistarā | prayoktavyā nirvikalpena siddhiṃ gacchanti te sadā | ākrṡyante tadā mantrā varadā caiva bhavanti ha ||86|| palāśodumbarasamidhānāṃ plakṡanyagrodha eva vā | ghrtāktānāṃ dadhnasaṃyuktāṃ madhvopetāṃ samāhitām ||87|| @102 juhuyāt sarvato mantrī rājyakāmo mahītale | devīṃ rājyamākāṅkṡaṃ juhuyāt kuṅkumacandanam ||88|| vidyādharāṇāṃ devānāṃ ādhipatyamakāṅkṡayam | juhuyātpadmalakṡāṇi ṡaṭtriṃśat sakesarām ||89|| homānte vai tatra kurvīta arghyaṃ śāstunivedanam | samantā jvalate tatra paṭaśreṡṭho jināṅkita: ||90|| taṃ ca sprṡṭamātraṃ tu utpated brahmamālayam | akaniṡṭhā yāva devāstu yāvaccāpātālasaṃcayam ||91|| atrāntare sarvasiddhānāṃ rājāsau bhavate sadā | vidrāpayati bhūtāni mahāvīryo drḍhavrata: ||92|| kramo vidyādharāṇāṃ sadā rājā bhavitā karmasādhane | punaśca kalpamātraṃ tu sa jīved dīrghamadhvanam ||93|| cyutastasmin mahākāle niyato bodhiparāyaṇa: | aparaṃ karmanityeṡa kathitaṃ saṃkṡepavistaram ||94|| śvetapadmāṃ samāhrtya śvetacandanasaṃyutām | juhuyācchatalakṡāṇi ratnaketuṃ sa paśyati ||95|| drṡṭvā taṃ jinaṃ śreṡṭhaṃ pañcābhijño bhavet tadā | mahākalpaṃ ciraṃ jīved buddhasyānucaro bhavet ||96|| paśyate ca tadā buddhāṃ anantāṃ diśi saṃsthitāṃ | teṡāṃ pūjayennityaṃ tayaireva ca saṃvaset ||97|| ratnāvatī nāma dhātvaika yatrāsau bhagavān vaset | muniśreṡṭho vara: agro ratnaketustathāgata: ||98|| tatrāsau vasate nityaṃ mantrapūto na saṃśaya: | aparaṃ karmamiṡṭaṃ ca kathitaṃ hyagrapudgalai: ||99|| nāgakesarakarpūraṃ candanaṃ kuṅkumaṃ samam | ekīkrtya tadā mantrī juhuyāllakṡāṡṭasaptati ||100|| homāvasāne tadā deva āyātīha sa cakriṇa: | tuṡṭo varado nityaṃ mūrdhni sprśati sādhakam ||101|| sprṡṭamātrastadā mantrī saptabhūmyādhipo bhavet | jinānāmaurasa: putro bodhisattva: sa ucyate ||102|| niyataṃ bodhiniṡṭhastu vyākrto’sau bhaviṡyati | tata:prabhrti yatkiṃcid jñānaṃ jñeyaṃ jinātmajam ||103|| @103 jānāti sarvamantrāṇāṃ gatimāhātmyamūrjitam | pañcābhijño bhavettasmin drṡṭamātreṇa mantrarāṭ ||104|| karoti vividhākārāmātmabhāvaṃ sadā yadā | sarvākāravaropetāṃ pūjākarmi sadā rata: ||105|| bhavate tatkṡaṇādeva udyukto bodhikarmaṇi | kṡaṇamātre tadā lokāṃ buddhakṡetrān sa gacchati ||106|| lokadhātusahasrāṇi aṇḍā hiṇḍanti sarvata: | buddhānāṃ bodhisattvānāṃ paśyante caritāṃ tadā ||107|| dharmaṃ śrṇoti tatteṡāṃ pūjāṃ karme samudyata: | aparaṃ karmamastīha cakravartijinodbhave ||108|| pradīpalakṡaṇaṃ dadyācchucivartirghrta: same | sauvarṇe bhājane raupye tāmre mrttikame’pi vā ||109|| te tu prajvalite dīpe puruṡairlakṡapramāṇibhi: | gaṇamātrasaṃnyaste śatasāhasranāvikai: ||110|| strīvarjyai: puruṡaiścāpi pradīpahastai: samantata: | paṭaṃ śāstu bimbākhye dadyāt pūjā ca karmaṇi ||111|| samaṃ sarvapravrttāstu mantraikaikasamantrite | dadyācchāstuno mantraistatkṡaṇāt siddhimādiśet ||112|| samantād garjitanirghoṡaṃ dundubhīnāṃ ca nisvanam | devasaṃghā hyanekā vai sādhukāraṃ pramuñcayet ||113|| buddhā bodhisattvāśca gaganasthaṃ tasthure tadā | sādhu sādhu tvayā prājña sukrtaṃ karma kāritam ||114|| na paśyasi punardu:khaṃ saṃsārārṇavasaṃplutam | kṡeme śive ca nirvāṇe abhaye buddhatvamāśrita: ||115|| mārge śubhe ca vimale aṡṭāṅge sādhuceṡṭite | prapannastvaṃ mantrarūpeṇa cakrimekākṡarāśrite ||116|| aparaṃ karmamevāsti uttamāṃ gatiniśrita: | mahāprabhāvārthavijñātaṃ sarvabuddhai: saṃprakāśitam ||117|| grhya nimbamayaṃ kāṡṭhaṃ kuryād vajraṃ trisūcikam | ubhayāgraṃ madhyapārśvaṃ tu kuryāt kuliśasaṃbhavam ||118|| mantrapūtaṃ tata: krtvā paṭasyāgrata: kanyase | parāmrśya tato mantrī japenmantrān samāhita: ||119|| @104 lakṡaṡoḍaśakāṡṭhaṃ ca samāpte siddhiriṡyate | ekajvālī tato vajra: samantāt prajvalate hi sa: ||120|| ujjahāra tato’cintyamūrdhvaṃ saṃkramate hi sa: | brahmalokaṃ tato yāti anyāṃ vā devasaṃmitim ||121|| ākāśena tato gacche sarvasiddheṡu agraṇī: | kurute ādhipatyaṃ vai siddhavidyādharādiṡu ||122|| cakravartistato rājā bhavate devasaṃnidhau | karoti vividhākāraṃ ātmabhāvaviceṡṭitam ||123|| daśa cāntarakalpāni ciraṃ tiṡṭhanna cālayet | saukhyabhāgī sadā pūjya: surūpo rūpavāṃ sadā ||124|| bodhicittasamācāro janmadu:khavivarjita: | bhavate surasiddhastu sarvapāpavivarjita: ||125|| cyutastasmād bhavenmartyo bahusaukhyaparāyaṇa: | gatiṃ sarvāṃ vicerustha: bhakte bodhiparāyaṇa: ||126|| anantā vividhā karmā bahulokārthapūjitam | paṭhyante mantrarāje’smin sakalpākalpavistarāt ||127|| bhaumyādhipatyaṃ śakratvaṃ cakravartitvaṃ ca vā puna: | vidyādharāṇāṃ tathā devāṃ kurute cādhiceṡṭitam ||128|| anekākārarūpaṃ vā...yadihocyate | sarvasiddhimavāpnoti suprayuktastu mantriṇā ||129|| rātrau paryaṅkamāruhya...acintyaṃ japato vratī | prabhāte siddhimāyāti pañcābhijño bhavejjapī ||130|| śmaśāne śavamākramya niścalo taṃ japed vratī | ekākṡaraṃ mahārthaṃ tu prabhāte siddhimiṡyate ||131|| śmaśānastho yadi japyeta vidyārājamaharddhika: | ṡaṇmāsai: siddhimāyāti yatheṡṭaṃ kurute phalam ||132|| yatra vā tatra vā sthāne japyamāno maharddhika: | tatrastha: siddhimāyāti suprayuktastu mantribhi: ||133|| sitaṃ chatraṃ tathā khaṅgaṃ maṇipādukakuṇḍalam | hārakeyūrakaṭakaṃ...cāṅgulīyakam ||134|| kaṭisūtraṃ tathā vastraṃ daṇḍakāṡṭhakamaṇḍalum | yajñopavītamuṡṇīṡaṃ kavacaṃ cāpi carmiṇam ||135|| @105 ajinaṃ kamalaṃ caiva akṡasūtraṃ ca pāduke | sarve te bhūṡaṇā śreṡṭhā loke’smin samatāvubhau ||136|| surairmatyaistathā cānyai:...bhūṡaṇāni ha | sarve siddhimāyānti paṭasyāgrata jāpine ||137|| sarvadravyaṃ tathā dhātuṃ bhūṡaṇaṃ maṇayo’pi ca | anekapraharaṇā: sarve vinyastā paṭamagrate ||138|| sakrjjaptātha saṃśuddhā lakṡamaṡṭau bhimantritā | jvalate sarvasaṃyuktā uttiṡṭhe sprśanājjapī ||139|| sattvaprakrtayo vāpi vividhākārarūpiṇa: | bhūṡaṇā: praharaṇāścāpi mrnmayā vā svabhāvikā: ||140|| surūpaceṡṭaprakrtaya nānāpakṡigaṇādapi | sarvabhūtāstu ye khyātā krtrimā vā hyakrtrimā ||141|| sattvasaṃjñātha ni:saṃjñā sidhyante mantrapūjitā | vividhadravyavinyastā vividhā dhātukāritā ||142|| ...vāpi gatiyonisupūjitā | vinyastā paṭamagre’smiṃ pūrvadrṡṭavidhānata: ||143|| āmrṡya taṃ japenmantrī ṡaḍ lakṡāṇi ca sapta ca | japānte jvalite teṡu siddhiṃ prāpnoti puṡkalām ||144|| sprṡṭamātreṡu tatteṡāṃ utpatettu caturdiśam | ciraṃ jīvecciraṃ saukhyaṃ prāpnotīha divaukasām ||145|| yathā yathā prayujyate vidyārājamaharddhika: | tathā tathā ca tuṡyeta varado ca bhavet sadā ||146|| anyakarmapravrttāstu karmabhi: kalpavistarai: | taireva sidhyate kṡipraṃ vidyārājamaharddhika: ||147|| śucinā śucicittena śucikarmasadārata: | śucau deśe’tha mantrajña: śucisiddhi samrcchati ||148|| tatkarma tatphalaṃ vindyādadhikādadhikaṃ bhavet | madhye madhyamakarme tu kanyasaṃ tu tata: param ||149|| karmā prabhūtamarthaṃ dattvā karoti bhūtaceṡṭitam | asādhita: karmasiddhistu phalaṃ dadyālpamātrakam ||150|| nityaṃ ca jāpamātreṇa mahābhogo’tha mahābala: | rājñāṃ priyatvaṃ mantritvaṃ karoti japina: sadā ||151|| @106 pāpaṃ praṇaśyate tasya sakrjjaptastu mantrarāṭ | dvijapta: saptajapto vā ātmarakṡā bhavenmahāṃ ||152|| sahāyānāṃ sarvato rakṡā aṡṭajapta: karoti sa: | vastrāṇāmabhimantrīta ubhau mantrī tadā puna: ||153|| mucyate sarvarogāṇāṃ ubhau vastrābhimantritau | sparśanaṃ teṡu mantreṡu jvaraṃ naśyati dehinām ||154|| sukhaṃ cābhimantrita: akṡṇī vā cāpi yatnata: | kruddhasya naśyate kruddho drṡṭamātrastu mantribhi: ||155|| ye ca bhūtagaṇā duṡṭā hiṃsakā pāpakarmiṇa: | mukhaṃ teṡu nirīkṡeta triṃśajjaptena mantrarāṭ ||156|| hastaṃ cābhimantrīta svakaṃ caiva puna: puna: | teṡāṃ prahāramāvarjyā mucyate sarvadehinām ||157|| bālānāṃ nitya kurvīta snapanaṃ pānabhojanam | ṡaṡṭijaptavare mantre utkrṡṭe devapūjite ||158|| tyajante sarvaduṡṭāstu kravyādā mātarā grahā: | mantrabhītāstu naśyante tyajante bāliśān sadā ||159|| evaṃprakārāṇyanekāni karmāṃ caiva mahītale | mānuṡāṇāṃ tathā cakre kṡipraṃ caiva sadā nyaset ||160|| sarīsrpā ye tu bhūtā vai vividhā sthāvarajaṅgamā: | saviṡā nirviṡāścaiva naśyante mantridāritā ||161|| ye kecid vividhā du:khā yā kācit sattvavedanā | vinyastā mantrarājena śāntimāśu prayacchati ||162|| vividhāyāsadu:khāni mahāmāryopasargiṇa: | naśyante kṡipramevaṃ tu mantrajaptena ṡaṭśatam ||163|| kuryāddhomakarmāṇi madhvamadhvājyamiśritam | nīlotpalaṃ sugandhaṃ vai sahasraṃ cāṡṭapūjitam ||164|| śāntiṃ tilena bhūtāni prajagmu: svasthatāṃ jana: | evaṃprakārāṇyanekāni bahukalpasamudbhavām ||165|| sarvāṃ karoti kṡipraṃ vai suprayuktastu mantribhi: | japamātreṇa kurvīta arīṇāṃ krodhanāśanam ||166|| anekamantrārthayuktānāṃ kalpānāṃ bahuvistarām | vidhidrṡṭā bhavetteṡāṃ teṡu siddhirihocyate ||167|| @107 avaśyaṃ kṡudrakarmāṇi mantrajapto karoti ha | sarvāṇyeva tu japtena kṡipramarthakara: sadā ||168|| vaśyārthaṃ sarvabhūtānāṃ trisaṃdhyaṃ japamiṡyate | homakarmaṃ ca kurvīta mālatyā: kusumai: sadā ||169|| śvetacandanakarpūrakuṅkumācca vidhīyate | varajāpine mantra: saphalāṃ kurute sadā ||170|| manīṡitān sādhayedarthān nityahomena jāpinam | karpūrādibhi yuktaistu nityahomaṃ prakalpitam ||171|| sādhayed vividhāṃ karmāṃ yatheṡṭaparikalpitām | alpādalpataraṃ karma prabhūtā bhūtimudbhavam ||172|| madhye madhyakarmāṇi sadā siddhirudāhrtā | tasmātsarveṡu karmeṡu kuryāddhomaṃ viśeṡata: ||173||iti|| bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt caturdaśama: cakravartipaṭalavidhānamaṇḍalasādhanaupayikavisara: parisamāpta iti || @108 15 sarvakarmakriyārthapaṭalavistara: | atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṡanmadhye saṃnipatito’bhūt saṃni- ṡaṇṇa: | sa utthāyāsanād bhagavantaṃ tri: pradakṡiṇīkrtya bhagavataścaraṇayornipatya bhagavanta- metadavocat-sādhu sādhu bhagavan sudeśitaṃ suprakāśitaṃ paramasubhāṡitaṃ vidyāmantraprayogamahā- dharmameghavini:srtaṃ sarvatathāgatahrdayaṃ mahāvidyārājacakravartina mahākalpavistara sarvathā pāripūrakaṃ saphalaṃ saṃpādakabodhimārganiruttaraṃ kriyābhedasaṃdhyajapahomavidyacaryānuvartināṃ mārgaṃ drṡṭa- phalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍākramaṇaniyataparāyaṇam | tatsādhu bhagavāṃ vadatu śāstā mantrasādhanānukūlāni svapnasaṃdarśanakālanimittam | yena vidyāsādhakānuvartina: sattvā: siddhinimittaṃ karma ārabheyu:, saphalāśca sarvavidyā: karma- nimittāni bhavanti iti || evamukte bhagavāṃ śākyamuni: vajrapāṇiṃ bodhisattvametadavocat-sādhu sādhu tvaṃ yakṡeśa | bahujanahitāya tvaṃ pratipanna: bahujanasukhāya lokānukampāyai mahato janakāyasyā- rthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’haṃ te || ādau tāvatpūrvakarmārambhaṃ sarvakarmeṡu ni:saṅgaṃ sthānaṃ gatvā parvatāgre nadīkūle vā guhā- catvarakeṡu vā, śucau deśe uḍayaṃ krtvā paṭe pratiṡṭhāpya mahatīṃ pūjāṃ krtvā tenaiva vidhinā pūrvavatsarvakarmeṡu śuklapakṡe prātihārapakṡe vā avaśyaṃ śubhe’hani rātrau prathame yāme śvetacandana- karpūrakuṅkumaṃ caikīkrtya khadirakāṡṭhairagniṃ prajvālya paṭasyāgrataścaturhastapramāṇamāgrathita: āhutiṃ sahasrāṡṭaṃ juhuyānnirdhūme vigatajvāle cāṅgāre | tadā homānte padmapuṡpāṡṭasahasraṃ juhuyāt śvetacandanābhyaktam | homānte ca bhadrapīṭhaṃ mudrāṃ baddhvā āsanaṃ dadyāt svamantrasya svamantreṇaiva | anena mantreṇa tu homaṃ kuryāt-nama: samantabuddhānāmapratihataśāsanānām | tadyathā-oṃ^ kumārarūpiṇa darśaya darśayamātmano bhūtiṃ samudbhāvaya svapnaṃ me niveda yathā- bhūtam | hūṃ^ hūṃ^ phaṭ phaṭ svāhā | anena mantreṇa krtarakṡo homakarmāṇi sarvāṇyasmin karma kuryāt | tatobhayāgrāṃ kuśāṃ saṃstīrya kuśapiṇḍakaśiropadhāna pūrvaśirā: paṭasyāgrato nātidūre nātyāsanne svapet prathamaṃ yāmaṃ jāgarikāyogamanuyukta: | sarvabuddhabodhisattvānāṃ praṇamya pāpaṃ ca pratideśya ātmānaṃ niryātayet sarvabuddhānām | tato nidrāvaśamāgacchet yathāsukhamiti || prathame yāme tu ye svapnā tāṃ vidu: śleṡmasaṃbhavāṃ | dvitīye pittamutthānād garhitā lokasaṃbhavā ||1|| trtīye vātikaṃ vidyāccaturthe satyasaṃbhavāṃ | śleṡmike svapnamukhye tu īdrśāṃ paśya vai sadā ||2|| @109 maṇikūṭāṃ muktāhārāṃśca samantata: prabhūtām | ambharāśiṃ trplutaṃ cātmānaṃ sa paśyati ||3|| samantātsaritākīrṇaṃ mahodadhisamaplutam | tatrastho mātmadehastho paśye caiva yatra vai ||4|| tatra taṃ deśamākīrṇaṃ puṡkariṇyo samantata: | plavaṃ codapānaṃ ca pānāgāraṃ ca veśmanam ||5|| udakoghairuhyamānaṃ tu paśyeccaiva samantata: | himālayaṃ tathādriṃ vā sphaṭikasthaṃ mahānadam ||6|| nagaṃ śailaṃ ca rājaṃ ca sphaṭikābhi: samaṃ citam | muktājālasaṃchannaṃ muktārāśiṃ ca paśyati ||7|| mahāvarṡaṃ jalaughaṃ ca paśyate’sau kahāvaha: | śvetaṃ sitaṃ chatraṃ pāṇḍaraṃ vāpi bhūṡaṇam ||8|| kuñjaraṃ śuklarūpaṃ vā kaphine svapnamucyate | sitaṃ cāmarapuruṡaṃ vā ambaraṃ vāpi darśanam ||9|| sparśanaṃ saindhavādīnāṃ lavaṇānāṃ ca sarvata: | karpāsaṃ kṡaumapaṭṭaṃ vā loharūpyaṃ tathāgurum ||10|| sparśane grasane caiva śleṡmike svapnamiṡyate | māṡādhmātakāścaiva tilapiṡṭā guḍodanā ||11|| vividhā māṡabhakṡāstu kaphine svapnamiṡyate | svastikāpūpikā cānye krsarā pāyasā pare ||12|| teṡāṃ bhakṡaṇā svapne śleṡmikasya vidhīyate | śaṅkulyā parpaṭā khādyā vividhā sūpajātaya: ||13|| sparśanād bhakṡaṇāccaiva svapne śleṡmāghabrṃhaṇam | anekaprakārapūrvāstu khādyabhojyānusaṃmatā ||14|| bhakṡaṇātsparśanātteṡāṃ kaphine svapnaceṡṭitam | āsanaṃ śayanaṃ yānaṃ vāhanaṃ sattvasaṃbhavam ||15|| sparśanārohaṇā caiva prathame yāme tu darśanam | svapnā yadi drśyeran kaphine sarvamucyate ||16|| evaṃprakārā ye svapnā jalasaṃbhavaceṡṭitā | vividhā vā khādyabhojyānāṃ śleṡmikānāṃ ca darśanam ||17|| teṡāṃ svapne drṡṭvā vai śleṡmikānāṃ tu ceṡṭitam | acintyā hyanekā kathitā svapnā lokanāyakai: ||18|| @110 paittikasya tu svapnāni dvitīyayāme hi dehinām | jvalantamagnirūpaṃ vā nānāratnasamudbhavām ||19|| agnidāhaṃ maholkaṃ vā jvalantaṃ sarvatodiśa: | svapne paśyate jantu: pittasaṃmurchito hyasau ||20|| padmarāgaṃ tathā ratnaṃ anyaṃ vā ratnasaṃbhavam | svapne darśanaṃ vidyā paittikasya tu dehina: ||21|| agnisaṃsevanādāghā sparśanād bhakṡaṇādapi | vividhāṃ pītavarṇānāṃ svapne pittamūrchitai: ||22|| tapantaṃ nityamādityaṃ ātapaṃ kaṭukaṃ sadā | svapne yāni paśyeta pittāntadehamūrchita: ||23|| hemavarṇaṃ tadākāśaṃ pītavarṇaṃ mahītalam | svapne yo’bhipaśyeta pittaglānyasaṃbhavā ||24|| samantājjvalitaṃ vahniṃ dyotamānaṃ nabhastalam | paśyate svapnakāle'smin pittākrānto hi dehina: ||25|| hemavarṇaṃ tadā bhūmiṃ parvataṃ vā śiloccayam | mahānāgaṃ tathā yānaṃ sarvaṃ hemamayaṃ sadā ||26|| paśyate nityasvapnastho pittaceṡṭābhimūrchita: | sarvaṃ hemamayaṃ bhāṇḍaṃ yānaṃ bhūṡaṇavāhanam ||27|| āsanaṃ śayanaṃ cāpi jātarūpasamudbhavam | sparśanārohaṇāccaiva paittikaṃ svapnadarśanam ||28|| pītamālyāmbarasaṃvīta: pītavastropaśobhita: | pītanirbhāsagandhāḍhyo pītayajñopavītina: ||29|| pītākāraṃ ca ātmānaṃ svapne yo’bhipaśyati | pittamūrcchāsamutthānād dvitīye yāme tu darśanāt ||30|| evaṃprakārā vividhā vā yebhya: svapnānuvarṇitā: | vividhā pītanirbhāsā: svapnā: pittasamudbhavā: ||31|| madhyame yānanirdiṡṭā pittakāntānudehinām | anekākārarūpāstu pītābhāsasamudbhavā: | kathitā lokamagraistu svapnā: pittasamudbhavā: ||32|| vātikā ye tu svapnā vai trtīye yāme tu kathyate | prabhāsvarā samantādvai diśa: sarvā tu drśyate | ākāśagamanaṃ cāpi tiryaṃ cāpi nabhastale ||33|| @111 samantā hyaṭate nityaṃ ākāśe ca nabhastalam | vātikaṃ svapnamityuktaṃ īdrśaṃ tu vidhīyate ||34|| plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam | paṭhanaṃ sarvaśāstrāṇāṃ mantrāṇāṃ ca viśeṡata: ||35|| bhāṡaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike | rohaṇaṃ kaṇṭakavrkṡāṇāṃ bhakṡaṇaṃ vātitiktakam ||36|| kaṭvamlaṃ sarvakhādyānāṃ bhakṡaṇaṃ cāpi vātike | vātasaṅkadhamukhyānāṃ phalānāṃ vātikopitām ||37|| teṡāṃ tu bhakṡaṇe svapne nirdiṡṭā vātasaṃbhavā: | bhakṡāhāraviśeṡāṇāṃ dravyāṇāṃ ca vātalam ||38|| kṡiptacittā tathā jantusparśanād bhakṡaṇādapi | bhrtyatā sarvabhūtānāṃ darśanāccāpi ātmanām ||39|| svapne yo hi paśyeta tādrśaṃ vātikaṃ vidu: | vividhākāraceṡṭāṃ tu vividhaliṅganabhāṡitā ||40|| vividhā ghorabhāṡāstu vātike svapnadarśane | evamādīni svapnāni kathitā lokapuṃgavai: ||41|| tridhā prayogodyuktāni rāgadveṡamohinām | rāgiṇāṃ vindyācchleṡmajaṃ paittikaṃ dveṡamudbhavam ||42|| mohanaṃ vātikaṃ cāpi vyatimiśraṃ vimiśrita: | svapnopaghātaṃ rāgākhyaṃ grāmyadharmaṃ tu darśanam ||43|| strīṡu saṃkhyā bhavet tatra svapne śleṡmasamudbhave | dveṡiṇāṃ kalahaśīlākhyaṃ svapne pittasamudbhave ||44|| mohajaṃ stimitākāraṃ smrtinaṡṭopadarśane | vyatimiśreṇa saṃyukto’stu svapnā drśyanti vai sadā ||45|| tasmāt sarvaprakāreṇa svapnākhyaṃ sattvavarjitam | kriyākālasamaścaiva nirdiṡṭastattvadarśibhi: ||46|| śleṡmikāṇāṃ kathitā sattvā varṇavanta: priyaṃvadā: | dīrghāyuṡo’tha durmeghā snigdhavarṇā viśāradā: ||47|| gaurā: prāṃśuvrttāśca strīṡu saṅge sadā ratā: | dharmiṡṭhā nityaśūrāśca bahumānābhiratā: sadā ||48|| nakṡatre jātinirdiṡṭa: matsyarāśyādicihnite | mahīpālā tathā cānye senāpatyārthasaṃsthite | jāyate bhogavatyāśca yathākarmopajīvina: ||49|| @112 svakarmaphalanirdiṡṭaṃ na mantraṃ karmavarjitam | na karmaṃ mantramukhyaṃ tu kathitaṃ lokanāyakai: | tasmāt śleṡmike sattve siddhiruktā mahītale ||50|| bhūmyādhipatyaṃ mahābhoge siddhimāyātu tasya tu | āhārāṃ śleṡmikāṃ sarvāṃ nātisevī bhavejjapī ||51|| atyarthaṃ sevitā hyete svapnā śuddhyārthasaṃbhavā | tā na seve tadā mantrī bhidyarthā tu varṇita: ||52|| nāpi svapettadā kāle yuktimanto vicakṡaṇa: | paittikasyā tu sattvasya kathyate caritaṃ sadā ||53|| dveṡākārakruddhaṃ tu krṡṇavarṇo’tha durbala: | krūra: krūrakarmā tu sadā vakro vidhīyate ||54|| śūra: sāhasiko nityaṃ balabuddhisamanvita: | bahvabhāṡye bahumitrā bahuśāstrasamādhiga: ||55|| dhārmika: sthirakarmānta: dveṡamutthānavarṇita: | manasvī bahuśukraśca jāyate dveṡalakṡita: ||56|| śūradveṡī ca bahvartho lokajño priyadarśana: | nirmukto ni:sprhaścāpi dhīro du:saha: sadā ||57|| mānī matsara: kruddha: strīṡu kānto sadā bhavet | mahotsāhī drḍhamantrī ca mahābhogo’tha jāyate ||58|| ākramya carate sattvāṃ yathākarmānulabdhinām | nityaṃ tasya sidhyante mantrā: prāṇoparodhina: ||59|| kṡipraṃ sādhayate hyarthān dāruṇāṃ munirūrjitām | sattvopaghātā ye karmā: sidhyante tasya dehina: ||60|| vividhaprayogāstu ye karmā: prayuktā sarvamantriṇām | ādarā te tu sidhyante nānyasattveṡu karmasu ||61|| dveṡikā ye tu mantrā vai parasattvānupīḍina: | paramantrā tathā cchinde krodhasattvasya sidhyati ||62|| paradravyāpahārārthaṃ paraprāṇoparodhina: | sidhyante krodhamantrāstu nānyamantreṡu yojayet ||63|| kurute cādhipatyaṃ vai eṡa sattvo’tha dveṡaja: | krṡṇavarṇo’tha śyāmo vā gauro vātha vimiśrita: ||64|| @113 jāyate krodhano martyo hemavarṇavivarjita: | rūkṡavarṇo’tha dhūmro vā kapilo vā jāyate nara: ||65|| śūra: krūra: tathā lubdha: vrścikārāśimudbhava: | aṅgāragrahakṡetrastha: śleṡmaṇāya brhaspate: ||66|| jāyate hyalpabhojī syāt kaṭvamlarasasevina: | āyuṡyaṃ tasya dīrghaṃ tu smrtimanto’tha jāyate ||67|| vātikasya tu vakṡye’haṃ caritaṃ sattvaceṡṭitam | vivarṇo rūkṡavarṇastu pramāṇo nātidurbala: ||68|| naṡṭabuddhi: sadā prājño hrtsthiro hyanavasthita: | gātrakampaṃ bhramiścāpi chardi prasravaṇaṃ bahu ||69|| bahvāśī nityabhojī ca bahvāvāco bhave hi sa: | viruddha: sarvalokānāṃ bahvamitro’tha jāyate ||70|| du:śīlo du:khitaścāpi jāyate’sau mahītale | antardhānikamantrā vai tasya siddhimudāhrtam ||71|| vātaprakopanā ye bhakṡāste tasyānuvartina: | taṃ na sevet sadā jāpī karmasiddhimakāṅkṡayan ||72|| mohādudbhavameṡāṃ tu sattvānāṃ vātakopinām | mohajā: kathitā hyete mūḍhamantrā: prasādhitā: ||73|| nityaṃ teṡu mūḍhānāṃ mohānāṃ siddhiriṡyate | nakṡatre jalajā rāśau grahasatyārthamīkṡite ||74|| nācarecchubhakarmāṇi vātike sattvamūrcchite | vaśyākarṡaṇabhūtānāṃ mohanaṃ jambhanaṃ tathā ||75|| vātikeṡvapi sattveṡu mohajai: pāpamudbhavai: | kathitā lakṡaṇā hyete svapnānāṃ satyadarśanā: ||76|| munibhirvarṇitā hyete purā sarvārthasādhakā: | meṡo vrṡo mithunaśca karkaṭa: siṃha eva tu ||77|| tulā kanyā tathā vrścī dhanurmakara eva tu | kumbhamīnā gaja: divyaṃ vānaramasura eva tu ||78|| siddhagandharvayakṡādyā manujānāṃ ye prakīrtitā: | rāśayo bahusattvānāṃ kathitā hyagrapuṃgavai: ||79|| bahuprakārā vicitrārthā vividhā karma varṇitā: | teṡu sarveṡu karme ca phalanti guṇavistarā: ||80|| @114 na karma guṇanirmuktaṃ paṭhyate khalu dehinām | guṇe ca karmasaṃyukta: karoti punarudbhavam ||81|| guṇaṃ dharmārthasaṃyuktaṃ siddhi mantreṡu jāyate | jāpī guṇatattvajña: karmabandhaguṇāguṇam ||82|| na hi tāṃ kurute karma yadguṇeṡvapi satkriyām | kriyā hi kurute karma na kriyā guṇavarjitā ||83|| kriyākarmaguṇāṃ caiva saṃyukta: sādhayiṡyati | vidhipūrvaṃ kriyā karma uktaṃ daśabalai: purā ||84|| kriyākarmaguṇā hyete drṡṭā sattvopaceṡṭitā | vividhā svapnarūpāstu drśyante karmamudbhavā: ||85|| tasmāt svapnanimittena prayojyā: karmavistarā: | vividhākāracitrāśca manojñā: priyadarśanā: ||86|| vighnarūpā: arūpāśca drśyante svapnahetava: | mahotsāhā mahāvīryā siddhimākāṅkṡiṇo narā: ||87|| uttamādhamamadhyeṡu siddhisteṡu prakalpyate | raudrā: krūrakarmāstu svapnā sadya:phalā sadā ||88|| uttamā dhruvakarmāsu cirakāleṡu siddhaye | laukikā lokamukhyānāṃ guṇotpādanasaṃbhavā: ||89|| drśyante vividhā: svapnā jāpināṃ mantrasiddhaye | asiddhyarthaṃ tu mantrāṇāṃ nidrā tandrī prakalpyate ||90|| vighnaghātanamantraṃ tu tasmin kāle prakalpyate | yuktirūpo tadā mantrā jāpināṃ taṃ prayojayet ||91|| ṡaḍbhujo’tha mahākrodha: ṡaṇmukhaścaiva prakalpite | caturakṡaro mahāmantra: kumāre mūrtinisrta: ||92|| ghorarūpo mahāghoro varāhākārasaṃbhava: | sarvavighnavināśārthaṃ kālarātraṃ tadeva rāṭ ||93|| vyāghracarmanivastastu sarpābhogāvalambita: | asihasto mahāsattva: krtāntarūpī mahaujasa: ||94|| nirghrṇa: sarvavighneṡu vināyakānāṃ prāṇahantakrt | śrṇvantu sarvabhūtā vai mantraṃ tantre sudāruṇam ||95|| nāśako duṡṭasattvānāṃ sarvavighnopahārika: | sādhaka: sarvamantrāṇāṃ devasaṃghā śrṇotha me ||96|| @115 nama: samantabuddhānāmapratihataśāsanānām | tadyathā-he he mahākrodha ! ṡaṇmukha ! ṡaṭcaraṇa ! sarvavighnaghātaka ! hūṃ^ hūṃ^ | kiṃ cirāyasi ? vināyaka ! jīvitāntakara ! du:svapnaṃ me nāśaya | laṅgha laṅgha | samayamanusmara phaṭ phaṭ svāhā || samanantarabhāṡito’yaṃ mahākrodharājā, sarvavighnavināyakā: ārtā: bhītā: bhinnahrdayā: trastamanaso bhagavantaṃ śākyamuniṃ mañjuśriyaṃ kumārabhūtaṃ namaskāraṃ kurvate sma | samaye ca tasthu: || atha bhagavān śākyamuni: sarvaṃ taṃ śuddhāvāsabhavanamavalokya taṃ ca mahāparṡanmaṇḍalaṃ evamāha-bho bho devasaṃghā:, ayaṃ krodharājā sarvalaukikalokottarāṇāṃ mantrāṇāṃ sādhyamānā- nām | yo hi duṡṭasattva: jāpinaṃ viheṭayet tasyāyaṃ krodharājā sakulaṃ damayiṡyati | śoṡa- yiṡyati | na ca prāṇoparodhaṃ kariṡyati | paritāpya pariśoṡya vyavasthāyāṃ sthāpayiṡyati | jāpinasya rakṡādharaṇaguptaye sthāsyati | anubrṃhayiṡyati | yo hyevaṃ samayamatikramet, krodha- rājena krtarakṡaṃ sādhakaṃ viheṭhayet || saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī | ityevamuktvā muniśreṡṭho mañjughoṡaṃ tadābravīt ||97|| kumāra tvadīyamantrāṇāṃ sakalārthārthavistarām | mantratantrārthayuktānāṃ sādhakānāṃ viśeṡata: ||98|| krodharāṭ kathitaṃ tantre sarvavighnapranāśanam | lokanāthai purā hyetat tathaiva saṃniyojitam ||99|| duṡṭavighnavināśāya arīṇāṃ krodhanāśanam | jāpināṃ satataṃ hyetanniśāsu paṭhayetsadā ||100|| eṡa rakṡārtha sattvānāṃ du:svapnānāṃ ca nāśanam | kathitaṃ lokamukhyaistu sarvamantrārthasādhane ||101|| ata:paraṃ pravakṡyāmi puruṡāṇāṃ lakṡaṇaṃ śubham | yeṡu mantrāṇi sidhyante uttamādhamamadhyamā: ||102|| tejasvī ca manasvī ca kanakābho mahodara: | viśālākṡo’tha susnigdho mandarāgī krodhavarjita: ||103|| raktāntanayana: priyābhāṡī uttamaṃ tasya sidhyati | tanutvaco’tha śyāmābho tanvaṅgo nātidīrghaka: ||104|| mahotsāhī mahojaska: saṃtuṡṭo sarvata: śubha: | utkrṡṭo yonita: śuddha: alpecchetha durbala: ||105|| tasya siddhirdhruvā śreṡṭhā drśyate sarvakarmasu | ahīnāṅgo’tha sarvatra pūrvaśyāmo mahaujasa: ||106|| @116 akliṡṭacitto manasvī ca brahmacārī sadā śuci: | vāsābhirato nityaṃ lokajño dharmaśīlī ca ||107|| bahumitro sadā tyāgī mātrā ca carato sadā | śuciśca dakṡaśīlaśca śaucācārarata: sadā ||108|| satyavādī ghrṇī caiva uttamā tasya sidhyati | avyaṅgaguṇavistāra: kulīno dhārmika: sadā ||109|| mātrpitrbhaktaśca brāhmaṇātithipūjaka: | atikāruṇiko dhīrastasyāpi siddhiruttamā ||110|| śyāmāvadāta: snigdhaśca alpabhāṡī sadā śuci: | mrṡṭānnabhojanākāṅkṡī śucidārābhigāmina: ||111|| lokajño bahumata: sattvastasyāpi siddhiruttamā | nātihrasvo na cotkrṡṭa: bhinnāñjanamūrdhaja: ||112|| snigdhalocanavarṇaśca śuci: snānābhirata: sadā | ratnatraye ca prasanno’bhūt tasyāpi siddhiruttamā ||113|| utkrṡṭakarmaprayuktā ca sattvānāmāśayatadvida: | sahiṡṇu: priyavākyaśca prasanno jinasūnunā | lokottarī tadā siddhi: saphalā tasya śiṡyate ||114|| mahāsattvo mahāvīrya: mahaujasko mahāvratī | mahābhogī ca mantrajña: sarvatantreṡu tattvavit ||115|| varṇata: kṡatriyo hyagro brāhmaṇo vā manasvina: | strīṡu sevī sadārāgī kanakābho’tha varṇata: ||116|| drśyate prāṃśugauraśca tuṅganāso mahābhuja: | pralambabāhu śūraśca mahārājyābhikāṅkṡiṇa: ||117|| prasanno jinaputrāṇāṃ stryākhyādevipūjaka: | ratnatraye ca bhaktaśca bodhicittavibhūṡita: | atikāruṇiko dhīra: kvacid roṡo mahoja: kvacit ||118|| mahābhogī mahātyāgī mahojasko durāsada: | strīṡu vallabha śūraśca tasyāpi siddhiruttamā ||119|| atimānarata: śūra: strīṡu saṅgī sadā puna: | kanakābha: svalpabhojaśca vistīrṇa: kaṭhina: śuci: ||120|| ghrṇī kāruṇika: dakṡo lokajña: bahumato guṇai: | mantrajāpī sadā bhakta: jinendrāṇāṃ prabhaṃkaram ||121|| @117 teṡu śrāvakaputrāṇāṃ khaṅgināṃ ca sadā puna: | prabhaviṡṇu lokamukhyaśca varṇata: dvitīye śubhe ||122|| avyaṅga: sarvata: aṅgai: krūra: sāhasika: sadā | tyāgaśīlī jitāmitro dharmādharmavicāraka: ||123|| nātisthūlo nātikrśo nātidīrgho na hrasvaka: | madhyamo manuja: śreṡṭha: siddhistasyāpi uttamā ||124|| ātāmranakhasusnigdha: raktapāṇitala: śuci: | caraṇāntaṃ raktata: snigdhaścakrasvastikabhūṡita: ||125|| dhvajatoraṇamatsyāśca patākā padmamutpalā: | drśyante pāṇicaraṇayo: manujo lakṡalakṡaṇai: ||126|| tādrśa: puruṡa: śreṡṭha: agrasiddhistu kalpyate | śukladaṃṡṭro asuṡirastuṅga: śikhariṇa: samā: ||127|| tuṅganāso viśālākhya: saṃhatabhrūcibuke śubhā: | gopakṡmalokacihnastu krṡṇadrk tārakāñcita: ||128|| lalāṭaṃ yasya vistīrṇaṃ chatrākāraśira: śubha: | uṡṇīṡākāraśiraścaiva karṇau śobhanata: śubhau ||129|| siṃhakārahanu: sadā adharau pakvabimbasamaprabhau | padmapatraraktābhā jihvā yasya drśyate tālukā cābhiraktikā ||130|| grīvā kambusadrśā pīnaskandhā samudbhavā | kakṡavakṡa: śubha: śreṡṭha: vistīrṇorastathaiva ca ||131|| svalpato nābhideśaśca vistīrṇakaṭhina: śubha: | gambhīrapradakṡiṇā nābhī sirājālaakurvatā ||132|| pralambabāhurmahābhuja: kaṭisiṃhoracihnita: | urū cāsya vartulakau kaurparau khartavarjitau (?) ||133|| eṇeyajaṅgha: susaṃpannavartulāśca prakīrtitā: | caraṇau māṃsalaupetau aṅgulībhi: samunnatau ||134|| raktau raktanakhau snigdhau unnatau māṃsaśobhitau | aśirau mahītalāvarṇau śobhanau priyadarśanau ||135|| aśliṡṭau varṇata: śuddhau praśastau lokacihnitau | upariṡṭāttu teṡāṃ vai śirājālaanunnatau ||136|| purīṡaprasravaṇau mārgau gambhīrāvartadakṡiṇau | praśastau svalpatarau nityaṃ vrṡaṇau vartulau śubhau ||137|| @118 avadhau akhaṇḍau ca anekaścaiva kīrtyate | aṅgajāte yadā śuddhyā rāgānte ca samāśrita: ||138|| svapnakāle ca āhāre vrṡyāṇāṃ khādyabhojanai: | prasruto varṇato nīlo rakto vā yadi drśyate ||139|| prabhūtasrāvī snigdhaśca śubhalakṡaṇalakṡitai: | tathāvidheye sattvākhye uttamā siddhiriṡyate ||140|| trpurīṡī ṡaṇmūtrī ca śaucācārarata: śuci: | śayate yo hi yāmānte prātarutthāti jantava: ||141|| tasya śuddhi: sadā śreṡṭhā drśyate sarvakarmikā | phalāṃ vividhākārāṃ saṃpadā bahu vā puna: ||142|| anubhoktā bhavenmadhyairlakṡaṇairabhilakṡita: | nakṡatraiśca tathā jāta: puṡyai revatiphalgunai: ||143|| maghāsu anurādhāyāṃ citrārohiṇikrttikai: | janaka: teṡu drśyastha: samartho grahacihnita: ||144|| prabhātakāle yo jāta: siddhisteṡu pradrśyate | madhyāhne prātaraścāpi atrānte ca śucigrahā: ||145|| śuklā somaśuklāśca pītako budha: brhaspati: | sāmarthyakāryasiddhyarthaṃ nirīkṡyante sarvajantūnām ||146|| atrāntare ca ye jātā manujā: śubhakarmiṇa: | teṡāṃ sidhyantyayatnena mantrā: sarvārthasādhane ||147|| madhyāhnāparatenaiva ravāvastamane sadā | atrāntare sadā krūrā grahā: paśyanti dehinām ||148|| ādityāṅgāraka: krūrā: ketu rāhu śaniścara: | ye ca grahamukhyāstu kampanirghātaulkina: ||149|| tārā ghoratamaścaiva krṡṇāriṡṭasamastathā | kālamārakuru: raudro drśyate tasmiṃ kālata: ||150|| ādityodayakāle ca budha: paśyati medinīm | yugamātre rathatyucce paśyate’sau brhaspati: ||151|| śukra: pareṇa dhanādhyakṡo paśyate’sau yuge ravau | madhyāhnādāpūryate candra: darśanaṃ candradehinām ||152|| budhakāle bhavedrājyaṃ brhaspato arthabhogakrt | śukre dhananiṡpatti: mahārājyaṃ bhogasaṃpadam ||153|| @119 dīrghāyuṡyaṃ tathā candre aiśvaryaṃ cāpi sāphalam | madhyaṃdine tathā bhāno madhyadrṡṭisamoditā ||154|| madhyāhne vigate nityaṃ ādityo diśamīkṡate | yugamātre hrāsitā nocce keturevamudāhrtā: ||155|| rāhu: śanaiścaraścaiva tamakālayugāntaka: | tata: pareṇa hrasvāyāṃ niṡṭariṡṭolkakampaka: ||156|| ātāmre’staṃ gate bhānau sindūrapuñjavarṇite | yo’sau grahamukhyastu bāladārakavarṇina: ||157|| śaktihasto mahākrūra: aṅgārasyeva darśane | tato yugāntārpite bhāno śubhānāṃ grahayonaya: ||158|| ādityadarśanājjāta: krūra: sāhasiko bhavet | satyakāṅgārake jāta: kruddhalubdho’bhimānina: ||159|| keturiṡṭātidhūmrāṇāṃ janayante vyādhisaṃbhavā | daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā ||160|| kālastamakampānāṃ ulkikāṃ grahakutsitām | kampanirghātatārāṇāmaśaniścaiva pratāpina: ||161|| vajro riṡṭa tathā cānyāṃ rkṡādīnāṃ prakalpate | rāhurdarśanaghorastu drśyate sarvajantunām ||162|| daridrānāthadu:śīlā pāpacauranarā sadā | jāyante du:khitā martyā janā vyādhimāṇayā | kuṡṭhino bahurogāśca kāṇakhañjasadajulā (?) ||163|| ṡaṇḍapaṇḍe’napatyāśca durbhagā: strīṡu kutsitā: | narā nāryastathā cānye darśanāgrahakutsitām ||164|| jāyante bahudhā lokāṃ jātakeṡveva jātakā: | śuklapītagrahā: śreṡṭhā teṡu jātiśubhodayā: ||165|| varṇata: śuklapītābhā: praśastā jinavarṇitā: | catvāro grahamukhyāstu śukracandragururbudha: ||166|| teṡāṃ darśanasiddhyarthaṃ jāpinā sarvakarmasu | bāliśānāṃ ca sattvānāṃ jātireva sadā śubhā ||167|| sarvasaṃpatsadā miṡṭā: kathitā lokapuṃgavai: | kṡaṇamātraṃ tathonmeṡanimeṡaṃ cāpi acchaṭam ||168|| eṡāṃ saṃkṡepato jāti kathitā lokapuṃgavai: | etanmātraṃ pramāṇaṃ nu grahāṇāṃ lokacintinām ||169|| @120 udayante tathā nityaṃ etatkālaṃ tu tattvata: | śreyasā pāpakā hyete bhramante cakravat tadā ||170|| śubhāśubhakarā te’tra mantraṃ ekavatsadā | te devalokasamāsrtā nu...||171|| eteṡāṃ kvacit kiṃcit pāpabuddhistu jāyate | śubhāśubhaphalā sattvā jāyante bahudhā puna: ||172|| sa eṡāṃ darśanamityāhurgrahāṇāṃ karmabhojinām | sattvānāṃ satvaramāyānti śīghragāmitvasatvarā: ||173|| drśyādrśyaṃ kṡaṇānmeṡamacchaṭāṃ tvaritā gati: | tata: kālaṃ prakalpyete...| etatkālapramāṇaṃ tu darśitamagrabuddhibhi: ||174|| ata:paraṃ pravakṡyāmi niyate jātake sadā | muhūrtā dvādaśāścaiva kālaṃ kālaṃ yānuhetava: | apātraṃ caiva vakṡyante siddhiheturna vā puna: ||175|| śakunaṃ caiva lokānāṃ drṡṭyādrṡṭya puna: puna: | rāṡṭrabhaṅgaṃ ca durbhikṡaṃ...nrpate śubham ||176|| kālākālaṃ tadā mārya: śivaṃ cakre sadā jana: | ketukampo’tha nirghātamulkaṃ caiva sadhūminam ||177|| nakṡatravāratārāṇāṃ caritaṃ ca śubhāśubham | caritaṃ sarvabhūtānāṃ śivāśivaviceṡṭitam ||178|| kravyādāṃ mātarāṃścaiva raudrasattvopaghātinām | duṡṭasattvāṃ tathā vakṡye caritaṃ piśitāśinām ||179|| prasannā devatā yatra ratnadharmāgrabuddhinām | śubhakarmasadāyuktāṃ maitracittadayālavām ||180|| sādhuceṡṭārthabuddhīnāṃ parapūrtisamāśritām | ākrṡṭā mantramuktībhi: oṡadhyāhārahetunām ||181|| vistaraṃ caritaṃ vakṡye lakṡaṇaṃ yatra āśritā: | paradehaṃ samāśritya tiṡṭhante mānuṡāśritā ||182|| devā punastamityāhurasurā mānahetunā | dvividhā te’pi tatrasthā pārṡadyā surāsurā: ||183|| te’pi tatra dvidhā yānti krūra sādhāraṇā puna: | te’pi tatra dvidhā yānti śubhāśubhagatipañcakam ||184|| @121 tatrasthā trividhā yānti viṃśatriṃśadasaṃkhyakam | akaniṡṭhā yāva devendrā yāmāsaṃkhyamabhūṡakā: ||185|| aparyantaṃ yāva dhātūnāṃ lokānāṃ ca śubhāśubham | yāvāṃ saṃsārikā sattvā yāvāṃ cāryaśrāvakā: ||186|| buddhapratyekabuddhānāṃ tadaurasānāṃ ca sūnunām | bodhisattvāṃ mahāsattvāṃ daśabhūmipratiṡṭhitām ||187|| sarvasattvā tathā nityaṃ sattvayonisamāśritām | sarvabāliśajantūnāṃ gatiyonisamāśritām | vinirmuktānāṃ saṃsārāhe buddhānāṃ sarvāryām ||188|| sarvato nityaṃ lakṡaṇaṃ...caritaṃ sadā | vācāmiṅgitatatvaṃ tu teṡāṃ vakṡye savistaram ||189|| ākrṡṭā sarvabhūtāstu mantratantrasayuktibhi: | āviṡṭākrṡṭamantrajño paradehasamāśritām ||190|| kuśalai: kuśalakarmajñairapramattai: sajāpibhi: | amūḍhacaritai: sarvairnigrahānugrahakṡamai: | ākrṡṭā bhūtalā loke mānuṡye mantrajāpibhi: ||191|| teṡāṃ siddhinimittaṃ tu sarvaṃ vakṡye tu tattvata: | teṡāṃ dehānurodhārthaṃ mānuṡāṇāṃ sadārujām ||192|| nityamatyantadharmārthaṃ mokṡārthaṃ tu prakalpyate | nigrahaṃ teṡu duṡṭānāṃ viśuddhānāṃ tu pūjanā ||193|| nigrahānugrahaṃ caiva mantratantraṃ prakalpyate | vātaśleṡmapittānāṃ trividhātra tridhā kriyā ||194|| teṡāṃ tu prakalpayecchāntiṃ trividhaiva kramo mata: | tatra mantrai: sadā kuryānmānuṡāṇāṃ cikitsitam ||195|| mahābhūtavikalpastu bhūto bhūtādhika: smrta: | adhibhūtaṃ tathābhūtairadhibhūta: sa ucyate ||196|| adhibhūto yadā janturasvāsthyaṃ janayettadā | bhūtaṃ bhūtaprakāraṃ tu dvividhaṃ tu prakalpyate ||197|| sattvabhūtastathā nityamasattvaścaiva prakalpyate | pittaśleṡma tathā cāyurye cānye...||198|| catvāraśca mahābhūtā: pañcamamākāśamiṡyate | āpastejosamāyuktaṃ prthivī vāyusamāyutā ||199|| @122 asattvasaṃkhyamityāhurbuddhimanta: sadā puna: | lokāgrādhipati: hyagra: ityuvāca mahādyuti: ||200|| asattvasaṃkhyaṃ hyamānuṡyaṃ...| mānuṡaṃ sattvamityāhuragradhīrvadatāṃ vara: ||201|| amānuṡaṃ mānuṡaṃ vāpi sattvasaṃkhyaṃ sadaivatam | sattvānāṃ śreyasārthaṃ tu sārvajñaṃ vacanaṃ puna: ||202|| atītānāgatairbuddhai: pratyutpannaistathaiva ca | bhāṡitaṃ karmamevaṃ tu śubhāśubhaphalodayam ||203|| kevalaṃ vacanaṃ buddhānāmavaśyaṃ karma karoti | tannimittaṃ gotrasāmānyāt siddhireva praśasyate ||204|| sarvajñaṃ jñānamityāhu: kṡemaṃ śāntaṃ sadā śucim | niṡṭhaṃ śuddhanairātmyaṃ paramārthaṃ mokṡamiṡyate ||205|| tadeva vartma sattveṡu idaṃ sūtramudāhrtam | tatra mantra sadoṡadhyā aśeṡaṃ vacanaṃ jage ||206|| bhūtaṃ bhaviṡyamantyataṃ sarvaśāstrasupūjitam | lokāgryaṃ dharmanairātmyaṃ sadāśāntaśivaṃ padam ||207|| etatsārvajñavacanaṃ niṡṭhaṃ tasya paraṃ padam | kevalaṃ tu prakalpyete sarvajñajñānamudbhavam ||208|| prabhāvaṃ sarvabuddhānāṃ bodhisattvānāṃ ca dhīmatām | mantrāṇāṃ sarvakarmeṡu siddhi: sarvatra darśitā | ata eva munīndreṇa kalparāja: prabhāṡita: ||209|| anena vartmanā gacchanmantrarūpeṇa dehinām | nirvāṇapuramāpnoti śāntanirjarasaṃpadam | aśokaṃ virajaṃ kṡemaṃ bodhiniṡṭhaṃ sadā śivam ||210|| ya eṡa sarvabuddhānāṃ śāsanaṃ mantrajāpinām | kathite bhūtale tantramaśeṡaṃ mantrajāpinām ||211|| sarvaṃ jñānajñeyaṃ ca karmahetunibandhanam | sarvametaṃ tu mantrārthaṃ trividhā bodhinimnagā ||212|| aśeṡajñānaṃ tu buddhānāmiha kalpe pradarśitam | sattvānāṃ ca hitārthāya sarvalokeṡu pravartitam ||213|| ye hāsti kalparāje’smin nānyakalpeṡu drśyate | yo’nyakalpeṡu kathitaṃ muniputraistu munivarai: ||214|| @123 te hāsti sarvamantrāṇāṃ kalpaṃ vistarameva tu | ata eva jinendreṇa kathitaṃ sarvadehinām ||215|| mahītale ca triloke’smiṃ na sau vi... | yo’smin kalparājendre nānīto na vaśīkrta: ||216|| astaṃgate municandre śūnye bhūtalamaṇḍale | iha kalpe sthite loke śāsanārthaṃ kariṡyati ||217|| kumāra: sarvabhūtānāṃ mañjughoṡa: sadā śubha: | buddhakrtyaṃ tathā loke śāsane’smin kariṡyati ||218|| prabhāvaṃ kalparājasya cirakālābhilāṡiṇām | śrutvā sakrdadhimucyante teṡu siddhi: sadā bhavet ||219|| avandhyaṃ sarvabhūtānāṃ vacanedaṃ sadā śubham | mantriṇāṃ sarvabhūteṡu jāpahoma sadā ratām ||220|| tryadvikeṡu jñāneṡu jñānaṃ yatra pravartate | sa eva pravartate asmiṃ kalparāje varottame ||221|| mantrapratiṡṭhā buddhānāṃ śāsanaṃ*ihoditam | nirvikalpastu taṃ mantraṃ vikalpe’smin tadihocyate ||222|| karoti sarvasattvānāmarthānarthaṃ śubhāśubham | gatibuddhistathā sattvaṃ lokānāṃ ca śivāśivam ||223|| sa eṡa prapañcyate kalpe ni:prapañcāstathāgatā: | lokātītā svasaṃbuddhā lokahetorihocyate ||224|| adhikaṃ sarvadharmāṇāṃ lokadharmā hyatikramā | karoti vividhāṃ karmī vicitrāṃ lokapūjitām ||225|| mantrarāṭ karmasūdyukta: sattvarāśestathā hita: | kumāro mañjughoṡastu buddhakrtyaṃ karoti sa: ||226|| tasyārthaṃ guṇaniṡpattirlokādhānaṃ śubhāśubham | adhyeṡṭāhaṃ pravaktā vai nādhyeṡṭā dharmamucyate ||227|| kevalaṃ sarvasattvānāṃ hitārthaṃ buddhabhāṡitam | atītai: sarvabuddhaistu bhāṡitaṃ tu pravakṡyate ||228|| buddhavaṃśamavicchinnaṃ bhāṡiṡyatyadhimucyate | te sarvajñajñānamudbhavamantriṇāṃ sarvakarmasu ||229|| sarvajñajñānapravrttaṃ tu karmamekaṃ praśasyate | pūrvakarma svakaṃ loke tadadhunā paribhujyate ||230|| @124 tasmāt karma prakurvīta iha janmasu duṡkaram | mantrā: sidhyantyayatnena karmabandha ihāpi tam ||231|| janme siddhi: syādiha karme’pi drśyate | tasmāt sarvabuddhaistu karmamekaṃ praśaṃsitam ||232|| vidhiyuktaṃ tu tatkarma kṡipraṃ siddhi ihāpi tat | bhramanti sattvā vidhihīnā bāliśāstu pramohitā: ||233|| tasmātsarvaprakāreṇa karma ekaṃ praśaṃsitam | vidhiṃ karmasamāyuktaṃ saṃyukta: sādhayiṡyati | vidhihīnaṃ tathā karma sucireṇāpi na sidhyati ||234|| na hi dhyānairvinā mokṡaṃ na mokṡaṃ dhyānavarjitam | tasmād dhyānaṃ ca mokṡaṃ ca saṃyukte bodhimucyate ||235|| iti|| āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt trayodaśama: [*trayodaśasya caturdaśasya ca pūrvaṃ saṃkhyātatvād iha trayodaśa iti anantarapaṭalavisare caturdaśa iti tadanusāri uttarottarasaṃkhyānaṃ cādarśagranthe drśyamānaṃ lekhakapramādāgatamiti pratibhāti ||]sarvakarmakriyārtha: paṭalavisara: parisamāpta iti | @125 16 gāthāpaṭalanirdeśavisara: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumāra- bhūtamāmantrayate sma-śrṇu mañjuśrī: tvadīye sarvārthakriyākarmapaṭalavisaraṃ pūrvanirdiṡṭam | parṡanmaṇḍalamadhye savistaraṃ vakṡye’ham- prṡṭo’yaṃ yakṡarājena vajrahastena dhīmatā | sarvamantrārthayuktānāṃ svapnānāṃ ca śubhāśubham ||1|| ata: prasaṅgena sarvedaṃ kathitaṃ mantrajāpinām | yakṡarāṭ tuṡṭamanaso mūrdhni krtvā tu añjalim ||2|| praṇamya śirasā śāsturabhyuvāca girāṃ mudā | anugrahārthaṃ lokānāṃ kathitaṃ hyagrabuddhinā ||3|| mamaivamanukampārthaṃ sattvānāṃ ca sukhodayā | jāpināṃ sarvamantrāṇāṃ svapnānāṃ ca śubhāśubham ||4|| caritaṃ guṇavistāraṃ sattvādhiṡṭanikrṡṭinām | uttamā gatiyonibhyo hetujñānaviceṡṭitam ||5|| atītānāgataṃ jñānaṃ vartamānaṃ śubhāśubham | sarvaṃ sarvagataṃ jñānaṃ sarvajñajñānaceṡṭitam ||6|| anābhāsyamanālambyaṃ ni:prapañcaṃ prapañcitam | mantrākāravaropetaṃ śivaṃ śāntamudīritam ||7|| prabhāvaṃ sarvabuddhānāṃ varṇitaṃ hyagrabuddhinā | sarvamantrārthayuktānāṃ jāpināṃ ca viśeṡata: ||8|| karma karmaphalaṃ sarvaṃ kriyākālaṃ tathaiva ca | pātraṃ sthānaṃ tathā veṡaṃ svapnaprasaṅge pracoditam ||9|| yakṡarāṇmunivaraṃ śreṡṭhaṃ saptamantratathāgatam | bhadrakalpe tu ye buddhā: saptamo’yaṃ śākyapuṃgava: ||10|| śākyasiṃho jitāmitra: saptamo’yaṃ prakalpita: | yugādhame’bhisaṃbuddho lokanātho prabhaṃkara: ||11|| mahāvīryo mahāprājño mahāsthāmodito muni: | vajrapāṇistu taṃ yakṡo bodhisattvo namasya tam ||12|| svakeṡu āsane tasthustūṡṇīṃbhūto’tha buddhimān | mañjuśriyo’tha mahāprājña: prṡṭo’sau muninā tadā ||13|| adhyeṡayati taṃ buddhaṃ kanyasaṃ munisattamam | sādhu bhagavāṃ saṃbuddha: karmajñāna savistaram ||14|| @126 jātakaṃ...sadā śubham | caritaṃ bahusattvānāṃ karmajñāna sahetukam ||15|| niviṡṭāviṡṭaceṡṭānāṃ śreyasārthārthayuktinām | jāpināṃ siddhinimittāni sādhyāsādhyavikalpitām ||16|| bhūtikāmā tathā loke aiśvaryābhogakāṅkṡiṇām | rājyahetuprakrṡṭānāṃ siddhidhāraṇakāminām ||17|| sarvaṃ sarvagataṃ jñānaṃ saṃkṡepeṇa prakāśatu | ityuvāca muniśreṡṭho adhyeṡṭo jinasūnunā ||18|| kalaviṅkaruto dhīmān divyadundubhinādina: | brahmasvaro mahāvīryaparjanyo ghoṡani:svana: ||19|| buddhavācodita: śuddho vāce gāthāṃ saptamo muni: | eṡa kumāra parārthagatānāṃ siddhimajāyata lokahitānām | śreyasi sarvahite jagati praṇitāro śudhyatu tiṡṭhatu mokṡavihūnām ||20|| satyayākṡayavīryavāṃ hi taccittā madamaitraratā sadadānaratā ye | siddhi bhave sada teṡu janeṡu nānya kathaṃcana siddhimupeṡye ||21|| mantravare sada tuṡṭiratā ye śāsani cakradhare tathā mañjudhare vā | dharṡayi māra pravartayi cakraṃ so’pi ha cakradharo iha yukta: ||22|| vācā divya manorama yasyā bāliśa jantu vivarjita nityā | divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā ||23|| cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā | yasya na śakyamabhāvamajānaṃ te’pi tathāgatajñānaviśeṡai: ||24|| teṡu sutātha ca bhūmipraviṡṭā divyaprakrṡṭadaśatathāgatasaṃkhyā | te’pi sureśvara lokaviśiṡṭā divyaprabhāvamajānamaśakyā ||25|| rūpya arūpya tathā abhūmā kāmikadivyaṃ nrjā manujā vā | yogina siddhiṃ gatā atha loke sarvaviśiṡṭa tathā naramukhyā ||26|| sattvamasau na sa vidyati kaścid yo pratijānitu tasya śriyā me | eṡa siriparikalpitatulyaṃ mañjusirīti pratijāni tu buddhā: ||27|| mañjuśriyaṃ parikalpitatulyaṃ nāmamiyaṃ tatha pūrvajinebhi: | eṡa krtā tava saṃjñitakalpe divya anāgatabuddhamatītai: ||28|| nāma śruṇi paryastava śuddho nāsya mano bhavi ekamano vā | tasyamimaṃ śivaśānti bhaveyaṃ bodhivarā bhavi agraviśiṡṭā ||29|| mantra aśeṡa tu siddha bhaveyā uttama yoni gati lebhe | uttami dharmi samāśrayi nityaṃ vighnavivarjita siddhi bhaveyā ||30|| @127 īpsita mantra prasādhayi sarvāṃ kṡipra sa gacchati bodhi ha mañjum | lapsyati bodhigato munimukhya: gatva niṡīdati sattvahitārtham ||31|| buddhayi bodhi pravartayi cakraṃ eṡa guṇo kathito jinamukhyai: | mañjuriti śirī tvayi saṃsmari nāmaṃ acintyaguṇā: kathitā jinamukhyai: ||32|| darśatu nityaprabhāva tvadīyaṃ pūrvakasarvagatairjinamukhyai: | kalpa bhaṇeyā na śakyamasaṃkhyai: mantraśatā tava śuddhakumāra ||33|| mañjuśriyaṃ tava mantracaryaṃ bhāṡita sarvamaśeṡakabuddhai: | eṡa kumāra tha sarvagatā vai śāsana tubhya ratottama vīrā: ||34|| śuddhāvāsaniṡaṇṇa janā vai sattvamaśeṡata īhaya sattā | na krami mantra tmadīya kadāciṃ nāpi kathaṃciha ye tava mantram ||35||iti|| āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt caturdaśama: gāthāpaṭalanirdeśavisara: parisamāptamiti || @128 17 karmasvakapratyayapaṭalavisara: | atha khalu bhagavān śākyamuni: sarvatathāgatavikurvitaṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavata: śākyamune: ūrṇākośād raśmayo niścaranti sma nīlapītāva- dātamāñjiṡṭhasphaṭikavarṇā: | sarvaṃ cedaṃ buddhakṡetramavabhāsya sarvalokadhātvantarāṇi cālokayitvā sarvagrahanakṡatrāṃśca muhūrtamātreṇa jihnīkrtyākrṡṭavān | ākrṡṭā ca svakasvakā sthānāni saṃniyojya tatparṡanmaṇḍalaṃ buddhādhiṡṭhānenākrṡya ca tatraiva bhagavata: śākyamunerūrṇākośānta- rdhīyate sma | sarvaṃ ca grahanakṡatratārakā: jyotiṡoruparudhyamānā ārtā bhītā bhagavantaṃ śākyamuniṃ prajagmu: | krtāñjalayaśca tasthure prakampayamānā muhurmuhuśca dharaṇitale prapatamānā: || atha bhagavān śākyamuni: sarveṡāṃ grahanakṡatratārakājyotiṡāṇāṃ ca bāliśopa- janitabuddhīnāṃ ca dehināmanugrahārthaṃ vācamudīrayate sma-śrṇvantu bhavanto mārṡā: devasaṃghā samānuṡā: | karma eva sattvānāṃ vibhajate lokavaicitryam | yaśca budhānāṃ bhagavatāṃ vajrakāya- śarīratāmabhiniṡpatti:, yaśca sasurāsurasya lokasya bhramatsaṃsārāṭavīkāntārapraviṡṭasya lokasya vicitraśarīratāmabhiniṡpatti:, sarvedaṃ karmajaṃ śubhāśubhanibandhanam | na tatra kartā kāraka: īśvara: pradhāno vā puruṡā sāṃkhyāpasrṡṭo vā pravartate kiṃcit varjayitvā tu karmajam | sarvakarmapratyaya- janito hetumapekṡate | sa ca hetupratyayamapekṡate | evaṃ pratītyasamutpattipratyayānto’nyamupa- śliṡyate śleṡmāṇāṃ ca bhūtābhiniṡpatti mahābhūtāṃ janayate | te ca mahābhūtā: skandhāntara- manādigatikāt pratipadyante | prapannāśca gatideśāntaraṃ vistaravibhāgaśo’bhyupapadyante | kālāntaroparodhavilomatājñānavahnimīritā karmoparacitavāsanā aśeṡamapi nirdahante | tridhā yānasamatāni:prapañcatāṃ samatinirharante | mahāyānadīrghakāloparacitakarmasvakaṃ madhyakāla- pratyekakhaṅgināṃ svayaṃbhu jñānaṃ pravartate | paraghoṡānupravrttiśravaśrāvakānāṃ hrasvakālācirādhirājyaṃ tenātyapravrttidharmāntarabuddhireva pravartate bāliśānāṃ vimohitānām | atha ca punarvicitrakarma- janito’yaṃ lokasaṃniveśa: deśaveṡoparata: śivaṃ nirjarasaṃpadamaśokavirajakarmaloka- siddhimapekṡate | vimalaṃ mārgavinirmuktamaṡṭāṅgopetasuśītalaṃ karma eva kurute karma nānyaṃ karmāpekṡate || karmākarmavinirmukto ni:prapañca: sa tiṡṭhati | tridhā yānapravrttastu nānyaṃ śāntimajāyate ||1|| trividhaiva bhavenmantraṃ tridhā karma prakīrtitā | trividhā phalaniṡpattistrividhaiva vicāraṇā ||2|| viparītaṃ tridhā karma trividhaiva pradrśyate | kuśalaṃ tat trividhaṃ proktaṃ punastantre pradrśyate ||3|| punarevaṃvidhaṃ gotraṃ mantrāṇāmāspadaṃ śāntam | ...nirvāṇagotraṃ tu buddhānāṃ śuddhamānasām ||4|| @129 tadeva karma pratyaṃśaṃ mantrāṅke saṃprakīrtita: | jyotiṡāṅgaṃ tathā loke siddhiheto: prakalpitam | tadeva aṃśaṃ karmaṃ vai pratyayāṃśe pravartate ||5|| yathā hi śālī vrīhīṇāmaṅkureṇa vibhāvyate | tathā hi siddhadravyāṇāṃ lakṡaṇena vibhāvyate ||6|| yathā hi śuklo varṇastu vyavahāreṇa prakalpyate | tathā hi jyotiṡayuktīnāṃ vyavahārthaṃ prakalpyate | sarvata: sarvayuktīnāṃ karma evaṃ praśaṃsitam ||7|| na tatkarma vinā cihnai: kvaciddeha: (?) saṃsthita: | cihnaiśca caritaiścāpi jātakairgotramāśritai: ||8|| vividhai: śakunairnityaṃ tatkarmaṃ copalabhyate | na kvacid vigrahī karma antalīno’nya lakṡyate ||9|| jvarita: sarvato janturvikāraiścopalakṡyate | evaṃ dehe samāśritya karma drśyati dehinām ||10|| śubhāśubhaphalā cihnā jātakāstu prakīrtitā: | vividhā: śakunaya: sattvā vividhā karmamudbhavā ||11|| bala kāla tathā yātrā vividhā prāṇināṃ rutā | śubhāśubhaphalā...sadā ||12|| siddhyasiddhinimittaṃ tu pratyayārthamavekṡate | nimittaṃ caritaṃ cihnaṃ pratyayeti prakalpitam ||13|| tasmātsarvaprayatnena pratyayaṃ tu apekṡate | yajjāpinā satā mantre siddhihetorapekṡayet ||14|| karmasvakānyanantāni avyaṅgāni lakṡayet | alakṡitaṃ tu sarvaṃ vai vighna karmai: sudāruṇai: ||15|| tasmātsarvāṇyetāni aṅgānīti munervaca: | sālendrarāja: sarvajño bodhimaṇḍe samāviśet ||16|| mantraṃ udīrayāmāsa sarvavighnapranāśanam | du:svapnaṃ durnimittaṃ tu du:sahaṃ ca vināśanam ||17|| tasya bodhigataṃ cittaṃ sarvajñasya mahātmana: | māreṇa duṡṭacittena krto vighno mahābhaya: ||18|| animittaṃ tena drṡṭaṃ vai tarormūle mahābhayam | animittāt tasya jāyante anekākārabhīṡaṇā: ||19|| tasya puṇyabalādhānā cirakālābhilāṡiṇā | tena mantravarṇa tasya balāsau bhagnāśau namuciṃ tadā ||20|| @130 rddhimanto mahāvīryā saṃvrto’sau mahādyuti: | tasya mantraprabhāvena lipse’haṃ bodhimuttamām ||21|| sa eva vakṡyate mantra: durnimittopaghātanam | du:svapnaṃ du:sahaṃ caiva duṡṭasattvanivāraṇam ||22|| śrṇvantu devasaṃghā vai grahanakṡatrajyotiṡām | mantrarāṭ bhāṡita: pūrvaṃ śālendreṇa jinena vai ||23|| nigrahārthaṃ ca duṡṭānāṃ grahanakṡatratārakām | bhūtānāṃ caiva sarveṡāṃ saumyacittāṃ prabodhanām ||24|| śrṇvantu bhūtagaṇā: sarve ye kecit prthivīcarā: | apadā bahupadā vāpi dvipadā vāpi catu:padā: | sarve saṃkṡapata: sattvā ye kecit triṡu sthāvarā: ||25|| nama: samantabuddhānāmapratihataśāsanānām | oṃ^ kha kha khāhi khāhi | hum hum | jvala jvala | prajvala prajvala | tiṡṭha tiṡṭha | ṡṇī: | phaṭ phaṭ svāhā | eṡa buddhādhyuṡito mantra: jvāloṡṇīṡeti prakīrtita: || yāni karmasahasrāṇi aśīti nava pañca ca | karoti vividhāṃ karmāṃ sarvamaṅgalasaṃmata: | du:svapnān durnimittāṃstu sakrjjāpena nāśayet ||26|| karoti aparāṃ karmāṃ sarvamantreṡu svāmina: | vaśitā sarvasattvānāṃ buddho’yaṃ prabhavo guru: ||27|| smaraṇādasya mantrasya sarve vighnā: praṇaśyire | devātidevasaṃbuddha ityuktvā munisattama: ||28|| muhūrtaṃ tasthure tūṡṇīṃ yāvat kālamudīkṡayet | tasthure devasaṃghāśca śuddhāvāsoparistadā ||29|| sarveṡāṃ devamukhyānāṃ nakṡatragrahatārakām | samayaṃ jagmu te bhītā uṡṇīṡo mantrabhāṡitā: ||30|| tulyavīryo mahāvīrya uṡṇīṡākhyo mahāprabha: | śatapañcacatuṡkāṃ vā saptāṡṭā navatistathā ||31|| dviṡaṡṭi pañca saptānyā uṡṇīṡendrā: prakīrtitā: | etatsaṃkhyamasaṃkhyeyā rājāno mūrdhajā śubhā | teṡa tulyo ayaṃ mantra: jinamūrdhajajā iti ||32|| āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcadaśama: karmasvakapratyayapaṭalavisara: parisamāpta iti || @131 18 grahanakṡatrādilakṡaṇapaṭalavisara: | atha bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya taṃ ca parṡanmaṇḍalaṃ mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrī: tvadīyamantracaryābhiyuktasya bodhisattva- caryāparipūraṇārthābhiprāyasya bodhisattvasya mahāsattvasya kriyākālakramaṇayogānukūlayogacaryānu- kūlanakṡatravyavahārānuvartanakramaṃ sarvamantracaryārthasādhanaupayikapaṭalavisaraṃ bhāṡiṡye | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru || evamukte bhagavatā mañjuśrī: kumārabhūto bhagavantametadavocat-āścaryaṃ bhagavan yāvad bhāṡitaṃ parameṇānugraheṇa anuhītā bodhisattvā mahāsattvā: sarvabodhisattvacaryānuvartināṃ sarvamantracaryārthaparipūrakāṇāṃ sattvānām | tadvadatu bhagavānasmākamanukampārtham | evamukto mañjuśrī: kumārabhūta: krtāñjalipuṭo bhagavantamavalokayamāna: tūṡṇīmevamavasthito’bhūt || atha khalu bhagavān śākyamunirlokānugrahakāmyayā | vajrendravacanaṃ śreṡṭhaṃ hitārthaṃ sarvadehinām ||1|| idaṃ bho bhadramukhā: śreṡṭhaṃ nakṡatraṃ hitāhitam | sarvamantrārthacaryāyāṃ yuktāyuktā: samāhitā: ||2|| siddhamarthaṃ tathā pūrṇamanukūlaṃ cāpi kathyate | siddhihetostathā mantrī mantraṃ tatropalakṡayet ||3|| śuce’hani śucau deśe śaucācārarate sadā | praśaste tithinakṡatre śuklapakṡe sadā śuci: ||4|| snāto dhyāyī vratī mantrī mantratantrārthakovida: | homajāpa tathā siddhiṃ kuryātkarma savistaram ||5|| revatī phalgunī citrā maghā puṡyārthasādhikā | anurādhā tathā jyeṡṭhā mūlā cāpi varṇitā ||6|| āṡāḍhāvubhau bhādrapadau sadā siddhyartha śravaṇā | siddhyarthaṃ śravaṇā śreṡṭhā dhaniṡṭhā cāpi varṇitā ||7|| siddhihetostathā mantrai rohiṇyā mrgaśirāstathā | aścinyau punarvasūyukte nakṡatrau svātirevatau ||8|| praśastā gaṇitā hyete vidyāsādhanatatparā: | eteṡāminduvāraṃ tu vidhirevamudāhrtam ||9|| śaityai: śāntikaṃ śeṡakāle tato vidyāpuṡṭyarthaṃ cāpi tatparam | madhyāhne dinakare karma candre cāpi garhitam ||10|| @132 ardharātre sthite candre kuryāt karmābhicārukam | trtīye yāmamanuprāpte puṡṭiheto: samārabhet ||11|| puṡṭyarthaṃ sādhayenmantraṃ bhogahetostadā nrṡu | udayantaṃ bhāskaraṃ vidyāt sarvakarmeṡu yuktita: ||12|| raktābhāve tathā bhāno: kuryāt karmābhicārukam | śeṡakāle tato vidyāt pūrvāhṇe ravimaṇḍale ||13|| yugamātrotthite tathā nityaṃ kuryācchāntikakarmaṇi | tato dvihastito jñeyaṃ pramāṇe caiva gabhastine ||14|| kuryācchāntikakarmāṇi śāntikeṡvapi yojite | mantramudraistathā śreṡṭhairjināgrakulasaṃbhavai: ||15|| madhyāhne savitari prāpte kuryādābhicārukam | ata:pareṇa ākrṡyed vaśyārthaṃ ca yojitam ||16|| yugamātrāvanate bhānau aparāhṇopagate tathā | kuryāt sarvakarmāṇi kṡudrārthe ca yojitā: ||17|| tata:pareṇa kāle te sūryaṃ dhānamate tadā | vaśyākarṡaṇa sarvāṇi kuryāt karmāṇi dhīmata: ||18|| astaṃ yāte tadā bhānau raktākārasamaprabhe | kuryāt tāni karmāṇi raktābhāsasamoditām ||19|| kāntakāmā: sadā kuryāt karmaiścāpi rāgibhi: | kulatraye’pi śānyaṃ (?) kathitaṃ karma ninditam ||20|| kanyārthī kārayet kṡipraṃ karma kālasamoditam | prathame yāme tadā karma sādhayet sattvayojita: ||21|| ata:pareṇa sarvatra sarvakarmāṇi kārayet | ardharātre tadā candro graha: paśyed vasuṃdharām ||22|| praviśet paścimāṃ deśāṃ tasmin kāle samoditām | tata: pareṇa graha: paśye sūryo sanarādhipām ||23|| prasave dakṡiṇāṃ deśāṃ siddhyarthī mantrayojita: | martye’pi labhate kṡipraṃ kāryasiddhiṃ tu puṡkalām ||24|| ajāpī jāpinaścāpi...labhate phalam | yatheṡṭāṃ kurute siddhiṃ jāpinasyāpi dhīmate ||25|| trtīye yāme sadā gacched diśaṃ cāpi yatnata: | dakṡiṇapaścimānmadhye vrajet tatra phalodbhavī ||26|| @133 udayante tathā bhānau prabhavoduttarāṃ diśam | tata:pareṇa kālānte yugamātrotthite ravau ||27|| gacched vidiśaṃ tantrajña: siddhikāmaphalodbhavām | paścimottarayormadhyaṃ sa deśa: parikīrtita: ||28|| ajāpī jāpinasyāpi yuktiruktā tathāgatai: | nirdiṡṭā kāryaniṡpattau siddhamantrasya vā tadā ||29|| madhyāhne pūrvato gacched diśāṃścaiva sarvata: | tata: pareṇa karmāṇi...kārayet ||30|| ardharātre tadā candro graha: paśyed vasuṃdharām | kālānte vidiśānte muni...bodhinā ||31|| pūrvamuttarayormadhye sadrśa: siddhi lipsatām | tata:pareṇa diśa: proktā: pūrvadakṡiṇayo: sadā ||32|| kathita: kālabhedaśca diśaścaiva vidikṡu vā | aparāhṇe tathā bhāno: praviśe daityamālayam ||33|| suraṅgeṡu ca sarveṡu sattveṡu kūpavāsiṡu | sarvathā śrīmukheṡveva sarvatra pātālodbhavavāsinām ||34|| tata:pareṇa yāmānte raktāṅge grahamaṇḍale | praviśed yakṡayonīnāṃ nilayāṃścaiva sukaśmalām ||35|| vrajet parigrhāṃ kṡiprakāleṡveva niyojitam | uttiṡṭhantaṃ sādhayenmantraṃ prasādāśrayasaṃbhavām ||36|| ārurukṡa purāgraṃ vai asiddhi: siddhireva vā | āruroha svakāvāsaṃ prāsādāgraṃ tu mānavī ||37|| sidhyante cintitā tasya kāleṡveva suyojitā: | mantrasiddhi: sadā tasya mantratantraviśāradai: ||38|| diśe gamanenaiva siddhimātrāṃ samucyate | amantrī mānava: kṡipraṃ labhate phalasaṃbhavām ||39|| īpsitāṃ sādhayedarthāṃ grāmyāṃścaiva ca mānuṡām | kālā nigamata: proktaṃ diśāṃścaiva samantata: ||40|| prasavet sarvato mantrī kāleṡveha deśeṡu ca | aśvinī bharaṇisaṃyuktā krttikā mrgaśirāstathā ||41|| eteṡveva hi sarvatra nakṡatreṡveva yojitā | śāntikaṃ karma nirdiṡṭaṃ phalahetusamodayam ||42|| @134 rohiṇyāṃ sādhayedarthāṃ puṡṭikāma: sadā jāpī | ārdrāyāṃ kārayet karma vaśyākarṡaṇahetubhi: ||43|| punarvasvo tathā puṡye sādhayeddhanasaṃpadām | vicitrābharaṇavastrāṃśca añjanaṃ samana:śilām ||44|| rocanāṃ gairikāṃścaiva ājyaṃ caiva supūjitam | vaśyākarṡaṇamedhāṃ ca puṇyeṡu ca niyojayet ||45|| āśleṡāyāṃ tathā karmā ākrṡṭāpraharaṇādayam | maghāsu kuryāttathā karma rājyamarthābhivārdhanam ||46|| phalgunyāvubhau śreṡṭhau āruroha svavāhanam | vicitrāṇi karmāṇi hastenaiva vidhīyate ||47|| svātyāṃ viśākhayo: kuryād dravyakarmasamudbhavam | anurādhā tathā jyeṡṭhā ubhau nakṡatrayojitau ||48|| siddhikāma: sadā kuryād rājyakāmastathā sadā | bhaumyārthasaṃpadāṃścāpi vividhāṃ yonijāṃ parām ||49|| sādhayed dhananiṡpattiṃ nakṡatreṡveva yojitā: | ubhau hyaṡāḍhau tathā proktau jantukarmasu yojayet | dhātujeṡvapi sarvatra drśyate siddhi mānave ||50|| mūle mūlakarmāṇi oṡadhyāṃ vividhodbhavām | sādhayenmantratantrajño mūlanakṡatrayojitām ||51|| śravaṇeṡveva sarvatra kuryācchrāvaṇyavarṇitām | nirvāṇaprāpakaṃ dharmaṃ pravrajyāṃ cāpi yojayet ||52|| dhaniṡṭheṡu sadā kuryāt dhūpapuṡkarisādhanām | vrkṡāṃ vāhanāṃ caiva vastrāṃścaiva vidhānavit ||53|| kuryāt śatabhiṡak karma hiṃsāprāṇiṡu nirdayām | prāṇāparodhasattveṡu kutsitāṃ tāṃ vivarjayet ||54|| ubhau bhadrapadau śreṡṭhau bhūmyāmarthanivārakau | saṃpadā kurute kṡipraṃ karmeṡveva hi yojitau ||55|| ...senāpatyārthasādhane | rājye dhananiṡpattibhūṡaṇābharaṇādiṡu ||56|| nānādhātugaṇāṃścaiva...yathepsitām | sādhayenmantratantrajña ubhau nakṡatrayojitau ||57|| @135 ravetyāṃ sādhayed dravyaṃ nānādhātusamudbhavam | sādhayenmantrakarmāṇi nānāratnasamudbhavam | sarvodakāni sarvāṇi sādhayenmantravit sadā ||58|| aśvinyaśca bharaṇyaśca krttikānāṃ tathāṃśakam | etadaṅgārake proktaṃ kṡetraṃ caiva nabhastale ||59|| tasyāvāra tathā kīrtiṃ saumyāṃ sādhaye ca tadā mahīm | krttikaṃ tryaṃśakaṃ vidyāt rohiṇīmrgaśiro parau ||60|| etad bhārgave vidyāt kṡetraṃ caiva nabhastale | mrgaśirāṃśaṃ tathā caivaṃ ārdrāyāṃ ca suyojitā: ||61|| punarvasuśca tadā vidyācchāntyarthaṃ kṡetramudbhavam | puṡyāṅgaṃ tathāśleṡaṃ maghaṃ caiva nibodhitam ||62|| etadbhāno: sadā kṡetraṃ kuryādābhicārukam | phalgunyā tu ubhau sāṅgau grahacihnitacihnitau ||63|| induvāraṃ tathā vindyāt kṡetraṃ tasya niśākare | hastacitrau tathā sāṃśau kuryāt karmātimānitam ||64|| budhasthāne tu uddiṡṭa: sarvakarmaprasādhaka: | svātyā viśākhasaṃyuktā sāṃśā vāpi kīrtitā ||65|| dvitīyaṃ kṡetra nirdiṡṭaṃ divākarasya na saṃśaya: | anurādhā jyeṡṭhasāṃśau tau nirdiṡṭau prthivīsutau ||66|| dvitīyamaṅgārakakṡetraṃ vrścikātasamudbhava: | sarvadharmārthasaṃyukta: karmayuktārtha sādhayet ||67|| varjayed dhīmato hiṃsāṃ prāṇahiṃsābhicārukām | sādhayed vividhānarthāṃ karmāṃścaiva supuṡkalām ||68|| mūlāṡāḍhau tathā proktau ubhau sāṃśatrikodbhavau | etad brhaspate: kṡetraṃ nabha:sthaṃ drśyate bhuvi ||69|| sādhayet karma yuktātmā vidhānācca nivārakām | mahābhogārthasaṃpattī saphalāṃścaiva phalodbhavām ||70|| dhanvini rāśinirdiṡṭo kuryāt sarvasaṃpadām | śravaṇā dhaniṡṭha nirdiṡṭā śatabhiṡā samamoditā ||71|| etat śaniścarakṡetraṃ dvitīyaṃ kathitaṃ purā | rāśya makaranirdiṡṭā sarvānarthanivāraka: ||72|| @136 tatrastho yadi karmāṇi ārabheta vicakṡaṇa: | sidhyatyayatnānmantrajñastasmiṃ kāle prayojitā ||73|| rāśya: kumbhanirdiṡṭā proktā munibhi: purā | ubhau bhadrapadau prakhyau revatī ca yaśasvinī ||74|| aṅgahīnā tathā pūrvā śubhendragrahacihnitā: | praśastā: śobhanā: sarve tat kṡetraṃ gurave [ta]dā ||75|| mīnarāśI samāsena kathitaṃ lokacihnitai: | graha: pradhāna: sarvatra tiryaṅmuktā sarvakarmasu ||76|| saptaite kathitā hyagramānuṡāṇāṃ gaṇāgame | anantā grahamukhyāstu anantā grahakutsitā: | madhyasthā kayitā hyete mānuṡyāṇāṃ hitāhitā ||77||iti| teṡāṃ sattvaprayogeṡu nirdiṡṭā mantrajāpinām | sattvāsattvaṃ tathā kālaṃ niyamaṃ caiva kīrtitam ||78|| nāgraho dharmasaṃyuktaṃ na karmo grahacihnitam | saṃyogagrahanakṡatro mantrasiddhimudāhrtā ||79|| na siddhi: kālamiti jñeyā nāsiddhi: kālamucyate | siddhyasiddhāvubhāvetau saṅgākālata: kramā | viparītaratā dharmā na dharmā dharmacāriṇa: ||80|| dharmakarmasamāyogā saṃyukta: sādhayiṡyati | na daivāt karmamuktastu siddhirna siddhirdevamudbhavā ||81|| tatkarmaśca siddhiśca daivameva niyojayet | na daivāt karmamuktastu daivaṃ karmamita:param ||82|| karmakaṃ tu mana: proktaṃ vidhinirdiṡṭahetunā | grahā karmamuktāstu nakṡatrāśca supūjitā: ||83|| tasmāt karma samaṃ teṡāṃ karmārthaṃ siddhiriṡyate | kathitā gaṇanā hyete karma eva sadaivatam ||84|| na grahā rāśayo yonirakṡatāśca supūjitā: | karma eṡa sadā vidyāt vidhimuktā samoditā ||85|| phalodbhavaṃ ca sadā karma yuktirmantreṡu bhāṡitā | tasmāt yuktita: karma na graho nāpi rāśyajā ||86|| nakṡatrāṇāṃ tithīnāṃ ca gatiyoni samāsata: | kālapramāṇaniyamaśca na paraṃ karmayo: sadā ||87|| @137 tasmāt tantravit sarvaṃ dharma eva niyojayet | anantagrahāṇāṃ loke rāśayo vividhā pare ||88|| tithayo gaṇitā saṃkhye kṡetraścaiva niyoktrbhi: | tasmātsaṃkṡepato vakṡye kathyamānaṃ nibodhatām ||89|| meṡo vrṡo mithunaśca karkaṭaśca suyojita: | siṃhakanyatulaṃ caiva vrścikadhanvinau parau ||90|| makara: kumbha iti jñeyau mīnavānara yo’pare | mānuṡo devarāśiśca aparo garuḍāparau ||91|| yakṡarākṡasā rāśyo tiryakpretaśubhau pare | narakā rāśinirdiṡṭā anantā gatiyonijā ||92|| nirdiṡṭā rāśaya: sarve nānādhātusamudbhavā: | asaṃkhyeyā munibhi: proktā rāśayo bahudhā pare ||93|| teṡāṃ gaticihnāni sattvayonisamāśrayam | kathitaṃ kathayiṡye’haṃ anantāṃ nakṡatrāṃ grahām | kṡetrā ca bahudhā proktā nānāgrahaniṡevitā ||94|| iti | bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśriyamūlakalpāt ṡoḍaśapaṭala- visarād dvitīyo grahanakṡatralakṡaṇakṡetrajyotiṡajñānaparivartapaṭalavisara: || @138 19 jyotiṡajñānapaṭalavisara: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumāra- bhūtamāmantrayate sma-asti mañjuśrī: trtīyamapi jyotiṡajñānaniyamaparivartaṃ bhāṡiṡye pūrvakai: samyaksaṃbuddhairbhāṡitaṃ cābhyanumoditaṃ ca tvadīyamantratantrārthakalpitam | śrṇu, sādhu ca suṡṭhu ca manasi kuru || evamukte bhagavatā śākyamuninā mañjuśrī: kumārabhūto bodhisattvo mahāsattva: utthāyā- sanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavān tenāñjaliṃ pragrhyaṃ bhagavantametadavocat-tatsādhu bhagavāṃ bhāṡatu jyotiṡajñānapaṭalavisaram | tadbhaviṡyati sattvānāmarthāya hitāya sukhāya devamanuṡyāṇāṃ sarvamantracaryānupraviṡṭānāṃ ca sattvānāmanuttarāyāṃ samyaksaṃbodhau abhiprasthitānāṃ ca | upāyakauśalyamantracaryāṃ sukhena sādhayiṡyanti | sarva- sattvānukūlaṃ yogavidhānakarmānukūlaṃ kālaniyamaniṡyanditakarmasvakatāṃ nakṡatravāragrahayonikṡetra- rāśisamodayām | tadbhaviṡyati sukhasādhanopāyaṃ mantrānuvartanaṃ sukhavipākam | tadbhaviṡyati te bodhisattvānāṃ viṡyanditavikurvaṇarddhyadhiṡṭhānam || evamukte mañjuśriyā kumārabhūtena, atha bhagavān mañjuśriyaṃ kumārabhūtametadavocat- sādhu sādhu mañjuśrī: yastathāgatametamarthaṃ pariprcchase | tena hi śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye sarvasattvānāmarthāya | evamukte mañjuśrī: kumārabhūto bhagavataścaraṇayornipatya niṡaṇṇo dharmaśravaṇāya || atha bhagavān sarvāvantaṃ śuddhāvāsabhavanamābhayā sphuritvā sarvabuddhāvalokanadyotanīṃ nāma samādhiṃ samāpadyate sma | samantarasamāpannasya bhagavata: kāyānnīlapītāvadātamāñjiṡṭha- sphaṭikavarṇādayo raśmayo niścaranti sma | nirgatya ca sattvānāṃ buddhakṡetrāṃ avabhāsya sarvāṇi ca grahanakṡatrayonisamāśrayarāśitārāṃ bhavanānyavabhāsya gaganatalagatāṃ narakatiryakpreta- devabhavanamanuṡyasarvasattvabhavanāni cāvabhāsya sarvadu:khāni ca pratiprasrabhya sarvasattvānāṃ punareva bhagavata: śākyamune: kāye’ntardhīyante sma || atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṃ tāṃ nakṡatragraharāśidevasaṃghā- nāmantrayate sma-śrṇvantu bhavanta: sarvanakṡatradevasaṃghā: | yo hyasmin dharmavinaye mantracaryāyāṃ samanupraviṡṭa iha kalpavisare tatsādhayet sarvamantrāṇāṃ sarvadravyakarmavidhānādiṡu, na bhavadbhistatra vighnaṃ kartavyam | sarvaireva saṃnipatitai: rakṡāvidhānasāṃnidhyaṃ kathayitavyam | yo hyenaṃ samayamatikramet, tasya yamāntaka: krodharājā sarvanakṡatragrahāṇāṃ tatkṡaṇādevamaparyanta- lokadhātusthitānāṃ sasutānāṃ sabāndhavāṃ sapārṡadānānayati sma, damayati sma, samanuśāsayati sma, bhagavata: samīpamupanāmayati sma, sarveṡāṃ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarma- rddhiprātihāryāṇi darśayati sma buddhādhiṡṭhānena, prāṇairviyojayati sma, samaye ca sthāpayati sma, vikrtarūpamātmānaṃ darśayati sma, ante sarvabhūtayakṡarākṡasanakṡatragraharāśayo nisattvagaruḍamaruta @139 mahoragagaṇā: sarve bhītāstrastā:, tharatharāyamānā: mahāvikrośaṃ kurvāṇā: bhagavata: pādayornipatya prakampamānā evamāhu:-paritrāyasva bhagavan, paritrāyasva ! sugata anāthā: sma, atrāṇā: sma, mahākrodharājabhayabhītā: | jīvitaṃ no bhagavāṃ samanuprayacchāsmākam | ityevamuktvā tūṡṇīṃ bhūtā: pravepamānagātrā: || atha bhagavān śākyamuni: tāṃ nakṡatragrahasaṃghātāṃśca yakṡarākṡasapretapiśācamātaragaṇā- nāmantrayate sma-mā bhaiṡṭa mārṡā: | mā bhaiṡṭa mārṡā: | nāsti tathāgatānāmantike upasaṃkrāntānāṃ bhayaṃ vā maraṇaṃ vā | sarvadu:khā nivāryo hi mārṡā: buddhaṃ śaraṇaṃ gacched dvipadānāmagryam | dharmaṃ śaraṇaṃ gacched virāgāṇāmagryam | saṃghaṃ śaraṇaṃ gacched gaṇānāmagryam | na tasya bhavati lomaharṡam | vāñchanti tattvo vā (?) ka: punarvādo mrtyubhayam | sarvabhayadu:khebhyo mukta eva draṡṭavya: | sarvasāṃsārikaṃ bhayaṃ na kadācid vidyate | du:khopaśamaṃ śāntiṃ nijvaraṃ saniyataṃ bodhiparāyaṇaṃ padamavāpnuyāditi || atha tatkṡaṇādeva bhagavatā teṡāṃ sarvadu:khāni rddhyā pratiprasrabdhānīti | yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe saṃniṡaṇṇo dharmaśravaṇāya | sarve ca te grahanakṡatragaṇā: sarvadu:khāni ca pratiprasrabhyante sma | sarvaśca ketavo praśāntā niṡaṇṇāśca dharmaśravaṇāya | svasthībhūtā ekāgramanaso bhagavantaṃ vyavalokamānā vismayotphulla- nayanā audbilyamanasaśca saṃvrttā abhūvan || atha bhagavatā lokānukampārthaṃ tathā tathā dharmadeśanā krtā caturāryasatyasaṃprayuktā, yathā yathā tai: sattvai: kaiścit satyāni drṡṭāni, kaiścidarhattvaṃ krtam, kaiścit pratyekabodha:, kaiścidanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, sarve ca niyatā vyākrtā anuttarāyāṃ samyaksaṃbodhau, sarvaiśca pithitānyapāyadurgativinipātāni, devamanuṡyopapattau dvārāṇyutpādi- tāni, svargārgalamapāvrtam, sarve ca samayamadhitiṡṭhanti || atha bhagavan śākyamunisteṡāmanuśayaṃ jñātvā vinayakālasamayamanantarameva teṡāṃ vinītāṃ sattvāṃ jñātvā dharmaṃ bhāṡate sma- aridu:khasamākrāntaṃ doṡajaṃ vividhāśrayam | abhāvo devagaṇā: sarve pūjyante śāsane iha ||1|| ārabhadhvaṃ paraṃ vīryaṃ bodhisopānahetukam | prāpnuyādeva saṃghātā: śāntanirjvaramālayam ||2|| aśokaṃ virajaṃ kṡemaṃ nirvāṇaṃ vāpi naiṡṭhikam | nirmalaṃ gaganatulyākhyaṃ abhāvaṃ tu svabhāvikam ||3|| paraṃ prāpsyathāninditaṃ divyaṃ sujuṡṭamanāvrtam | anityadu:khaśūnyārthamanātmaṃ tu samoditam | bhāvayanto divā sarvaṃ prāpsyante ca naiṡṭhikam ||4|| iti | @140 mantratantrābhidhānena caryā caiva sukhodayā | kathitā jinavarai: śreṡṭhā mantrasiddhirudāhrtā ||5|| upāyaṃ sattvānāṃ agre niyogenaiva dhīmatai: | kathitā mantrasiddhistu phalakāle samodaye ||6|| vicitraṃ karmaṇāṃ jāti vicitreva *yojitā | vicitrā karmata: siddhirvicitraṃ karmayonijam ||7|| vicitrā citrarūpeṇa mantrairebhirniyojitā | vicitrārthā: karmavistarā vicitraṃ karma ucyate ||8|| karma cintyā tathā citraṃ acintyaṃ cāpi cintitam | tasmāt prārambhamantrī mantracitreṡu puṡkalām ||9|| rāśaya: kathitāścitrā teṡu jātā narā: sadā | sadevāsuramukhyāstu vividhā: prāṇivihaṃgamā: ||10|| teṡāṃ ca yāni cihnāni tāni siddhiṡu yojayet | meṡarāśau tathā jāta: manujā vā divaukasā ||11|| bahvapatyo bahubhāṡyo surūpaścāpi jāyate | vaṇikśīlī tathā śūro manuja: strīṡu varṇita: ||12|| vakro lubdhacittaśca bhūpatirgrhasevina: | tatrasthaścandramā prokta: sarvakarme prayojayet ||13|| ādityo yadi drśyeta meṡarāśisamāśrita: | tatra karma sadā siddhiṃ krūrakarmasuyojitām ||14|| yānaṃ gamanaṃ caiva āsanaṃ śayanaṃ sadā | na bhajet tantramantrajño viruddhā sarvayogibhi: | tatra jāta: sadā martyo mantraṃ deyābhicārukam ||15|| vrṡarāśau tadā jāto manujo bhogavān sadā | strīṡu kānta: sadā lubdha: dharmādharmavicāraka: ||16|| grāmyasevī sadādhyakṡo devarāṅgāni bodhatām | tatrasthaścandramā jāto dhārmiko’sau sureśvara: ||17|| bhavettasya cittaṃ vai rājyamāśrayatā sadā | tasya mantrā sadā deyā caityā jinabhāṡita: ||18|| tena candrārthayuktena rāśayo’rthanibodhitā: | gamanāgamanaṃ karma śmaśrukarma ca yuktimān ||19|| @141 ācared grahakarmāṇi na kuryādyābhicārukam | sarvakarmasamudyogaṃ mantrasiddhisukhodayam ||20|| ālikhenmaṇḍalādīnāṃ buddhabimbāṃśca kārayet | siddhadravyasurā śreṡṭhā sādhyamānā divaukasā | sidhyante mantribhiryuktā nakṡatreṡveva rāśiṡu ||21|| mithunāyāṃ yadā jāto mānuṡo’tha divaukasa: | teṡāṃ ca gaticihnāni siddhikālaṃ nibodhatām ||22|| āḍhyo udyuktacittaśca śaṭho mūrkho’tha jāyate | tatrastho yadi vikhyāta: nakṡatrā niśI bhūṡaṇam ||23|| tata: kānto bhavenmartyo bandhūnāṃ vallabha: sadā | dhanāḍhyo yuktimantaśca maheśākhyo’tha jāyate ||24|| śeṡairgrahai: krūraistu vividhaiścāpi kutsitai: | jāyate dhūrta rāgārta: vyādhibhiśca samākula: ||25|| na dadyustasya mantrāṃ vai śāntikaṃ pauṡṭikaṃ param | kṡudrāṃ kaśmalāṃścaiva kravyādāṃ piśitāśinām | krūrairgrahamukhyaistu darśanāśca bhavetsadā ||26|| eteṡāṃ mantrasiddhyarthaṃ krūrakarmeṡu yojaye | niṡiddhaṃ gamanaṃ tatra agrapañcavivarjitam ||27|| gamanāgamanayostatra na siddhi: sarvakarmasu | kṡudrakarma tathā teṡāṃ dadyu: sarvato janā: ||28|| sitākhyau grahamukhyānāṃ tau pātakau dve pare’parau | caturthā grahamukhyānāṃ darśanaṃ śreyasodbhavam ||29|| sitau raktau ubhau krṡṇau darśanaṃ krūrakarmiṇām | sitau śuklendumukhyau tau pītakau budhabrhaspatau ||30|| arkāṅgārakaścaiva raktau tau diśibhūmijau | ṡaṇḍo rāho tathā krṡṇau vicitrā: śeṡakā grahā: ||31|| nānāgrahagrhā proktā vicitrā dhātusubhūṡitā: | vicitrākrtaya: kecid vicitrapraharaṇodyatā: ||32|| nānādhātugaṇādhyakṡā nānārṡipurātanai: | śeṡyante grahāṇāṃ sarvaṃ apsarābhiśca kinnarai: ||33|| gaganasthā varṇato yātā gatiyonividitā | antarīkṡacarā: sarve nakṡatrai: sahacāriṇa: ||34|| @142 vyomni dhānasamāyātā vicitrā gaticeṡṭitā | maharddhikā prabhāvata: gatyā rūpaveṡasamāśrayāt ||35|| kathitā munivarai: sarvai: karmatattvārthayojitā: | caturthe’hani saṃyuktāścatu:sattvaniyojitā: ||36|| catvāro grahavarā proktā sito pīto’rthasādhakā: | śeṡā: krūrakarmasu raktau krṡṇau ca yojitau ||37|| nācaret sarvakarmāṇi śāntikāni viśeṡata: | krṡṇaraktau grahau hyetau tithau cāpi caturdaśī ||38|| nācaret sarvakāryāṇi kṡudrakarmāṇi sādhayet | mānuṡe sādhayedarthāṃ gaṇanāme śubhodayām ||39|| taireva kārayet kṡipraṃ āsanaṃ śayanaṃ sadā | mandiraṃ ca viśeddhīmāṃ sarvadurgāṇi kārayet ||40|| karkaṭarāśijātastho drśyate manuja: śubha: | śāstā ca bhavet kṡipraṃ rājānaścakravartina: ||41|| bhavante janmino bodho pūrvakarmasamudbhavai: | śukrendragrahamukhyānāṃ darśanaṃ caiva jāyatām ||42|| śubhe’hani śubhe deśe bodhisattva ajāyata | puṡyanakṡatrayogena jāyante marupūjitā: ||43|| buddhāstrailokyaguravo’nye’pi maharddhikā: | rājyakartā nikrntā ca bahuprāṇinarādhipā:||44|| jāyante vividhā loke śanyarkāṅgāracihnitā: | kecijjanabhūyiṡṭhā martyā: karmaparāyaṇā: ||45|| jāyante vividhācārā puṡye jātā pi te sadā | tasmātkarmaphalaṃ viddhi gatimātmāna ceṡṭitā ||46|| kevalaṃ tu sadācārā grahakarmaniyojitā | lokadharmānapekṡeha nirdiśanti tathā jinā: ||47|| karmajaṃ lokavaicitryaṃ lokadhātusamādhijam | bhājanaṃ sarvalokānāmāśrayodbhavasaṃbhavam ||48|| vicitraṃ kathitaṃ loke surā: śreṡṭhāṃ nibodhatām | karmajaṃ hi purāpyāsīt kathayāmāsa vatsala: ||49|| sattvasādhāraṇo dhīmān bodhisattvo maharddhika: | mañjughoṡastadā vavre sattvānāṃ hitakāmyayā ||50|| @143 karmajaṃ kathitaṃ sarvaṃ mantratantra savistaram | eṡo va: surā: sarve dharmo hyekena ya: sadā ||51|| karkaṭo rāśijātasya dadyānmantraṃ tu pauṡṭikam | tata: pareṇa siṃhasya rāśirdrśyati mānavām ||52|| siṃhajāto bhavenmartya aśūno lubdha eva tu | strīśaṭho māṃsabhojī syād girikandaravāsina: ||53|| senāpatyaṃ tathā nityaṃ kārayecca vasuṃdharām | mahīpālo mahādhyakṡa: krūrakarmā sadā śuci: ||54|| krtaghna: krtamantraśca pāpakarmasadārata: | mitradrohī sadā lubdha: śaṭha ścaivamajāyata ||55|| grahaiścāpi sadā drṡṭā sitai: pītaiśca dhīmatai: | jāyate dhārmikastatra krṡṇaiścāpi śaṭha: smrta: ||56|| tatra karma samuddiṡṭaṃ pauṡṭikaṃ siddhilipsitām | uttiṡṭhaṃ khecaraṃ cāpi atimānasamodgatam ||57|| nānyaṃ karma samudvetaṃ (?) samānaṃ cāpi varjayet | tata: pareṇa siṃhasya kanyarāśiriti smrta: ||58|| tatra jāto bhaveddhūrtastaskara: krpaṇa: śaṭha: | strīṡu kānta: sadā lubdha: krūra: sāhasika: sadā ||59|| mūrkhaśca paradārī ca stabdho mānonnata: sadā | śubhanakṡatravāreṇa śubhadrṡṭigrahoditai: ||60|| pītaśuklairgrahairdrṡṭā jāyante ca mahādhanā: | śuddhamantra: sadā dhīmān śucivrttisamāśraye ||61|| saṃbhūtā mantratantrāśca sādhayeta mahītale | kṡipramarthakarā ye tu puṡṭyarthā ye tu kīrtitā: ||62|| sādhayenmantravitsarvāṃ jināṅgīkulayorapi | jinendramukhyā ye mantrā bahudhā cāpi kīrtitā ||63|| sādhayenmantravitsarvāṃ rāśyartheṡveva jātiṡu | tata: pareṇa bhaved rāśi: tulānāmani kīrtitā ||64|| prasiddhāṃ karmabhūyiṡṭhāṃ tannāseveta tadāśritām | tulāyāṃ jāyate dhīmān mantrasiddhiṡu yojita: ||65|| na kārayet sādhanāṃ sarvāṃ uttiṡṭhaṃ bhūnibandhanām | sarvamantraprasiddhyarthaṃ gatiyoniṡu ācaret ||66|| @144 dhūrta: krpaṇo lubdha: matsarī caiva jāyate | tulāyāṃ rāśijātastho drśyate ca sadā rata: ||67|| taṃ kuryāt sadā mantrī tasmiṃ rāśau samāśrita: | yaṃ na cācakṡate loke bhūmirarthārthasaṃpadām ||68|| grahamukhye tadā jāto pītai: śuklaiśca sarvata: | na bhajenmantrasiddhiṃ ca yatnarakṡārthasaṃpade ||69|| kṡaṇamātre tathā sarvaṃ sādhayantaṃ niyojitai: | śubhairgrahairyadā drṡṭā: pītai: śuklaiśca sarvata: ||70|| mahātmā jāyate śūra: dhārmiko’tha narādhipa: | krūratarairgrahairdrṡṭa: śanyarkāṅgārasiṃhajai: ||80|| tulāyāṃ jātarāśyartha: matsaro bhavate pumāṃ | bahurogo daridraśca vyādhirogārtasamudbhavam ||81|| pracaṇḍa: sarvakarmeṡu krūra: sāhasika: sadā | na bhajecchāntikakarmāṇi jinatattvāṅgabhāṡitam ||82|| raudraṃ kurute karmāṃ vajriṇe samudayoditām | ābhicārukakarmāṇi nānāyuddhakrtāni tu ||83|| tasmin rāśau sadā tatra kule tatra samudbhave | kutsitā jinavarai: karma siddhimāyāti tatra tu ||84|| pradhānaguṇavistāraṃ prabhāvaṃ cāpi varjayet | pravāsagamanaṃ caiva nācareddiśi māśujam ||85|| mandaraṃ vāhanaṃ cāpi sattvadhātukrtākrtam | nācaret sarvakarmāṇi tasmin rāśau divākare ||86|| vrścikāttu samutpāde sattvayoni samāśrayet | bhavate liṅgavaicitryaṃ kathyamānaṃ nibodhatām ||87|| tīvra: sāhasika: krūro durdharṡo mānadarpita: | vakro lubdhastathā martyo jāyate vasudhātale ||88|| prājño dhārmiko vidvān vakraścaiva durāsada: | strīṡu kānto bhavenmartya: krtajño drḍhaparākrama: ||89|| tantramantrasadodyukta: sevāyāṃ gurupūjaka: | darśanaṃ grahamukhyānāṃ śukracandrabudho guru: ||90|| praśastaṃ śreyasaṃ lakṡyaṃ āyurārogyavardhanam | teṡāṃ darśanasiddhyarthaṃ mantriṇāmūrdhvasādhane ||91|| @145 śanyarkāṅgārakau rāhu: paśyati taṃ naraṃ yadā | krūra: sāhasiko vakro jāyate raudrakarmakrt ||92|| teṡāṃ ca vajriṇe mantrā: sidhyante krūrakarmiṇām | nāgacchet sarvato martyo dineṡveva sukutsitai: ||93|| tata: pareṇa dhanvākhyaṃ rāśimuktaṃ tathāgatai: | jāyante bahudhā martyā gatideśasamāśrayāt ||94|| ante ca śobhanā: sarve bālyād du:khabhāgina: | yathāvibhāganirdeśā āyuṡa: parikīrtitā: ||95|| tathā dhanārthaniṡpattiṃ vāciṡye arthasaṃpadām | svayoniṃ nāśayennityaṃ parayoniṃ vivardhayet ||96|| bahvapatyo bahubhāṡya bahurāgaratipriya: | asaṃyato bhavenmartyo dhanūrāśisamāśrayāt ||97|| prabhu: śrīmān sadā dakṡo dhārmiko vāpi jāyate | darśanaṃ yadi mukhyānāṃ grahāṇāṃ sitapītakām ||98|| teṡāmācarenmantrāṃ nānāpraharaṇodbhavām || nānāśastraphalā vāpi vastrabhūṡaṇavāhanā ||99|| nānādhātukrtāṃścaiva nānādhātuphalodbhavām | sidhyante tasya mantraṃ vai munijuṡṭāṅgasaṃbhavā ||100|| tata: pareṇa karmāṇi sarvadravyaistu kārayet | prasavet sarvato mantrī gatideśaniratyayām ||101|| svālayaṃ vāhanaṃ cāpi svasutāṃ ca niveśanam | bheṡajaṃ sarvamiṡṭaṃ tu mahārthaṃ cordhvagāminam ||102|| siddhaye tasya muktātmā kṡiprameva kare sthitā | tata: pareṇa rāśyāyāṃ makarastho drśyate sama: ||103|| teṡu jāta: sadā martya: liṅgairetairhi lakṡayet | mātrbhakto pitrbhaktaśca khyāto bahumata: prabhu: ||104|| du:saha: sarvadu:khānāmāḍhyo’pi dhanasaṃcaka: | krpaṇo lubdhacittaśca śaṭhaścaivamajāyata ||105|| śukrendragrahadrṡṭānāṃ sarvasaṃpatti jāyate | krṡṇaraktagrahā ye tu krūrakarmā tu pūrvavat ||106|| nāgacchet tatra mantrajña: vidiśāṃ caiva sarvata: | duṡṭāṃ sādhayet karmāṃ aniṡṭaṃ caiva varjayet ||107|| @146 gamanāgamanaṃ caiva uttarāṃ diśimāśrayet | mahāsamudrārthagatāṃ dravyāṃ nauyānamāviśet ||108|| prāpnuyāt saṃpadaṃ tatra nimnamādhyakṡadeśajam | tata: pareṇa kumbheti makarāt samuditāt para: ||109|| kumbharāśisamākhyeyā sattvajātāśrayā sadā | bahudhā bahuliṅgāstu kathitā te narottamai: ||110|| vicitrā citrarūpāstu varṇajātisamāśrayāt | śyāmavarṇā viśālākṡā jāyante bahumatā narā: ||111|| maithunāśaktavaste tu grāmyadharmārthacintakā: | krtajñā dhārmikā proktā mantrajā: kumbharāśaya: ||112|| śuklapītā grahā drṡṭā loke’smin saṃprapūjitā: | krṡṇaraktā grahā ye tu drṡṭajātisamodayā ||113|| vyaṅgā krpaṇayo mūrkhā capalā: taskarāvahā: | bahurogā daridrāśca jāyante mānavā: sadā ||114|| teṡāṃ na kārayet karma uttamaṃ munipūjitam | aṅgārthasaṃbhavā yena dadyu: *sarvakarmasu ||115|| na gacchet prāpya tīrāntaṃ ato naivāpi varṇinam | kuryāt vajrakule karma mantrasiddhililipsayā ||116|| krūraṃ krūrakarmāntaṃ sphaṭ huṃkārabhūṡitam | mantraṃ sādhayeccātra krodharājasuyojitam | sidhyante pāpakarmāstu raudrakarmāstu yojitā ||117|| tata: pareṇa mīneti rāśiruktā tathāgatai: | tatrasthā mānavā: sarve drśyante bahuliṅgina: ||118|| mīnarāśisamājātā rūpāṇyetāni samudbhavai: | prabhurmānadhī: śrīmāṃ bhogasaṃpacchatānvita: | prabhava: sarvalokānāṃ jāyate’sau mahītale ||119|| kṡipramarthakaro dhīmāṃ narādhipo’tha ajāyata | śukrendudarśanājjāta: bhavelloke narottama: ||120|| darśanād budhajīvānāṃ dhanāḍhyo’yamajāyata | prāṃśumūrtirviśālākṡa: strīṡu kānto bhavetsadā ||121|| bahvamitro narādhyakṡa: kuṭilaścaivamajāyata | bahumitro’tha śukraśca jāyate mitravatsala: ||122|| @147 tata: pareṇa krūro vai grahamukhyo divākara: | paśyate yadyasau martyān śanirāhusu bhūmijā ||123|| tadā kaṡṭamiti dhvaja: krūraścaiva jāyate | pūrvavat kathitā hyete grahā: krṡṇāntaśuklayo: ||124|| kuryāt sarvakarmāṇi mīnarāśisamāśrayā: | tatrasthaścandramāṃ paśyet sarvāṃścaiva sādhayet ||125|| ata: pareṇa rāśīnāṃ gajamānuṡamānuṡām | gandharvā rākṡasā garuḍāścāpi pannagā: ||126|| teṡāṃ svarūpato jātigatideśamacihnita: | manā udbhavasteṡāṃ liṅgairetaistu lakṡayet ||127|| yathā sattvaprakrtiśca tathā liṅgaṃ vibhāṡyate | svamantrā bhāṡitā hyetai: teṡāṃ caiva niyojayet ||128|| rāśaya: kathitā loke dvādaśaiva gaṇodbhavā: | gaṇitā grahamukhyaistu nakṡatraistu niyojitā: ||129|| saṃkṡepāt kathitā hyete kathyamānātivistarā | mānuṡāṇāṃ tadā cakre nakṡatre grahamaṇḍalai: ||130|| ata ūrdhvaṃ tu devānāṃ rṡīṇāṃ ca maharddhikam | jñānaṃ pravartate tatra etanmānuṡaceṡṭitam ||131|| acintyā buddhadharmāṇāṃ jñānadrṡṭi narottamām | sādhayet sarvamantrajña: rāśijātau samudbhavā ||132|| krūranakṡatrāṃ tithayo nityaṃ śuklapakṡe samācaret | siddhisteṡu sadā proktā krṡṇe krṡṇakarmiṇām ||133|| grahai: sitai: pītai: dinaiścaiva samācaret | śuklapūrṇagatā candre paurṇamāsyeṡu yojayet ||134|| pratipacchuklapakṡe tu trtīye caiva rocayet | pañcamī saptamī caiva daśamyekādaśodbhavām ||135|| trayodaśyāṃ tathā śukle sarvakarmāṇi ācaret | puṡṭyarthaṃ śāntiyogaṃ ca gamanāgamanaṃ śubhāśubham ||136|| ālekhyā mantratantrasthaṃ nrtyagītarati: sadā | bhūṡaṇaṃ yānamāvāsaṃ kṡurakarmaṃ ca dhīmatā ||137|| prayoktā sarvato vidvān martyaiścāpi śrīmatai: | bhogasaṃpatsadāsiddhiriṡṭasattvasamāgamam ||138|| @148 nirdiṡṭaṃ munimukhyaistu anyakarmāṇi anyata: | dhanārthibhi: śrīmatai: kṡipraṃ kuryānmantrārthasādhanam ||139|| xxxxxx candraśukragururbudhai: | vārairgrahavarairdivyai: supūjitai: śucimaṅgalai: ||140|| tithiyuktai: samāsena nirdiṡṭaiścāpi bhāvayet | ghorairghorarūpaistu grahairmantraistithibhi: sadā ||141|| ācared raudrakarmāṇi krṡṇe krṡṇakarmiṇām | gatideśasamāsaṃ ca yuktimantrārthasādhane ||142|| grahā rāśyarthanakṡatrā tithayaśca samoditā | karmasiddhiprabhāvaṃ ca niyamaṃ sarvakarmasu ||143 iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamapaṭalavisarāt trtīyo jyotiṡajñānapaṭalavisara: parisamāpta iti || @149 20 nimittajñānamahotpādapaṭalavisara: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti | śubhāśubhaṃ subhikṡadurbhikṡapararāṡṭragamanaṃ anāvrṡṭimati- vrṡṭiṃ sattvānāṃ sūcayanti | mahāsādhanādiṡu yo vighnaṃ kārayati, tato sādhakena ca mantavyam | sādhyāsādhyāni ca tasmin deśe kartavyamakartavyeti jñātavyam | tato yadi na śobhanāni nimittāni bhavanti, tasmād deśādapakramya anyatra gatvā sādhayitavyāni | atha cecchobhanāni nimittāni bhavanti, tasminneva deśe sādhayitavyāni, tatraiva ca sthātavyam | evaṃ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṃ nimittāni jñātvā śubhāśubhaṃ boddhavyamiti || atha khalu mañjuśrī: kumārabhūto bhagavata: pādayornipatya punarapyevamāha-tatsādhu bhagavān deśayatu nimittajñānaparivartavisaram | tadbhaviṡyati sarvasattvānāṃ hitāya sukhāya sarvamantracaryā- bhiyuktānāṃ bodhisattvānāṃ mahāsattvānāṃ śubhāśubhaphalodayanimittaliṅgāni | yatte sarvasattvā mantracaryānupraviṡṭā sādhyāsādhyaṃ kālanimittaṃ jñātvā sthātavyaṃ prakramitavyamiti paśyante || evamukte bhagavān śākyamuni: mañjuśriyaṃ kumārabhūtamāmantrayate sma-tena hi mañjuśrī: śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’haṃ te- ādau tāvad bhavelliṅgamutpātānāṃ samodayam | mahadbhayamanādisthamamānuṡāṇāṃ tu ceṡṭitam ||1|| sarve ca grahanakṡatrā: kūṡmāṇḍā graharākṡasā: | mātarā devatāścaiva sarve pretā maharddhikā: ||2|| darśayanti tadā liṅgaṃ mahotpātānāṃ ca saṃbhave | ādimantaṃ tato madhyaṃ aśubhaṃ caiva te sadā ||3|| bhūmisthitirnāśakaṃ ca kathayanti vividhāśrayāt | sarvamānuṡasattveṡu bhūtale’sminnibodhatām ||4|| kabandhā vividhāścāpi pakṡiṇaśca samākulā: | drśyante sarvato loke tasmād deśādapakramet ||5|| rātrau śakrāyudhaṃ drṡṭvā dhanuścāpi viśeṡata: | śaranārācapāśāśca vividhā praharaṇodbhavā: | drśyante gaganād rātrau tasmād deśādapakramet ||6|| candrabimbe yadākāśe drśyante vikrtarūpiṇa: | kabandhā puttalāścaiva nrtyantā gaganālaye | suṡiraṃ chidramityāhurdrśyate śaśimaṇḍale ||7|| @150 puruṡā uccanīcāśca yudhyantāṃ śaśimaṇḍale | drśyeyurmānuṡe loke tasmād deśādapakramet ||8|| vividhā: prāṇaharāścāpi nānābhūtagaṇāstathā | nrtyamānāśca yudhyeyustasmād deśādapakramet ||9|| maṇḍalākārasaṃkāśaṃ drśyastha: śaśimaṇḍalam | tādrśaṃ tu tato drṡṭvā tasmād deśādapakramet ||10|| yudhyantāṃ sarvasaṃkhyāṃśca drśyante śaśimaṇḍale | ekastatra patetkṡipraṃ yasya yo diśimāśrita: | taṃ devadiśimityāhu: bhūpatirmryate dhruvam ||11|| tādrśaṃ drṡṭvā sattvākhyaṃ vividhākārasaṃbhavam | acirāt tatra bhayāt kṡipraṃ tasmād deśādapakramet ||12|| śaranārācaśaktiśca drṡṭvā tatra niśākare | taskaropadravaṃ kṡipraṃ śastrasaṃpātajaṃ bhayam ||13|| drṡṭvā vikrtarūpāstu nānāsattvasamāśrayām | rātrau bhūtale candre tasmād deśādapakramet ||14|| krṡṇavarṇā vihaṅgāstu śuklā caiva sapītalā: | raktāścaiva tathā dhūmrā: svabhāvavikrtāśrayā: ||15|| te vai vivarṇavarṇāstu drśyante bhūtale yadā | tādrśaṃ lakṡaṇaṃ drṡṭvā tasmād deśādapakramet ||16|| śuklā pakṡā bhavetkrṡṇā krṡṇā pakṡā tathā sitā | drśyante vikrtarūpāstu vihaṅgāścaiva mahītale | tādrśaṃ lakṡaṇaṃ drṡṭvā tasmād deśādapakramet ||17|| mrgakroṡṭukagaṇā: sarve praviśeyurgrāmamālayam | śvāpadā vyālino dhūrtā mlecchopadravataskarā: ||18|| bhaveyurbhayakrtaṃ teṡāṃ durbhikṡaṃ vāpi varṇitam | vividhā bhūtagaṇāścāpi drśyante tu mahītale ||19|| vikrtāvikrtarūpiṇya: yakṡarākṡasakinnarā: | divā rātrau tathā nityaṃ nrtyante ca mahītale | tādrśaṃ lakṡaṇaṃ drṡṭvā tasmād deśādapakramet ||20|| naranārīkumārāṃśca krandeyurbhrśaṃ bhūtale | rātrau divā tathā nityaṃ vyādhistatra mihāgama: ||21|| @151 uragā vikrtabībhatsā drśyante vasudhātale | grhe rathye tathā bhindhyā mandire vrkṡasaṃnidhau | sarvato vyāpya tiṡṭhante bhavettatra mahābhayam ||22|| mahāmāryopasargaṃ ca viṡavisphoṭamūrchanam | durbhikṡaṃ rāṡṭrabhaṅgaṃ ca bhavettatra janāgame ||23|| vikrtāvikrtabībhatsā pakṡiṇa: śvānakroṡṭukā | ūrdhvatuṇḍā yadākāśe ravante vikrtānanā: ||24|| ardharātrau tu madhyāhne ubhe martye ca kutsitā | bhavenmahābhayaṃ kṡipraṃ paracakrasamāgamam ||25|| durbhikṡamativrṡṭiśca bhavettatra samāsata: | māsamekena saptāhānmahādu:khopapīḍitā: ||26|| anyonyaṃ bhūtale vāsā mānuṡā taskarāgninā | mahāśastrabhayaṃ tatra tasmād deśādapakramet ||27|| gaganasthā sarvato meghā drśyante ca vaktrasaṃbhavā | sphuṭākārātha raudrāśca tīvragarjananādina: ||28|| saptasphuṭā dviścaturvā ca drśyante uragāśrayā: | sughorā ghoravaktrāśca drśyante gaganāśrayā: ||29|| tādrśaṃ lakṡaṇaṃ drṡṭvā acirāt tatra mahābhayam | mahāmāryopadravaṃ ca jvaro vyādhi: rogāścaiva mahābhayā: ||30|| sadya:prāṇaharā: kṡipraṃ viṡā: sthāvarajaṅgamā: | utsrjanti tadā meghāṃ tadā vrṡṭiṃ ca dāruṇam ||31|| naśyante bhūtayastatra anyonyānirapekṡiṇa: | tādrśaṃ lakṡaṇaṃ drṡṭvā tasmād deśādapakramet ||32|| mahāprapātadurbhikṡamulkāpātān samantata: | dhūmaketośca nirghātān diśādāhān kathayiṡyāmi te ||33|| śrṇu prapātaṃ drśyasthaṃ ulkināṃ caiva jāyate | rātrau divā samantā vai ulkāpāto bhaved yadi | mahābhayamanārogyaṃ jñātvā mantrī vrajet tata: ||34|| maholkājvalamānāyā diśaṃ gaccheta vai sadā | tādrśaṃ nrpatīnāṃ bhaṅga: yato vaktraṃ tato bhayam ||35|| vidiśāṃ patate ulkāṃ samantādvai niśi sarvadā | tatra deśe mahāvyādhi: durbhikṡanrpaghātanam ||36|| @152 divārātrau yadā ulkā patate vai samantata: | tādrśaṃ ca bhavenmrtyurnrpatīnāṃ ca mantriṇām | taṃ buddhvā mantrajāpī syāt jñātvā tasmāddeśādapakramet ||37|| ulkina: prapate yuddhād yato pucchastato bhayam | anyā vā drśyate bhaṅgo nrpatīnāṃ raṇasaṃkaṭe ||38|| mahākṡobhaṃ tadā cakre maholkāgrahacihnite | samantātpatate kṡipraṃ tasmāddeśādapakramet ||39|| yādrśaṃ ulkamāveśya āśrayāt patate sadā | tāṃ diśaṃ vyādhidurbhikṡaṃ rāṡṭrabhaṅgaṃ ca jāyate ||40|| gamanāgamanayormrtyustārakāṇāṃ tadāśrayāt | yo’yaṃ nakṡatrajātastha: tasya mrtyubhayaṃ bhavet ||41|| dvirātrānnaśyate janturnakṡatrā patate bhuvi | narādhipānāṃ ca sarveṡāmeṡa eva vidhirbhavet ||42|| yo’yaṃ paśyate deva: iṡṭaṃ X ṡvedamākulam | rātrau darśane’vaśyaṃ pratimāyāṃ divā tadā | tasya mrtyubhayaṃ vidyānmāsai: ṡaḍbhistadā smrta: ||43|| pratimā calitā yasya devateṡṭasya jantuna: | hasate rudate caiva taṃ deśaṃ varjayet sadā ||44|| pratimā patate caiva viśīryate vā svakātmanā | tasya bhaṅgaṃ bhavet kṡipraṃ grhāścaiva narādhipe | kurvanti vividhākārāṃ liṅgāṃ vividharūpiṇām ||45|| pratimā yadi drśyasthā devāyatanamandire | tādrśaṃ tu tato drṡṭvā tasmād deśādapakramet ||46|| samantāt sarvato mantrī paśyeyu: pratimāṃ sadā | vikrtarūpabībhatsāṃ nānāvikrtamāśritām ||47|| svayaṃ vā paśyate mantrī anyairvā drśyate bhuvi | tādrśaṃ lakṡaṇaṃ drṡṭvā tasmād deśādapakramet ||48|| ardharātre tathā yāme trtīye’rdhe yadi drśyate | tārakāṇāṃ mahāvrṡṭiṃ tasmād deśādapakramet ||49|| caturthabhāge tathā rātrau tārakā kṡipragāmina: | khadyota iva gacchanti taṃ deśaṃ sarvato na bhajet ||50|| @153 vasudhātalena gacchanti tasmiṃ deśe tato vrajet | yatra saṃśrayate vrṡṭi yatra gacchanti tārakā: ||51|| taṃ deśaṃ mā viśet kṡipraṃ yatra vrṡṭimahadbhayam | taṃ deśaṃ naśyate kṡipraṃ paracakrasamāgamam ||52|| durbhikṡaṃ śastrasaṃpātaṃ taṃ vidyāt deśamākulam | cororagavyālānāṃ mlecchadhūrtasamāgamam ||53|| taṃ deśaṃ narādhipā nityaṃ pravaset sarvatodiśam | viluptarājyo vibhraṡṭaparacakrasamāśrita: ||54|| varṡā aṡṭa ekaṃ ca taṃ deśaṃ tatra lebhire puna: | prāpnuyāt tadā rājyaṃ deśādāgamanaṃ puna: ||55|| jñātvā upakramāt sarvāṃ vikriyāṃ kriyayojitām | kriyākālaṃ samāsena taṃ jāpī ārabhetsadā ||56|| ulkāpāta mahānto vai drśyate yadi miśritam | samantānnityakālaṃ ca tasmād deśādapakramet ||57|| ulkino bahudhākārā drśyante vividhāśrayā: | vicitrā citrarūpiṇya: yakṡiṇyaśca maharddhikā: ||58|| jvalantāṃ vaktradeśābhyāṃ kravyādāṃśca piśācikā: | tasmāt parīkṡayedulkāṃ liṅgairebhi: samoditām ||59|| atidīrgha tathā hrasvo madhyāścaiva prakīrtitā | caturhastā dvihastā vā hastamātrapramāṇata: ||60|| drśyante bhūtale martyairāśrayante mahodayā: | mahāprāṇā: svarūpāśca devataiṡā maharddhikā ||61|| vicitrākārarūpāstu hūtāste ca divaukasām | devāsure’tha saṃgrāme vartamāne mahadbhaye ||62|| śakramājñāmiha kṡipraṃ gacchante’tha bhūtale | jambūdvīpagatān martyān narādhyakṡān narādhipān ||63|| paśyante sarvalokāṃśca dharmādharmavicārakām | mātrjñā pitrbhaktāśca kule jyeṡṭhāpacāyakā: ||64|| mahāmantradharā sarpe jāpino yadyajāmbūdvīpagatā narā: | tadā devā mahotsavāpi jāyante tadā daityāṃ kurvante ca parābhavam ||65|| dharmiṡṭhā bhūtale martyā jāmbūdvīpanivāsina: | mahotsāhaṃ tadā kāle trdaśādhyakṡo’tha vāsava: ||66|| @154 tadā bhagnavatotsāhā asurā bhinnamānasā | abhimānaṃ labhetāṃ yena pātāle tena tā: ||67|| praviśante svapuraṃ tatra bhinnamānā krtavyathā: | mahāpramodaṃ tadā devā lebhire trdaśeśvarā: ||68|| tadā jambūdvīpe’tha sarvatra subhikṡamārogyate janā: | svasthā ca sarvato jagmu: naranārī gatavyathā ||69|| tasmāt sarvaprakāreṇa buddhe bhakti: krthe janā: | dharme saṃghe ca bhūyiṡṭhe gatadvandve nirāmaye ||70|| pūjāṃ kurutha martyāto lilipsa: sarvasaṃpadām | mantracaryāṃ tadā cakre vavre vācāṃ śubhodayām ||71|| daśakarma yathālokāṃ saṃpratiṡṭhā niropagām | kurudhvaṃ janasaṃpātān tridhā śuddhena mānasā: ||72|| virati: prāṇivadhe nityaṃ adattaṃ vāpi nācaret | na bhajedaṅganāmanyāṃ agamyaparivarjitām ||73|| saṃtuṡṭi: svena dharmeṇa saṃkurudhva janasattamā: | mrṡāvādaṃ na bhāṡeta vipākaṃ yadyadu:khadam ||74|| nābhāṡet karkaśāṃ vāṇīṃ sarvasattvārthadu:khadām | yatkiṃcit kleśasaṃyuktāṃ vācādarthavivarjitām ||75|| śūnyā dharmārthasaṃyuktāmabhinnāṃ nācaret sadā | paiśunyaṃ varjayennityaṃ vacanaṃ parabhedane ||76|| kliṡṭacittasya sarvatra niṡiddhaṃ munipuṃgavai: | abhidhyaṃ nācaret karma parasattvopakāriṇa: ||77|| yo yasya sadā mrtaṃ na kuryāt dveṡasamutthitam | vyāpādaṃ varjayet karma sattvadveṡamanāspadam ||78|| upaghātaṃ parasattvasya na kuryāt sarvato janā: | mithyādrṡṭiṃ na kuryāttāṃ sarvadharmavināśinīm ||79|| nāsti dattaṃ hutaṃ caiva na ceṡṭaṃ mantrasādhane | na sidhyante tathā mantrā: sarvatantrārthakalpitā: ||80|| na buddhānāṃ sukhotpatti: na śāntaṃ nirvāṇamiṡyate | na cāpi caryā tathā bodho pratyekārthasaṃbhavām ||81|| na cārhattvaṃ bhuvi loke’smiṃ nāpi dharmeṡu jāyate | svabhāvaiṡā vividhā loke arthādartha tathātathā ||82|| @155 evamādyāṃ anekāṃśca vividhākāracihnitān | na tāṃ bhajet sadā mantrī pāpadrṡṭisamudbhavām ||83|| daśakarma yathā proktā viratyā svargopagā smrtā: | bhāvanā caiva phalaṃ teṡāṃ nirvāṇāmarthasaṃbhavām ||84|| aniṡṭā tu bhave loke tadā surāṇāṃ parājayam | daityānāṃ vardhate māna: atidarpārthasaṃbhavām ||85|| janālaye tadā sarvaṃ jambūdvīpanivāsina: | bādhyante vyādhibhi: kṡipraṃ anyonyāṃ te’pi mūrchitā ||86|| janādhyakṡāstadā sarve anyonyāparādhina: | kṡipraṃ naśyanti te sarve munidharmārthavarjitā: ||87|| samare kruddhacittānāṃ śastrasaṃpātamrtyava: | na te bheje devamukhyānāṃ tarjanyāpadyanālaye ||88|| buddhaṃ dharmaṃ tathā saṃghaṃ na pūjedaśubhā nrpā | na mantrāṃ japtu te kṡipraṃ te nrpā tasthure sadā ||89|| vinaśyante tadā lokā vividhāyāsamūrchitā: | tataste daityavarā kṡipraṃ susaṃrabdhā ruroha tam ||90|| sumeruparvatamūrdhānamāviśante janasattamā: | pariṡaṇḍo tadā mero vibhajenmandirā śubhau ||91|| samantādvana vidhvastaṃ divaukasāṃ kārayanti te | vividhā rathavarai rūḍhā nānābharaṇabhūṡitā ||92|| nānāpraharaṇā dadyu: pura:śreṡṭhāṃ parājayām | tataste kharaṃ bheje apsarāṇāṃ bhaja jagrahe ||93|| īśvarā: prabhava: sarve asurāste baladarpitā: | jagrāha surakanyāṃ vai sudhā caiva ca bhojanam ||94|| tataste suravarā: śreṡṭhā: praviṡṭā nagarottamam | merumūrdhni tato gatvā nagaraṃ darśanāśrayam ||95|| śakrānuyātā sarve vai piśitā dvārapurottame | na tu māyā purī bhīti: upajagmu mudāśrayam ||96|| nivartya tatra vai sarve svālayaṃ jagmu te surā | yadekā mantrasiddhistu nivaśerjanyumāśrayam ||97|| japtamantro’pi vā martya: nivasaṃ tatra ālaye | tatra deśe na cārtīni na durbhikṡaṃ na śatrava: ||98|| @156 na rogā nāpi bhayaṃ vidyājjaptamantre sthite bhuvi | na cāsyā dasyava: sarve śaknuvantīha hiṃsitum ||99|| na cārtimrtyavastatra amaryādā pravartate | na rujā vyādhisaṃmūrchā jvararogāpahāriṇa: ||100|| bibhyante bhūtale tasmin japtamantro yadāśraya: | ye’tra mantravarā hyuktā jinendrakulaudbhavā ||101|| abjāke tu tathā mantrā mantriṇaṃ mantrapūjitā: | tatra mantravarāṃ mantrī jahnujopamaharddhikām ||102|| tadā te suravarā: śreṡṭhā asurāṇāṃ tu parājaya: | evamuktā guṇā hyatra drśyate bhūtale kadā ||103|| tārkikā vividhākārā kathayantīha mahītale | grahameṡo iti śrutyā avatārārthavistarā ||104|| gītaṃ rṡivarairjñānamulkināṃ grahacihnitām | nirdiṡṭaṃ tatra nirdeśa: nirghātasya pravakṡyate ||105|| ulkāpāte yadā lokā nirghāto bhuvi maṇḍale | pradyunnagarjanā kasmācchrūyate ca mahītale ||106|| bhrśaṃ cucukṡutra taddeśaṃ tithirebhi samāyutai: | atulyaśabdanirghoṡaraudrāṃ vāpi tamāhvayām ||107|| śrūyate garja ca kṡipraṃ mahāmeghavaca: śrūyate | ṡaṡṭyacamathamaṡṭabhyāṃ trayodaśyāmatha śrūyate ||108|| krṡṇapakṡe tathā nityaṃ dvādaśyāṃ tu caturdaśī | nakṡatrairebhi saṃyuktā vāraiścāpi grahottamai: ||109|| aśvinyāṃ krttikānāṃ ca bharaṇyāṃ yātaṃ nibodhatām | pūrvabhadrapade caiva ārdrāmaghāśleṡasaṃyukte ||110|| *******grahaiścāpi supūjite | śanyarkāṅgārakai: krūrai: bhūmyā nipatate yadā ||111|| avarṡodakarmā krūraṃ śabdo nighāta ucyate | mahadbhayaṃ tatra deśe vai durbhikṡaṃ rāṡṭramardanam ||112|| paracakrabhayaṃ vidyānnānāvyādhimahadbhayam | nirghātaṃ patate corvyāṃ nakṡatrairebhi kīrtitai: ||113|| vārairaśubhaiścāpi grahai: krṡṇaraktakai: | tatra deśe nrpo bhrśaṃ hanyate śastribhi: sadā ||114|| @157 tasmin kāle raudre ca karmāṇi tatra deśe tadā japet | vividhā vyādhayastatra arthanāśaśca drśyate ||115|| mrtyustatra bhaved vyādhirdurbhikṡaiścāpi ninditai: | anāvrṡṭi: sadākāle dvādaśābdāni nirdiśet ||116|| paścimāṃ diśamāśritya prapate bhūtale nabhāt | nirghātaṃ mrtyusaṃkīrṇaṃ drśyate mrtyutaskarai: ||117|| madhyāhne tu tadā kāle yuvāpyastamite’pi vā | udayantaṃ bhāskaraṃ rakte suśabdai: śrāvakairevam ||118|| tri:saṃdhyāt kutsita: śabda: śeṡakāle tu tuṡṭaye | ardharātre yadā śabda: nirghātasya mahadbhayam ||119|| guptāṃ puravarāṃ tatra kārayantu nrpottamā: | nānāmlecchagaṇā dhūrtā taskarādhiṡṭhitāpi te ||120|| paradravyopakārārthaṃ kurvantīha mahītale | śeṡakāle bhavecchabda: nirghātasya supuṡkalam ||121|| mantrimukhyo bhavettatra bahuvyādhisamākulam | bahuvyādhitatvaṃ ca nrpāstasya vidhīyate ||122|| patnī vā hanyate tasya mantrimukhyasya hanyata: | sarve śaulkikāstatra nānājātisamāśritā: ||123|| hanyante mrtyunā te’pi tathā jīvakasevakā: | prakrṡṭā vaṇijā mukhyā niyuktā sarvato nrpā: ||124|| madhyāhnaparimityāhu: rṡibhūto rave tadā | nirghātamatule śabdaṃ yadā śuśrāva te janā: ||125|| vyādhibhirvyastasarvatra bhavatīha mahītale | anyathā tumulaṃ śabdo yadi śuśrāva mānavā: ||126|| akasmāt sarvato nityaṃ nrpastatra na jīvate | dakṡiṇāṃ diśamāśritya nirghāto prapatecchubha: ||127|| vidyuccordhvaṃ tathā vrṡṭiracirāt taṃ vinirdiśet | pūrvāyāṃ diśimāśritya śuśruva: yadi nādite ||128|| nirghātasya bhavettatra prācyādhyakṡo vinaśyati | himādrikukṡisaṃniviṡṭā janāstatra nivāsina: ||129|| śuśrāva śabdaṃ mahābhairave grahe cihnite | tasmiṃ deśe janādhyakṡo vinaśyante mlecchataskarā: ||130|| @158 vatse vatsāśca ye mukhyā nepālādhipatistadā | hanyante śatrubhi: kṡipraṃ nānādvīpanivāsina: ||131|| vidikṡu bhairavaṃ nāde ūrdhvamuttarato bhavet | kāmarūpeśvaro hanyā gauḍādhyakṡeṇa sarvadā ||132|| lauhityāt parato ye vai jarādhyakṡātha jīvinā | kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakā: ||133|| nrpāṃśca vividhāṃ hanyā saśabde bhairavā grahe | pūrvadakṡiṇato bhāge yadi śabdo mahadbhayam ||134|| kaliṅgā kosalāścaiva sāmudrā mlecchavāsina: | hanyante śastribhi: krūrai: tadādhyakṡāśca nrpācarā: ||135|| pūrvapaścimato bhāge yadā śabdo mahān bhavet | meghagarjanavatkrūro divārātrau mahāmbude ||136|| taṃ nirghātamiti vedmi devasaṃghā nibodhatām | śubhāśubhaṃ tadā cakre mānuṡāṇāṃ janottamā: ||137|| yadā śubhe ca nakṡatre lagne cāpi śubhottame | tithiśreṡṭhe site cāpi śabdo śuśrāva medinīm ||138|| śubho subhikṡamārogyaṃ saṃpat krīḍāya sādhanam | siddhamantrastu jāyeta varadā jāpināṃ sadā ||139|| tadā kāle bhavetsiddhi: sarvakarmasu yojitā | krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā ||140|| karmasiddhirbhavettatra sarvakarmasu yojitā | nirghātā bahudhā proktā kṡmātale’smin nibodhata ||141|| kecitprāṇaharā: sadya: kecit satyaphalodayā | sarvārthasādhanā kecicchabdā gambhīranādina: ||142|| taṃ ca śabdaṃ śrṇuyāt kṡipraṃ devasaṃghā nibodhatām | dhīro gambhīrayuktaśca stanitaṃ cāpi garjite ||143|| dīrghadundubhayo yadvat tacchabdasaṃmukhāvaham | sa śabdo bhairava: kraro yathānirdiṡṭakāraka: ||144|| ulkāpātasame kāle bhūmikampānna jāyate | śabdaṃ krūranirghoṡaṃ nirdiśaṃ cāpi yojayet ||145|| mahadbhayaṃ tadā vindyāt sarvanirdeśabhāmimām | sattvāghātaṃ tato vidyāt durbhikṡaṃ vyādhisaṃbhavam ||146|| @159 amānuṡaṃ ca tadā cakre māyopadravādikam | bhūpālāṃ tadā mrtyurdivasaistriṃśaviṃśati: | yathoddiṡṭakarā: sarve śabdā raudraninādite ||147|| bhūmikampaṃ tu nirdikṡye kathyamānaṃ nibodhata | nakṡatreṡveva kampāye………|148|| tithibhi: sarvatra yojyaṃ syānnakṡatraṃ cāpi yuktavām | nirghāte yathā sarvaṃ karmeṡveva yojayet ||149|| aśvinyāṃ calitā bhūmirdurbhikṡaṃ cāpi nirdiśet | bharaṇyāṃ krttikāṃ caiva ubhau kampau sukhodayau | rohiṇyāṃ mrgaśira: kampo jāyate arthasaṃpada: ||150|| ārdrā punarvasuścaiva nakṡatrā paricihnitau | eṡu kamped yadā prthvī tatra deśe mahadbhayam ||151|| madhyadeśā vinaśyante taddeśāśca narādhipā: | puṡye yadi kampyeta mūrvī bhūtalavāsinīm | tatra deśe śivaṃ śāntiṃ subhikṡamārogyaṃ vinirdiśet ||152|| āśleṡāyāṃ calate kṡipraṃ krtsnā caiva vasuṃdharā | tatra deśe samākīrṇaṃ mlecchataskararaudribhi: ||153|| maghāsu calitā bhūmi: sarveṡveva na sarvata: | aṅgadeśe vinaśyante māgadho nrpatistathā | māgadhā: janapadā sarve pīḍyante vyādhitaskarai: ||154|| ubhau phalgunanakṡatre kṡmākampo yadi jāyate | himādrikukṡisaṃniviṡṭā gaṅgāmuttaratastadā ||155|| hanyante vyādhibhi: kṡipraṃ vrjimaithilavāsina: | vaiśālyāmadhipā: sarve hanyante artibhistadā ||156|| vividhā mlecchamukhyāstu himādre: sānusaṃbhavā: | nivastā kukṡimadhye vai nitambeṡveva droṇaya: | mlecchādhyakṡavarā mukhyā hanyante astribhi: sadā ||157|| hastacitrau yadā bhūmiścalate saṃdhyayoryadā | mlecchataskaranarādhyakṡā hanyante śastribhi: sadā ||158|| svātyā viśākhayuktyā vai nakṡatreṡveva yojitā | calate medinī krtsnā drśyante vaṇijā pare ||159|| @160 vaṇijādhyakṡavarā: śreṡṭhā mukhyāścaiva śuklina: | vyādhibhi: śastrasaṃpātairvinaśyante jalacāriṇa: | anurādhe jyeṡṭhavikhyāte nakṡatreṡveva sarvadā ||160|| bhramate vasumatī krtsnā namate cāpi dāruṇam | yadā unnatanimnasthā parvatā nimnagā varā ||161|| kṡmātalaṃ kampate krūraṃ ubhe saṃdhye tadā pare | bhavettatra bhayaṃ kṡipraṃ durbhikṡaṃ cāpi ninditam ||162|| maraṇaṃ divasai: ṡaḍbhirmahānrpasya bhavettadā | naśyante puravarā kṡipraṃ madhyadeśeṡu te janā: ||163|| īṡacca calitā bhūmiranurādhāyāṃ śubhodayā | sasyaniṡpatti sarvatra madhyā yadi jāyate ||164|| mūlāṡāḍhamiti jñeyaṃ nakṡatreṡveva kampate | pūrvauttarāṡāḍhe trdhā du:khasamodaye ||165|| vyādhi durbhikṡa sarvatra taskarādibhi pīḍyate | medinī sarvato jñeyā yadi kampo bhaveddivā ||166|| śravaṇāsu calitā bhūmirdhaniṡṭheṡveva sarvata: | subhikṡamāyurārogyaṃ durbhikṡaiścāpi varjitā ||167|| medinī sasyasaṃpannā yadi kampo bhavenniśam | śatabhiṡe bhadrapade cāpi yadi kampeta medinī ||168|| durbhikṡaṃ rāṡṭrabhaṅgaṃ vai drśyate tatra āspade | hanyate taskare martyā durbhikṡaṃ cāpi kutsitam ||169|| bhavanti bhūtale martyā ardharātre niśi kampate | uttarāsu ca sarvāsu revatyāsu ca kīrtitā ||170|| ubhau nakṡatrau sarvatra revatī bhadrapadastathā | eteṡveva hi sarvatra yadā kampa ajāyata ||171|| nakṡatreṡveva pūrvoktakampo drṡṭa: sukhāvaha: | ete kampā: samākhyātā nirghātā varacihnitā: ||172|| ulkāpātasame kāle tridoṡā jantupīḍanā | niryāte ca yadā pūrvi nirdiṡṭaṃ vistarānvitam ||173|| guhāstatraiva kartavyā sarvaṃ caiva diśāhvaye | sarava: kampanirdiṡṭa: sālokaścāpi sukhānvitam ||174|| @161 siddhikāle tadā sarve drśyante mantrajāpinām | yogināṃ ca tathā siddhi abhikṡāṃ tu saṃbhave ||175|| bodhisattvānāṃ tathā jāte buddhabodhiṃ ca prāptaye | prabhāvā rṡimukhyānāṃ rddhyāvarjitacetasām ||176|| suraśreṡṭhastadā kāle āgamaṃ cāpi kīrtayet | sālokā saravā mūrvī ghoṡani:svanagarjanam | kampamutpadyate kṡipraṃ eteṡveva ca kāraṇai: ||177|| ni:śabdā ca nirālokā yadā kampeta medinī | nārakāṇāṃ tu sattvānāṃ calitānāṃ tu nirdiśet | du:khaṃ bahuvidhai: khinnāmayākāyātibhīṡaṇā ||178|| teṡāṃ ca karmajaṃ du:khaṃ paśyamāvrtti drśyate | kathitāṃ karmanirghoṡāṃ taṃ janānrṡisattamā ||179|| nibodhyamakhilaṃ sarvaṃ dhārayadhva sukhecchayā | ketunā drśyate sarvaṃ gaganasthaṃ tu kīrtayet ||180|| rātrau divā ca kathyete drśyante cottarā nabhe | madhyāhni sarvatra drśyate drśyate dīrghato dhruvā ||181|| dhūmravarṇā mahāraśmyāṃ dhūmāyantaṃ mahadbhayam | yadeva deśamāśritya dhūmāyeta nabhastalam ||182|| tadeva deśe nrpo hyagro hanyate vyādhibhirdhruvam | yadeva grahamāśritya vāraṃ nakṡatramujjvalā ||183|| drśyate dhūmrarekhāyā gagane cāpi ujjvalam | tadeva rāśinakṡatraṃ grahaṃ caiva sulakṡayet ||184|| tadeva hanyate jantu: śastribhirvyādhibhistadā | yasmāttu drśyate rekhā dhūmravarṇā mahadbhayā ||185|| taṃ deśaṃ nāśayet kṡipraṃ graha: krūro na saṃśaya: | snigdhā ca nīlasaṃkāśā dhūmrarekhāmajāyata ||186|| tacchivaṃ śāntikaṃ vidyādāyurārogyavardhanam | rūkṡavarṇā vivarṇā vā dhūmravarṇā tu ninditā ||187|| praśastā śuklasaṃkāśā caturaśmisamudbhavā | saumyā kīrtitā nityaṃ śubhavarṇaphalapradā ||188|| kīrtitā puṡpalakṡmīkaṃ taṃ vidyādyatra mā tithā: | himapuñjanibhā śubhrā snigdhasphaṭikasaṃnibhā ||189|| @162 somasaumya * vijñeyā rūkṡavarṇasamaprabhā | kalyāṇaṃ cārthaniṡpattiṃ du:khanirvāṇatedrśam ||190|| ……………yasmin deśe samoditā | nakṡatre vāpi yukte’gre tale tārakamaṇḍale ||191|| nirgate nabhasi vikhyāte drśyate yaṃ mahītale | sarvā samantādāyurārogyaṃ jātā ye tārakāśrayā: ||192|| prabhaviṡṇu bhavet tatra sukhī dharmacara: prabhu: | śreṡṭho jāyate martya: tasmai nakṡatramāśrayet ||193|| grahe vā śucite proktā sarvadu:khanivāraṇī | rekhā ca drśyate yatra taṃ vidyāt sukhasamarpitam ||194|| prahrṡṭarūpasaṃpannasnigdhākāravibhūṡitam | rekhā nabhastale yātā dhūmāyantī mahadbhayā ||195|| tato'nyaśreyasi yuktā praśastā vāpi nabhastale | śivaṃ subhikṡamārogyaṃ taṃ deśaṃ vidurbudhā: ||196|| dhārmikaṃ tatra bhūyiṡṭhaṃ dhūmaketorajāyate | sitā sphaṭikasaṃkāśā prabhā: saṃceyu sarvata: ||197|| ekaśa: śrīmato khyātā: tārake’smin nabhastale | tata: sphaṭikasaṃkāśā raśmyā cāpi mūrtija: ||198|| prabhava: śrīmata: khyāta: tasmin nakṡatramāśrayet | ketavo bahudhā hyuktā sahasrau dvau trayo’tha vā ||199|| triṃśamekaṃ ca bahudhā nānākarmaphalodayā | kecicchreṡṭhā tathā madhyā keciddharmaparāṅmukhā: ||200|| udayantaṃ tadā kecinmahadbhayasudāruṇā | snigdhākārasamā jñeyā sphaṭikākārasamaprabhā ||201|| snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā | snigdhā śobhanā jñeyā cāruvarṇālpabhogatā ||202|| kecit tiryaga: krūrā uttarā dakṡiṇā parā | śreyasā caiva bhūtānāṃ udayante śaśisamaprabhā ||203|| mahāprāṇā vikrtāstu atidīrghā nrpanāśanā | madhye uditā hyete prācyāvasthitaraśmijā: ||204|| pūrvapaścimato yātā pūrvadeśādhipatiṃ hanet | pūrvapaścimato yātā paścāddeśā nrpatiṃ hanet ||205|| @163 samantād raśmijātāyā: samantād durbhikṡamādiśet | vidikṡā hyuditā hyete mlecchapratyantagaṇādhikā ||206|| nihanet sarvato yātā tasmiṃ sthāne samādiśet | dhūmravarṇā vivarṇāstu rūkṡavarṇā mahābhayā: ||207|| prabhava: sarvato yātā sarvaprāṇiṡu ādiśet | divā sarvato nityaṃ madhyāhne yadi drśyate yadā | mahaddu:khaṃ mahotpātaṃ nrpatīnāṃ tadāviśet ||208|| yatra tiryaggatā rekhā yatra sthite samoditā | tatrasthā nrpatiṃ hanti yasmiṃ deśe samāgatā ||209|| divā vidikṡu nirdiṡṭā mahāvyādhisamāgamam | taskaropadravāṃ mrtyuṃ tasmiṃ sthāne samādiśet ||210|| nīlavarṇaṃ yadākāśe divā paśyeta ketavam | vividhāyāsadu:khaistu vividhopadravabhūmipā ||211|| samantāt kathitā hyete mahādu:khabhayānakā: | yātiraudrā divā hyuktā rātrau kecit śubhodayā ||212|| raktavarṇaṃ yadā paśyet ketuścandrasamāśritam | rudhirāktāṃ mahīṃ kṡipraṃ śastrasaṃpātitaṃ tadā ||213|| prthivyāṃ kṡipramasrkra……..rātryavasuṃdharām | bahusattvopaghātāya bahudu:khanirāśrayam ||214|| jāyante janapadāstatra yasmiṃ sthāne samādiśet | pītā ca pītanirbhāsā drśyate vyomni mūrtinā ||215|| haridrākārasaṃkāśā haritālasamaprabhā | hemavarṇā yadākāśe ketavo udayanti vai | tatra vidyānmahaddu:khaṃ sarvasattveṡu lakṡaṇam ||216|| mahāmārigatādhyakṡo janāsveva nibodhitā | dvādaśābdaṃ tathā hanti anāvrṡṭyopadravādiṡu ||217|| atikrṡṇā raudramityāhuratidhūmrāstu varjitā | atasīpuṡpasaṃkāśā pāvakocchiṡṭavarjitā ||218|| mahāmeghasamākārā nīlakajjalavarṇitā | varāhākāra tathā kecit parapuṡṭasamaprabhā | drśyante gaganā ghorā tasmāddeśādapakramet ||219|| @164 mahākrūrā tathā raudrā drśyante krūrakarmiṇa: | mahādu:khaṃ mahāghoraṃ māryopasrṡṭireva vā | mahādurbhikṡamityāhustasmiṃ deśe bhayānakam ||220|| oḍrapuṡpasamākāraṃ raktabhāskaravidviṡam | asrgvarṇaṃ yadā paśyeduditaṃ ketu nabhastalam ||221|| sarvatra vyādhitodvegaṃ bahusattvoparodhinam | nrpatīnāṃ tadā mrtyustatkṡaṇādevamādiśet ||222|| akasmātpaśyate yo hi naro vā yadi vā striya: | tasya mrtyu: samādiṡṭaṃ saptāhābhyantareṇa tu ||223|| dvirātraistribhirvāpi divasai: śastribhirhanyate | tadā divā vā yadi vā paśyedakasmānniśireva vā ||224|| tasya mrtyu: samādiṡṭā tatkṡaṇādeva bhūtale | viṡeṇa hanyate jantu: śastribhirvā na saṃśaya: ||225|| śuklā snigdhavarṇāśca niśireva sukhodayā | anyathā darśanaṃ neṡṭaṃ vividhākārarūpiṇām ||226|| svakāyaparakāye vā yadi ketu samāśritā | rātrau cāpi divā cāpi sadya:prāṇaharā smrtā ||227|| śuklavarṇāṃ yadā paśye śaśigokṡīrasamaprabhām | himakundasamākārāṃ nānāratnasamaprabhām | tasya rājyaṃ samākhyātaṃ siddhirvā mantrajāpine ||228|| ete ketavo drṡṭā śarīre mandire’pi vā | svasainyaparasainye vā yatrasthaṃ tatra phalapradam | tamāhu: kīrtitāṃ śreṡṭhāṃ nānācitrasamaprabhām ||229|| drśyante sarvato martyai: bahvanarthāvahā: smrtā: | sarvata: kathitā martyairvigrahe mandire’pi vā ||230|| ketava: siddhakāyānāṃ sarveṡṭā: saphalā: smrtā: | anyathā kutsitā: sarve bahudu:khabhayapradā: ||231|| sarve vai kathitā hyete ketavo grahacihnitā: | pūrvavatkathitaṃ sarvaṃ tithinakṡatrarāśijā: ||232|| vividhairvārayogaistu grahaiścāpi maharddhikā: | pūrvavat sarvamityeṡāṃ kathitā: sarvata: loke ||233|| @165 tadā sarve te saṃjñino keciccārusamaprabhā | citrā kvacittata: śubhra: snigdho varṇata: śubha: ||234|| sunetro netranāma: śaśikundasamaprabha: | subhrū sunayanaścaiva rukmavarṇa: sahemaja: ||235|| sarve sitā vicitrāśca nānānāmasamoditā: | ṡaḍvarṇānāmapi teṡāṃ ketūnāṃ nibodhitā ||236|| nānāvarṇarūpāṇāṃ tatsaṃjñāśca prayojayet | nānāvikrtino ye’pi ye’pi ghorā: sudāruṇā: ||237|| ye mayā kathitā pūrvaṃ tatsaṃjñāśca sarvata: | evamādyādhikā proktā ketavo bahurūpiṇa: ||238|| mānuṡāṇāṃ tadā cakre śubhāśubhaphalodayā: | vigrahā grahamukhyānāṃ drśyate ca samantata: ||239|| devāsure ca yuddhe vai darśayanti tadātmanām | mahāprabhāvā maheśākhyā divyā divyayonaya: ||240|| sitā: śubhodayā: sarve devaparṡatsamāśritā: | vikrtāvikrtarūpāstu kutsitā vikrtavarṇina: | sarve vai asurapakṡe tu krūrakarmāntacāriṇā ||241|| yadā devāsure yuddhe vartamāne mahadbhaye | asurā: parājitā devai: ketava: sūcayanti te | darśane bhū(ta)le martyaṃ pradadyu: sarvato nabha: ||242|| sitā: śubhaphalā nityamiṡṭāścaiva surapriyā: | darśayanti tadātmānaṃ devapakṡasamāśritā: | martyānāṃ tadā kṡipraṃ subhikṡamārogya vinirdiśet ||243|| asurairnirjitā devā yadā kāle bhavanti vai | tadā vikrtavarṇāstu krūrakarmaniyojitā | asurāṇāṃ tadā pakṡe ketava udayanti vai ||244|| tadā sarvata: krūrā vātā vāyanti jantunām | mahāvrṡṭimanāvrṡṭi nāgāścaiva krūriṇa: ||245|| mumoca viṡajāṃ toyaṃ bahuvyādhisamākulam | mānuṡāṇāṃ tadā cakre viṡavisphoṭamūrcchanam ||246|| vividhā rākṡasā caiva daityayakṡasamāśritā | kurvanti mānuṡāṃ hiṃsāmatidāruṇavighnakām ||247|| @166 prāṇoparodhina du:khaṃ kurvantīha mahītale | aśmavrṡṭiṃ tadākāśe prapated bhūtale tadā ||248|| mahāvātā: pravāyanti tasmiṃ kāle tu bhīṡaṇā: | pracaṇḍā vāyavo vānti bahusattvāpakāriṇa: ||249|| nānātiryagatā prāṇā sasyanāśaṃ pracakrire | bahubhūtagaṇā: krūrā kurvantīha ca bhūtale | mānuṡāṇāṃ tadā vighnaṃ cakrire prāṇoparodhinām ||250|| evaṃprakārā hyanekāśca bahuvighnasamāśrayā | nānātiryaggatāścaiva caṇḍā: śvāpadamauragā: ||251|| vividhā nāgayonisthā sattvānāmapakārakā: | prāṇoparodhinaṃ kurvanti vividhā mlecchataskarā ||252|| kapilābhāsato varṇā vātā krūrāśca agnijā: | vāyanti vividhā loke yadā deva parājayet ||253|| adharmiṡṭhā tadā martyā jāmbūdvīpagatā sadā | tadā te devapakṡāttu hīyante daityayonibhi: ||254|| yadā dharmavata: sattvā bhūtale’smin samāgatā: | buddhadharmaratā: śreṡṭhā saṃghe caiva sadā varā: ||255|| mātrpitrbhaktāśca satyasattvā jape ratā: | tadā te sarvato devā nirjije daityayonijam ||256|| tadā sasyaphalasaṃpannā bahupūrṇā vasuṃdharā | dīrghakālāyuṡo martyā bahusaṃkhyaparāyaṇā: ||257|| dhārmikā nrpataya: sarve sukhadā: saukhyaparāyaṇā: | tadā tāsu sukhā daityā hlādino vyādhināśakā: | bhaveyu: sarve te loke sukhakāraṇaśītalā: ||258|| nātiśītā na coṡṇā vai rtava: sukhadā: sadā | nānāpakṡigaṇāścaiva kūjayenmadhuraṃ sadā ||259|| bahupuṡpaphalāḍhyā tu tarava: sarvato śubhā | sarve vyādhivinirmuktā jantavo bhūnivāsina: ||260|| na codvegaṃ tadā cakre nrpatirdhārmiko bhavet | bahudhānyasukhāścaiva nānāratnatha mandiram ||261|| paśyate sarvayonyāṃstu jambūdvīpagatā narā: | phalāḍhyā taravo nityaṃ bahukṡīrāśca dhenava: ||262|| @167 dharmāyatanasattrāśca kūpavākya samantata: | kurvante ca janā: sarve jambūdvīpagatā narā: ||263|| bahudhā bahuvidhāścaiva prāṇi dharmaratā: sthitā: | samantātsarvato teṡāṃ yasya pūrṇā vasuṃdharā ||264|| viparītā tadanyathā teṡāṃ bhraṡṭamaryādaceṡṭitām | karme yugādhame kāle anyathā kāle phalamādiśet ||265|| ni:phalaṃ saphalaṃ caiva * * * * * * | vikrtaṃ hetujaṃ karma aśubhā caiva kāmayet ||266|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpā- ccaturtho nimittajñānamahotpādapaṭalaparivarta: parisamāpta iti || @168 21 grahotpādaniyamādinirdeśapaṭala: | atha khalu bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrī: tvadīye kalpavisare sarvasādhanopayike mantracaryā- bhiyuktasya sādhanakāle sarvamantrāṇāṃ sarvakalpavistareṡu rāhurāgamanasurāṇāmadhipate: sarvagraha- nāyakasya grahasaṃjñā candradivākarādiṡu nakṡatrayogena drśyante | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | te bhāṡiṡye || evamukte bhagavatā śākyamuninā samyaksaṃbuddhena mañjuśrī: kumārabhūta: uttarāsaṅgaṃ krtvā bhagavatastri:pradakṡiṇīkrtya dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavān tenāñjaliṃ pragrhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṡaṃ vyavalokayamāna: utphullanayano bhūtvā hrṡṭatuṡṭo bhagavantamevamāha-tatsādhu bhagavān nirdiśatu rāhorāgamanam, yatra sattvānāṃ mantracaryābhiyuktānāṃ siddhikālaṃ bhaveyuriti sarvasattvānāṃ ca sukhodayaṃ śubhā- śubhanimittaṃ vā | taṃ nirdiśatu bhagavān yasyedānīṃ kālaṃ manyase || atha khalu bhagavān śākyamuni: mañjuśriyasya kumārabhūtasya sādhukāramadāt-sādhu mañjuśrī: yastvaṃ tathāgatametamarthaṃ paripraśnase sarvasattvānāṃ ca hitāyodyukta: | tena hi mañjuśrī: śrṇu, bhāṡiṡye sarvasattvānāṃ nirdiśaśceti || ādau tāva grahai: krūrai: rāhoścandramaṇḍale | āgamodite kāle yathāvantaṃ nibodhitā ||1|| yadā devāsuraṃ yuddhaṃ vartate ca mahadbhayam | tadāsau daityarājā vai dānavendro maharddhika: ||2|| mahābhaya: pramāṇā vai samantāducchrito mahān | ****** sumeroradhiko bhavet ||3|| mahāpramāṇa: krūro’sau atidarpātidarpita: | prabhaviṡṇurgraho mukhyo yadā bheje surālayam ||4|| tata: pāṇinā parāmrśya sumeruṃ devasaṃmitim | apsarāṃ prekṡate daitya: yadā kāle nabhastalam | tadā candramasapūrṇa: kare vāme sa daityarāṭ ||5|| nānāmaṇayastasya kare kaṅkanatāṃ gatā | tadā bhuvi loke’smiṃ grahabhūteti kathyate ||6|| yadā padmarāge’smiṃ arcirbhavati raktakā | tadā tārkikā mānavā āhu: āgneyaṃ maṇḍalaṃ vibho: ||7|| yadā tu nīlarakte’smiṃ prabhā nīlatāṃ vrajet | tadā nīlamiti jñeyaṃ śaśine bhāskare’pi vā ||8|| @169 māhendramiti kathyate tārkikā bhuvi mānavā | vāyavyamaṇḍalamityāhustārkikā eva te tadā ||9|| vividhā ratnamālebhyo vividhā ratnasaṃbhavā | vividhaṃ tārkike śāstre vividhā gatiyonijā: ||10|| vividhaiva kriyā teṡāṃ vividhā phalasaṃpadā | samyagjñānavihīnānāṃ bāliśānāmiyaṃ kriyā | tasmāt tathāgataṃ jñānaṃ samyak tena niyojayet ||11|| asurasya tadā drṡṭi: ajñāneṡveva divaukasām | rathaṃ saṃpūrṇayāmāsa śaśinasya mahātmane | yadā kāle bhuvi martyānāṃ rāhorāgamanaṃ bhuvi ||12|| śaśimaṇḍalamākramya yadā tiṡṭhati sa graha: | tadā mahadbhayaṃ vidyānnakṡatreṡveva nibodhatām ||13|| aśvinyeva yadā yukta: śaśine bhāskaramaṇḍalau | ubhau tau yugmata: grāsaṃ divā rātrau ca kathyate | aśvinyāgamanaṃ nityaṃ durbhikṡaṃ taṃ vidurbudhā: ||14|| bharaṇyāṃ tu yadā candra ravervā maṇḍalāśrayet | vividhā sasyaniṡpatti: subhikṡaṃ cāpi nirdiśet ||15|| krttikāsu yadā candra: rāhunā grasyate dhruvam | rātrau vā yadi prabhāte vā yāmānte ninditaṃ hi tam ||16|| tadā vindyānmahaddu:khaṃ vyādhisaṃbhavameva vā | madhyadeśeṡu nānyatra bhavennakṡatramādibhi: | janapadeṡveva vaktavyo nrpairbodhividhodbhavai: ||17|| mrgaśirāsu yadā candra: bhāskaro vā nabhastale | rāhuṇā grastapūrvau tau astaṃ yātau maharddhikau ||18|| pūrvadeśe narā yātu vyādhibhirhanyate tadā | nrpādhyakṡā gatāyuṡyā tatra deśe vinirdiśet ||19|| ārdrāyāṃ punarvasuścaiva grastau ca śaśibhāskarau | rudhirāktāṃ mahīṃ sarvāṃ mlecchadeśeṡu kīrtayet ||20|| anyonyahatavidhvastā hataprāṇā gatāyuṡā | nirdiṡṭā tatra deśe’smin pūrvamuttarayostadā | nikrṡṭā pāpakarmāṇa: mlecchataskaratāṃ gatā: ||21|| @170 puṡyāśleṡau yadā candre bhāskare vā nabhastale | rahuṇā grastabimbā tau madhyāhne vārdharātrata: | tadā vidyānmahādoṡa paścādanyāṃ nrpeśvarām ||22|| maghāsu yadi grasyetau śaśibhāskaramaṇḍalau | rāhuṇā saha mudyanto astaṃ yātau grahottamau | tadā prahāya taṃ vidyājjambūdvīpeṡu sarvata: ||23|| durbhikṡarāṡṭrabhaṅgaṃ ca mahāmāriṃ ca nirdiśet | ubhau phalgunisaṃyuktau rāhurāgamanaṃ bhavet ||24|| madhyāhne’thavā rātre ca mucyate ca puna: kṡaṇāt | subhikṡaṃ tato vidyājjambūdvīpeṡu drśyate ||25|| hastacitre yadā rāhu: grasate candrabhāskarau | grastau saha mucyete astaṃ yātau ca du:khadā ||26|| mahāmāribhayaṃ tatra taskarāṇāṃ samantata: | nrpāśca nrpavarā: śreṡṭhā hanyante vyādhibhistadā | diśa: sarve samantādvai durbhikṡaṃ cāpi nirdiśet ||27|| viśākhasvātinau yuktau nakṡatravarapūjitau | rāhorāgamanaṃ vidyāt paśūnāṃ pīḍasaṃbhavām | vividhā kulamukhyāstu hanyante śastribhistadā ||28|| jyeṡṭhānurādhasaṃyuktau nakṡatrau varavarṇitau | rāhorāgamanaṃ tatra subhikṡaṃ vā vinirdiśet ||29|| mūlena yadi candrastha: rāhurdrśyati bhūtale | udayantaṃ tadā grastaṃ uditaṃ vāpi sarvata: ||30|| astaṃ yātena tenaiva śaśino rāhuṇā sadā | prācyādhyakṡā vinaśyeyu: pūrvadeśajanālayā: ||31|| mahāntaṃ śastrasaṃpātaṃ durbhikṡaṃ cāpi nirdiśet | paracakrabhayād bhinnā trastā gauḍajanā janā: | rājā vai naśyate tatra vyādhinā saha mūrchita: ||32|| ubhau aṡāḍhau tadā kāle rāhurdrśyati medinīm | tatra du:khaṃ mahāvyādhi tatra drśyati bhūtale | nrpamukhyāstadā sarve duṡṭacittā parasparam ||33|| dhaniṡṭhe śravaṇe caiva nirdiṡṭaṃ lokaninditam | nānāgaṇamukhyā vai viśliṡṭānyonyatadbhuvā ||34|| @171 pūrvabhadrapade caiva nakṡatre śatabhiṡe tathā | rāhurāgamanaṃ drśyeta subhikṡaṃ caiva nirdiśet ||35|| uttarāyāṃ yadā yukta: nakṡatre bhadrapade tathā | rāhurāgamanaṃ śreṡṭhaṃ divā rātrau tu ninditam ||36|| revatyāṃ tu yadā candra: rāhuṇā grasta sarvata: | udayantaṃ tathā bhānorniśi vā candramaṇḍale ||37|| astaṃ yāto yadā rāhurgrahamukhyai: sahottamai: | madhyadeśācca pīḍyante māgadho nrpatervadha: ||38|| etad gaṇitaṃ jñānaṃ mānuṡāṇāṃ mahītale | nakṡatrāṇāmetat pramāṇaṃ caiva kīrtitam | aśakyaṃ mānuṡairanyai: pramāṇaṃ grahayonitam ||39|| nakṡatramālā vicitrā vai bhramate vai nabhastale | etanmānuṡāṃ saṃkhyāttato’nyad devayonijām ||40|| yo yasya grahamukhyo vā kṡetrarāśisamoditā | nakṡatraṃ kathitaṃ pūrvaṃ tasya taṃ kurute’nyathā ||41|| īṡat pramāṇaṃ na doṡo'sti bahuvācāsti ninditam | etat pramāṇakāle vai grahamukhyo’rthakrt smrta: ||42|| kālaṃ kathitaṃ jñeyaṃ niyamaṃ caiva kīrtyate | nakṡatrarāśisaṃyukta: kampo nirghāta ulkina: ||43|| sagrahau yadi tatrasthau ravicandrau tu drśyate | ubhayāntaṃ tadā tasya nakṡatrāṃ jātibhūṡitām ||44|| anyathā niṡphalaṃ vidyāt prabhāvaṃ vāpi nindite | tasmājjape tadā kāle mantrasiddhisamoditā ||45|| dhūmravarṇaṃ yadākāśaṃ drśyate sarvata: sadā | tadā mahadbhayaṃ vidyāt paracakrabhaye tadā ||46|| śaśine bhāskare cāpi dhūmravarṇo yadā bhavet | paryeṡā dvitrayo vā vā tatra vidyānmahadbhayam ||47|| dhūmikāyāṃ bhaved vrṡṭi: sarvakāle bhayānake | kutsitaṃ sarvato vidyāttatra vyādhisamāgamam ||48|| grīṡme śarade caiva dhūmikā yadi jāyate | samantāt saptarātraṃ tu tatra vidyānmahadbhayam ||49|| @172 divā vā yadi vā rātrau dhūmikā yadi jāyate | nakṡatrairgrahacihnaistu tithivārāntareṇa vā ||50|| pūrvavat kathitaṃ sarvaṃ yathā nirghāta ulkinām | taireva divasai: pūrvaṃ dhūmikāyā niyojayet ||51|| ardharātre’tha madhyāhne dhūmikā jāyate sadā | tatra vidyānmahodvegaṃ nrpatīnāṃ purottamām ||52|| śarade yadi hemante grīṡme prāvrṡe’pi vā | dhūmikā sarvato jñeyā nakṡatraiścaiva kīrtita: ||53|| śubhāśubhaṃ tathā jñeyaṃ divā vā yadi vā niśā | ni:phalaṃ cāpi vidyā vai saphalāṃ cāpi kīrtitām ||54|| sarvato bhūmikampe vāpi tatholka caikato rāhusamāgamam | tatra dhūmo bhaved yadyat samantāccaiva nabhastale | acirāt tatra tadrājyaṃ ghātyate śastribhi: sadā ||55|| prabhava: sarvato deśe mrtyuścaiva prakīrtyate | saptāhādvijayamukhyā bhuvi vātā sattvayonaya: ||56|| ghātyante sarvato nityaṃ śastribhirmrtyuvaśānugā | anyonyāparato rājyaṃ krpāvarjitacetasa: | vibhinnā: śastribhi: kṡipraṃ vaṇijā nrpayonaya: ||57|| grīṡme sitavarṇastu nabho yatra pradrśyate | mahāvyādhibhayaṃ tatra nīle caiva śivodayam ||58|| pītanirbhāsamudyantaṃ savitā drśyate yadā | grīṡme ca kathitā mrtyu: śaratkāle ca ninditam ||59|| hemante ca vasante ca tāmravarṇa: pradrśyate | anyathā pītanirbhāsau nindito lokavarjita: ||60|| śarade grīṡmato jñeya: mitivarṇa: praśasyate | prāvrṭkāle tathā śubhre pīto vā na ca * * * ||61|| mahāprabhāvasaṃkāśaṃ mahānīlasamaprabha: | nabho jñeyaṃ sadākālaṃ sarvasaukhyaphalapradam ||62|| viparītaṃ tato vidyā deśamāvāsapīḍanam | sasyopaghātamāriṃ ca durbhikṡaṃ cāpi mucyate ||63|| atikaṡṭaṃ surā hyetaṃ bhayaṃ vā rasadūṡitam | mahāpraṇādaṃ ghoraṃ ca śukre vai ca nabhastale ||64|| @173 tatkṡaṇādeva sarveṡāṃ nrpatīnāṃ prāṇoparodhinam | tato’nyacchubhasaṃyuktaṃ śreyasā caiva kalpayet ||65|| sagrahe bhāskare candre yadā rāho mahadbhaye | naśyante janapadāstatra vividhā karmayonijā | tato’nyacchubhasaṃyuktaṃ śabdaṃ lokapūjitam ||66|| śreyasārthe niyoktāsau suraśreṡṭhā grahottamā | vividhā mantra siddhyante vividhā mūlaphalapradā ||67|| vividhā vā na vā sarve vividhā prāṇasaṃbhavā: | anekākārasaṃpannā svarūpā vikrtāstadā ||68|| nānāpraharaṇāścaiva nānāśastrasamudbhavā: | sarvamatayo hyagrā mūlamantrasubhūṡaṇā | sarve te sādhyamāne vai siddhiṃ gaccheyu sagrahā ||69|| grahe candre yadā bhāno rāhuṇārtho’pi sagrahe | tasmin kāle tadā jāpī mantramāvartayet sadā ||70|| sarva te varadāścaiva * * * * bhavanti te | sattvopakāraṃ phalaṃ hyetat pratiṡṭhā tatra drśyate | sidhyate mantrarāṭ kṡipraṃ grahe japtā sarāhuke ||71|| saptabhirdivasairmāsai: pakṡaiścāpi supūjitā: | mantrāṇāṃ siddhi nirdiṡṭā sagrahe candrabhāskarau | yāmānte ardharātre vai siddhiruktā tathāgatai: ||72|| vidhiyuktāsu vai mantrā vihīnāṃ neṡyate dhruvam | brahmasyāpi mahātmāna: kiṃ punarbhuvi mānuṡām ||73|| śakrasyāpi ca devasya rudrasyāpi triśūline | viṡṇoścakragadāhaste tārkṡasyāpi mahātmane | neṡyate siddhireteṡāṃ vidhihīnena karmaṇām ||74|| mantre sujapte yukte ca tantrayuktena hetunā | sidhyante itarasyāpi * * * * * * * ||75|| vidhinā mānuṡairmuktā vidyātattvasubhūṡitā | sidhyante sagrahā kṡiptā japtā kāleṡu yojitā ||76|| dadāti phalasaṃyuktaṃ vidyā sarvatra yojitā | hetukarmaphalā vidyā * * * hetudūṡaṇī ||77|| @174 karma sahetukaṃ vidyā vidyāddhetuphalodayā | vidyā karmaphalaṃ caiva hetu cānya niyojayet ||78|| catu:prakārāttathā vidyā caturdhā karmasu yojitā | dadyāt karmaphalaṃ kṡipraṃ sā vidyā hetuyojitā ||79|| sā vidyā phalato jñeyā buddhaiścāpi supūjitā | vidyā sarvārthasaṃyuktā pravarā sarvakarmikā ||80|| pradadyu: karmato siddhiṃ sā vidyā karmasu yojitā | śreyasā caiva yojayet na mantrāṇāṃ gatigocaram ||81|| prabhāvaṃ mantrasiddhiṃ ca lokatattvaṃ nibodhatām | ni:phalaṃ karmato vā vā phalaṃ karmaṃ ca tatra ca ||82|| * * * * * * * * lokatattvaniyojitam | drśyate phalaheturvā mantrā buddhaiśca varṇitā ||83|| na phalaṃ karmakramaṃ hanti nāphalaṃ karma kriyā parā | phalaṃ karmasamārambhāt siddhi mantreṡu jāyate ||84|| guṇaṃ dravyakramāyogā kramaṃ dravyakriyākramā | mantrarāṭ sidhyate tatra phalā karmeṡu yojitā ||85|| vidhidravyasamāyukta: vrttastho karmayojita: | na yoni: karmato jñeyaṃ yo niyukta: sadā phale ||86|| na brhatkarmatāṃ yānti siddhimantrākṡaraṃ sadā | tadā mantrī japenmantraṃ vidhiyonisamāśrayā ||87|| kālakramā guṇāścaiva vidhiyonigatisaugata: | sidhyante mantrarāṭ sarve vidhikālārthasādhikā ||88|| na guṇaṃ dravyato jñeyaṃ nādravyaṃ guṇamucyate | guṇadravyasamāyogāt saṃyogānmantramarcayet ||89|| arcitā devatā: sarve āmukhenaiva yojayet | tatpramāṇaṃ guṇaṃ dravyaṃ kṡipramantreṡu sādhayet ||90|| krama: kālaguṇopeta: guṇakālakramakriyā | caturdhā drśyate siddhi: mantreṡveva suyojitā ||91|| prabhāvaṃ guṇavistāraṃ sattvanītisukhodayam | pradadyu: sarvato mantrā guṇeṡveva niyojitā: ||92|| prabhavaṃ sarvata: karma guṇadravyaṃ ca sidhyate | nāpi dravyā guṇāmetā dravyakarmācca varjitā ||93|| @175 na siddhiṃ dadyu tatkṡipraṃ yatheṡṭamanasodbhavāt | mānasā mantra nirdiṡṭā na vācā manasā vinā ||94|| nānyato mantra vijñeyā na vānyā manase vinā | nānyakarmā manaścaiva saṃyogāt siddhiriṡyate ||95|| na drṡṭikarmato hīnā neṡṭaṃ karmavivarjitam | samyagdrṡṭi tathā karmaṃ vāk caṃ cittaṃ ca yojitam ||96|| sidhyante devatā: kṡipraṃ mantratantrākṡaroditam | samyagdrṡṭisamāyogā samyakkarmāntayojayo: ||97|| * * * * * * mantrā sidhyanti sarvadā samyak | karmāntavāksumopetaṃ samyagdrṡṭisuyojitam ||98|| sidhyante sarvato mantrā: samyakkarmāntayojitā: | na cittena vinā mantraṃ na smrtyā saha cittayo: ||99|| samyaksmrtyā ca citte ca drśyate mantrasiddhaye | na smrtyā ca vinirmuktā mantra uktastathāgatai: ||100|| smrtyā samādhibhāvena samyak tena niyojitā: | drśyante ūrjitaṃ mantrai: sidhyante ca samādhinā ||101|| samyaksamādhino bhāvo mantrā lokasupūjitām | tatprayogā imā mantrā: samādhyā paribhāvitā ||102|| sidhyante mantrarāṭ tatra yogaṃ cāpi supuṡkalam | samyaksamādhibhirdhyeyaṃ mantraṃ dhyānādikaṃ param ||103|| sidhyante yogino mantrā nāyogāt siddhimucyate | yo mayā kathitaṃ pūrvaṃ samyaguktasuyojitam ||104|| nānyathā siddhimityāhurmunaya: sattvavatsalā: | nāsaṃkalpāt bhavenmantra: samyak tattvārthayojitā: ||105|| saṃkalpā mantra sidhyante samyak te vidhiyojitā | na pūjya mantrarāṭ sarve samyaksaṃkalpavarjitā: ||106|| sidhyante sarvato mantrā: samyagājīvayojitā | samyaksaṃkalpato jñeyaṃ mantreṡveva sukhodayam ||107|| ājīve śuddhitāṃ yāti mantrā samyak prayojitā | sidhyante bhuvi nirdiṡṭā mantramukhyā suyojitā ||108|| ājīvaṃ hi phalaṃ yukto samyageva suyojayet | samyak saṃjīvarato mantrī śuddhacitta: sadā śucau ||109|| @176 śucina: śucikarmasya śucikarmāntacāriṇa: | sidhyante śucino mantrā kaśmalākaśmale sadā ||110|| kravyādā yetarā mantrā ye cānye parikīrtitā | sidhyante mantriṇāṃ mantrā: kravyādeṡveva bhāṡitā: ||111|| rudraviṡṇurgrahā caure garuḍaiścāpi maharddhikai: | yakṡarākṡasagītāstu sidhyante mantrakaśmalā: ||112|| vividhairbhūtagaṇaiścāpi piśācairmantra bhāṡitā: | svayaṃ na sidhyate vidhinā hīnā aśaucācārarateṡvapi ||113|| vidhinā yojitā kṡipraṃ aśauceṡveva siddhidā | tasmānmantraṃ na kurvīta vidhihīnaṃ tu karmayo: ||114|| sidhyante sāsravā mantrā vidhikarmasuyojitā: | sādhyāstu tathā mantrā āryā buddhaistu bhāṡitā ||115|| teṡāṃ siddhi vinirdiṡṭā mārgeṡveva suyojitā | āryāṡṭāṅgikaṃ mārgaṃ catu:satyasuyojitam ||116|| caturdhyānaṃ sadā ceyaṃ catvāraścaraṇāśritā: | sidhyante mantramukhyāstu pravarā buddhopadeśitā ||117|| anākhyeyasvabhāvaṃ vai gaganābhāvasvabhāvatām | mantrāṇāṃ vidhinirdiṡṭāṃ āryāṇāṃ ca mahaujasām ||118|| bhūmyānāṃ vidhinirdiṡṭā siddhimārgavivarjitam | vidyānāṃ kathayiṡye’haṃ tannibodha divaukasā: ||119|| daśakarmapathe mārge kuśale caiva subhāṡite | sidhyante divyamantrāstu vidhidrṡṭena karmaṇā ||120|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpā- dekonaviṃśatipaṭalavisarāt pañcama: grahotpādaniyamanimitta- mantrakriyānirdeśaparivartapaṭalavisara: parisamāpta iti || @177 22 sarvabhūtarutajñānādipaṭala: | atha bhagavān śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīye mūlakalpapaṭalavisare sarvabhūtarutanimittajñānaparivarta- nirdeśaṃ nāma | taṃ bhāṡiṡye’ham, yaṃ jñātvā sarvamantracaryāniyogayuktā: sarvasattvā sarvamantrāṇāṃ kālākālaṃ jñāsyante | taṃ śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’ham || atha mañjuśrī: kumārabhūto utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavata: śākyamune: siṃhāsanaṃ tenāñjalimupanāmya trirapi pradakṡiṇīkrtya bhagavata: pādau śirasā vanditvā bhagavantametadavocat-tat sādhu bhagavān nirdiśatu taṃ bhūtarutajñānanirdeśaṃ sarvasattvānāmarthāya | tad bhaviṡyati sarvamantracaryānu- praviṡṭānāṃ sarvakālaniyamopakaraṇaṃ siddhiniṃmittaye yasyedānīṃ bhagavān kālaṃ manyase || atha khalu bhagavān śākyamuni: mañjuśriyasya kumārabhūtasya sādhukāramadāt- sādhu sādhu mañjuśrī:, yastvaṃ tathāgatametamarthaṃ paripraśnitavyaṃ manyase | tena hi mañjuśrī: śrṇuṡva nirdekṡyāmi, evamukte mañjuśrīrbhagavataścaraṇayornipatyotthāya niṡaṇṇo’bhūddharmaśravaṇāya || atha bhagavān sarvāvatīṃ parṡadamavalokya sarvabhūtarutapracodanīṃ nāma samādhiṃ samā- padyate sma | samanantarasamāpannasya bhagavata: ye kecit sattvā anantāparyanteṡu lokadhātuṡu sthitā:, sarve te buddharaśmyāvabhāsitā: | sarvāṃśca tān buddhān bhagavata: śirasā praṇamya anantāparyantalokadhātusthitāṃ abhyarcya yena bhagavata: śākyamune: śuddhāvāsabhavanoparisthitaṃ siṃhāsanaṃ tenopajagmu: | yena ca sahā lokadhātu: tena ca pratyaṡṭhāt | tatra ca sthitā sarvabhūtagaṇā buddhānubhāvena svakaṃ svakaṃ rutaṃ vidarśayanta: bhagavata: pādamūlasamīpopagatā dharmaśravaṇāya | bhagavantaṃ praṇamya abhyarcya ca yathāsthāneṡu ca saṃniṡaṇṇā abhūvan dharmaśravaṇāya || atha bhagavān śākyamuni: śākyasiṃho śākyarājādhitanaya: teṡāṃ sarvasattvānāṃ dhārmyā kathayā saṃdarśayati samuttejayati saṃpraharṡayati | teṡāṃ sarvabhūtasureśvarāṇāṃ tathā tathā dharmadeśanāṃ krtavān, yathā tai: sarvai: kaiścidanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścicchrāvakatve, kaiścit satyāni drṡṭāni, kaiścidarhattvaṃ sākṡātkrtam, kaiścid daśakuśale karmapathe sthitvā praṇidhānaṃ krtam | anantān buddhān bhagavata: anantān kalpakoṭīṡvajopasthānaglānapratyayabhaiṡajyapradānaṃ cīvarapiṇḍāpātaśayanā- sanapariṡkāraṃ pradadyāma iti niyatā ca bhaviṡyāmo buddhabodheriti || atha bhagavāṃ śākyamuni: teṡāṃ sattvānāmāśayaṃ jñātvā mantraṃ bhāṡate sma sarvabhūta- rutābhijñā nāma, yaṃ sādhayitvā sarvabodhisattvā: sarvasattvāśca rutaṃ vijāneyu: ekakṡaṇena sarveṡāṃ sarvasattvānāṃ yathāgocaramavasthitānām | katamaṃ ca tat nama: samantabuddhānāmapratihataśāsanānāṃ samantāparyantāvasthitānāṃ mahākāruṇi- kānām | oṃ^ nama: sarvavide svāhā || @178 kalpamasya bhavati-ādau tāvanmahāraṇyaṃ gatvā kṡīrayāvakāhāra: mūlaphalaśākāhāro vā akṡaralakṡaṃ japet | tri:kālasnāyinā valkalavāsasā pūrvavat sarvaṃ vidhinā kartavyaṃ yathā mantratantreṡu tathāgatakulodbhaveṡu | tata: pūrvasevāṃ krtvā akṡaralakṡasyānte tatraiva sādhana- mārabhet | vināpi paṭena | agnikuṇḍaṃ krtvā dvihastapramāṇaṃ caturhastavistīrṇaṃ samantāccatu- rasram | sarvaṃ puṡpaphalairarghyaṃ dattvā prāṅmukha: kuśapiṇḍakopaviṡṭa: navamagnimutpādya kṡīra- vrkṡakāṡṭhairagniṃ prajvālya śrīphalaphalānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt trisaṃdhyaṃ divasānyekaviṃśati: || tato pūrvāyāṃ diśi mahāvabhāsaṃ krtvā buddho bhagavānāgacchati | tato sādhake mūrdhni parāmrśati | aparāmrṡṭe sādhake tatkṡaṇādeva bhagavato vācā niścarate-siddhastvam gaccha yatheṡṭam | iti krtvāntardhīyate || tata:prabhrti sādhaka: pañcābhijño bhavati mahāprabhāvadivyamūrti: bodhisattvācāra: dviraṡṭavarṡākrti: yatheṡṭagati: sarvabhūtarutajña: ekakṡaṇamātreṇa sarvabhūtānāṃ rutaṃ vijānīte | prabhavaśca bhavati yatheṡṭagāmī | pañcavarṡasahasrāṇi jīvate | avaivartiko bhavati bodhisattva: | viṃśatibhi: sādhanapraveśairniyataṃ sidhyatīti | nātra vicikitsā kāryā | prasādhitasyāpi na mantraṃ japatā pūrvamāditaścaiva madhye caiva nibodhatām || rutajñānaṃ prabhāvaṃ ca svabhāvaṃ caiva kīrtyate | madhye āditaścaiva ante caiva divaukasām ||1|| bhāṡitaṃ kathyate loke madhyadeśe ca kīrtitā | māgadhāmaṅgadeśeṡu kāśipuryā narottamā ||2|| vrjikosalamadhyeṡu nareṡveva yathāva ca | tathā te devarāṭ sarve mantrāṃ vavre svabhāvata: ||3|| tridaśo madhyadeśe ca vatsa paśya daśārṇavā | amante yathā vācā tathā deśeṡu jāyate ||4|| tridaśeṡveva sarvatra tathā vāṇī mudāhrtā | yāmā devamukhyāśca nirmāṇāśca sanirmitā: ||5|| tadā vācakrtāṃ vācā madhyadeśārthacāriṇī | tathārūpiṇaṃ sarve vai akaniṡṭhāśca maharddhikā: ||6|| sarve te suraśreṡṭhā rūpadhātusamāśritā | dhyānāhāragatā saumyā kadācidvācāmabhāṡire ||7|| brāhmīśvaramatelā ca kalaviṅkarutasvanā | madhurākṡaranirghoṡā mattakokilanisvanā ||8|| @179 yadyadarthā bhavedvācā dhīragambhīrasaṃyutā | tathā sarvatovakrā drṡṭyā caiva supūjitā ||9|| bhavante te sadā devā madhyadeśe savācakā: | madhurākṡarasaṃpannā: snigdhagambhīranādina: ||10|| meghagarjanā teṡāṃ vācaiṡā tāṃ tu lakṡayet | madhyadeśā yathā martyā avantyeṡveva pūjitā: ||11|| vācā śabdasaṃpannā tathā jñeyāṃ sureśvarām | arūpiṇāṃ krto vācā asaṃjñāyatanasaṃbhavām ||12|| abhāvādāśrayātteṡāṃ na vācāṃ jagmire surā: | adha: śreṡṭhā: surā: sarve madhyadeśeṡu vācakā: ||13|| madhyadeśārthacihnānāṃ vācaiṡā saṃpravartate | atha devāmatha bhūmyāṃ vai yakṡāścaiva maharddhikā: ||14|| devayonisamāviṡṭā bahusattvagaṇāstathā | karoṭapāṇayo devā sadāmattāśca vīṇakā: ||15|| catvāro’pi mahārājā caturyonisamāśritā: | tridaśā devamukhyāstu śakreṇa saha samāśritā: ||16|| suyāmāmatha sarvatra ūrdhvaṃjāpi surūpiṇa: | sarvadevagaṇā śreṡṭhā vācā hyeṡā tu kīrtyate ||17|| madhyadeśe yathā martyā hīnotkrṡṭamadhyamām | tathā devavatī vācā hīnotkrṡṭamadhyamām ||18|| vācā trvidhā jñeyā hīnotkrṡṭamadhyamā | trividhāt karmato jñeyā hīnotkrṡṭamadhyamā ||19|| tathā devālaye vāṇī madhuraṃ cāpi sūktajitā | rutaṃ mataṃ tathā jñeyaṃ karmeṡveva niyojayet ||20|| asurāṇāṃ bhavedvācā gauḍapauṇḍrodbhavā sadā | yathā gauḍajanaśreṡṭhaṃ rutaṃ śabdavibhūṡitam | tathā daityagaṇā śreṡṭhaṃ rutaṃ cāpi niyojayet ||21|| teṡāṃ paryaṭantānāṃ samantānāṃ ca purojavām | yakṡarākṡasapretānāṃ nāgāṃścāpi sapūtanām | sarveṡāmasurapakṡāṇāṃ vaṅgasāmataṭāśrayāt ||22|| harikele kalaśamukhye ca carmaraṅge hyaśeṡata: | sarveṡāṃ janapadāṃ vā tathā teṡāṃ tu kalpayet ||23|| @180 triprakārā yathoddiṡṭā teṡāṃ naiva viyojayet | devānāṃ ca tathā nityaṃ purogānāṃ parikīrtayet ||24|| pretayakṡagaṇādhyakṡā: skandamātarakinnarā: | nāgāṃścaiva sadā kāle yathā vācā nibodhatām ||25|| lāḍodreṡu tathā sindhau yathāmuttarato tathā | janeṡveva hi sarvatra tāṃ tu teṡāṃ niyojayet ||26|| nāgānāṃ ca yathā lāḍī vācā hyuktā manīṡiṇī | yakṡāṇāṃ tu tathā vācā uttarāṃ diśi ye narā: ||27|| garuḍānāṃ yathā hyedre kinnarāṇāṃ tu kīrtyate | nepāle sarvato vācā yathā sā tāṃ nibodhatām ||28|| pūtanānāṃ tathā nāryā vindhyakukṡinivāsinām | vindhyajātā manuṡyāṇāṃ mlecchānāṃ ca yā vācā ||29|| pūtanānāṃ tu sā jñeyā vācaiṡāṃ parikīrtitā | rākṡasānāṃ yathā vācā tāṃ vavre surottamā ||30|| sasrjyadakṡiṇā deśā andhralāṭeṡu kīrtitā | draviḍānāṃ tu sarveṡāṃ ḍakārabahulā sadā ||31|| tāṃ tu vācā samālakṡye rākṡaseṡveva niyojayet | triprakārā tathā jñeyā rākṡasānāṃ kulayonaya: ||32|| triprakāraiva vācaiṡā tridhā caiva niyojayet | sarvato trividhā jñeyā deśabhāṡāśca te tridhā ||33|| triprakāraṃ tathā karma trideśaṃ caiva yojayet | trividha: sarvato jñeya: trividhaṃ karma rutaṃ smrtam ||34|| samaṃ sarveṡu tatraiva vidhātānyaṃ niyojayet | nānābhūtagaṇā proktā nānābhūtalavāsina: ||35|| nānā ca bahubhāṡajñā nānāśāstravibhūṡitā | mānuṡā mānuṡāṃ vidyā nānāvācavibhāṡitām ||36|| nānāśāstramatā jñeyā nānāmantrārthaśālina: | nānākarmasamoddeśā nānāsiddhistu mucyate ||37|| āviṡṭānāṃ yadā martyā pātrasthānasamāgatā | teṡāṃ ca vidhiyuktena mantraiścāpi suyojitā ||38|| āgatā bhūtale devān vācenaiva vibhāvayet | liṅgamarthaṃ tathā pātraṃ devaṃ caiva niyojayet ||39|| @181 śreyasā śreyase caiva āveśānāṃ tu lakṡayet | nānādeśasamācārā nānābhāṡasamodayā ||40|| nānākarmārthasaṃyogā nānāliṅgaistu lakṡayet | madhyadeśā bahiryeṡāṃ vācā bhavati cañcalā ||41|| te tu vyaktaṃ narā jñeyā mlecchabhāṡāratā hi te | ye krūrā rākṡasā ghorā raudrakarmāntacāriṇa: ||42|| ḍakārabahulā vācā lakārāvyaktamārṡo | dākṡiṇātyā yathā vācā cañcalā bhavati ninditā ||43|| tathā ca rākṡasastveṡu vācaiṡā parikīrtitā | bahudhā rutayā jyeṡṭhā āviṡṭānāṃ tu trijāparām ||44|| ākrṡṭā mantribhi: kṡipraṃ svayaṃ vā iha māgatā | bahudhā grhṇanti sattvānāṃ mātarāsagrahā surā ||45|| garuḍā yakṡagandharvā kinnarā * * * * * | piśācā coragarākṡasānāṃ yakṡapūtanām ||46|| āviṡṭānāṃ tathā liṅgā kathyamānā nibodhatām | mlecchabhāṡiṇa kravyādā piśācāvyaktalāpinām ||47|| lakārabahulā vācā ḍakārāntāstu pūtanā | teṡāṃ nordhvagatā drṡṭi karmeṡveteṡu yojitā ||48|| mātsaryā krūrasattvānāṃ mrṡāvādādaśuce ratā | teṡāṃ nordhvaṃ gatā drṡṭi adhodrk nordhvagatā hi te ||49|| mātarāṇāṃ tathā vācā śubhārthopasaṃhitā | grahāṇāṃ kumāramukhyānāṃ vācā bhavati kevalā ||50|| śubhāṅgasaṃpadā vācā bālabhāvyarthayojitā | prabhāva sarvata: śreyāṃ sarvataśca divaukasām ||51|| garuḍānāṃ tathā vācā āviṡṭānāṃ tu lakṡayet | gakārasamatā jñeyā mlecchabhāṡeva lakṡyate ||52|| avyaktaṃ ca sphuṭābhāsaṃ kīrtiyuktaṃ śubhodayam | suparṇine pāyavadityeṡā viṡadarpanivāraṇī ||53|| nānāgatayo hyeṡāṃ nānābhūtasamāgamām | nānāvarṇato jñeyā nānāliṅgaistu lakṡayet ||54|| śubhākaramabhākaramabhāsantaṃ bhakṡato nāgarāṭ pade | vāsukīprabhrtayo nāgā dhārmikā vasudhātale | kṡipravācā samāyuktāśca vasanto uragādhipā: ||55|| @182 svena svena tu kāyena yo liṅgena tu lakṡayet | tena tena tu liṅgena taṃ taṃ sattvaṃ vinirdiśet ||56|| kaśmalā kathitā sarve adhodrṡṭigatā hi te | nānāliṅgināṃ jñeyā nānāsattvanikāyatām | nānākāyagatai: karmai: nānākāyaṃ nibodhatām ||57|| evaṃprakārā hyanekā bahuliṅgābhibhāṡiṇā | nānābuddhikrtai: karmai: nānāyonisamāśritai: | āviṡṭānāṃ bhuvi martyānāṃ kathitā liṅgāni vai sadā ||58|| surāṇāmasurāṇāṃ ca yathā vācārthaliṅginī | tathaiva tad yojayet kṡipraṃ bhūmirmānuṡatāṃ gatā: | devānāṃ tadā vidyāt suprasannena cetasā ||59|| nirīkṡante tathā cordhvaṃ diśāṃ caiva samantata: | aviklavā manasaudvilyā hrṡṭā rūpasamanvitā ||60|| śuddhākṡā animiṡākṡāśca snigdhā ca snigdhavakraya: | prasannaglatyā (?) tathā sarve suraśreṡṭhā nu lakṡayet ||61|| paryaṅkopahitā jñeyā niṡaṇṇā bhūtale śucau | kecidambaraṃ ni:srtya niṡaṇṇā khecarā pare ||62|| brahmādyā kathitā devā dhyānaprītisamāhitā: | tadūrdhvaṃ śreyasāṃ sthāne rūpiṇā bahurūpiṇā ||63|| ākrṡṭā mantribhirmantrai: mantrajānāṃ saniśritā | teṡāṃ rūpadharā kānti: āśrayā te parivartaye ||64|| dhyānaprītisamāpannā: īṡismitamukhā sadā | śuddhākṡā viśālākṡā bahurūpasamāśritā ||65|| bamantyo tadā kāntyā śriyā rūpasamanvitā | parajñānavido devā teṡāṃ taṃ nibodhayet ||66|| paryaṅkopariviṡṭā vai dhyāyantā rṡivat sadā | tadāveśaṃ vidurbuddhyā iṡṭamarthaprasādhakam ||67|| śreyasā sarvamantrāṇāṃ hitāyaivopayojayet | kathitaṃ sarvamevaṃ tu nibodhata sureśvarā: ||68|| rṡiṇā kathitā hyete saṃyatā te rṡavasthitā | āviṡṭānāṃ tadā liṅgā rṡīṇāṃ kathitā mayā ||69|| @183 ūrdhvadrṡṭigatā devā ūrdhvapādātha kaśmalā | vikrtā raudrarūpāśca ūrdhvakeśāstu rākṡasā: ||70|| mātarāṇāṃ tadevaṃ tu keṡāṃ caiva tu drśyate | kravyādā nagnakā tiṡṭhe sacelā niścelatāṃ gatā ||71|| ūrdhvapādā vikrtākhyā ūrdhvakeśā grahā pare | vicerurmedinīṃ krtsnāṃ samantāt saritātaṭām ||72|| ekavrkṡā śmaśānāṃ ca ekaliṅgā pulinodbhavām | devāvasatharathyāsu vindhyakukṡiśiloccayām ||73|| himādre sānumāṃścaiva mlecchataskaramandirām | tatrasthā vikrtarūpāstu mantrākrṡṭāśca māgatā ||74|| grhṇanti prāṇināṃ kṡipraṃ śaucācāraparāṅmukhām | sarvamedinīṃ gacched bhayādāhāramohitām ||75|| grhṇanti bahudhā loke bahuvyādhisamāśritām | nānāvikrtarūpāste nānāveṡadharā parā ||76|| grhṇanti prāṇināṃ kṡipraṃ mrtakaṃ mūtra suptakām | teṡāṃ ca kathitaṃ liṅgaṃ caritaṃ tu vibhāvitam ||77|| vācamālakṡitaṃ pūrvaṃ kathitaṃ tu mahītale | āviṡṭānāṃ tathā cihnaṃ mānuṡeṡveva lakṡitam ||78|| sthiraprakārā: sarvatra suraśreṡṭhā nibodhatā | āviṡṭānāṃ tathā liṅgā kathitā bhūtale nrṇām ||79|| snigdhaṃ prekṡate nityaṃ animiṡaścāpi drṡṭita: | mānuṡe sattvasaṃkliṡṭe suraśreṡṭhe tu mahītale ||80|| vavre vasudharāṃ vācāṃ śabdasaṃghārthabhūṡitām | yukte śreyase dharme mānuṡye vāśrayogato ||81|| suraśreṡṭho gato mukhyo jñeyo sarvārthasādhako | cintitaṃ jāpine tena gatabuddhidivālaye ||82|| tatsarvaṃ bodhayet kṡipraṃ mantriṇe cintitaṃ tu yat | etat samyagākhyātamāveśaṃ bhuvi daivatam ||83|| asaṃjñino’pi sadā mantrairākrṡyante tu bhūtale | na bhāṡe madhuraṃ vācaṃ na yajño satvarā surā: ||84|| ni:śreṡṭhā vivaśā caiva sthitā te maunamāśritā: | na vācā kiṃcanasteṡāṃ na cintā nāpi mānitā ||85|| @184 tasmāt taṃ na cākrṡye taṃ jāpī parivartayet | asādhyaṃ nāpi tatteṡāṃ mantrāṇāṃ jinasaudbhavām ||86|| nākrṡyaṃ vidyate kiṃcid duṡkaraṃ teṡāṃ japtamantrārthatāpinām | ākrṡyante tathā āryā āryairmantraistu yuktita: ||87|| āryāṇāṃ yāni cihnāni khaṅgiśrāvakasaṃbhavām | bodhisattvā mahātmāno daśabhūmisamāśritā: ||88|| ākrṡyante tathā mantrai: samayaiścāpi subhūṡitā: | mahādūtyaistathoṡṇīṡairmunivarṇasuyojitai: ||89|| vrddhaputraistu dhīmadbhirabjaketukuloditai: | kuliśāhvairmantramukhyaistu krodharājamaharddhikai: ||90|| nānye mantrarāṭ śaktā laukikā ye maharddhikā: | nāpi samayavitteṡāṃ na cotkrṡṭo mantramīśvara: ||91|| varṇituṃ gaṇayituṃ gantuṃ taṃ sthānaṃ yatra te sadā | samayā saṃcālyate teṡāṃ hetu: karmasamāhitām ||92|| nanu cākrṡyate teṡāṃ hetu: karmasamāhitam | tantraṃ cākrṡyate teṡāṃ samaye buddhabhāṡitai: ||93|| tasmāt taṃ na cālaye yatnā na vrthāmarthena yojayet | maharddhikā te mahātmāno daśabhūmisamāśritā: ||94|| aśaktā sarvamantrā vai gantuṃ yatra te tadā | tathāgatānāṃ tathā mājñā saṃsmrtyāmarapūjitā ||95|| āgaccheyustadā sarve mantrajaptārthamantravit | ākrṡṭānāṃ bhavelliṅgā mānuṡyokāya mānuṡām ||96|| dhīrata: snigdhavarṇaśca gambhīrārthasudeśaka: | dhīro gambhīratāṃ yāto alpabāppo bhavettadā ||97|| akhinnamanasotkrṡṭo prṡṭaśca mantravit | svamudro bandhayāmāsa suvideśe caiva nabhastala ||98|| parasattvavido hyagro dharmatattvārthadeśaka: | nītiprītisukhāviṡṭo krpāviṡṭasya cetasā ||99|| mahotsāho drḍhārambho buddhadharmārthadeśaka: | muhūrtaṃ kṡaṇamātraṃ vā praviśenmānuṡāśrayam ||100|| bahurūpo surūpaśca ūrdhvaṃ tiṡṭhe nabhastalam | buddhadharmagatā drṡṭi: saṃghe caiva sagauravā ||101|| @185 kṡaṇamātraṃ tadā tiṡṭhenmānuṡīṃ tanumāśritā | satyasaṃdho mahātmāno jitakrodho tridoṡahā ||102|| prathamaṃ tāvato vidyā paścāccaiva niyojitā | mānuṡaistadā krṡṭā punarmuktāśca yatheṡṭagā: ||103|| stabdho niścalākṡaśca sitavarṇastathaiva ca | aṅgaketustadāviṡṭo ghoragambhīrasusvara: ||104|| suprasanno mahākāyo tiṡṭhate ca mahītale | paryaṅkamāsanāviṡṭo krpāviṡṭo’tha cetasā ||105|| sa mudrāpadmaropeto mahāsattvo samāviśe | avalokito muniśreṡṭho bodhisattvo maharddhiko ||106|| svecchayā āgato lokāṃ sattvavatsalakāraṇo | abhayāgrā kāraṇo * * * * * * * * ||107|| abhayāgrākaropetau ūrdhvadrṡṭisamāsthitau | sādhakaṃ paśyate drṡṭyā karuṇāviṡṭacetasā ||108|| īṡismitamukhā devā kecid bhrūlatabhūṡitā: | mahāsattvo mahātmāno sattvānāṃ hitakāraka: ||109|| prasannā sarvato mūrtyā taṃ vidyādavalokitam | krūro vajradharo mukhyo bodhisattvo maharddhika: ||110|| āviṡṭo krūriṇo sarvo raktāntāyatalocano | indīvaratviṡākāra īṡatkāye tu lakṡayet ||111|| parāmrśyantaṃ tadā vajraṃ mudrāṃ badhnāti mātmanām | tuṡṭo varado martyān bhogāṃ dāpayate sadā ||112|| mahātmā krṡṇavarṇo vai īṡi drśyati tatkṡaṇāt | snigdhaṃ gambhīramukto’sau vācāṃ bhāṡate tadā ||113|| nrṇāṃ kimarthametaṃ vo karmavaraṃ dāsyāma vo bhuve | amoghaṃ darśanamityāhurvajriṇe’bjine jine ||114|| varadā saprabhā mantrā phalaṃ dadyustadā tadā | jinairāgamanaṃ tatra nirmāṇo bhuvi mānuṡām ||115|| samayāt kathitā hyete varṇāścaiva vibodhitā: | tathāgatādāśrayāddhi vā phalahetusamudbhavā: ||116|| nirmāṇā kathyate bimbaṃ na bimbaṃ nirmāṇamāśritam | bimbanirmāṇayo yadvat pratibimba na vidyate ||117|| @186 padmakiñjalkavarṇo’sau hemavarṇa mahādyuti: | nirbhinnarocanābhāso kuṅkumārābhividviṡa: ||118|| udyantamivārkaṃ vai karṇikārasamaprabha: | tādrśaṃ vidyate bimbe buddhabimbasamāśrite ||119|| brāhmaśca ravanirghoṡo kalaviṅkarutadhvani: | śreyasa: sarvabhūtānāṃ yuktiyogānniyujyate ||120|| tādrśaṃ lakṡaṇaṃ drṡṭvā buddhamityāhu jantava: | tadgotrā ca vidhisteṡāṃ vajrābjakulayo tadā ||121|| laukikānāṃ tu mantrāṇāṃ mantranāthaṃ tu yojayet | yatpūrvaṃ kathitaṃ sarvaṃ bahuprastāvabhūṡitam ||122|| taṃ niyujya tadā mantrī manteṡveva ca sarvata: | rṡīṇāmekasaṃsthānaṃ garuḍānāṃ ca nibodhitam ||123|| svaliṅgā vācayā caiva taṃ niyuñjyatha mantriṇām | bahuliṅgā tadā caiṡā svaliṅgā caiva sādhayet ||124|| svamudrāmudritā hyete itarā vyantarā: smrtā: | kathitaṃ sarvamāveśaṃ svamukhaṃ du:khadaṃ parām ||125|| eṡa kālakramo yoge āveśe caiva yojayet | mahāprabhāvairmudraistu mantraiścāpi nivārayet ||126|| niyuñjyāt sarvato mantrī japtamātrāṃ ca cetarām | anyathāmācaredyastu itarairmantribhi: sadā ||127|| parirakṡya tadā pātraṃ mantraiścāpi maharddhikai: | dūtidūtagaṇaiścāpi ceṭaceṭigaṇai: sadā ||128|| itarān laukikān devān āhvaye caiva maharddhikām | yakṡarāḍ vividhā sarvāṃ yakṡiṇyaśca maharddhikam ||129|| āhvayet tatkṡaṇānmantrī manaso yadyabhīpsitam | anyamantrā na cāhveyā nānye devagaṇā sadā ||130|| svayamevāgatā ye tu samaye tāṃ niyojayet | sarve sampadakā hyete mantrā: sarvārthasādhakā: ||131|| taṃ tasmā netarāṃ karmaṃ āveśāṃ cāpi varjayet | ākrṡṭā maharddhikā devā divyā āryāśca bhūmijā | alpakārye’tha yuñjānā samayabhraṃśo’tha jāyate ||132|| @187 takṡaka: prekṡate stabdhaṃ vāsukiścāpi nrtyate | karkoṭakaśca mahānāgo mucilindayaśasvina: ||133|| śaṅkhapāladurlakṡo nrtyante uragādhipā: | śaṅkhapālo’tha śaṅkhaśca maṇināgo’tha krṡṇila: ||134|| sāgarā bhramate kṡipraṃ patate ca muhurmuhu: | sarpavanni:śvasante te viṡadarpasamucchritā: ||135|| vividhā nāgavare hyete antāntā teṡu nibodhatām | kecid bhāvayato hrṡṭo kecit tiṡṭhanti niścalam ||136|| kecit pate * * kṡipraṃ svasthāṅgā ūrdhvamūrdhajā | patanti vividhākāraṃ plutaṃ cāpi karoti vai ||137|| anantā bhramate kṡipraṃ padmavaccañcale jale | anantā nāgayonyāstu saṃkhyātā liṅgaveṡayo: ||138|| pūrvavat kathitā vācā daṡṭāviṡṭamahoditam | mocayet kuliśāhvena mantreṇa krodharājena yuktimāṃśca ||139|| mantreṇaiva kuryāntaṃ teṡāṃ mantreṇa yojayet | mantrāstu parṇinā ye’tra nirdiṡṭā viṡanāśakā: ||140|| te tu mantrā sadā yojyā daṡṭāviṡṭeṡu sarvata: | śeṡā vighnā tathā kuryā grahamātarayojitā ||141|| tenaiva kārayet karmaṃ grahamātarapūtanām | asaṃkhyā lakṡaṇā hyete daṡṭāviṡṭeṡu jantuṡu ||142|| taireva laukikairmantraistattatkarma niyojayet | aśeṡaṃ kathitaṃ hyetaṃ daṡṭāviṡṭaṃ ca lakṡaṇam ||143|| adhunā bodhayiṡyāmi tiryagbhāṡāṃ samānuṡām | nārakānāṃ tu bhāṡāṃ vā kathyamānāṃ nibodhatām ||144|| yadā pakṡigaṇā: sarve saṃnipatya samantata: | grāmavāsaṃ tadā cakru: madhyāhne janamālaye ||145|| tadā te kathaye vācāṃ rephayuktāṃ sabhairavām | kraka: kakāramityāhu: kākā ye krūrabhāṡiṇo ||146|| kathayanti bhayaṃ tatra kṡudhā caiva ca darśayet | mayūrā kokilāścaiva saṃnipatya prage tadā ||147|| krūrāṃ darśayedvācāṃ bhayaṃ tatra nivedayet | bumukṡāṃ kathayāmāsa āhāraṃ caiva yojayet ||148|| @188 sadāhaṃ sarvakāyātā grāmasthāneṡu drśyate | tadā te kathayantyete tāṃ vācāṃ bhayabhairavām ||149|| ṡaṇmāsāṃ naśyate deśe grāmyaktāṃ (?) bhojanottamām | teṡāṃ kṡīrasamaṃ deyaṃ toyaṃ caiva sukhodayam ||150|| śārikāśukamukhyāṃstu kapotā haritāstathā | cakravākā bhāsasvakīkā sarve āgatya mīlaye ||151|| grāmamadhyagatā hyete yadā kurvanti mālayam | tadā te kathayantyevaṃ mahādurbhikṡakāraṇam ||152|| anāvrṡṭiṃ tathā vyādhiṃ bahurogasamāgamam | lūtā visphoṭakāścaiva mahātaskaratāśrayām ||153|| avagacchantu bhavanto vai ṡaḍbhirmāsairbhaviṡyate | yadā sarvapakṡigaṇā krūraṃ cakraturbhrśadāruṇam ||154|| rodamāne tadā sarve sattvānāṃ ca niveditā | yathāsthitā yathākālaṃ tadaiva tatra yojayet ||155|| dakārabahulāṃ vācaṃ manuṡyabhāṡiṇo yadā | āgatya grāmavāse’smin kathayanti yathā hi tam | rātrau svastyayanaṃ krtvā tasmāddeśādapakramet ||156|| madhurākṡarasaṃyuktaṃ yadā nedu sapakṡijā | tasmāt subhikṡamārogyamevaṃ cāhurnivedayet ||157|| yadā dakṡiṇato gacche mrgā gacchetha magratam | siddhiṃ ca nirdiśante tā: mrgāścaiva supuṡkalām ||158|| śvānajambūkanityasthā: te mrtyuṃ darśayanti te | na gacchettatra medhāvī jambūkaiśca nivārita: | praviśet svālayaṃ kṡipraṃ kathayāmāsa te tadā ||159|| atikrūrā ninedustā: agrataścāpi pradhāvayet | gacchet tatkṡaṇānmantrī yadicchet siddhimātmana: ||160|| vāmato dakṡiṇaṃ gacchejjambūko yadi gacchata: | siddhiyātraṃ vijānīyājjambūkena niveditām ||161|| cāṡā ca pakṡiṇā sarve mrgāścaiva sajambukā: | hariṇā śaśakāścaiva vividhā tiryajātaya: ||162|| pradakṡiṇaṃ ca yadā cakrurmahāsiddhiṃ supuṡkalām | kathayāmāsa te sarvaṃ gaccha pūjyo bhaviṡyasi ||163|| @189 sarvamaśobhanā hyete uragā śvāpadādayo | mārge yadi drśyate sthāna gacchet kutra vā kvacit ||164|| sarve te kathayantyevaṃ nāsti siddhi nivartatām | gacchatāṃ svakamāvāsaṃ svastho tiṡṭhati sve grhe ||165|| na gacchettatra mantrajño uragaistu niveditam | yadi gacchettadā kālaṃ udvego mrtyu vā bhavet ||166|| nānātiryagatā prāṇā jalāvāsā sthalecarā | sthāvarā jaṅgamāścaiva kathayanti śubhāśubham ||167|| viparītairbhayaṃ vidyāt svasthai: svasthatāṃ gatā: | kecit tiryagatā divyā: mānuṡābhāṡiṇo tadā ||168|| yo’yaṃ nivedaye vācāṃ taṃ tathaiva niyojayet | svaliṅgai: sadā svāsthyaṃ krūraiścāpi subhairavam ||169|| tattathaivāvadhāraṇārthaṃ buddhiṃ dadyātha mantravit | liṅgānanekadhāṃ lakṡye nānāyonisamāśritām ||170|| mānuṡāṇāṃ tathā vācā yuktā madhyārthabhāṡiṇī | madhyadeśe tu yā vācā śabdapadārthāvabhāṡitā ||171|| sa mānuṡī vācamityāhu: tato’nyaṃ mlecchavācinī | vāṇī sarvatato jñeyā madhyadeśe nibodhitā ||172|| madhurākṡarasaṃyuktā hrdyā karṇasukhāvahā | anelā mānasodbhūtā avikṡiptārthabhāṡiṇī ||173|| sa jñeyā mānuṡī vācā rutaṃ caiva svabhāvata: | tato’nye sarvato’narthā sā vācā mlecchavarṇinī ||174|| kathitaṃ mānuṡaṃ vānyaṃ paśūnāṃ tāvadihocyate | siṃho’pi deśamākramya gacchetpuravaraṃ sadā ||175|| bhrśaṃ tatra haret kṡipraṃ taruṃ tasya sudāruṇam | rudyate paśurājā vai karuṇaṃ dīna nivedayet ||176|| mahadbhayaṃ tadā vidyāt sarvadeśopasaṃplavam | mahāpure yadā rāvaṃ paśurājñeti śrūyate ||177|| paścime mahadbhayaṃ vidyād dakṡiṇe śāntikāmatām | pūrveṇa tu bhaveccakraṃ pararāṡṭrāgamaṃ vidu: ||178|| uttareṇa bhaved ghorā ativrṡṭyāhu saṃplavam | vidikṡeṡveva sarvatra bhayaṃ caiva nivedayet ||179|| @190 rāvairdvistribhirjñeyaṃ tribhirdikṡu mahadbhayam | kṡema dakṡiṇato sarvaṃ siṃhenaiva niveditam ||180|| catvāro matha pañcā vā sapta ṡaṡṭha nibodhitā | aṡṭāt pareṇamityāhu: ni:phalaṃ caiva niyojayet ||181|| dakṡiṇāvasthitā śreyā adhaurdhvārthasaṃpadā | kṡemaṃ * kasāmīpye devāyatanacatvare | sadārāvaṃ tadā varjyaṃ tasmāddeśādapakramet ||182|| yathā siṃhe tathā sarvaṃ sarvaprāṇiṡu yojayet | śarabhai: śārdūlākhyairvai yathā tatsarva nibodhatām ||183|| abhāvā mānuṡāvāsaṃ hiṃsa: śarabhayā sadā | kiṃ tu prāsādikaṃ jñānaṃ kathyate tāṃ surottamām | kroṡṭukeṡu ca sarvatra tāṃ tathaiva niyojayet ||184|| pūrvapaścimato bhāge yadā hastī ruded bhrśam | tasmānmahadbhayaṃ vindyāt tatra deśeṡu jantunām ||185|| śmaśānā vāyasāścaiva urdhvatuṇḍā rudanti vai | tatra vidyānmahodvegaṃ vāyasaiśca niveditam ||186|| prasthito mantriṇe kālaṃ yadyadeśābhikāṅkṡiṇam | gacchato vāmata: kāko bhrśaṃ rauti sudāruṇam | na gacchet tatra medhāvī vāyasena niveditam ||187|| rauti dakṡiṇato śreyaṃ agratastu nivārayet | na gacchet tatra mantrajño gacchan mrtyuvaśo bhavet ||188|| gomayaṃ bhakṡayet pakṡī yadā rauti sukhodayam | mrṡṭānnabhojanaṃ vidyāt golābhaṃ caiva nirdiśet ||189|| mandirārūḍhanityastho yadā rauti sa vāyasa: | ardharātre tathā kāle grhabhedaṃ samādiśet ||190|| dhānyapuñjadharārūḍho yadā rauti sa vāyasa: | suśubhaṃ kūjate kṡipraṃ madhuraṃ cāpi bhāṡitam | acirāt taṃ phalaṃ vindyā bahudhānyadhanāgamam ||191|| grhadvāraṃ yadā paśyaṃ vāyaso ravato bhrśam | tatra rātrau bhavettasya śastrasaṃpāta cauribhi: ||192|| kṡīravrkṡe yadā śreṡṭho kaṇṭake kalahapriya: | hastiskandhasamārūḍhaṃ aśvaprṡṭhe ca śobhanam ||193|| @191 bhogināṃ mastake rājyaṃ padmapuṡpeṡu saṃpadā | nānāvividhasaṃpatyo madhurākṡarakūjitā: ||194|| sarvato liṅgamarthānāṃ tatpūrvaṃ kathitaṃ hitam | * * * kūjanaṃ krūraṃ samaṃ sarveṡu yojayet ||195|| śīvāya sarvato jñeyā dakṡiṇena phalapradā | tatsarvaṃ siṃhato jñeyaṃ śivānnu sarvadā ||196|| krūrā aśobhanārāvā dīnā mrtyuparāyaṇā | sarvato sukhaniṡpattiṃ phalaṃ sasyasamudbhavam ||197|| sarve śivagaṇā proktā sāyaṃprāte ca śobhanā | ekāraveti yadyetā dakṡiṇāṃ diśamāśritā ||198|| śivā śivatamā proktā dvitīyā rāve tu kīrtyate | trtīye rāve tathā jñeyā rājñe arthāvahā bhavet ||199|| caturthe tu mahālābhaṃ pañcame putradā smrtā | ṡaṡṭhe ca dhananiṡpatti: saptame na bhave śubhā ||200|| aṡṭamaṃ ni:phalaṃ vidyā tadūrdhvaṃ bhayapīḍitā | evaṃ karoti śivā tatra asaṃkhyeyā te’pyaniṡṭadā ||201|| paścimena śivā jñeyā paracakrabhayaṃ tadā | dvitīye durbhikṡakāntāre krūrarāvā yadā bhavet ||202|| trtīye arthanāśaṃ tu caturthe prāṇarodhinam | pañcame kathite rāve amātyānāṃ vyādhipīḍakā: ||203|| ṡaṡṭhe corāgamaṃ vidyā sarvatastu śivā tu sā | saptamena mahāvyādhiṃ aṡṭame cādi ninditā | tadūrdhvaṃ bhayabhītārtā kṡudhitā vā prabhāṡate ||204|| uttareṇa tu yo rāvo śivāyā: śrūyate sadā | mahāghoratamaṃ vyādhiṃ tatra sthāne vinirdiśet ||205|| dvitīye krūrarāve tu du:khadā sā bhavettadā | trtīye arthanāśaṃ tu caturthe agnisaṃbhavam ||206|| pañcamena mahāvrṡṭiṃ ṡaṡṭhe rājāparudhyate | saptamena mahāyuddhaṃ śastrasaṃpātamādiśet | aṡṭame ni:phalaṃ vidyā tadūrdhvaṃ ya: kiṃci roditi ||207|| pūrveṇa ca yadā rauti śivā yāme tu mantime | tadā rājāgamaṃ vidyā dvitīyārāve tu preṡiṇām ||208|| @192 trtīyaṃ rājato mrtyu: baddho vā yadi śrūyate | caturthe corato du:khaṃ pañcame prāṇarodhikam ||209|| ṡaṡṭhe ca bhavate vyādhi: saptame agnito bhayam | aṡṭame ni:phalaṃ vidyā śeṡaṃ pūrvavat sadā ||210|| yadā dakṡiṇapūrveṇa vidiśe vyāhare śivā | prathamena bhavetsaukhyaṃ dvitīye sarvato janām ||211|| trtīye dhananiṡpattiścaturthe sasyasaṃpadā | pañcame subhikṡa nirdiṡṭaṃ ṡaṡṭhe kṡemaṃ samādiśe | saptame sarvato jñeyamaṡṭame niṡphalaṃ sadā ||212|| yadā dakṡiṇabhāgena paścimāmadhyato sadā | nirdiśe ca dhruvā jñeyā śivā krūratamā smrtā ||213|| prathamena bhavenmrtyu: hanyate brāhmaṇā dvike | trtīye kṡatriyaṃ hanyā caturthe vaiśyamityāhu: | * * * * pañcame śūdrayonaya: ||214|| ṡaṡṭhe mlecchināṃ hanti saptame taskarā tadā | aṡṭame ni:phalaṃ vidyā atidu:khaṃ krūrarāviṇām | * * * * asaṃkhyeyānāṃ tu drśyate ||215|| uttarāpaścimābhāge yadā tīvraṃ virauti sā | atikṡipraṃ mahāvyādhi: rājñe vā vyādhimādiśet ||216|| dvitīyena hanyate hastī rājño mukhyo gajottamam | trtīyena bhavenmrtyu: * * mādiṡṭa: tatra vai | caturthena bhavenmrtyu: mukhyānāṃ ca dhaneśvarām ||217|| pañcame dhananāśaṃ tuṃ ṡaṡṭhe vyādhi saṃbhavet | saptamena bhave du:khaṃ sarvato ca bhayāvaham | aṡṭame ni:phalaṃ vidyā pūrvaṃ vai sarvato tadā ||218|| uttare pūrvayormadhye vidikṡu caiva lakṡayet | atikrūrā yadā kṡipraṃ śivā vyāharate tadā | uttare pūrvato madhye vidikṡuścaiva lakṡayet ||219|| atikrūrā yadā kṡipraṃ śivā vyāharate sadā | mrtyunā hanyate jantu: pauramukhyo dhaneśvara: ||220|| dvitīyena hanenmantrī trtīye gajamādiśe | caturthe vividhayonyastu mlecchataskarajīvina: ||221|| @193 caturthena bhaved vyādhi: sarveṡāṃ ca tadā jane | pañcame hanyate putro amātyo vā nrpaterdhruvam ||222|| ṡaṡṭhe mrtyumādiṡṭā mahādevyā tu narādhipe | saptamena haned rāṡṭraṃ muktaṃ cāpi vinirdiśet | aṡṭamaṃ ni:phalaṃ vidyā pūrvavat kathitā sadā ||223|| ata: ūrdhvaṃ tathā rāvo śivānāṃ ca bhave yadā | amānuṡaṃ taṃ vidurmartyo mahopadravakārakam | apakramya tato gacche mantrairvā rakṡamādiśet ||224|| mahāprabhāvairvikhyātairjinābjakulayodbhavai: | homakarmāṇi kurvīta śāntiṃ tatra samādiśet ||225|| evaṃprakārā hyanekāni bahubhāṡyā paśuyonaya: | nānāpakṡigaṇāṃścāpi rutaṃ caiva nibodhaye ||226|| bahudhā tiryagatā keciccāpasumūrtijā | kecidvikrtarūpāstu raudrā: sattvaviheṭhakā: ||227|| kecit prāṇāparodhikāṃ sattvāṃ hiṇḍyante’tha mahītale | asrkpānaratā: kecit anvāhiṇḍanti medinīm | kecidrudhiragandhena bhramante medinītalam ||228|| vividhā mātarā hyete grahamukhyāstu bāliśā: | kumārakumārikārūpā grahā: proktā: vividhā parā | bhramante medinīṃ krtsnāṃ kṡaṇamātreṇa sarvata: ||229|| sahasraṃ yojanaṃ kecid vāyuvad bhramatāparā: | paśuveṡakrtā kecid drṡṭyā naṡṭā ca jantuṡu ||230|| vividhaṃ karoti sarve te sarvatra vasudhātale | mrtapūtakasattveṡu supte upahate tathā ||231|| grhṇate mānuṡāṃ kecit valimālyārthakāraṇāt | sarveṡāṃ mānuṡāṃ loke kramante kecinnabhastalāt ||232|| sarvākāravido jñeyā bahurūpā vikāriṇa: | śubhā aśubharāvāśca jñeyā liṅgaistu sarvata: ||233|| śubhāśubhaphalaṃ sarvaṃ vikrtaṃ sukrtaṃ tathā | āgamairbahuvidhairjñeyā lokatattvārthacihnitai: ||234|| rṡibhirjinasutaiścaiva khaḍgibhirjinavarai: sadā | śrāvakairmaharddhikai: sarvaṃ nānāyonisamāśritam ||235|| @194 grahairgrahavarai: khyātai: prakrṡṭairlokacihnitai: | jñeyaṃ śāstrato tattvaṃ āgamādhigamāpi vā ||236|| nānāliṅgavidhānena gatiyonivibhāvata: | jñeyaṃ śubhāśubhaṃ sarvaṃ krūrai: saumyaiśca liṅgibhi: ||237|| chatraṃ sitaṃ patākaṃ ca matsaṃ māṃsaṃ ca sārdrayo: | utkṡiptā ca medinī padmayantra gomayaṃ tadā ||238|| dadhi puṡpaṃ phalaṃ caiva striyaṃ vāmbarabhūṡitām | śuklavastraṃ tathā jñeyaṃ dvijaṃ śreyārthabhāṡiṇam ||239|| vrṡaṃ gajaṃ tathā jñeyaṃ aśvaṃ cāmarabhūṡitam | pradīpaṃ bhājane nyastaṃ pūrṇadhānyaphalodayam ||240|| devadvijapratimāṃ vā pūjyamānā sadā nrpai: | abhiṡekārthayuktaṃ vā nrpabimbātha mantriṇām ||241|| śaṅkhasvanaṃ ca bherīṃśca paṭahaṃ cāpi sudundubhim | ghaṇṭāśabdaṃ prahrṡṭaṃ ca jayaśabdaṃ praghoṡitam ||242|| mānuṡyodīritāṃ vācāṃ jayasiddhiphalapradam | etāṃ nimittāmāvedya iṡṭāṃ caiva niveditām ||243|| sarvasaṃpatkaraṃ kṡemaṃ iṡṭaṃ caiva supūjitam | sarvāṃ prāpnuyādarthāṃ saphalāṃ manasodbhavām ||244|| mantrajāpaṃ tato gacchet siddhyarthī siddhimādiśet | sarveṡāṃ sarvasattvānāṃ prasthitānāṃ tu nirdiśet ||245|| yo’yaṃ devatādhyakṡa iṡṭo gotrajo paro | adhyeṡṭavyo bhavennityaṃ taṃ liṅgī paśyato phalam ||246|| vividhākāracihnāstu devā: proktāstu sarvadā | talliṅginā tathā proktā vividhā veṡacihnaya: | yo yamiṡṭataraṃ paśyet so tasyaiva phalodayam ||247|| vācāṃ bahuvidhāṃ vavre yadā te mānuṡā bhuvi | kathayanti śubhāṃ vācāṃ anyonyālāpamāśritā: ||248|| pareṡāṃ ca yadā vavre viśvastāśca samantata: | evaṃ ca vācire mūcu: śubhaṃ śreyaṃ japaṃ sadā | kṡemamārogya sarvaṃ vai svastiśāntisukhodaya: ||249|| dhanina: devato mukhya suro dharmarājāstathā | sarvato bhāskaraścaiva chatradhvajapatākayo: ||250|| @195 buddhaṃ dharmaṃ tadā saṃghaṃ mantraṃ tāramiti: sadā | kumāraṃ kāñcanaṃ śubhraṃ agniskandhaṃ mahotsavam ||251|| jinaṃ padma tathā vajraṃ lokeśaṃ bodhimuttamam| bodhisattvā tathā lokāṃ brahmaścaiva surottamām ||252|| bahuprakārā hyanekāni praśastāṃ sādhuvarṇitām | śuśrāva śabdān yathā gantā sarvāsāṃ prāpnuyā hi sau ||253|| tato’nye lokavidviṡṭaṃ saśabdaṃ cāpi ninditam | praśastā śakunayo hyetā prasthitānāṃ jape ratām ||254|| sarveṡāṃ ca mayaṃ yogo udyogārthasasaṃpadām | tato’nyanniditaṃ sarvaṃ na lebhe kāmitaṃ phalam ||255|| praśastaiva sarvato gacche apraśastaiśca na vrajet | praṇamya sarvato buddhāṃstrayaṃ krtvā pradakṡiṇam ||256|| svamantraṃ mantranāthaṃ ca mātāpitrau tha du:karām | praṇamya sarvato gacche śivaṃ tatra vinirdiśet ||257|| ācāryagurumukhyānāmupādhyāyaṃ caiva yatnata: | praśastadhārmakathikapraśastaṃ caiva vrate ratam | yathārhaṃ tadābhyarcya iṡṭadevamanehitam ||258|| snātabhukto’tha viśvasta: pratyūṡe vā jitendriya: | śaucācārarato mantrī gacchet sarvatodiśam | yathāśāphalasaṃyogaṃ prāpnuyāt sarvato śubhām ||259|| śāntisvastyayanaṃ caiva āyurārogyavardhanam | śrīsaṃpat kathitāmagryā yatheṡṭaṃ manasepsitam ||260|| iti || iti mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśrīmūlakalpād viṃśatima: sarvabhūtarutajñānanimittaśakunanirdeśaparivarta- paṭalavisara: parisamāptamiti || @196 23 śabdajñānagaṇanānāmanirdeśapaṭala: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīyakalpavisare śabdagaṇanānirdeśaṃ nāma vivartanam | śrṇu, sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’ham || evamukte bhagavāṃ mañjuśrī: kumārabhūto utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya, yena bhagavāṃstenāñjaliṃ praṇamya, tri: pradakṡiṇīkrtya, bhagavata- ścaraṇayornipatyotthāya evamāha-tatsādhu bhagavāṃ nirdiśatu śabdajñānagaṇanānirdeśaṃ nāma dharmaparyāyam | śrutvā sarvamantracaryānupraviṡṭānāṃ sattvānāṃ ca sarvaśabdagaṇanājñānam | tadbhaviṡyati sarvasattvānāṃ sarvamantracaryānupraviṡṭānāṃ ca hitodayaṃ sukhāvahaṃ sarvaśabdagaṇanāsamatikramajñānam | tadbhagavāṃ āryakāmo hitaiṡī sarvasattvānāmarthe bhāṡayatu || atha bhagavāṃ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt-sādhu sādhu mañjuśrī: yastvaṃ tathāgatametamarthaṃ sattvasattvārthasaṃpadaṃ prati prastotavyaṃ manyase | tena hi tvaṃ mañjuśrī: śrṇu, nirdekṡyāmi | atha khalu mañjuśrīrbhagavatā krtābhyanujñātastatotthāya sve āsane niṡaṇṇo’bhūd dharmaśravaṇāya bhagavantaṃ vyalokayamāna: || atha bhagavāṃ śākyamuni: sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṡuṡā avalokya, sarvaśabda- gaṇanāsamatikramāspandanāṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavata: nīlapītāvadātamāñjiṡṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niśceru: | niścarya ca samantāt sarvasattvānāṃ sarvalokadhātuṃ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretayāmalaukikāṃ asurabhavanāṃ avabhāsayitvā, mahādu:khavedanāṃ pratiprasrabhya, punareva bhagavata: śākyamune: kāye’ntardhīyate sma || sarvasattvāṃ saṃprabodhya bhagavānevamāha- atha śabdavidaṃ jñānaṃ bādhyaṃ dharmārthapūjitam | gaṇanāṃ caiva lokajño bhāṡire madhurāṃ girām ||1|| bādhyāt padato jñeyaṃ padaṃ bādhyasubhūṡitam | dhātustenātivistāraṃ pratyayāntaṃ kriyodbhavam ||2|| liṅgaṃ śabdato jñeyaṃ na liṅgaṃ śabdavarjitam | śabdaliṅgasamudbhedā nītaneyadharmārthayo: ||3|| nānāneyaṃ śabdaṃ ca jñānaṃ na śabdaṃ jñānayojita: | jñānaśabdācca yo bhāva: sa śabdo tattvārthayojana: ||4|| pratyayā hetutā jñeyā pratyayo hetumudbhava: | pratyaye tu tadā hetau kriyāyogavibhāvinī ||5|| @197 dhāraṇā vā tado hyuktā āśrayo pratyayo vidā | dhātupratyayayogena śabdo dharmārthayojaka: ||6|| na śabdo arthato jñeyaṃ na śabdādarthamiṡyate | arthapratyayayogena sa śabdo śabdavidhairvidā: ||7|| bahudhā dhātavo proktā pratyayāśca tadāśrayā: | yaṃ pratītya tadā śabdā vibhejuste varāśrayā: ||8|| yena śabdavido vidyā mantrā tattvārthabhāṡitā | na tāṃ śabdavadavagacchenmantrāṇāṃ pratyayairvinā ||9|| notpadyante tathā mantrā vinā pratyayamāśrayā | na tāṃ didrkṡu sarvatra mantrāṃ pratyayato śivām ||10|| arthapratyayatāṃ śūnyāṃ dhātavaiśca vivarjitām | na tāṃ viddhi saṃyogaṃ liṅgavākyārthasaṃmatam ||11|| na liṅge gati nirdiṡṭā hetupratyayadhātujā | tathāśvayojitā siddhirliṅgo dharmārthayojitā ||12|| gatideśakriyāniṡṭhaṃ padaṃ vākyamata: param | citratvamati vā śabde yo vācamavasrjet sadā ||13|| na śabdārthaniṡpattirliṅgeṡveva tu yojitā | mūrdhajaṃ kathitaṃ śabdaṃ huṃkārārthabhūṡitam ||14|| sarvaṃ pratyayamāśritya āśrayaṃ ca vināśraye | tālvoṡṭhapuṭo vākya āśrayodbhāvano pare ||15|| śaminādāśrayate jñeyaṃ yuktiravyabhicāriṇī | matistattva tathā dhāto vistārāmarthabhūṡitā ||16|| dhātu: karoti saṃyogaṃ pratyayārthāttu liṅgita: | dantyaṃ tālavaścaiva oṡṭhaṃ śābdamata: param ||17|| rjikṡu sarvato lokāṃ visargāṃ dhātuceṡṭitām | gatimantraprabhāvena āśrayāntāṃ nibodhatām ||18|| gatimeva sadā mantrā dhātupratyayajā matā | ubhau tāṃ śabdaniṡpattiṃ pratyayādāśraya: smrta: ||19|| vibhajya bahudhā mantrāṃ sadbhāvāgamaniśriyām | vibhaktiyonijā hyeṡā śabdā mantrāśca sarvata: ||20|| @198 jñeyā vibhajatyarthe * * * pūjitāstathā | ekadvikasamāyogāt trikasaṃkhyārthasaptamam | asaṃkhyādaṡṭādhikā jñeyā mānuṡāṇāṃ nibodhitā ||21|| ādhāraṃ jñeyamityāhurmantratantrārthapūjane | saptame vidhinirdiṡṭā mantrasiddhiṡu jāpinām ||22|| saptamarthārthato jñeyā saptamasya kramo yathā | vividhaṃ kramanirdeśaṃ saptamyartheṡu yojayet ||23|| mantrāṇāṃ ṡaṡṭhayo khyātā samūhāvayavāstathā | saṃbandhāddhi mantrāṇāṃ liṅge dve niyojitā ||24|| vikāraṃ bahudhāstasya ṡaṭprakāraṃ nigadyate | strīṡu saliṅginī ṡaṡṭhyā aṡṭamantreṡu yojayet ||25|| pañcaprakārā ye mantrā pañcamarthārthayatnatā || napuṃsakaliṅgamantrārtho ukto dharmārthavarjitā ||26|| ye tatra niśritā mantrā apādānārthayojitā | * * * * sarve prāṇaharā smrtā: | mūrdhnaśabdasamāyogānni:srtā oṡṭhadantayo: ||27|| jihvā niṡpīḍitā ye’tra śabdaprāṇāparodhikā | samapratyayaśāntā te śamidhātusayojitā ||28|| prapannāsakarāntānāṃ astyayanetrayojayet (?) | puṡṭyarthā dhātavo ye tu śabdā: pratyayārthasuśobhitā ||29|| tāṃ vidu: puṡṭikarmeṡu apādāneṡu yojitā: | vibhajya yaṃ sthānaṃ ye’nye parikīrtitā: ||30|| śabdākṡaravipuṡṭā te dhātu vikasate sphuṭā | puṃskaliṅgā tathā mantrā mahāprabhāvārthayojitā ||31|| caturthasaṃvibhaktibhyāmakṡaraṃ mātrabhūṡitam | pavarge kathitaṃ hyagra pravaraṃ sarvakārmakam ||32|| rephapratyayasamodbhūtaṃ ukārāvatha śobhanam | madhyacihnaṃ visargaṃ ca bhakāraṃ gatibhūṡitam ||33|| vidu: pravaraṃ śabdaṃ sarvakarmārthasādhanam | niyataṃ naiṡṭhike vartma bodhisattve niyojite ||34|| anuttaraṃ śabdamityāhu: mahābodhipathaṃ patham | yaṃ japaṃ mānuṡo kṡipraṃ sarvamantrāṃ prasādhayet ||35|| @199 pañcamārthamata: proktā akṡaramekacihnitam | antajaṃ pavargema makārāntaṃ vidu: sadā ||36|| dvitīyaṃ lokamukhyaṃ tu śabdamityāhu mānavā | na tu śabdasamāyogā ni:sargāntavibhūṡitam ||37|| jajñe yo pravaro mantro utkrṡṭo śabdayonijo | buddho lokaguru: śreṡṭha: chattroṡṇīṡeti lakṡyate ||38|| ante takāravarge tu kathitā lokaguro trikam | mantrā sarvato hyagre saśabdo lokapūjito ||39|| akārāntaṃ vibhaktārthaṃ visargāntaṃ vibodhitam | madhyaliṃ * saśabdāntaṃ antaṃ śabdavibhūṡitam ||40|| taṃ vidu: śabdamutkrṡṭaṃ mantraṃ devapūjitam | pañcamārthe niyuktā ye saṃkhye gaṇanodbhave ||41|| vibhaktapañcame hyete vibhaktyārtha supañcamā | anantā kathitā mantrā anantā jinabhāṡitā ||42|| mantrā uṡṇīṡā * * * * jinamūrdhajā | anantā śabdavido jñeyā śabdā: sarvārthasaṃpadā: | catu:ṡaṡṭiparopetāṃ mantraṃ śabdayojinam ||43|| sa śabdo sarvata: śreṡṭho pavarge ya: caturaṃ padam | caturmakārasaṃyogā ante ni:prayojitā ||44|| saśabdā mantramukhyāstu chatrasaṃjñārthasādhakā | caturthagaṇanā proktā vibhakti: śabdayonijā ||45|| saṃpradānārthamantrāṇāṃ dviliṅgādāśrayatāṃ gatā: | kathitā abjine mantrā puṡṭyamarthārthasaṃpadā ||46|| caturtha kathitā mantrā catu:prakārā niyojitā | caturakṡaraśabdānāṃ mūrdhamūṡmātha tālavam ||47|| kathitaṃ śabdanirdeśe trtīye saṃprayojayet | vikāsārthaṃ sphuṭadhātūnāṃ pratyaye liṅge’tha yojayet ||48|| prathame ante ca ya: śabdo sa śabdo lokapūjito | varo mantro pradhānākhyo * * * saṃniyojito ||49|| sa śabdo puṡṭino hyukto abdaketusamudbhavo | trānto trikasamāyogo madhyanto’tivarṇito ||50|| @200 sa śabdo lokamukhyo’sau pravaro arthato sadā | dhātvopetaṃ sadākālaṃ samārthe taṃ prayojayet ||51|| uṡasame ca tadā vavre dhātuṃ tāṃ nibodhatām | madhurākṡarasaṃpanno utvaṃ tāṃ puṃsi yojitām ||52|| sa śabdo lokamagro’sau pravaro mantramucyate | catuṡṭyāṃ tamakṡaraṃ varjye dvitīyāyāṃ parikīrtitā ||53|| sa jñeyo śāntikāmyārthaṃ pravaro buddhabhāṡito | trtīyo oṡṭhapuroṡmāṇaṃ pratyayārthāntavarjitam ||54|| puṡṭiliṅge sadā yukto bhūdhātontayojito | ūrdhvacihnaṃ tatho bhrāntaṃ sa mantro buddhabhāṡito ||55|| trtīye vibhaktimāśritya yo’rtho bhūtisaśabdayo: | ādyā varṇato grāhyā agrā śāntikā pauṡṭikodayā ||56|| dvitīyaṃ karmaṇi proktaṃ trtīyā karaṇe tathā | ubhayo vibhaktayo jñeyaṃ sa śabdo mantrarāṭ smrta: ||57|| prathamaṃ karmamityāhu: kartā ya: svatantrayo: | jinābjakuliśe mantre mantranāthā hitāstathā | hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā ||58|| saliṅgamarthato jñeyaṃ vākyāt padayodbhavet | mantrā: kathita mukhyāstu vibho: jinajā surā: ||59|| jinābjakulayormantrā vajriṇe laukikāstathā | arthavata: dhātuṃ parigrhṇāti saṃkramām ||60|| udāttānudāttāścaiva sūcitā jñeyārthasādhanā | mantrā liṅgagatāntā ca madhye hutvā tathodyatā: ||61|| anādinidhanaṃ śabdaṃ tanmantrāṃśca yojayet | nivāntā kalamantāśca rephayuktāśca vistarā ||62|| bādhyārthapadayormadhye yo liṅgacchavicchrutam | taṃ liṅgaṃ svaritopetaṃ kṡipraṃ mantreṡu yojayet ||63|| pūrvānupadayo kālakriyāśaktiṡu yujyate | padayormadhyaniṡpatti: yo’rtho sa śabdaviśruta: ||64|| tasmāt taṃ parijñeyārthaṃ surūpaṃ rūpavarṇitam | phalārthe niṡpadaśreyaṃ sa mantro buddhabhāṡita: ||65|| @201 abhāvasvabhāvato kālaṃ svabhāvataśca parikīrtyate | tayornijarayaṃ śāntaṃ padadharmārthabhūṡitam | vākyaṃ parato śreyaṃ śāntamarthākṡaraṃ śubham ||66|| yaṃ jñeyo mantribhirmantrā praśastā buddhabhāṡitā | itimekākṡaraṃ brahma oṃśabdārthabhūṡitam ||67|| jñeyā rūpiṇa: śubhro praśasto maṅgalāvaho | kalyāṇārthakaro hyukto praśasto maṅgalānvito ||68|| ukto lokanāthaistu sa mantro mukhyato smrto | vividhārthāśca śabdamukhyāśca mukhyaśabdā paraistathā ||69|| sa śabdo dharmiṇa: śreyo kriyākālakramoditā | ādityavaṃśāt te mantrā dīptiśabdārthabhūṡitā: ||70|| jvalante pāvake mantrā saumyāsaumyākhyayojitā: | surūpā: saumyacittāśca nakṡatrābhidharmiṇo sadā ||71|| candre’smiṃ uditā mantrā: śabdaiścandrākṡaroditai: | śucayo nirmalā proktā akṡarā ekajā parā ||72|| amātrasahavikhyātā cāruvarṇā maharddhikā | mantrā agravarā proktā uṡṇīṡā jinasūnubhi: ||73|| vividhākārayogāstu yogatuṡṭiriva sthitā | prasannā śucayo nityaṃ pratyekārhathabhāṡitā ||74|| pratyekabuddhayormantra: praśasto śāntikarmaṇe | svāhāvāsanayormantrā oṃkārārthapūjitā: ||75|| ekadvikasaṃjñā so sa mantro sarvakarmasu | śreyasaiva sadā yojyā pratyekajinamudbhavo ||76|| ananta: sahito jñeya: pūrvadāścāntamadhyamam | bahuliṅgino mantrā bahumantrārthamakṡarā ||77|| bahudhā dhātavo hyete ** ṡāntā nibodhitā | mantrāṃ tāṃ tu vai siddhi: tavarge mādimakṡaram ||78|| rephāntaṃ ādita: tāḍayenmantrābjasaṃbhavā: | tāraya du:khitāṃ sattvāṃ karuṇaiṡāmavalokite ||79|| sā vai tāramukhyā tu anantā mantrā hi vai ture | tvaryācchabdayormadhye pavarga māmakī smrtā ||80|| @202 pavarge devaṃ vikhyātā kulamātārthasādhanī | sitacihnā prasiddhārthe devī pāṇḍaravāsinī ||81|| tārā tu kathitaṃ pūrvaṃ rakṡorthe tāṃ prayojaye | lakārabahulo yodhargacchabdāntaṃ te trayodbhavam ||82|| jināṅgamasrjaṃ śabdaṃ devī locanamucyate | śabdamarthākṡaraṃ siddhi: sarvamantreṡu yojayet ||83|| kulamātrā prasiddheyaṃ jinavajrābja sarvata: | sarvamantreṡu prayoktavyā pūrvamādita śāntaye ||84|| locanā bhuvi vikhyātā mantrāgrā tatra sādhanī | yata: sarvamiti jñeyaṃ ādimantreṡu yojayet ||85|| prasiddhyarthaṃ ca mantrāṇāṃ ātmarakṡārthakāraṇam | saprasiddhā sarvato jñeyā devīṃ tāṃ jinalocanām ||86|| anekākārarūpāstu mantrā sa śabdate sadā | ādimadhyeṡu varṇeṡu catu:ṡaṡṭhyākṡareṡu ca ||87|| sarvatra sarvavarṇeṡu mantrāṃ tantrāṃśca yojayet | ādimeṡu ca sarvatra tavargā tacca varṇayo: ||88|| sarve śāntina: proktānāṃ tridhā prayojayet | takārāt prakrtivarṇeṡu lakārāntā sarvayonijā ||89|| te mayā pauṡṭikā varṇā tadanye cābhicārukā: | te puna: trividhā jñeyā krūraśāntikapauṡṭikā: ||90|| tathā te triprakārāstu tathā hyuktā tridhā tridhā | yogasamāyāmā anantā te punastridhā ||91|| saumyāṃ akṡarāṃ viddhi śāntaye taṃ viyojayet | varadā hyakṡarā kecinmadhyamā puṡṭihetukā ||92|| raudrāṃ pāpakarāṃ jñeyāṃ hakārāntāmakṡarāṃ parām | evametat prayogeṇa śabdaiścāpi subhūṡitām ||93|| anantāṃ hyakṡarāṃ viddhi anantā mantradevatā: | evametena yogena anantāṃ mantrāṃśca yojayet ||94|| taṃ vidurmantrarājānaṃ puṃskaṃ sarvārthasādhakam | ekārasahito yo varṇa: sa śabdo mantrabhūṡita: | napuṃsakaṃ taṃ vidurmantraṃ madhyakarmeṡu yojayet ||95|| @203 ikārasahito yo varṇa: sa mantro vidyate kīrtyate | sā strī itare mantreṡu prasiddhā kṡudrakarmasu ||96|| te tridhā puna: sarve’tra nānāśabdavibhūṡitā: | tridhāṃ tāṃ trividhāṃ sarvāṃ sarvakarmeṡu yojayet ||97|| pulliṅgasaṃjño yo vākyo puruṡo’rtho sarvato mata: | taṃ vidu: puruṡamantraṃ vai sarvakarmeṡu yojayet ||98|| napuṃsakaliṅge yo mantra: tāṃ viddhi napuṃsakam | kuryāt sarvakarmeṡu sarvasaukhyasukhodayam ||99|| strīliṅgasaṃjño yo mantra: tāṃ viddhi sadā striyam | sarvakarmakarā te’pi nityaṃ rakṡeṡu yojayet | anantakarmakarā mantrā anantārthā śabdayonaya: ||100|| vividhā śabdamukhyāstu nānātantramantrayutām | tathaivācare kṡipraṃ mantrā sidhyantyayatnata: ||101|| kathitaṃ śabdavijñānaṃ sarvamantrārthasādhanam | ****** gaṇanaṃ kīrtyate budhai: ||102|| jāpināṃ hitakāmyārthaṃ tāṃ tu viddhi divaukasā: | ekadvikasamāyogā * yāvacchatamucyate ||103|| daśaguṇaṃ pañcakāṃ viṃśat sahasraṃ taṃ nibodhatām | daśasāhasriko saṃkhyaṃ ayuteti parikīrtyate ||104|| daśāyutāstathā nityaṃ prayutaṃ lakṡamucyate | lakṡasāhasriko koṭi: ** sthānārbudaṃ smrtam ||105|| daśārbudo nirbudo jñeya: samudraṃ ca tata: pare | daśo’nyat sāgaro jñeyastā daśārthe samudyata: ||106|| akṡobhyaṃ pare vindyānni:kṡobhyaṃ ca tata: pare | devarāṭ sarve vivāhaṃ kīrtyate budhai: ||107|| adhikā daśa tare tasya khaḍgamityāhu vāṇijā: | nikhaḍgaṃ tad vidurmantrī nikhaḍgaṃ cāpi khaḍginam ||108|| tata: pareṇa śaṅkhaṃ vai saṃkhyā tasya pareṇa tu | sā mayā gaṇite jñeyā mahāmāyanipaścimā ||109|| asaṃkhyāyā vidurmartyā tato’nye devayonijām | daśārdhaguṇitā sarve sārdhā ca daśayojitā: ||110|| @204 tata:pareṇa śakyaṃ vai aśakyaṃ cāpi durjayam | arcitopacita: sthāne drṡṭisthānaṃ vidurbudhā: ||111|| tato krṡṭinikrṡṭiśca anantānantayonijā | tata: pareṇa buddhānāṃ jñānaṃ śrāvakakhaḍginām ||112|| buddhaputrā mahātmāno ye’pi tattvavido surā: | anantā gatayo hyeṡāṃ gaṇanaṃ sthānamuttamam ||113|| anantajñānināṃ sthānaṃ nātra bhūtalavāsinām | kathitaṃ gaṇite sthānaṃ gaṇitajñaistu mantribhi: ||114|| mantrasiddhyarthayuktānāṃ japakāle niyojanām | pramāṇaṃ gaṇite jñeyaṃ mantrajāpārthakāraṇā ||115|| saṃkhyāgrahaṇapramāṇaṃ vā vidhiyukto’rthajāpinām | asiddhā praviśe vindhyaṃ siddhamantro vraje hitam ||116|| tathā haimavataṃ śailaṃ siddhamantro vrajet sadā | yatheṡṭaṃ gamanaṃ tasya siddhamantrasya dehina: ||117|| asiddho himālayaṃ gacched yadi mantrā jāpakāraṇāt | na sehu: du:sahaṃ sainyaṃ sarvadvandvāṃ ca śītalām ||118|| svalpaprāṇā svalpaprayogācca mūlyasiddhi: samoditā | bahupuṡpaphalopetaṃ vindhyakukṡinitambayo: ||119|| bheje mantra sujaptarthaṃ tasmāt vindhyaṃ tu bhūdharam | pūrvaṃ sevetsadā vindhyo nirdiṡṭo japakāraṇāt ||120|| tasmātsiddhiṃ vijānīyāt vindhyādrergirigahvare | gaṅgādakṡiṇato bhāge sarvaṃ vindhye prayojayet ||121|| uttarato bhāge himavantaṃ vinirdiśet | tasmāt sādhayenmantrāṃ yatheṡṭaśucayoditām ||122|| siddho himavāṃ gacche siddho vindhyanitambayo: | girigahvarakūleṡu guhāvasathamandire ||123|| taṭe saritpaternityaṃ sati ** kūleṡu vā | sarvatra sādhayenmantrāṃ yathā tuṡṭikaraṃ hitam ||124|| iti | mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakādāryamañjuśriyamūlakalpāt ekaviṃśatitama: śabdajñānagaṇanānāmanirdeśaparivartapaṭalavisara: parisamāpta iti || @205 24 nimittajñānajyotiṡapaṭalavisara: | atha bhagavāṃ śākyamuni: sarvanakṡatragrahatārakajyotiṡāṃ sarvalokadhātuparyāpannānāṃ sarvadigvyavasthitāṃ sarvamaharddhikotkrṡṭatarāṃ grahānāmantrayate sma-śrṇvantu bhavanta: mārṡā: | sarvagrahanakṡatraprabhāvasvavākyaṃ prabhāvaṃ nirdeśayituṃ bhavanta: sarvamantrakriyārthāṃ sādhayantu bhavanta: | iha kalparāje mañjughoṡasya śāsane siddhiṃ parataścānyāṃ kalparājāṃsi autsukyamanā bhavantu bhavanta iti | atha bhagavāṃ śākyamuni:- grahāṇāṃ caritaṃ sarvaṃ sattvārthaṃ vahekārtham | sarvajāpināṃ mantrārthaṃ ca prasādhitam | ****** vakṡye sarvaṃ sa sarvavit ||1|| aśvinyā bharaṇyā krttikā | nakṡatrā trividhā hyete aṅgāragrahacihnitā ||2|| meṡarāśi prakathyete teṡu siddhirna jāyate | uttamā madhyamāścaiva kanyasā siddhi drśyate | na gacchet sarvapatthānāṃ krūragrahanivārita: ||3|| rohiṇī mrgaśiraścaiva ārdraṃ nakṡatramucyate | punarvasupuṡyanakṡatrau aśleṡaśca prakīrtita: ||4|| maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca | svātyaviśākhamanurādha jyeṡṭhamūlastathaiva ca ||5|| āṡāḍhau tau śubhapraśastau jāpināṃ hitau | śravaṇadhaniṡṭhanakṡatrau krūrakarmaṇi ||6|| śatabhiṡabhadrapadau ubhau nakṡatrau siddhihetava: | revatyā jāyate śrīmān yuddhaśauṇḍo viśārada: ||7|| śeṡā nakṡatramukhyāstu na jāyante yugādhame | abhijit sucaritaścaiva siddhi puṇyā prakīrtitā ||8|| tiṡyaupapadaścaiva kaniṡṭho niṡṭha eva tu | bhūta: satyastathā loka ālokaśca prakīrtyate ||9|| bhogada: śubhadaścaiva aniruddho ruddha eva tu | yaśodastejarāḍ rājā * lokastathaiva ca ||10|| nakṡatrā bahudhā proktā catu:ṡaṡṭisahasrakā: | na eteṡāṃ prabhāvo’yamasmin kāle yugādhame ||11|| kathitā kevalaṃ jñāne kalparāje sukhodaye | svayaṃbhuprabhāvāstu sattvā vai tasmin kāle krtau yuge ||12|| @206 ākāśagāmina: sarve jarāmrtyuvivarjitā | asmin kāle na nakṡatrā nārkacandrā na tārakā | na devatā nāsurā loke ādau kāle yugottame ||13|| na saṃjñā nāpi gotraṃ vain a tithirna ca jātakam | nopavāso na mantrā vain a ca karma śubhāśubham ||14|| svacchandā vicarantyete na bhojyaṃ nāpi bhojanam | śuddhā nirāmayā hyete sattvā bahudhā samā | lokabhājanasaṃjñā vai ** grasyāyāṃ pravartate ||15|| tataste pūrveṇa karmeṇa ākrṡṭā yānti bhūtalam | bhūmau vimānadivyasaṃsthāṃ sasurāsura: ||16|| *** saṃbhavaṃ tato madhyame *** | madhyame tu yuge prāpte mānuṡyaṃ tanumāśritā: ||17|| āhārapānalubdhānāṃ sā prabhā praṇāśitā | gātre khakkhaṭatvaṃ vai śubhāśubhaviceṡṭitam ||18|| tato divasamāsā vai saṃvrtā vai grahajyotsnayā | tata:prabhrti yatkiṃcit jyotiṡāṃ jñānameva vā | mayā hi tatkrtaṃ sarvaṃ sattvānāmanugrahakṡamā ||19|| rṡibhirveṡa: purā hyāsīt brahmaveṡo’tha dhīmata: | maheśvaraṃ tanumāśritya viṡṇuveṡo’thavā puna: | gāruḍīṃ tanumābhujya yakṡarākṡasacāriṇām ||20|| paiśācīṃ tanu evaṃ syājjāto jāto vadāmyaham | kuśalā bodhisattvāstu tāsu tāsu ca jātiṡu ||21|| upapattivaśānnityaṃ bodhicaryārthakāraṇāt | bodhisattva: purā āsīdahameva tadā yuge ||22|| ajñānatamasā vrto bāliśo’haṃ purā hyasau | yāvanti kecilloke’smin vijñānā śilpaceṡṭitā ||23|| śāstre nītipurāṇāṃ ca vedavyākaraṇaṃ tathā | chandaṃ ca jyotiṡaścaiva gaṇitaṃ kalpasaṃmatam ||24|| mithyājñānaṃ tathā jñānaṃ mithyācāraṃ tathaiva ca | sarvaśāstraṃ tathā loke purā gītaṃ mayā cirā | na ca jñānaṃ mayā labdhaṃ yathā śānto munī hyayam ||25|| @207 bodhikāraṇamuktyarthaṃ mokṡahetostathaiva ca | saṃsāracārake ruddho na ca mukto’smi karmabhi: ||26|| buddhatvaṃ virajaṃ śāntaṃ nirvāṇaṃ yacyutaṃ padam | samyakṡa labdho me cirakālābhilāṡitam | prāpto’smi vidhinā karmai: yuktimanto’dhunā svayam ||27|| prāpta: svāyaṃbhuvaṃ jñānaṃ * jinai: pūrvadarśitam | na taṃ paśyāmi taṃ sthānaṃ bahirmārgeṇa labhyate ||28|| bhrānta: saṃsārakāntāre bodhikāraṇadurlabhām | na ca prāpto mayā jñānaṃ yādrśo’yaṃ svayaṃbhuva: ||29|| adhunā prāpto’smi nirvāṇaṃ karmayuktā śubhe rata: | kevalaṃ tu mayā hyetad vakṡyate śāstrasaṃgraha: ||30|| na ca karmavinirmuktaṃ labhyate siddhihetava: | dīrgha: saṃsārasūtro’yaṃ karmabaddho nibandhana: ||31|| tasyaitad bhūtimāhātmyaṃ pacyate ca śubhāśubham | kevalaṃ sūcayantyete nakṡatragrahajyotiṡām ||32|| nānyeṡāṃ drśyate cihnamadharmiṡṭhā manujāṃ tathā | ata eva grahādyuktā sānugrāhyā śubhāśubhe ||33|| catvāro lokapālāstu āpo bhūmyanilajyotiṡakhadyotibhūtā: prakīrtitā: | ityete ca mahābhūtā bhūtasaṃgrahakāraṇā ||34|| pracoditāstu mantre vai sattvasaṃgrahakāraṇāt | teṡāṃ kālaniyamācca mantrasiddhirajāyate ||35|| teṡu jāpiṡu yatne vai rakṡaṇīyā śubhāśubhai: | prakrṡṭo lokamukhyaistu śakrādyāśca sureśvarā: ||36|| te’pi tasmin tadā kāle yugānte parikalpitā | mantrā siddhiṃ prayatnena sidhyante ca yugādhame ||37|| ata eva hi jinendraistu kumāraparikalpita: | mañjughoṡo mahāprājña: bāladārakarūpiṇa: | bhramate sarvaloke’smin sattvānugrahatatkṡama: ||38|| tasmin kāle sadā siddhirmañjughoṡasya drśyate | nakṡatraṃ jyotiṡajñānaṃ tasmin kāle bhaviṡyati ||39|| saptaviṃśatinakṡatrā muhūrtāśca prakīrtitā | rāśayo dvādaśaścaiva tasmin kāle yugādhame ||40|| @208 te grahā saṃvibhājyaṃ vai nakṡatrāṇāṃ rāśimāśritā | prthubhūtāni sarvāṇi saṃśrayanti prthak prthak ||41|| jātakaṃ caritaṃ caiva sattvā rāśe pratiṡṭhitā | mohajā viparītāstu śubhāśubhaphalodayā ||42|| ata eva karmavādinyo rāśayaste muhurmuhu: | sattvānāṃ siddhiyātraṃ tu kalpayanti śubhāśubham ||43|| jātakeṡu tu nakṡatro rohiṇyāṃ parikalpita: | śrīmāṃ kṡāntisaṃpanna: bahuputra: cirāyuṡa: ||44|| arthabhāgī tathā nityaṃ senāpatyaṃ karoti sa: | vrṡarāśirbhavedeṡa vrṡe ca parimardate ||45|| mrgaśire caiva lokajña: dhārmika: priyadarśana: | krttikāṃśe tathā nityaṃ rājā drśyati medinīm | trisamudrādhipatirnityaṃ vyaktajātakamāśnute ||46|| prādeśike’tha durge vā ekadeśo nrpo bhavet | yadi jātakasaṃpanna: grahe ca gurucihnite ||47|| samantāt vasudhāṃ krtsnāṃ anubhoktā bhaviṡyati | daśa varṡāṇi pañca vai tasya tasya rājyaṃ vidhīyate ||48|| aśvinyā bharaṇī caiva krttikāṃśaṃ vidhīyate | eṡa rāśi samartho vai vaṇijyārthārthasaṃpadā ||49|| yadi jātakasaṃpanna: aiśvaryabhogasaṃpadam | jātakaṃ asya nakṡatre rakte bhāskaramaṇḍale ||50|| astaṃ gate yathā nityaṃ vikrtistasya jāyate | krūra: sāhasikaścaiva asatyalāpī ca jāyate ||51|| tanutvaco’tha raktābho drśyate’sau mahītale | asya jātikṡaṇānmeṡanimiṡaṃ ca prakīrtitam ||52|| atrāntare ca yo jātastasyaite guṇavistarā: | acchaṭāpadamātraṃ tu jātireṡāṃ prakīrtitā ||53|| ato jātito bhraṡṭā grahāṇāṃ drṡṭivarjitā | jāyante vividhā sattvā vyatimiśre prajātake ||54|| vyatimiśrā gatiniṡpattirvyatimiśrā bhogasaṃpadā | ata eva na jāyante jātikeṡveva varṇitai: ||55|| @209 jātakā kathitā triṃśat śubhāśubhaphalodayā | krūrajātirbhave hyeṡāṃ aṅgāragrahacihnitā ||56|| mahodaro’tha snigdhābho viśālākṡa: priyaṃvada: | jāyate nityaṃ dhrtimāṃ brhaspate graham#kṡite ||57|| yugamātre tathā bhānau uditau candrārkadevatau | ahorātre tathā nityaṃ samyagjātakamiṡyate ||58|| viparītairjātakairanyairviparītāstu prakalpitā | grahadarśana sidhyantu mithyājāti śubhāśubhe ||59|| mithyāphalaniṡpatti: samyagjñānaśubhodaya: | gatiyoni samāśritya kṡetre jātipratiṡṭhitā: ||60|| avadāto mahāsattvo bhārgavairgrahacihnite | ārdra: punarvasuścaiva āśleṡasyāṃśa ucyate ||61|| eṡu jāto mahātyāgī śaṭha: sāhasiko nara: | strīṡu saṅgī sadā lubdho arthānarthasavidviṡa: ||62|| paradārābhigāmī syāt krṡṇābha: śyāma eva vā | varṇato jāyate dhūmro ugro vai maithunapriya: ||63|| maithunaṃ rāśimāśritya jāyate’sau śanīśvarī | śaniścarati tatrastho divā rātrau muhurmuhu: ||64|| eṡa jātakamadhyāhne prabhāvodbhavamānasa: | tasmin kāleti yo jātastatpramāṇamudāhrtam ||65|| sa bhave dhananiṡpatti: aiśvaryaṃ bhuvi cihnitam | puṡye tathaiva nakṡatre āśleṡe ca vidhīyate ||66|| etat karkaṭako rāśi: guruyukto maharddhika: | pītako varṇato hyagro jātaka: saṃprakīrtita: ||67|| ardharātre tathā nityaṃ jātako’yamudāhrta: | tatkālaṃ tu pramāṇena yadi jāta: sattvamiṡyate ||68|| sarvārthasādhako hyeṡa vidhidrṡṭena hetunā | rājyadhananiṡpatti: ā bālyāddhi karoti sa: ||69|| pītābhāso’tha śyāmo vā drśyate varṇapuṡkala: | śaucācārarata: śrīmāṃ jāyate’sau viśārada: ||70|| magha: phalgunīścaiva sāṃśamuttaraphalgunī | bhāskara: sa bhavet kṡetra: siṃho rāśirvidhīyate ||71|| @210 tatra jātā mahāśūrā māṃsatatparabhojanā | giridurgaṃ samāśritya rājyaiśvaryaṃ karoti vai ||72|| yadi jātakasaṃpanna: kṡetrasthā niyatāśritā | udyante tathā bhānau jātaka eṡu kīrtyate ||73|| uttarāphalgunīsaṃjñā hastacitrā tathaiva ca | nakṡatreṡu ca jātastho śūraścauro bhavennara: ||74|| asaṃyamī paradāreṡu senāpatyaṃ karoti sa: | yadi jātakasaṃpanna: niyataṃ rājyakāraṇam ||75|| kanyārāśirbhave hyeṡā yatraite tārakā smrtā | ubhau bhavedeṡāṃ svāmī syādanyo vā kvacitpuna: ||76|| eteṡāṃ tārakā śreṡṭhā graho rakṡati dāruṇa: | saumyo vā punarbhadraśca pramudra: sadā pati ||77|| madhyāhnā pūraṇājjāti: jātakaṃ eṡu drśyate | citrāṃśaṃ svātinaścaiva viśākhāsyārdhasādhikam ||78|| tulārāśi: prakrṡṭārthaṃ somaścarati dehinām | eta dāruṇaṃ kṡetraṃ śanirbhārgavanālayam ||79|| jātakaṃ hyeṡu jātastha: praharānte niśāsu vai | eṡu jātā bhavenmartyā bahupānaratā: sadā | apragalbhā tathā hrīśā mahāsaṃmatapūjitā ||80|| kvacidrājyaṃ kvacidbhogāṃ prāpnuvanti kvacid dhruvam | aniyatā jātake drṡṭā mātrā bālyavivarjitā | yadi jātakasaṃpannā bahvapatyā sukhodayā: ||81|| anurādha drṡṭanakṡatre prakrṡṭa: karmasādhanam | maitrātmako bahumitra: śūra: sāhasika: sadā ||82|| jyeṡṭhā kathitaṃ loke jāta: pracaṇḍo hi mānava: | bahudu:kho sahiṡṇuśca krūro jāyati mānava: ||83|| vrścikāṃ rāśimityāhu: tīkṡṇa: sāhasika: sadā | eteṡveva sadā jāti jātakaṃ ca udāhrtam ||84|| madhyaṃdine tathāditye yadi jantu: prajāyate | tīvro vijitasaṃgrāma: rājāsau bhavate dhruvam ||85|| bāladārakarūpāstu graho mīkṡati tatkṡaṇam | yo’sāvaṅgāraka: prokta: prthivīdevatāśubha: ||86|| @211 ata eva prthivīṃ bhuṅkte svasutaścaiva pālitā | tato’nyo viparītāstu jāti eva śubhāśubhā | dīrghāyuṡo’tha tejasvī manasvī caiva jāyate ||87|| jāyate hyanurādhāyāṃ mahāprājño mitravatsala: | etadaṅgārakakṡetraṃ vyatimiśrairgrahai: sadā | mūlanakṡatrasaṃjāta: pūrvāṡāḍhāstathaiva ca ||88|| āṡāḍhe uttare aṃśe dhanūrāśi: prakīrtitā | etad brhaspate: kṡetraṃ jātakaṃ tasya jāyate ||89|| aparāhṇe tathā sūrye śaśine vāpi niśāsu vai | tasya jātakamityāhu: yo jāto rājyahetava: ||90|| svakulaṃ nāśayenmūle yatne śobhanamucyate | madhyajanmasthito bhogān prāpnuyāt san a saṃśaya: ||91|| atikrānte tut āruṇye yathā bhāskaramaṇḍale | vārdhakye bhavate rājā mahābhogo mahādhana: ||92|| nimnadeśe sasāmarthyo nānyadeśeṡu kīrtyate | tato’nye viparītāstu drśyante vividhā janā ||93|| uttarāṡāḍhamevaṃ syā śravaṇaścaiva prakīrtyate | dhaniṡṭha: śreṡṭhanakṡatra: rāśireṡā makaro bhavet ||94|| etat śāniścarakṡetraṃ tadanyairvā grahacihnitam | jātakarmeṡu nityastho drśyate ca mahītale ||95|| nirgate rajanībhāge prathamānte ca madhyame | eṡu jātā mahābhogā drśyante ca samantata: ||96|| nīcā nīcakulāvasthā mahīpālā bhavanti te | pracaṇḍā krṡṇavarṇābhā: śyāmavarṇā bhavanti te ||97|| raktāntalocanā mrdava: śūrā: sāhasikā: sadā | jalākīrṇe tathā deśe nrpatitvaṃ karoti vai ||98|| dīrghāyuṡo hyanapatyā bahudu:khāsahiṡṇava: | tato’nye viparītāstu daridravyādhitā janā: ||99|| dhaniṡṭhā śatabhiṡaścaiva pūrvabhadrapadaṃ tathā | aṃśametad bhavet rāśi: kumbhasaṃjñeti ucyate ||100|| etad grahamukhyena kṡetramadhyuṡitaṃ sadā | vyatimiśraistathā candrai: śukreṇaiva ca dhīmatā ||101|| @212 eṡu jātirbhavedrātrau pratyūṡe ca pradrśyate | prakrṡṭo’yaṃ jātako nityo loke ceṡṭitaśuddhitā: ||102|| krūrakarme bhavenmrtyo buddhimantyo udāhrta: | vicitrāṃ bhogasaṃpattimanubhoktā mahītale ||103|| tadanye viparītāstu daridravyādhitā janā: | bhadrapadaścaiva nakṡatra: revatī ca prakīrtitā ||104|| pūrvabhadrapade aṃśe mīnarāśi prakalpitā | jātakarmeṡu nityasthā drśyate ca samantata: ||105|| rātryā madhyame yāme divā vā savito sthite | ardhayāmagate bhānau madhyāhne īṡadutthitam ||106|| stokamātravinirgataṃ …. | hastamātrāvaśeṡe tu ekakālaṃ tu jātakam | śuddha: śuklataraścaiva śuklataiva suyojita: ||107|| śuklakṡetramiti devā taṃ vidurbrahmacāriṇa: | pītakai: śuklanirbhāsairgrahaiścāpi adhiṡṭhita: | tatkṡetraṃ śreyaso nityaṃ dhārmikaṃ paramaṃ śubham ||108|| eṡu jātā bhavenmartyā sarvāṅgāśca suśobhanā | rājyakāmā mahāvīryā drḍhasauhrdabāndhavā ||109|| dīrghāyuṡo mahābhogā nimnadeśe samāśritā | prācīṃ diśaṃ samāśritya vrddhiṃ yāsyanti te sadā ||110|| na teṡāṃ jaṅgale deśe vrddhi jāyati vā na vā | na matsyā mūlacāriṇyā drśyante ha kathaṃcana | jalaughe cābhivardhante rṡīṇāmālayo’mbhasi ||111|| teṡu jāti prakīrtyete rāśireva prakīrtitā | teṡu jātā hi martyā vai nimnadeśe’tivardhakā ||112|| mahīpālā mahābhogā prācyāvasthitā sadā | grahā: śreṡṭhābhivīkṡyante brhaspatyādyā: śanaiścarā: ||113|| prācyādhipatyaṃ tu kurvanti eṡu jātaṃ na saṃśaya: | rāśayo bahudhā proktā nakṡatrāśca anekadhā ||114|| trvidhā grahamukhyāstu cirakāle tu nādhunā | mānuṡāṇāmato jñānaṃ tithaya: pañcadaśastathā ||115|| @213 triṃśatiścaiva divasāni ato māsa: prakīrtita: | pakṡa: pañcadaśāhorātrā: dvipakṡo māsa ucyate ||116|| tato dvādaśame māse varṡamekaṃ prakīrtitam | etat kālapramāṇaṃ tu yugānte parikalpitam ||117|| prāpte kaliyuge kāle eṡā saṃkhyā prakīrtitā | mānuṡāṇāṃ tathāyuṡyaṃ śatavarṡāṇi kīrtitā: ||118|| teṡāṃ saṃvatsare prokto rtava: saṃprakīrtitā: | ādimante tathā madhye trividhā te parikīrtitā: ||119|| antarā uccanīcaṃ syādāyuṡaṃ mānuṡeṡviha | teṡāṃ manuṡyaloke’smiṃ utpātāśca prakīrtitā: ||120|| mānuṡāṇāṃ tathāyuṡyaṃ śatavarṡāṇi kīrtitam | amānuṡyā jīvaloke’smin vidravanti itastata: | vitrastā te’pi bhītā vai vicaranti itastata: ||121|| devāsuramukhyānāṃ yadā yuddhaṃ pravartate | tadā te manuṡyaloke’smiṃ kurvante vyādhisaṃbhavam | ketukampāstatholkāśca aśanirvajra eva tu ||122|| dhūmrā diśa: samantād vai dhūmaketu pradrśyate | śaśimaṇḍalabhāno vai kabandhākārakīlakā ||123|| chidraṃ ca drśyate bhānau candre caiva maharddhike | evaṃ hi vividhākārā drśyante bahudhā puna: ||124|| durbhikṡaṃ ca anāyuṡyaṃ rāṡṭrabhaṅgaṃ tathaiva ca | nrpatermaraṇaṃ caiva yatīnāṃ ca mahadbhayam ||125|| lokānāṃ caiva sarveṡāṃ tatra deśe bhayānakam | maghāsu calitā bhūmiraśvinyāṃ ca punarvasū ||126|| madhyadeśāśca pīḍyante caurā: sāhasikāstadā | mahārājyaṃ vilumpete dakṡiṇāpathasaṃśritai: ||127|| bharaṇi: krttikāścaiva rohiṇyā mrgaśirāstathā | yadā kampo mahābhayo loko tatra śaṅkā prajāyate ||128|| paścimāṃ diśimāśritya rājāno mriyate tadā | ye’pi pratyantavāsinyo mchecchataskarajīvina: ||129|| vindhyaprṡṭhe tathā kukṡau anuklīno janeśvara: | te’pi tasmiṃ tadā kāle pīḍyante vyādhimūrchitā: ||130|| @214 arīṇāṃ saṃbhavasteṡāmanyonyātiśayā janā: | ārdra: puṡyanakṡatra: āśleṡāścaiva phalgunī ||131|| **** ubhāvuttarapūrvakau | eteṡu calitā bhūmi nakṡatreṡu narādhipāṃ ||132|| sarvāṃ ca kurute vyagrāṃ anyo ātaparundhanā | vadhabandhaprapīḍāśca durbhikṡaśca prajāyate ||133|| hasta citra tathā svātyā anurādhā jyeṡṭha eva tu | eṡu kampo yadā jāta: bhūrismiṃ lokabhājane ||134|| himavantagatā mlecchā taskarāśca samantata: | nepālādhipateścaiva khaśadroṇisamāśritā: ||135|| sarve nrpatayastatra parasparavirodhina: | saṃgrāmaśīlina: sarve bhavante nātra saṃśaya: ||136|| mūlanakṡatrakampo’yaṃ āṡāḍhau tau pūrvamuttarau | nakṡatreṡveva drśyante calanaṃ vasudhātale ||137|| pūrvadeśā manuṡyāśca pauṇḍodrā: kāmarūpiṇa: | vaṅgālādhipatī rājā mryate nātra saṃśaya: ||138|| gauḍānāmadhipati: śrīmān rudhyate pararāṡṭrakai: | glāno vā bhavate sadyaṃ mrtyurvā jāyate kvacit ||139|| samudrāntā tathā lokā gaṅgātīre samāśritā | plāvyante udake sarvaṃ bahuvyādhiprapīḍitā ||140|| śravaṇe yadi dhaniṡṭhāyāṃ śatabhiṡābhadrapadau tathā | pūrvamuttarameva syād revatyāṃ yadi jāyate ||141|| mahāprakampo madhyāhne lokabhājanasaṃcalam | prakampate vasumatī sarvā parvatāśca sakānanā ||142|| sarve te vyastavinyastā drśyate gagane sadā | uttarāpathadeśāśca paścādeśasamāśritā ||143|| dakṡiṇāpathe sarvatra sarvāṃ diśi samāśritā | nrpavarā bhūtibhūyiṡṭhā anyonyāparundhinā ||144|| mahāmāryo ca sattvānāṃ durbhikṡarāṡṭrabhedane | pratyūṡe ca śivā śāntirdehināṃ ca prakampane ||145|| tatotkrṡṭavelāyāṃ raudrakampa: prajāyate | tatotkrṡṭataraścāpi māgadhānāṃ vadhātmaka: ||146|| @215 aṅgadeśāśca pīḍyante māgadho nrpatistathā | tato hrāsi madhyāhne aparāhṇe divākare ||147|| yadi kampa: pravrtto’yaṃ krtsne caiva mahītale | sarvapravrajitā nityaṃ prāpnuyād vyādhisaṃbhavam ||148|| jvarārogaśūlaistu vyādhibhi: sphoṭakai: sadā | kliśyante saptarātraṃ tu śreyasteṡāṃ tata: pare ||149|| tamo hrāsigate bhāno: kṡmākampo yadi jāyate | caturvarṇatarotkrṡṭā brāhmaṇā: somapāyina: ||150|| kliśyante naśyate cāpi mantrī rājño na saṃśaya: | purohito vā dharmiṡṭho amātyo vā rājasevaka: ||151|| anyo vā vratino mukhyo mantramantrārthakovida: | brāhmaṇa: kṡatriyo vāpi vaiśya śūdrastathaiva ca ||152|| nipuṇa: paṇḍitaścāpi śāstratattvārthanītimāṃ | hanyate naśyate cāpi vyādhinā vā prapīḍyate ||153|| smrtimān śrutitattvajña itihāsapracintaka: | hanyate vyādhinā kṡipraṃ vajreṇeva sapādapa: | tato’staṃ gate bhānau tatotkrṡṭatarātha prṡvate ||154|| aparāhṇe yugānte ca yadi kampa: prajāyate | vyatimiśrāstathā sattvāstiryagyonisamāśritā | mānuṡā lokamukhyāstu tasmiṃ kampe’dhirīśvarā: ||155|| tato rātre: prathame yāme yadi kampa: prajāyate | mahāvrṡṭi: pradrśyeta śilāpātanasaṃbhavā ||156|| tato hnāsi yāme vai calate vasumatī tadā | tasya cihnaṃ tadā drṡṭvā vātavarṡaṃ mahadbhavet ||157|| tato hrāsi yāmānte drśyate karma dāruṇam | paracakrāgamanaṃ vindyā pāścātyaṃ tu narādhipam ||158|| tato dvitīyo yadā kampa: prajāyate | mrtyuvyādhiparacakrakukṡirogaṃ ca dāruṇam ||159|| pitaśleṡmagatā vyādhiṃ sa kopayati jantunām | saṃvejayati bhūtāni deśād deśāgamaṃ tathā ||160|| tato dvitīyamadhye tu yāme kampa: prajāyate | mahāvātaṃ tato vindyād vrkṡadevakulāṃ bhide ||161|| @216 aṭṭaprākāraśrṅgāṃśca parvatānāṃ na saṃśaya: | vihārāvasathān ramyān mandirāṃśca satoraṇām | pātayatyāśu bhūtānāṃ āvāsāṃ tiryaggatāṃ tathā ||162|| ardharātrakāle tu yo kampa: prajāyate | hanyante nrpavarā mukhyā: prācyānāmadhipatistadā | suto vā naśyate tasya durbhikṡaṃ vā samādiśet ||163|| tato hrāsi madhye tu ante yāme prajāyate | kampo mahītale krtsna: śāntimārogyaṃ nirdiśet ||164|| tato’nte’rdharātre tu yadā kampa: prajāyate | anūpā madhyadeśāśca nrpato vyādhipīḍitā: | mriyante dāruṇai: du:khai: parasparavirodhina: ||165|| trtīye māsa saṃprāpte bāliśānāṃ sukhodayam | maśadaṃśapataṅgāśca sarve naśyanti taskarā: ||166|| āyurārogyasaubhikṡaṃ kuryāt pratyūṡakampane | agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvata: ||167|| udayantaṃ yadāditye bhūmikampa: prajāyate | madhyadeśe’tha sarvatra taskaraiśca upadruta: | drśyate nrpatermrtyu: saptāhātparatastadā ||168|| yasmiṃ sthāne yadā kampo drśyate prabalo yadā | tasmiṃ sthāne tadā drṡṭa: śubhāśubhaviceṡṭitam ||169|| ulkanirghātabhūkampaṃ ekakāle samādiśet | jvalanaṃ sitamulkāyā: yadvakraṃ nāśayettu tam ||170|| sitavarṇastathā nityaṃ praśasta: śubhadastathā | raktavarṇo mahāghora: agnidāhopadiśyate ||171|| dhūmravarṇo’tha krṡṇo vā rājño mrtyuṃ samādiśet | pītavarṇātha kapilā vā vyatimiśrā vātha varṇata: ||172|| vyatimiśraṃ tadā kampaṃ utpātaṃ caiva nirdiśet | nirghātaścaiva kīrtyate yasyāṃ diśi tasyāmādiśet ||173|| yadi madhyaṃ tadā madhye deśeṡveva prakīrtitam | sasvaro madhuraścaiva kṡemamārogyamādiśet ||174|| krūraghorataro loke śubhado dundubhisvana: | bhīṡaṇo hyatibhīmaśca durbhikṡaṃ tatra nirdiśet ||175|| @217 evamādyā: prayogāstu grahāṇāṃ vai tadā sadā | siddhikarma tadā kuryānnakṡatreṡveṡu śobhane ||176|| aśvinī bharaṇī caiva puṡyā bhadrapadā ubhe | revatyā cānurādhaśca jāpakāle praśasyate | sidhyante eṡu mantrā vai siddhamarthaṃ dadanti te ||177|| maṇḍalaṃ caiva ālekhyameteṡveva tārakai: | vāragrahamukhyānāṃ pītaśuklāvabhāsinām ||178|| tithaya: śobhane hyete pūrṇamī pañcadaśī tathā | pravāsaṃ naiva kurvīta maṇḍalaṃ tu samālikhet ||179|| prathamā trtīyapañcamyā daśamī caiva saptamī | trayodaśyāṃ tathā yātrāṃ kalpayantu narādhipā: | śubhada: sarvajantūnāṃ yātrāyānaṃ praśasyate ||180|| na likhet sarvamantrāṇāṃ maṇḍalaṃ tantramantrayo: | na sidhyante eṡu mantrā vai vighnahetumudāhrtā ||181|| yātrāṃ homata: siddhi: tithi: śliṡṭairgrahottamai: | brhaspati: śukracandraśca budha: śreṡṭha: sarvakarmasu ||182|| ete grahā varā nityaṃ catvārastithimiśritā | siddhiyātrāṃ tathā loke kurvante’tha mahītale ||183|| duṡṭāriṡṭavinirmuktā chedabhaṅgāyatattvaram | eteṡveva vinirmuktā divasāṃścaiva prakalpayet ||184|| dvādaśaiva muhūrtāni tasmiṃ kāle prayojayet | śveto maitra evaṃ syāt raktākṡā: prakīrtitā: ||185|| raudro mahendra: śuddhaśca abhijiścaiva suśobhana: | bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhaprada: ||186|| saumyo’tha varadaścaiva kīrtyate ca śubhaprada: | somo’pi varadaścaiva ityete dvādaśa kṡaṇā: ||187|| bahudhā lakṡaṇā proktā muhūrtānāṃ trṃśatsaṃjñakā | daśamyā vrṡṭirevaṃ syāt caturdaśyā rātrāveva ca ||188|| aṡṭamī dvādaśī caiva **** varjitā: | tvarādyā gaṇite yukto asite pakṡe tu rātrita: ||189|| vighnakāraṇameṡāṃ tu vināyako’hacaturthita: | etadgaṇanayoryuktaṃ kālametat prakīrtitam ||190|| @218 eṡonmeṡa nimeṡaśca acchaṭā tvaritā gati: | etatkālapramāṇaṃ tu vistaraṃ vakṡyate puna: ||191|| acchaṭāśatasaṃghātaṃ nāḍikāśca prakīrtitā | caturnāḍikayo ghaṭītyuktā caturghaṭayā prahara: smrta: ||192|| catu:praharo divasastu rātrya ebhi: prakīrtitā: | ebhiraṡṭaistathāyukta: ahorātraṃ prakalpitam ||193|| daśonmeṡanimeṡaṃ tu kṡaṇamātraṃ prakalpitam | daśatālapramāṇaṃ tu kṡaṇamātraṃ tu vakṡyate ||194|| daśa kṡaṇā nimityāhurmuhūrtaṃ parikalpitam | caturmuhūrta: praharastu mantrajñai: parikalpita: ||195|| etatkālapramāṇaṃ tu trisaṃdhye parikalpayet | homakāle tathā jāpe siddhikāle tu yojayet ||196|| svapnakāle tathā jāgraṃ snānapāne’hani sadā | ahorātraṃ tu divasaṃ vai saṃjñā eṡā prakīrtitā ||197|| divasāni pañcadaśaścaiva pakṡamekaṃ prakīrtitam | dvipakṡaṃ māsamityāhurgaṇitajñā viśāradā: ||198|| ṡaḍbhirmāsaistathā candra: rāhuṇā grasyate puna: | tato dvādaśame māse varṡaśabda: prakīrtita: ||199|| tato dvādaśa varṡāṇi mahāvarṡaṃ taducyate | viparītā grahanakṡatrā dānavendrāśca prakīrtitā | tato dvādaśame abde kurvantīha śubhāśubham ||200|| ekapakṡe yadā rāhurasurendra: pradrśyate | samastaṃ vyastavinyastaṃ śaśibhāskaramaṇḍalau | mahāntaṃ śastrasaṃpātaṃ drśyate vasudhātale ||201|| evamādyāṃ sadā nityaṃ kāle kāle prayojayet | aneke bahudhā caiva vighnā drśyanti dāruṇā: ||202|| prāpte kāle yugānte vai adhārmiṡṭhe lokabhājane | samastaṃ candramasaṃ grastaṃ mūlanakṡatramāśritam ||203|| rātrau saṃgrahaścaiva astameti sa candramā: | divā vā yadi vā bhānorastameti sa pīḍita: ||204|| raviṇe candramasaścaiva ardharātre tu sagrahe | astamenti yadā bhītā dānavendrasya cchāyayā ||205|| @219 hanyate pūrvadeśastho rājā duṡṭo na saṃśaya: | svakaṃ vā mrtyubhayaṃ tasya parairvā sa vilupyate ||206|| mlecchānāmadhipatiścaiva pūrvadeśaṃ vilumpate | udrā janapadā: sarve udrāṇāmadhipatistathā ||207|| aśvinyā yadi drśyeraṃ rohiṇyāṃ bharaṇīstathā | krttikāsthau yadā drśyau grahau candradivākarau ||208|| vividhā: śleṡmikā rogā paittikā vātamudbhavā | vyatimiśrāstathā cānye jāyante sarvadehinām ||209|| vividhā rogamutthānā drśyate sarvabāliśām | maghāsu yadi phalgunyo uttarā pūrvameva tau ||210|| hastacitre tathā svātyāṃ viśākhāsu tathaiva ca | eṡu candro yadā grhye bhāskaro vā na saṃśaya: ||211|| rāhuṇā grasyate pūrvaṃ śaśibhāskarameva tau | prācyo**** deśādhipatistathā ||212|| vaṅgāṅgamāgadho rājā akṡiśūlena grhyate | putro vā mryate teṡāṃ mrtyurvā patnito bhayam | arīṇāṃ duṡṭacittānāṃ saṃghāto vā bhavet tadā ||213|| mrgaśirārdra punarvasvā puṡyāśleṡau tathaiva ca | eṡu drśyati rāhurvai sūryaśaśine tathā ||214|| māgadho nrpati: pīḍyate māgadhā janapadā tadā | amātyā vyādhibhayaṃ vidyād bandhakleśāṃ sapaurajām ||215|| anurādhājyeṡṭhayo: sarvaṃ drśyeraṃ dānaveśvara: | sarvān janapadān vyādhiṃ janayet sarvagataṃ tadā ||216|| vadhabandhaparikleśāṃ āyāsāṃ vividhāṃstathā | bandharundha tatasteṡu janamukhyastu vardhate | pūrvāṡāḍhe śravaṇe ca uttarāṡāḍhe tathaiva ca ||217|| bhānormaṇḍalaṃ vyasto’sau śaśine raktabhāvatā | grahasyāgamaṃ nityaṃ durbhikṡaṃ copajāyate ||218|| śravaṇadhaniṡṭhanakṡatrapūrvabhadrapadam | śatabhiṡeṡu yadā candra bhāno vā yadi grhyate ||219|| @220 krṡṇabhāvaṃ samāśritya grahasyāgamanaṃ vidu: | mahāntaśokamāyāsaṃ durbhikṡaṃ ca samantata: | sarvāṃ janapadāṃ vidyādrājacauramahadbhayam ||220|| revatyāmatha nakṡatre uttarābhadrapadā yadā | rāhuṇā grasyate pūrvaṃ śaśinau bhāskaramaṇḍalau | paścād bhāno’tha vinyasta: pakṡenaikena drśyate ||221|| rājyād bhraśyate sarva: māgadho nrpati: pati: | ete ca kathitā cihnā rāhorāgamanaṃ yadā ||222|| diśāsu yāsu grhṇāti śaśino bhāskaramaṇḍalam | teṡu teṡu tadā deśe utpadyante śubhāśubham ||223|| ya eva bhūtale kampā kathitā lokacihnitā | grhoparāge taṃ vidyāt tatra tatra śubhāśubham ||224|| dhūmikā vrṡṭihetu: syāt divasātye’tha pañca vai | tato’rdhaṃ lokataścintā tīrabhuktisamāśritā ||225|| naśyante janapadā: sarvā vyādhisaṃbhavamālayā | nrpatiścāpi naśyeta gaṅgātīra uttare ||226|| himavantastathā kukṡau durbhagajvaramāśritā | bhūpālā cāpi vinyastā kohupālā: samantata: ||227|| gaṅgāyā uttare tīre tīrabhuktipatistadā | vividhai: śokasaṃtāpai: mryate’sau narādhipa: ||228|| saputrabhāryayā sārdhaṃ naśyate’sau narādhipa: | nakṡatreṡu yeṡu kampo vai teṡu dhūmaṃ samādiśet ||229|| diśa: sarvāsu dhūmāśca ghorā vardalavarjitā | pañcāhā samatikrāntā bahudevasike sadā ||230|| naśyet paraṃparā martyā gocarā mānuṡodbhavā | na drṡṭistatra pravartate mānuṡāṇāṃ parasparam ||231|| vidyānmahadbhayaṃ tatra sarāṡṭraṃ nrpatiṃ hanet | yeṡu evaṃ bhavetkampa: ulkāpāta: samantata: ||232|| paryeṡāṃ cāpi vinyastaṃ dvitriścaiva dāruṇa: | rātrau indradhanuścaiva śvetapakṡaṃ yadi vāyasam ||233|| śuklavarṇo’tha krṡṇo vai krṡṇo śuklo’tha drśyate | viparītā pakṡiṇo varṇā viparītā rtunisvanā ||234|| @221 viparītā: pakṡiṇa: santi yatra tatra mahadbhayam | dvipadāścatuṡpadāścaiva sarve bahupadāpadā ||235|| pakṡiṇa: tiryakprāṇā viparītāstu mahābhayam | ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhu: | divā vā yadi vā rātrau yatra tatra mahābhayam ||236|| evaṃprakārā anekāśca bahudhā yatra prakalpitā | anāvrṡṭirbhavet tatra rājñaścakraṃ vinaśyati ||237|| yathā hi jātakarmākhyātaṃ prāṇināṃ ca śubhāśubham | tathotpātā tato jātā kurvantīha śubhāśubham ||238|| nānyathā drśyate kiṃcinnimittaṃ pūrvahetunā | nāhetukaṃ pravartante vighnā utpātasaṃbhavā: ||239|| iti āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāddvāviṃśatitama: nimittajñānajyotiṡapaṭalavisara: parisamāpta iti || @222 25 ekākṡaracakravartyudbhavapaṭalavisara: | atha bhagavāṃ śākyamuni: punarapi grahanakṡatratārakajyotiṡagaṇānāmantrayate sma- **** śrṇvantu bhavanta: sarve | anatikramaṇīyo’yaṃ kalparājā mañjuśriya: kumārabhūtasya mantratantrābhiṡekamaṇḍalavidhāne ca (?) japahomaniyamavidyāsādhanapravrttānāmasmiṃ kalpavera vidyādharāṇāṃ tithinakṡatracaritagaṇitāmabhijñānām | na tatra bhavadbhi: vighnaṃ kartavyam | pravrttānāṃ śāsane’smin sarvaiśca devasaṃghai: tatra rakṡā kāryā | sarve ca duṡṭasattvāni niṡeddhavyāni roddha- vyāni, śāsayitavyāni | sarveṇa sarvaṃ na ghātayitavyāni | vyavasthāsu ca sthāpayitavyāni śāsane’smin daśabalānām || atha bhagavāṃ śākyamuni: sarvatathāgatoṡṇīṡābhyunnataṃ nāma samādhiṃ samāpadyate sma sarvaduṡṭanivāraṇārthaṃ sarvasattvānām | samanantarasamāpannasya bhagavata: śākyamune: sarve ca te tathāgatā: daśadiglokadhātuvyavasthitā bhagavantaṃ śākyamuniṃ tathāgataṃ śuddhāvāsabhavanasthaṃ vyavalokyopasaṃkramante | upasaṃkramya acintyabuddhasvakādhiṡṭhānena bhagavantaṃ śākyamuniṃ tathāgata- māmantrayante sma- bhāṡa bhāṡa bho mahāvīra lokānāṃ ca hitodayam | pravrtte sarvamantrāṇāṃ samantratantra yathāvidhi ||1|| bhāṡita: sarvabuddhaistu vidyārājā maharddhika: | ekākṡara: pravaro hyagro naṡṭe kāle kalau yuge ||2|| pravara: sarvamantrāṇāṃ sarvabuddhaistu bhāṡitam | uṡṇīṡarājā mahāvīrya: sarvabhūtanivāraṇam ||3|| niṡeddhā grahanakṡatrāṃ mātarāṃ duṡṭacetasām | vighnā: sarve tathā loke ye cānye duṡṭacetasa: ||4|| anugrahārthaṃ tu sattvānāṃ jāpināṃ ca sukhodayām | sakale’smin śāsane hyagra: cakravartirmaharddhika: | uṡṇīṡarājā mahāvīrya: sarvāsmiṃ parameśvara: ||5|| bhāṡa tvaṃ kālametasya yasyedānīṃ tathāgata | evamuktāstu te buddhāstūṡṇīṃbhāvā hyavasthitā ||7|| atha teṡāṃ buddhānāṃ saṃnipātā sarvaṃ trisāhasramahāsāhasro lokadhātava: sarvasattvānāṃ ca lokabhājanāni ekajvālībhūtāni, na ca ekasattvānāṃ pīḍā abhūt | buddhādhiṡṭhānena mahāntaścāvabhāsā: saṃdrśyante sma || atha bhagavāṃ śākyamuni: sarvaṃ taṃ śuddhāvāsabhavanamalokya tāṃśca bodhisattvānmahāsattvān tatra sthitāni ca devaputrāṃ sarvaśrāvakapratyekabuddhāṃśca bhagavata: mahāparṡatsaṃnipātānāmantrayate sma- @223 samanvāharantu buddhā bhagavanta:, sarvapratyekabuddhāryaśrāvakā:, kalpamekākṡarasya vidyā- cakravartina: sarvatathāgatoṡṇīṡāṇāṃ uparyupari vartamānasyāpratihataśāsanasyāparimitabala- parākramasya bhagavata: uṡṇīṡarājacakravartina: punarapi kalpaṃ bhāṡe’hamasmiṃ kāle kalau yuge || atha bhagavato duratikramaśāsanasya trailokyaguro: sarvadevanāgayakṡagandharvāsuragaruḍa- kinnaramahoragasatkrtasya sarvakarmārthasādhakasya mantre vakṡye punarapi kalau yuge kāle śāsanā- ntardhānakālasamaye | śāsanārakṡako bhagavāṃ uṡṇīṡacakravartī bhaviṡyati, siddhiṃ ca yāsyate | sarvakālaṃ sarvabuddhānāṃ ca śāsanāntardhānakālasamaye buddho’yaṃ bhagavāṃ sattvārthaṃ kariṡyati | ārakṡako’yaṃ bhagavāṃ sarvatathāgatadharmakośasaṃsrṡṭa: | śrṇvantu bhavanto devagaṇā: sarvasattvāśca | bhrūm || eṡa bhagavāṃ sarvajña: buddhairmantrarūpeṇa vyavasthita: | mahākāruṇika: śāstā viceru: sarvadehinām ||8|| mantrāṇāmadhipati: śrīmāṃ khyāto uṡṇīṡasaṃmata: | karuṇāya samāgamya sthito’yameṡamakṡara: | sa dharmadhātuṃ niśritya sthito’yaṃ viśvarūpiṇa: ||9|| yathā hi buddhānāṃ śarīrā pravrttā dhātavo jane | sāmiṡā lokapūjyāste nirāmiṡāstu viśeṡata: ||10|| saddharmadhātava: proktā nirāmiṡā lokahetava: | sāmiṡā kalevare proktā jinendrāṇāṃ maharddhikā ||11|| vividhā dhātava: proktā: municandrā nirāsravā: | sāmiṡā nirāmiṡāścaiva prasrtā lokahetava: ||12|| dharmadhātuṃ saṃmiśraṃ sattvānāṃ karuṇāvaśāt | tiṡṭhate mantrarūpeṇa lokanāthaṃ prabhaṃkara ||13|| sa viśvarūpī sarvajña: drśyate ha mahītale | sarvārthasādhako mantra: sarvabuddhaistu bhāṡita: ||14|| eṡa saṃkṡepato mantra: japto’yaṃ vidhinā svayam | karoti sarvakarmaṃ vai īpsitāṃ saphalāṃ sadā ||15|| asya kalpaṃ samāsena puna: kāle pracakṡyate | yugānte munivare loke astaṃ yāte tathāgate | kalpasiddhistadā kāle mantrasiddhirudāhrtā ||16|| atha bhagavataścakravartinastathāgatoṡṇīṡasya parakarmaprayogavidhvaṃsanakarasyājitaṃjayasya sarvamantrādhipate: sarvabuddhabodhisattvānunītasyoṡṇīṡacakravartina: saṃkṡepata: kalpamekākṡarasya pravartitapūrvaṃ vistārata: || @224 ādau tāvat yasmiṃ sthāne’yaṃ japyate, tasmiṃ sthāne pathe yojanābhyantareṇa sarvaduṡṭagrahā: prapalāyanti | sarvamantrā: siddhā api na prabhavanti | sarvadevā: sāṃnidhyaṃ tyajanti, anyatra sādhakasyecchayā | anyeṡāṃ laukikalokottarāṇāṃ sādhakānāṃ siddhimapaharati | paraprayogamantrāṃ chinnabhinnautkīlanatāṃ mocayati || svayaṃ vidyācchedaṃ kartukāma: kuśānāṃ haritānāṃ muṡṭiṃ grhītvā, aṡṭaśatābhimantritaṃ krtvā, śastreṇa cchindyāt tāṃ vidyāmuddiśya | sā chinnā bhavati | anena pratikrtiṃ krtvā, hrdaye kīlakena tāḍayet | kīlitā bhavate | saptajaptena sūtreṇa kusumbharaktena granthiṃ kuryāt | baddhā bhavati | śarāveṇāṡṭaśatajaptena pithayet, ruddhā bhavati | śastreṇa hrdayaṃ dvidhā kuryāt, bhinnā bhavati | rājikābhirviṡarudhiraraktābhi: rañjayet, śiṡṭitā bhavati | karavīralatayā āhanet, pīḍitā bhavati | sarvavidyābhicārukamicchayā karoti | sarvatra pūrtikaṃ karma muktākṡīreṇa snāpayitvā, homaṃ kuryācchānti: | ghrtahomena sarveṡāṃ śāntirāpyāyanaṃ krtaṃ bhavati | muṡṭi- bandhena sarvamantrāṃ stambhayati, manasā mokṡayati | mantraṃ sādhayitukāmastamanenaivoparudhya sādhayet | anyakalpaṃ sādhayitumicchati, tamanenaiva sādhayet | sidhyati | anenaiva mantreṇāvāhanaṃ bhavati | punaranenaiva visarjanaṃ bhavati | anenaiva yasya rakṡā kriyate, so’pyadrśyo bhavati | yo mantro na sidhyati, pratyādeśaṃ vā na dadāti, anenaiva saha jayet | śīghraṃ sidhyati, pratyādeśaṃ vā dadāti | yadi na sidhyati, pratyādeśaṃ prayacchati | so mryate || dadhimadhughrtāktānāṃ tilānāmaṡṭaśataṃ juhuyāt trisaṃdhyaṃ saptāham | yaṃ mantramuddiśya so’sya vaśo bhavati | yaducyate, tatkarmaṃ karoti | pratyādeśaṃ vā prayacchāmi | devāṃ vaśīkartukāma: devadārusamidhānāmaṡṭasahasraṃ juhuyāt, saptarātreṇa vaśyo bhavati | nāgāṃ vaśīkartukāma: trimadhuraṃ juhuyāt | vaśyā bhavanti | yakṡāṃ vaśīkartukāmo dadhibhaktaṃ juhuyāt vaśyā bhavanti | yakṡiṇīṃ vaśīkartukāmena dadhibhaktaṃ juhuyāt | sarvagandhairgandharvaṃ vaśīkaroti | aśokapriyaṅgusamidbhi: kusumairvā yakṡiṇīnāgināgagrahāṇāṃ rājikābhi: rājanasiddhārthakai: | brāhmaṇaṃ puṡpahomena, vaiśyaṃ dadhikṡīraghrtena, śūdraṃ tuṡapāṃsubhi:, striyaṃ lavaṇahomena, raṇḍāṃ māṡa- jambūlikāhomena, kanyāṃ lājāhomena, sarvān ghrtatailahomena vaśyāṃ karoti sarvatra trisaṃdhyaṃ saptarātram | ityuktvā tūṡṇīṃbhūto jinottama: || devasaṃghāṃ tadā mantre saptamo munipuṃgava: | prahasya lokadharmajña: mukto’sau gatadhīstadā ||17|| muniśreṡṭhastadā jyeṡṭhaṃ buddhaputraṃ tadālapet | mañjughoṡaṃ tadā vavre bodhisattvaṃ maharddhikam ||18|| eṡa kalpo mayā prokta: ekadeśo hi cakriṇe | vistīrṇa yasya nāthasya devadevasya dhīmata: ||19|| @225 kalpairyasya pramāṇaṃ tu na śakyaṃ bhāṡituṃ jinai: | saṃkṡepeṇa pravakṡye te mānuṡāṇāṃ hitodayā ||20|| evamukte tadā śrīmāṃ mañjughoṡo maharddhika: | adhyeṡayati taṃ buddhaṃ śuddhāvāsoparisthitam ||21|| bhāṡa bhāṡa mahāvīra saṃbuddha dvipadottama | naṡṭe kāle yugānte vai mānuṡāṇāṃ sukhodayam ||22|| kathamasya mahātejā mahāvīrasya mantrarāṭ | paṭasiddhi: pradrśyete kṡipraṃ paṭavidhi: katham ||23|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt trayoviṃśatitama: ekākṡaracakravartyudbhavapaṭalavisara: parisamāpta iti || @226 26 ekākṡaracakravartikarmapaṭanirdeśa: | athā khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-śrṇu mañjuśrī: | ekākṡaracakravartinasya mahānubhāvasya saṃkṡepeṇa paṭavidhānaṃ bhavati | vistaraśa: pūrvamudīritam, adhunā saṃkṡepeṇa | yugādhame sattvā alpavīryā bhavanti alpaprajñā mandacetasa: | na śakyante vistaraśa: paṭapramāṇaprayogaṃ sādhayitum || saṃkṡepeṇa pravakṡye’haṃ sattvānāṃ hitakāmyayā | uttamārthaṃ tu yathā siddhiṃ prāpnuvanti sajāpina: ||1|| uttamasādhanaṃ kartukāmena anāhate paṭe acchinnadaśe keśāpagate aśleṡakairvarṇairbhagavāṃ citrāpayitavya: | dharmarājā dharmacakrapravartaka: sarvalokādhipati: puruṡottama: dvipadānāmagrya: tathāgataratna: ratnaketurnāma jinottama: dharmaṃ deśayamāna: samantajvālaprabhāmaṇḍala: | adhastād brahmā āryavajrapāṇiśca, upariṡṭānmālādhāriṇau devaputrau, adhastād sādhaka: | tasyāgrata- strisaṃdhyaṃ agarudhūpaṃ dahatā daśalakṡāṇi japet | paścāt karmāṇi bhavanti || prathamaṃ cakrasādhanaṃ kartukāma:, dvādaśāraṃ puṡpalohamayaṃ cakraṃ krtvā prātihārakapakṡe bhagavato’gratastrisaṃdhyamagarudhūpaṃ dahatā daśa lakṡāṇi japet | ante pūrṇamāsyāṃ udārāṃ pūjāṃ krtvā, hastenāvaṡṭabhya tāvajjapet, yāvat prajvalitamiti | taṃ grhītvā vidyādharacakravartī bhavati | yairdrśyate, yāśca paśyati, tai: sahotpatati || atha cchatraṃ sādhayitukāma:, śvetacchatraṃ vicitraṃ cābhinavaṃ kārayitvā, suvarṇacakracihnaṃ kauśeyavastrāvalamvitaṃ tenānenaiva vidhānena śirasi krtvā japet, vidyā svayamevopatiṡṭhati | anena ca bhagavato’gratastrisaṃdhyamagarudhūpaṃ daśalakṡaṃ japet | ante pūrṇamāsyāmudārāṃ pūjāṃ krtvā hastenāvaṡṭabhya tāvajjaped, yāvat prajvalitamiti | taṃ grhītvā vidyādharacakravartī bhavati | māse māse paurṇimāsyāṃ pañcabhi: pakṡai: prātihārikapakṡe sidhyati | atha siddhamātreṇa sarvadharmā āmukhībhavanti | sarvābhijñāṃ pratilabhate | sarvabuddhabodhisattvābhinandita: sarvasattvānu- praveśa: siddho bhavati | lokadhātvantare’pi sahasraparivāraścakravartī bhavati || athoṡṇīṡaṃ sādhayitukāma: hastamātre daṇḍe sauvarṇarajatatāmramayaṃ maṇimayaṃ vā krtvā tāvajjaped yāvat prajvalitamiti | taṃ grhītvā yatheṡṭaṃ vicarati | sattvebhyo dharmaṃ deśayati | mahākalpaṃ jīvati || atha bhadraghaṭaṃ sādhayitukāma: sauvarṇaṃ bhadraghaṭaṃ krtvā sarvabījaratnaupadhiparipūrṇaṃ śukla- vastrāvaguṡṭhitaṃ tamanena sādhayet | ekasmiṃ prātihārakapakṡe karmārabhed, aparasmin sidhyati | tasmiṃ haste prakṡipya yamicchati taṃ labhate | akṡayaṃ bhavati || atha cintāmaṇiratnaṃ sādhayitukāma: sauvarṇadaṇḍo jātyamaṇiṃ sphaṭiṃkamaṇiṃ ca sauvarṇaṃ vā vastrāvalambantaṃ krtvā anenaiva vidhānena sādhayet | yaṃ cintayati tatsarvaṃ sidhyati | @227 devamanuṡyeṡu cānena grhītenāpratihatabalaparākramo bhavati | atha bhagavata: koṭiṃ japet, svaśarīreṇotpatati | divyabahumahākalpaṃ jīvati | anye vā thorasitātapatrapramukhyādaya: (?) | tadapyanena bhagavato daśalakṡajaptena karmāṇi kartavyāni sidhyanti | evamapratihata: tathā- gatoṡṇīṡa: parakalpavidhānenāpi yathā yathā prayujyati, tathā tathā sidhyati | acirādeva bhagavata: uṡṇīṡacakravartina: daśalakṡajapta: sarvaṃ sādhayati sarvavidyāmantrādhipaticakravartī || atha vajraṃ sādhayitukāma: raktacandanamayaṃ ekasūcikaṃ vajraṃ krtvā, athavā puṡpaloha- mayaṃ krtvā, pañcagavyena prakṡālya, śuklapañcadaśyāṃ paṭasyāgrata: udārāṃ pūjāṃ krtvā, ghrtapradīpān prajvālya, gandhodakena prakṡālya, yakṡā vaśyā bhavanti | sarvabuddhabodhisattvānāmātmānaṃ niryātya, anenoṡṇīṡarājaparivāreṇa tejorāśisitātapatreṇa vā rakṡāṃ krtvā, maṇḍalabandhaṃ sahāyānāṃ ca rakṡāṃ krtvā, vajraṃ dakṡiṇena hastena grhītvā, prathame yāme’tikrānte dvitīye yāme upaviśya ekāgracitta: tāvajjaped, yāvat prajvalitamiti | atrāntare sarvavidyādharā: sarve devanāgayakṡā: saṃpatanti | sarve ca vidyādhararājāna: āgacchanti | tairabhiṡṭyamāna: vidyādhara- puraṃ gacchati | vidyādharacakravartī bhavati vajrapāṇisadrśakāya: vajrapāṇisamabala: | kṡaṇalava- muhūrtenākaniṡṭhaṃ devabhavanaṃ gacchati | mahākalpasthāyī bhagavantamāryamaitreyaṃ paśyati | dharmaṃ śrṇoti | mrto yatrecchati, tatropapadyate | yadicchati, vajrapāṇisakāśādutpadyate || atha khaḍgaṃ sādhayitukāma: nirvraṇaṃ khaṅgaṃ grhītvā, ahorātroṡito bhagavatodārāṃ pūjāṃ krtvā tāvajjaped, yāvajjvalitena siddhena saparivāreṇotpatati | ākuñcitakuṇḍalakeśa: dviraṡṭavarṡākrti: apanthadāyī agamya: sarvavidyādharāṇām | antarakalpaṃ jīvati || atha mana:śilāṃ sādhayitukāma: vīrakrayeṇa krītvā puṡpayogatrirātroṡita: saṃghoddiṡṭakāṃ bhikṡāṃ bhojayitvā ājñā dāpayitavyā | anujñātastatra sādhanaṃ praviśet | udārāṃ pūjāṃ krtvā ghrtapradīpasahasraṃ prajvālayitavyam | trirātroṡita: sarvasattvānāṃ maitracittamutpādya ātmānaṃ niryātya mana:śilāṃ grhītvā tāvajjepad, yāvat trividhā siddhi: | ūṡmadhūma- javalitapūrvameva cintayitavyam | amuktasiddhirūṡmāyamānatilakaṃ krtvā, sarvadevanāgayakṡabhūta- piśācādīn | jambūdvīpanivāsinaśca sattvā dāsabhūtā bhavanti | kiṃkarā bhavanti | varṡasahasraṃ jīvati | dhūmāyamāne tilakaṃ krtvā antardhīyate yadīcchet | devānāmapyadrśyo bhavati | kṡaṇalavamuhūrtena drśyate | punarantardhīyate | sarvāntardhānikānāṃ rājā bhavati | trīṇi varṡa- sahasrāṇi jīvati | jvalitena vidyādharo bhavati | saparivāra utpatati | vidyādhararājā bhavati devakumāravapu: adharṡaṇīya: sarvadevānāṃ kiṃ punarvidyādharāṇām | kalpasthāyī bhavati | kālagata- stuṡite devanikāye upapadyate || atha triśūlaṃ sādhayitukāma: | puṡpalohamayaṃ trśūlaṃ krtvā saṃvatsaraṃ japet | tato vālukāmayaṃ hastapramāṇaṃ caityaṃ krtvā, tasya mahatīṃ pūjāṃ krtvā, udāraṃ ca baliṃ nivedya, dakṡiṇa- hastena trśūlaṃ grhītvā tāvajjaped, yāvat paryaṅkaṃ baddhvā yāvat sphurati, jvalati, raśmi- @228 sahasrāṇi pramuñcati | atrāntare maheśvarapramukhā devā āgacchanti | sarvavidyādharā: puṡpavarṡaṃ pravarṡanti | tatastai: parivrta: yāvatāṃ paśyati, yaiśca drśyate, tai: sahotpatati | trinetra: dvitīya iva maheśvara: sarvavidyādharanamaskrta: mahākalpasthāyī | nirīkṡitamātreṇa duṡṭacittāṃ pātayati | na kasyacid gamyo bhavati sadevake loke prāgeva vidyādharāṇām | cyuta: sukhāvatyāmupapadyate || atha vetāḍaṃ sādhayati | akṡatāṅgaṃ puruṡaṃ grhītvā, caturakhadirakīlakai: yantritasyora- syupaviśya ratnapūrṇaṃ juhuyāt | tasya jihvāgre cintāmaṇiratnaṃ drśyate | taṃ grhya vidyādhara- cakravartī bhavati | yāni praharaṇāni cintayati, tāni manasaivopapadyante | yojanaśataṃ prabhayāvabhāsayati | icchayā kālaṃ karoti | yatrecchati tatra gacchati | lokadhātvantare’pi vidyādharacakravartī bhavati | cyuto vimalāyāṃ lokadhātāvupapadyate || dvitīyaṃ vetālasādhanam | akṡatāṅgaṃ vetālaṃ grhītvā, badarakīlakai: kīlayitvā, tasya mukhe lohacūrṇaṃ juhuyāt | tasya jihvā nirgacchati | taṃ chittvā śataparivāra utpatati | antarakalpaṃ jīvati | sumerumūrdhani krīḍati, ramati | yadā mryate, tadā ekadeśiko rājā bhavati || athāṅkuśaṃ sādhayitukāma: kuśamayamaṅkuśaṃ krtvā, krṡṇamayorekatareṇa pañcagavyena prakṡālya, ekarātroṡita: aṅkuśasya hastaṃ pramāṇamātraṃ kartavyam | udārāṃ pūjāṃ krtvā vajrapāṇerghrtapradīpaśataṃ prajvālyayitaṃ kartavyam | vajraṃ kuryāt | tathaiva sitātapatrasya ātmano rakṡā kartavyā | tejorāśinā maṇḍalabandhaṃ vikareṇena (?) kīlakāṃ saptābhimantritāṃ krtvā caturdiśaṃ nikhānayitavyā | athābandhaṃ sthānaṃ ca parigrahaṃ krtaṃ bhavati | tato dvitīye prahare ekāgramanā: paryaṅkaṃ baddhvā, aṅkuśaṃ gandhapuṡpadhūpairabhyarcya krtarakṡa: sarvabuddhabodhisattvāṃ namaskrtya aṅkuśaṃ hastena grhya tāvajjaped, yāvadatrāntare narakāyikānāṃ devānāṃ vedanānyupaśāmyante | sarvabuddhabodhisattvāṃ namaskrtya utpatati vidyādhararājo apratihatagati: aṅkuśavyagrahasta: | sarvadevanāgayakṡādayaśca drṡṭvā dūrādeva praṇāmaṃ kurvanti | kalpasthāyī | yadā mryate tadā vajrabhavanaṃ gacchati | vajrapāṇiṃ paśyati | yadi paṭaṃ sādhayati, tena jvalitena vidyādharo bhavati | yami- cchati kalpaṃ sādhayitum, tasya mantrasya nāmaṃ grahāya lakṡaṃ japet | ante ekārātroṡita: udārāṃ pūjāṃ krtvā arkakāṡṭhairagniṃ prajvālya tilānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | homānte āgacchati | dhanaṃ yamicchati taṃ dadāti | vaśaṃ tiṡṭhati kiṃkaravaśa: || atha maheśvaraṃ kartukāma: | maheśvarasya mahatīṃ pūjāṃ krtvā dakṡiṇāyāṃ mūrtau arkakāṡṭhairagniṃ prajvālya aṡṭasahasraṃ juhuyāt | hāhākāraśabdaṃ bhavati | na bhetavyam | tata āgacchati | bravīti-kiṃkartavyā | sarve maheśvarā vidyā mama siddhā bhavantu | yadvaraṃ rocati taṃ dadāti | evamastviti krtvā antardhīyate || evaṃ viṡṇubrahmādyamākarṡayati | yaṃ cārocayati tasyāpyeṡo vidhi: kartavya: | krtarakṡeṇa kāryam || @229 atha yakṡiṇī ākarṡayitukāma: | tasya nāmaṃ grhya saptāhamaśokapuṡpāṇi juhuyāt | āgacchati, varaṃ dadāti | saptame saptāhe’vaśyamāgacchati mātā bhaginī bhāryā yaṃ cārocayati | atha na vā gacchati, mūrdhānamasya sphuṭati || nāgīmākarṡitukāmasya nāgapuṡpāṇāmeṡa eva vidhi: || yakṡaṃ ākarṡitukāmasya māsa- trayaṃ dadhibhaktaṃ juhuyāt | ante ekarātroṡita: bhagavata: pūjāṃ krtvā yakṡāṇāṃ yakṡabaliṃ coda- nāni nivedya yakṡākarṡaṇaṃ kariṡyāmīti manasi krtvā vaṭavrkṡasamidhāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | atrāntare kuberādyā yakṡā āgacchanti | teṡāṃ raktakusumai: argho dīyate | vakṡyanti-kiṃ kartavyaṃ te ? vaktavyā:-ekaikaṃ dine yakṡa ājñākaraṃ yakṡaṃ preṡayeti | tata ekaikaṃ yakṡaṃ prayacchanti | tasya ājñā dātavyā | yojanāśatādapi striyamānayanti | prabhāte tatraiva nayante | śataparivrtasya bhaktaṃ prayacchanti | prṡṭhamāruhya yatrecchati tatra gacchati | nayati | rasāyanaṃ dadāti | ājñapta: sarvaṃ karoti || atha vajrapāṇiṃ sādhayitukāma: | caturguṇaṃ saptaguṇaṃ pūrvasevāṃ krtvā prātihārakapakṡe sakalāmudāratarāṃ pūjāṃ krtvā yāvat pūrṇamāsīti | pūrṇamāsyāṃ pūjāṃ krtvā bhikṡava: saṃgho- ddiṡṭakāṃ bhojayitvā āryavajradharasyaiva anumoditavyā | tata udārāṃ pūjāṃ krtvā prathame yāme’ti- krānte dvitīye yāme paryaṅkaṃ baddhvā upaviśyaikāgramānasa: vajradharaṃ drakṡyāmīti cittaṃ saṃkalpya guggulugulikānāṃ badarāsthipramāṇānāṃ rātrāvekayāmaṃ juhuyāt | tato bhagavata: sragdāmacalanaṃ bhavati | bhū: prakampati | meghā gulugulāyanti | sarve vidyādharā: puṡpavarṡaṃ pravarṡanti | atrā- ntare bhagavāṃ vajrapāṇirāgacchati sarvavidyābhi: parivrta: | vidyottamapramukhai: vidyārājai: parivrta: | sarvadevai: sarvanāgai: sarvayakṡai: sarvagandharvai: kinnarairbodhisattvai: parivrta: āgacchati | tatkṡaṇaṃ nārakāṇāṃ sattvānāṃ tīvravedanā vyuparatā bhavanti | gandhodakena ardhyo deya: | praṇipatya sthātavyam | tato vajradharo vakṡyati-kiṃ te varaṃ dadāmi ? vidyādharacakravartitvaṃ bilapraveśaṃ rāṡṭraṃ antardhānaṃ yadvā rocate, tasyaiva bhagavata: sakāśāllabhyate | yadvā rocati vidyādharacakravartitvaṃ sarvavidyādharāṇāṃ cakravartī vajrakāyo vajrapāṇisadrśa: | cittamātreṇa sarvapraharaṇānyutpadyante | mahākalpasthāyī | yadā mryate tadā vajrabhavanaṃ gacchati | anyeṡāmapi vidyādharāṇāṃ eṡa eva vidhi: | saṃkṡepato yāni vajrapāṇikalpe yāni avalokiteśvarakalpe yāni ca bhagavatā proktāni kalpāni, yāni brahmakalpe yāni maheśvarakalpe saṃkṡepato laukikalokottareṡu kalpeṡu ye sādhanīyā:, te etenaiva sādhanayā sidhyante | mahāmantrā: sādhyamānā na sidhyanti | anena sārdhaṃ japtavyā: satarātram | niyataṃ darśanaṃ dadāti | atha na dadāti, vinaśyati | maheśvara- pramukhānāṃ devānāṃ agrata: yadi japati, saptarātrābhyantareṇa darśanaṃ dadāti | yadi na dadāti trisaptadhā mūrdhā sphuṭati | candragrahe ādityagrahe vā ghrtavacāñjanapavitradaṇḍakāṡṭhayajñopavīta- haritāmana:śilādaya: sādhayitavyā: || @230 atha dravyaṃ sādhayitukāma: | mana:śilāṃ grhya mānuṡakṡīreṇa peṡayitvā pañcagulikā kartavyā | agurusamudgake prakṡipya śvetasiddhārthakasahitāṃ sādhayet | candragrahe sūryagrahe vā balividhānaṃ krtvā yadā sarṡapā ciṭiciṭāyanti, tathā prathamā siddhā yā vā sarvajanavaśī- karaṇaṃ tayā sarvasya laukikeyā vidheyā bhavanti | yaducyate tatsarvaṃ karoti | atha dhūmāyate, sarvāntardhānikānāṃ rājā bhavati | antarakalpaṃ jīvati | jvalite yadā devakumāravapu: taru- ṇārkatejo vidyādhararājā bhavati | mahākalpaṃ jīvati | evaṃ rocanāharitālādīni sādha- yitavyāni || athāñjanaṃ sādhayitukāma: | srotāñjanaṃ nīlotpalaṃ kuṡṭhaṃ candanaṃ caikata: krtvā tāmra- bhājane saṃsthāpya candragrahe tāvajjaped yāvad dhūmāyati | tenāñjitanayana: antardhīyate kāma- rūpī | sarvāntardhānikānāṃ rājā bhavati || atha khaḍgā sādhayitukāma: | nirvraṇaṃ khaḍgamādāya krṡṇāṡṭamyāṃ krṡṇacaturdaśyāṃ vā paṭasyodārāṃ pūjāṃ krtvā balividhānaṃ ca krtarakṡa: khaḍgaṃ dakṡiṇahastena grhītvā tāvajjaped yāvat sphurati | jvalite ekākī vidyādharo bhavati | jvalitena sarvavidyādharāṇāṃ rājā bhavati apratihatabalaparākrama: | yairdrśyate yāṃśca paśyati tai: sahotpatati || atha vajraṃ sādhayitukāma: | puṡpalohamayaṃ vajraṃ krtvā ṡoḍaśāṅgulaṃ ubhayatrisūcikaṃ raktacandanenānulipya prātihārakapakṡapratipadamārabhya paṭasyodārāṃ pūjāṃ krtvā japet | pratidinaṃ vardhamānā bhikṡavo bhojayitavyā | ante trirātroṡita: paṭaṃ sadhātuke caitye pratiṡṭhāpya udārāṃ pūjāṃ krtvā ghrtapradīpaśataṃ prajvālya kuśapiṇḍakopaviṡṭa: vajramubhābhyāṃ pāṇibhyāṃ grhītvā tāvajjaped yāvajjvalitamiti | taṃ grhya saparivāra utpatati | vidyādhara- cakravartī bhavati vajrapāṇitulyaparākrama: | mahākalpaṃ jīvati | bhinne dehe vajrapāṇibhavanaṃ gacchati || evaṃ śūlacakraśaraśaktiprabhrtaya: sarve praharaṇā: paṭapādukadaṇḍakāṡṭhayajñopavītādīni parakalpavidhānena sādhayitavyāni | sarveṡāṃ trividhā siddhi: || śāntikaṃ kartukāma: | padmākārāṃ vediṃ krtvā yājñikai: samidbhiragniṃ prajvālya sruveṇa paramānnāhutīnāṃ dadhimadhudhrtāktānāṃ aṡṭasahasraṃ juhuyāt | trirātreṇa ātmana: parasya vā śāntirbhavati | saptarātreṇa grāmasya vā nagarasya vā | mahāmāriupadrave śamīsamidhānāṃ dadhimadhughrtāktānāṃ juhuyāt | udumbarasamidhānāṃ dadhimadhughrtāktānāṃ juhuyādanāvrṡṭe: | trmadhuraṃ juhuyāt | sarvatra paramaśāntirbhavati | bhikṡāhāra: triṃśallakṡaṃ japet prāti- hārakapakṡe | śuklapūrṇamāsyāṃ trirātroṡita: candragrahe krṡṇagokṡīramaṡṭaśatābhimantritaṃ krtvā pibet | rasāyanaṃ guṇopetaṃ bhavati | dūrvāpravālānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ daśarātraṃ juhuyāt akālamrtyu: praśāmyati | dīrghāyurbhavati | dhvajaśaṅkhādīni abhimantrayet | @231 drṡṭvā śrutvā ca parasainyaṃ stambhayati | sarvabrīhigandhodakaparipūrṇaṃ navaṃ kalaśaṃ krtvā aṡṭaśata- japtena vināyakopadrutaṃ sprṡṭvā snāpayet | abhiṡikto lakṡmīvāṃ bhavati | anenābhiṡekeṇa sarvapāpai: pramucyate | maṇḍalakarmāṇi karoti grahakarmāṇi | śatasahasrajaptena mayūrapicchakena sarvaviṡāṃ nāśayati | tenaiva jvaramakṡiśūlarogādīṃ nāśayati | sūtrakeṇa sarvajvarāṃ mudrāsameta- yukto mantreṇāsurayantrāṇi ghātayati | khadirasamidhānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | mahānidhānaṃ prayacchati || samudragāminīṃ nadīmavatīrya raktacandanāktānāṃ padmānāṃ śatasahasraṃ pravāhayet | padmarāśitulyaṃ nidhānaṃ labhati | dīyamānamakṡayaṃ bhavati | bilvāhutīnāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | bhogāṃ prāpnoti || devāṃ vaśīkartukāma: | agarusamidhānāṃ dadhimadhughrtāktānāṃ juhuyāt aṡṭasahasram | trisaṃdhyamekaviśatirātram | tandulānāṃ dadhimadhughrtāktānāmekīkrtya juhuyāt | akṡayamannaṃ bhavati || yakṡāṇāṃ vaśīkaraṇe guggulugulikānāṃ dadhimadhughrtāktānāṃ juhuyāt | aśoka- samidbhiryakṡiṇīnām | nāgānāṃ nāgapuṡpāṃ āryavajravajrapāṇiragarusamidhābhi: vidyādharāṇāṃ damanakasamidhābhi: agurusamidhānāṃ turuṡkatailāktānāṃ gandharvāṇāṃ kunduruhomena pretānāṃ śrīvāsakahomena kinnarāṇāṃ sarjarasahomena vināyakānām | sarveṡāmaṡṭaśatiko homa: | saptāhaṃ rājānakasya rājasarṡapatailāktānāṃ aṡṭaśataṃ juhuyāt | trisaṃdhyaṃ saptarātraṃ ādityābhimukhaṃ lakṡaṃ japet sarvapāpai: pramucyati || sarvavidyānāmāpyāyanaṃ kartukāma: | gomūtrayāvakāhāra: uśīramayīṃ pratikrtiṃ krtvā śuklapuṡpairabhyarcya kṡīrāṡṭaśataṃ juhuyāt | kṡīreṇa ca snapayet | aṡṭaśatajaptena agarudhūpaṃ dadyāt | āpyāyito bhavati | sakrduccāritena ātmarakṡā krtā bhavati | dviruccāritena parasya | triruccāritena dravyasya rakṡā krtā bhavati || chinnabhinnanaṡṭakīlitānāmāpyāyanaṃ kartukāma: | uśīramayīṃ pratikrtiṃ krtvā śuklapuṡpai- rabhyarcya anena uṡṇīṡarājena paṭasyāgrata: rājasarvapāṇāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt vidyāmuddiśya | utkīlitā bhavati | pāpijanātiriktāṃ vidyāṃ jñātvā gorocanayā bhūrjapatre likhya tata: ātmamantramaṡṭaśatābhimantritaṃ krtvā bhagavata: udārāṃ pūjāṃ krtvā anena bhagavatā sārdhaṃ aṡṭasahasraṃ japtvā tatraiva kuśasaṃstare svapet | ūnātiriktāṃ svapne āgatya kathayati || atha padmaṃ sādhayitukāma: | raktacandanamayaṃ padmaṃ krtvā udārāṃ pūjāṃ krtvā trirātroṡita: taṃ padmaṃ dakṡiṇena hastena grhītvā tāvajjaped yāvajjvalitamiti | viṃśatiparivāra: utpatati | vidyādharacakravartī bhavati apratihatagati: | yadā mryate, tadā sukhāvatyāmupapadyate || @232 atha vajraṃ sādhayitukāma: | valmīkamiśrayā mrttikayā vālukamiśrayā vajraṃ krtvā bhikṡāhāra: maunī apatyadāyī vajraṃ grhya trīṇi lakṡaṃ japet | ekasūcikaṃ vajraṃ kartavyam | te vajramante siddhārthakamadhye sthāpya candragrahe candragrahe sthātavyam | tāvajjaped yāvat sarṡapā ciṭiciṭāyanti | vajraṃ siddhaṃ bhavati | tena vajreṇa grhītena sarvakarmāṇi karoti | parvata- śikharāṇi cūrṇayati | nāgahradaṃ śoṡayati | nadī: pratisrotamānayati | nāgāṃ vidrāpayati | viṡāṇi nirviṡīkaroti | sarve prāṇina: stambhayati, mohayati, pātayati | yantrāṇi cūrṇa- yati | śakaṭaprabhrtīni ca stambhayati, cūrṇayati | evamādīni sarvakarmāṇi karoti | eṡa ekasūcikasya vajrasya sādhanam || uṡṇīṡacakravartinaṃ sādhayato na kaścicchaknoti vighnaṃ kartum | sākṡānmūrdhnaṭako’pi hi vidhinā nāvidhinā | asya ca jāpakāle satataṃ buddhalocanāṃ pūrvaṃ paścācca japtavyam | evaṃ saumyatvaṃ bhavati | siddhirasyābhimukhī bhavati || atha samudragāminīṃ nadīmavatīrya padmānāṃ lakṡaṃ nivedayet |śrī āgatya varaṃ prayacchati | rāṡṭraṃ dadāti | atha trīṇi lakṡāṇi nivedayet | sārvabhaumiko rājā bhavati | jambūdvīpādhi- patirbhavati | vivarasyāgrata: paṭaṃ pratiṡṭhāpya lakṡāṇi trīṇi japet | sarvayantrāṇi patanti | nirviśaṅkena praveṡṭavyam | praviśya rasarasāyanaṃ ni:kāśayati | atha tatraiva tiṡṭhati, vaiṡṇava- cakrabhayamutpadyate | atha praviśati, anusmaritamātreṇa bhasmībhavati | manasena utthāpayati, na kadācidapi praviśati tasmiṃ || śuklapratipadamārabhya tri:kālaṃ jātīkusumai: sakrjjaptena bhagavatā: pādāṅguṡṭhe tāḍayita- vyam, yāvat pādāṅguṡṭhād raśmirniścarati | sādhakaśarīre’ntardhīyati | tatkṡaṇādevākuñcita- kuṇḍalakeśo bhavati kalpasthāyī || atha samudrataṭe paścānmukhaṃ paṭaṃ pratiṡṭhāpya nāgakāṡṭhai: agniṃ prajvālya samudrasyoddiśya nāgapuṡpāṇāṃ lakṡaṃ juhuyāt | samudre ūrmaya āgacchanti siddhinimittam | na bhetavyam| tāvad yāvat samudro brāhmaṇaveṡeṇāgacchati | bravīti-kiṃ mayā kartavyam ? vaktavyam- vaśyo me bhava | tato yaducyate tatsarvaṃ karoti || padmaṃ bhūmyāṃ likhya sahasrapatraṃ tasyoparyupaviśya śatasahasraṃ japet | bhūmiṃ bhittvā utti- ṡṭhati sahasraparivāra: | utpatati | mahākalpasthāyī vidyādhararājā bhavati aparipanthadāyī | tejena pañcayojanāni avabhāsayati || prātihārakapakṡe jātīpuṡpāṇāṃ bhagavata: uṡṇīṡarājasyopari lakṡaṃ nivedayet | ekaikaṃ japtavyaṃ tāvad yāvaduṡṇīpād raśmirniścarati | sādhakasya śarīre’ntardhīyate | tatkṡaṇādeva pañcābhijño bhavati daśalakṡajapta: | yathā prayujyati tathā tathā | anenaiva bhagavatā sārdhaṃ yadi vidyā japyate sā niyatamāgacchati sākṡādasya japyamānā | yadi na vāgacchati sa mūrdhnā sphuṭati | śuṡyati || @233 ayaṃ ca ekākṡara uṡṇīṡacakravartī tathāgata eva sākṡāt | ko’nya: sadevake loke sarvamantravidyānāṃ rājā ? tathāgata eva | sitātapatratejorāśipramukhāni asya parivāra: | sarveṡā- muṡṇīṡarājānāṃ sādhanavidhānaṃ sarvaṃ atraiva yojyam | sarve ca uṡṇīṡarājā anena sādhyā: | uttamasādhanaṃ icchatā asthāne na yojyam | yadi yujyati, uttamā siddhirna bhavati | saṃkṡepata: sarve devā anenākrṡyante || atha nidānamuddhāṭayati | yatra nidhānaṃ tiṡṭhati, tatra gatvā akālakalaśaṃ grhya sarvagandhairlipya śvetacandanodakaṃ kumbhe prakṡipya aṡṭasahasrābhimantritaṃ krtvā nidhānaṃ sthāpayet | yadi nidhānaṃ tiṡṭhati, tadā sa bhūmi: sphuṭati | yadi nidhānaṃ puruṡamātre tiṡṭhati, udakena spraṡṭavyam | hastamātraṃ gatvā grahetavya: || atha siṃhaṃ sādhayitukāma: | valmīkamrttikayā krtvā gorocanayā samālabhya piṇḍi- kāyāṃ pratiṡṭhāpya udārāṃ pūjāṃ krtvā tāvajjaped yāvaccalati | calitena siddho bhavati | prṡṭha- māruhya ākuñcitakuṇḍalakeśa: ātmapañcamo utpatati | brahmāyuṡo navavarṡasahasrāṇi jīvati sarvavidyādharāṇāmāgamya || evaṃ hastyaśvamahiṡāśca sādhayitavyā: | yadā siṃhanādaṃ nadati, tadā devā āsane- bhyaścalanti || padmasaraṃ gatvā padmānāṃ lakṡaṃ nivedayet, sāmantarājyaṃ pratilabhate | raktakaravīrakali- kānāṃ lakṡaṃ juhuyāt ; rājakanyāṃ labhate | jātīpuṡpāṇāṃ lakṡaṃ samudragāminyāṃ nadyāṃ pravāha- yet, kanyāṃ labhate yāmicchati | sarve te uttamasādhanāni sidhyanti || anenoṡṇīṡacakravartinā sa yatra gacchati, indro'pyasyāsanaṃ dadāti | sarve ca devarājāna: dūrādeva drṡṭvā bhītā trastā bhavanti | sarveṡāṃ ca devarājānāṃ prabhāṃ prabhāṃ vyāmīkaroti | yojanaśatābhyantareṇa karoti || ayaṃ cakravartī tathāgata: | eṡa devaloke sarve ca kalpasya bhagavata: uṡṇīṡacakravartina: ekākṡarasya vaśe vartanti | tannighnāśca sarve mantratantrā: sakalpakā: savistarā: | ityāha bhagavāṃ śākyamuni: siṃho narottama iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt caturviṃśatitama: ekākṡaracakravartikarmavidhipaṭa- nirdeśapaṭalavisara: parisamāpta iti || @234 27 ekākṡaramūlamantrahrdayakalpa: | atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya tatrasthāṃśca devasaṃghān sarvāṃśca buddhabodhisattvāṃ pratyekabuddhāryaśrāvakāṃ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma- nirdiṡṭo’yaṃ mañjuśrī: sarvatathāgatānāṃ sarvasvabhūtaṃ dharmakośaṃ cintāmaṇipratiprakhyaṃ lokānā- māśayasaphalīkaraṇārtham | tasmiṃ kāle yugādhame śūnye buddhakṡetre parinirvrtānāṃ tathāgatānāṃ saddharmanetrī antardhānakālasamaye tasmiṃ kāle tasmiṃ samaye sarvatathāgatānāṃ mantrakośasaṃrakṡaṇārthaṃ tvadīyakumāramantratantrāṇāṃ kalparāje’smiṃ nidhānabhūto bhaviṡyati | japyamāno vidhinā sārabhūto’yaṃ mañjuśrī: sarvatathāgatamantrāṇāṃ tvadīye ca kumārakalparāje’grabhūto bhaviṡyatyayaṃ ekākṡaracakravartī | anena japyamānena sarve tāthāgatā vidyārājāna: japtā bhavanti || aparamapi mañjuśrī: tvadīyakalparāje nidhānabhūtaṃ sārabhūtaṃ agrabhūtaṃ jyeṡṭhabhūta- mekākṡaraṃ pūrvamāsīt | atīte kāle atīte samaye dvāṡaṡṭigaṅgānadīsikataprakhyai: kalpai: amitāyurjñānaviniścayarājendro nāma tathāgato’rhan samyaksaṃbuddha: vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavāṃ | yasya smaraṇādeva nāmagrahaṇamātreṇa pañcānantaryāṇi kṡayaṃ gacchanti | niyataṃ bodhiparāyaṇā bahava: sattvā: ye nāmamātraṃ śroṡyante, ka: punarvādo ye mantrasiddhaye | avaśyaṃ ca sarvamantrajāpibhi: ayaṃ bhagavā- namitāyurjñānaviniścayarājā tathāgata: prathamata eva manasi kartavya: | vācā ca vaktavyā- namastasmai bhagavate amitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksaṃbuddhāya || tato’mitābhaṃ ratnaketuṃ tata: sarvabuddhānāṃ praṇāmaṃ krtvā yathepsitaṃ mantrā japtavyā: | āśu siddhiṃ prayacchanti | yat kāraṇaṃ mahāpuṇyābhivrddhaye mantrāṇāṃ tathāgatānāṃ saṃjñāpari- kīrtanaṃ namaskāraṃ ca sarvatathāgatānāṃ ca pramāṇam | niyataṃ bodhiparāyaṇo’yaṃ kuśala- saṃbhāraparipūrito bhavati | bodhisattvasaṃkhyaṃ gacchati | mantrā ca tasya āśu siddhiṃ prayacchanti | amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyaksaṃbuddhena ayamekākṡaramantra: sarvatathāgata- hrdaya: sarvamantratantrābhimata: sarvakarmārthasādhaka: mañjughoṡa tvadīye kalparāje paramarahasyaṃ- paramaguhyatamaṃ lokenātmahitāya prayoktavyam || aśiṡye cāpi adhārmike… aprasanne tathā śāstu śāsane’smiṃ jinodite ||1|| duṡṭe mānine cāpi śāstu: śāsanacchidriṇe | na kathaṃcit prayoktavya: aprasanne jinasūnunām ||2|| śrāvakāṃ khaḍgiṇāṃ cāpi pūjānugrahamakṡame | na tasya deyaṃ mantraṃ vai siddhistasya na drśyate ||3|| @235 śrāddha: saumyacittaśca prasanno jinaśāsane | bodhisattvo tathā nityaṃ pūjānugrahatatpara: ||4|| tasya siddhirbhavenmantre iha kalpe mayodite | ekākṡare mahāmantre mañjughoṡaniyojite ||5|| tenāsīllokanāthena mantraṃ dattaṃ sukhāvaham | hrdayaṃ sarvabuddhānāṃ sarvamantrāṇāṃ ca udbhava: ||6|| ṡaṭsaptatya: tathā koṭya: purā gītaṃ svayaṃbhunā | mantrāṇāṃ śreyasārthāya dehināṃ pāpamohinām ||7|| sarve’staṃ gatā mantrā: śāstubimbaṃ samāśritā: | teṡu sārabhūto’yaṃ vidyārājā maharddhika: | eka akṡaravinyasto śāśvato’yaṃ pravartate ||8|| sthitaiṡo dharmakoṭistha: buddhānāṃ tu jagaddhitām | dharmanetryā samāśritya sthito’yamekamakṡara: ||9|| sarvārthasādhako mantra: duṡṭarājñāṃ nivāraka: | karoti karmavaicitryaṃ sarvakarmaprasādhaka: ||10|| sāṡṭaṃ karmasahasraṃ ca kurute ca dhruvaṃ tathā | vicitrāṃ saṃpadaṃ dadyādvidhidrṡṭena karmaṇā ||11|| mañjuśriyasya hrdayo’yaṃ makāro mantrasaṃyuta: | ukāragatinityajña: āsīlloke pravartita: ||12|| amitāyurjñānarājena viniścitārtha: prakāśita: | mañjughoṡasya buddhena pravrtto’yaṃ vaśahetunā ||13|| ta imaṃ yugāntake loke śāstari parinirvrte | siddhiṃ ca yāsyate kṡipraṃ vidhidrṡṭena karmaṇā ||14|| amitāyurnāma āsīt buddhakṡetravikalpitam | tatrāsau bhagavāṃ buddha: dharmacakrapravartaka: ||15|| tiṡṭhatyaparimitāṃ kalpāṃ āyurvasitamadhiṡṭhita: | ata eva tasya saṃjñābhūdamitāyurjñānaviniścaya: ||16|| rājendra: sarvalokānāṃ maharddhiko’yaṃ tathāgata: | sa dadyu: mantravaraṃ mukhyaṃ buddhaputrasya dhīmate ||17|| jyeṡṭha: tanayamukhyasya mahāsthāne maharddhike | tatastena sutenaitat samantabhadrasya yojitam ||18|| tatastaṃ buddhaputro vai mañjughoṡasya dattavāṃ | adhunāhaṃ tathāgato hyagrakalpamasyamudīrayet ||19|| @236 idaṃ tanmantramukhyaṃ vai dharmarājena bhāṡitam | śreyasārthaṃ tu bhūtānāṃ sarveṡāṃ mantramabravīt ||20|| namo’mitāyurjñānaviniścayarājendrāya tathāgatāyārhate samyaksaṃbuddhāya | nama: sarvabuddhānāṃ śālendrarājaramitāyuratnaketuprabhrtīnām | ebhyo namaskrtvā trirapi mantro japtavyamekākṡaram | katamaṃ ca tat ? muṃ^ || eṡa sa: mārṡā amitāyurjñānaviniścayarājendreṇa tathāgatenārhatā samyaksaṃbuddhena bhāṡitam amitavyūhavatyāṃ lokadhātau sthitena sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janasyārthāya anāgatāṃ ca janatāmavekṡya śāsanāntarddhānakālasamayaṃ viditvā ante yugādhame ratna- trayāpakāriṇāṃ duṡṭarājñāṃ nivāraṇārthaṃ jyeṡṭhamaurasaṃ putraṃ sarvatathāgatānāṃ mahāsthāmaprāptāya bodhisattvāya mahāsattvāya dattavāṃ | buddhādhiṡṭhānena samantabhadrasya dattavāṃ | samantabhadro bodhisattvo mahāsattva: mañjuśriyasya kumārabhūtasya dattavāṃ | tato mañjuśriyeṇa kumārabhūtena sarvasattvānāmanugrahārthaṃ mahā- karuṇāvaśena hrdayastha: svamūrtau sthāpitavāṃ | anāgatakālamavekṡya yugādhame śāsanāntardhāna- kālasamaye ahamapaścikastathāgata: duṡṭe kāle kalau yuge mama śāsanasaṃrakṡaṇārthaṃ kariṡya- tyayaṃ mantravara: || asya kalpaṃ vakṡye samāsata: | śrṇu kumāra mañjusvara susvara | tavaitanmāhātmyaṃ kalpa- vistaram | asya kalparājendrasya savistarataraṃ vakṡye || ādau tāvat parvatāgramāruhya viṃśallakṡāṇi japet | pūrvasevā krtā bhavati | kṡīrāhāreṇa mauninā nānyatra mantragatacittena trśaraṇaparigrhītena utpāditabodhicittena ca poṡadhaśīlasaṃvara- samādāpanābodhisattvasaṃvarasaṃvaraparigrhītena japtavyam |tata: karmāṇi bhavanti | ādau tāvat paṭaṃ likhāpayitavyam | upoṡathikena citrakareṇa aśleṡakairvarṇai: anyatareṇa śucinā celakhaṇḍena paṭṭake vā candanakarpūrakuṅkumaparyuṡitena śucau deśe śucinā citrakareṇa triśuklabhojinā śucivastra- prāvrtena ādityodayakālaparipūrṇapañcadaśyāṃ viśuddhanakṡatreṇa likhāpayitavyaṃ yāvanmadhyāhnam | parato varjayet | evaṃ divase divase yāvat parisamāpta iti || ādau tāvat paṭasya amitāyurvatīṃ lokadhātumālikhet | hastamātre paṭe sugatavitasti- caturasre paṭṭake vā samantādamitāyurvatīṃ lokadhātuṃ samantāt padmarāgendranīlasphaṭikamarakataparvatai- radhastāt upaśobhitaṃ upariṡṭācca teṡāṃ mahāratnavimānopaśobhitākāraṃ dhvajapatākopaśobhitocchri- tākāram | tatra madhye ratnasiṃhāsanopaviṡṭamamitāyuviniścayarājendraṃ tathāgataṃ dharmaṃ deśayamānaṃ samantaprabhājvālāmālinaṃ īṡadraktāvadātaṃ vāmapārśvaratnopalaniṡaṇṇaṃ mahāsthāmaprāptaṃ bodhisattvaṃ mahā- sattvaṃ cāmaravyagrahastaṃ tathāgatadrṡṭiṃ vāmahastabījapūrṇakaphalanyastaṃ priyaṅguśyāmāvadātaṃ sarvālaṃkārā- laṃkrtaśarīraṃ samantajvālaṃ dakṡiṇapārśve bhagavantaṃ samantabhadraṃ bodhisattvaṃ mahāsattvaṃ ratnopalasthitaṃ cāmaravyagrahastaṃ uddhūyamānasitavinyastapāṇiṃ vāmahastena ratnapāṇiṃ sarvālaṃkāraratnamakuṭavicchuritaṃ @237 priyaṅguśyāmāvadātaṃ nīlapaṭṭacalanikānivastaṃ muktikāhāraratnayajñopavītaṃ samantajvālāmālāva- baddham | tasya dakṡiṇapārśve āryamañjuśriyaṃ ratnopalasthitakaṃ kumārabhūtaṃ pañcacīrakopaśobhitaśiraṃ bāladārakālaṃkārālaṃkrtaṃ kanakavarṇaṃ nīlapaṭṭacalanikānivastaṃ muktāvalīratnavyatimiśrayajñopavītaṃ tathāgatadrṡṭiṃ īṡatprahasitavadanaṃ saumyākāraṃ cārurūpaṃ krtāñjalipuṭaṃ sarvākāravaropetaṃ likhā- payitavyam | tasyādhastād yathāveṡaliṅgaṃ veṡī saṃsthānadhārī sādhaka: padmamālāṃ grhya jānukorpara- saṃsthita: avanataśira: paṭakoṇāntadeśe likhāpayitavya: | bhagavata: upariṡṭāccatvāro buddhā bhagavanta: likhāpayitavya: | dakṡiṇoddeśe dvau amitābha: puṇyābhaśca | vāmapārśve upariṡṭād dvau tathāgatau abhilikhāpayitavyau sālendrarājo ratnaketuśca | samantaprabhā samantajvālā kanakavarṇā: sarvākāravaropetā sarvapuṡpābhikīrṇā niṡaṇṇā padmāsaneṡveva nānyāsaneṡu dharmaṃ deśayamānā: parya- ṅkopaviṡṭā: saumyākārā bhagavata: upariṡṭāt puṡpavarṡaṃ pravarṡayamānaṃ meghāntargatalīnaṃ tathāgatavigraha- mutpatamānaṃ sunetranāmā abhilikhāpayitavya: sarvākāravaropetaṃ samantaprabhājvālāmālinaṃ dakṡiṇa- hastena varapradaṃ vāmahastena cīvarakarṇakāvasaktam || etad bhagavata: amitāyurjñānaviniścayarājendrasya tathāgatasyārhata: samyaksaṃbuddhasya paṭavidhānam | etasyaiva bhagavata: ayamekākṡaro mantra: | uṡṇīṡarājo’yaṃ uṡṇīṡacakravartī pratispardhī samatulyavīrya: tulyaprabhāva: | acintyamasya guṇavistāraprabhāvam | maharddhiko’yaṃ mahānubhāva: | saṃkṡepata: sarvatathāgatoṡṇīṡarājānaṃ mahācakravartinamekākṡarasya ca yāni kalpavistarāṇi uktāni tāni sarvāṇi karoti | asādhito’pi japtamātra: karmāṇi kurute, ka: punarvāda: sādhita: | yatheṡṭaphalasaṃpadāṃ dadāti | īpsitaṃ bhavati manasā yadabhirucitaṃ asya paṭasya darśanādeva | niyataṃ bodhiparāyaṇo bhavati || tasyaiva bhagavata: amitāyurjñānaviniścayarājendrasyādhiṡṭhānena sarvatathāgatahrdaya ityucyate | sarvatathāgata uṡṇīṡarājamityucyate | cakravarti ityucyate | mahācakravartirāja ityucyate | mañjuśriya: kumārabhūtasya hrdaya ityucyate | ekākṡara ityucyate | saṃkṡepata: acintyamasya prabhāva: | acintyo hi buddhānāmadhiṡṭhāna: | acintyaṃ buddhavikurvitam | asādhito’pi akrtapura- ścaraṇo’pi sarvagrhārambhapratiṡṭhito’pi sarvabhakṡamadyamāṃsagrāmyadharmapratiṡeviṇo’pi varjayitvā aśrāddhasya anutpāditabodhicittasya | eteṡāṃ nāsti siddhi:, ratnatrayopakāriṇāṃ tatpratiyatnopa- ghātināṃ ca | eteṡāṃ kṡudrakarmāṇi na sidhyanti | ka: punarvādo madhyamottamā siddhi: | sarva- kāmapracārabhaktācārapracārasya sādhikāṡṭaṃ karmasahasraṃ kṡudrakarmaprayuktasya sidhyante | katame ca te ? ādau tāvadekajapta: ātmarakṡā, dvijapta: pararakṡā, trijapto mahārakṡā bhavati | mahābodhi- sattvenāpi daśabhūmipratiṡṭhitena na śakyate saṃkṡobhayitum, ka: punarvāda: tadanyai: sattvai: | pañcaraṅgikeṇa sūtreṇa caturjaptena kaṭyāṃ veṡṭayet | śukravandha: krto bhavati | svapnopaghātaṃ cāsya na bhavet varjayitvā tu svecchayā | tadaha eva rātryāmeko yadi rocate, dine dine kartavya: | atha na rocate, bhasma saptābhimantritaṃ krtvā nābhideśaṃ sprśet | trisaptāhaṃ śukrabandha: krto @238 bhavati | pañcajapto buddhaṃ bhagavantaṃ dhyātvā yaṃ sprśet, sa vaśyo bhavati | candramasagrahe śaśigrahe śaśimaṇḍale arkakāṡṭhairagniṃ prajvālya vināpi paṭena pūrvābhimukha: ājyāhutīnāṃ daśasahasrāṇi juhuyāt | rājakulasamīpe nimnagānāntarite devāvasathe vā nāntaritam | yasmiṃ deśe rājā tiṡṭhati, tatra samīpe homakarma prayoktavya: | prabhāte rājā vaśyo bhavati | yaducyate tatsarvaṃ karoti | yadā na paśyate, tadā tasya cittaṃ nyastaṃ bhavati | māndyo vā bhavati | cittavikṡe- patāṃ pratipadyate | bhūyo pratyāyanaṃ kartavyam | kṡīrāhutīnāmaṡṭasahasraṃ juhuyāt yatra vā tatra vā kāle | tata:prabhrti svastho bhavati | etatkarma śrāddhānāṃ ratnatrayaprasannānāṃ utpāditabodhicittānāṃ na kartavyam | yadi karoti,mahantataraṃ apuṇyaskandhaṃ prasunuyāt | anyeṡāmapakāriṇaṃ kartavyaṃ duṡṭacittānāṃ raudracittānāṃ | dinedine darśanaṃ ca dātavyam | saumyacittā bhavanti | yadi na bhavanti mahatā arthena viyujyante | prāṇāvaśeṡā bhavanti || punarapi karmaṃ bhavati | candragrahe palāśasamidbhiragniṃ prajvālya ghrtāhutīnāmaṡṭasahasraṃ juhuyāt | prabhāte deśasvāmī rājā bhavati | mantrāpayati, mantritavyam | sadbhāvamupadarśayate | upadeṡṭavyaṃ ṡaṇmāsābhyantareṇa sahasrapiṇḍaṃ grāmaṃ dadāti | yadyardharātraṃ juhoti, tribhirmāsai: | yadi sarvayāmikaṃ rātriṃ juhoti, māsenaikena labhate | yadi māsaṃ juhoti, rātryāṃ rātryāṃ viṡayaṃ prati- labhate | viṡayapratitulyaṃ vā grāmaṃ anyaṃ vā yatkiṃcid vittam | arayo na prabhavanti | yadi saṃprabhavanti, punarapi karma bhavati || candragrahe apāmārgakāṡṭhairagniṃ prajvālya palāśasamidhānāṃ brāhmaṇāgāre dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | ante picumandapatrāṇāṃ kaṭutailāktānāṃ āhutimaṡṭasahasraṃ juhuyāt | prabhāte saumyā brāhmaṇā: | rājā vidviṡṭo bhavati || aparamapi karma bhavati | candragrahe yathopapannakāṡṭhairagniṃ prajvālya ghrtāhutīnāmaṡṭasahasraṃ juhuyāt | homānte ca yasyāṃ diśi prabhustiṡṭhati, tasyāṃ diśi tadbhasma kṡipet | sa vaśyo bhavati | yaṃ vā taṃ vā yasmiṃ vā tasmiṃ vā kāle rocate bhogāṃ vistaratai: sāhāyyatāṃ ca prati- padyate | svalpamalpaṃ vā mahāntaṃ vā grāmamanuprayacchati, viṡayaṃ vā | amoghā ca siddhirbhavati ṡaḍbhirmāsai: niyatam || atha kruddhacittaścaturvarṇyo anyataraṃ vikrtasthāne vā yāto vikrṡṭapradhānaliṅgena vā anya- devatābhaktaṃ laukikeṡu yasmiṃ diśi te tiṡṭhanti tadeva veśma so’sya deśāntaraṃ prakramate | udvi- gnaśca bhavati | rātrau prapalāyate vā | kuṭumbaṃ vāsya bhidyate | pratyāyanaṃ kṡīrāṡṭasahasrāhutayo hotavyā: | svastho bhavati || aparamapi karma bhavati | candragrahe tenaiva vidhinā buddhabodhisattvapratimāpaṭasya vā saddharma- pustake vā sadhātukagarbhacaitye vā śucinā śucivastraprāvrtena ahorātroṡitena niṡprāṇakenoda- kena karma kartavyam | śuṡkapuṡpai: sugandhai: candanakuṅkumaparipūrṇa: karpūradhūpadhūpitoddeśaṃ taṃ kuryāt | @239 yatra karma prayujyate brāhmaṇāgāre palāśakāṡṭhai: kṡatriyāgāre aśvatthakāṡṭhai: vaiśyāgāre khadirakāṡṭhai: śūdrāgāre tadanyai: kāṡṭhai: agniṃ prajvālya tadeva karma kuryāt | brāhmaṇasya palāśasamidhaṃ kṡatriyasyāśvattha- samidhaṃ vaiśyasya khadirasamidhaṃ śūdrasya apāmārgasamidhaṃ tadanyairvā yathālabdhai: rājyahomānte kuryāt | karmaṃ tathaiva | mahārājñā aparājitamūlasamidhaṃ juhuyāt aṡṭasahasram ghrtāhutīnāṃ aṡṭasahasraṃ ante ca tasyāṃ tadeva bhasmaṃ kṡipet, yasyāṃ diśi mahārājā tiṡṭhati | duṡṭacitta āgacchati vā uṡṇīṡa- cakravartī ekākṡaramudraṃ badhvā kṡipet utpalamudraṃ vā | sa vitrasto nivartati | bhagnacakro vā bhavati | anyad vā yatkiṃcinmahotpātaṃ bhavati mahopasargaṃ cittadausthityaṃ yena vācāsya nivartate || etāni vāparāṇi ca yatheṡṭāni karmāṇi bhavanti | vastramabhimantrya prāvaret | subhago bhavati | akṡiṇyabhimantrya añjayet | sarvajanapriyo bhavati | saptābhimantritaṃ kuryāt | akṡiṇī mukhaṃ ca sarvata: krtvā kruddhasya mukhaṃ nirīkṡayet | sa vaśyo bhavati | saumyaśca puṡpaphalaṃ anyaṃ vā yatkiṃcitsagandhaṃ saptābhimantritaṃ krtvā rājño nivedayet | sa cāghrātamātreṇa vaśyo bhavati | anyo vā ya: kaścit sattva:, sa darśanamātreṇaiva vaśyo bhavati | sarvāṅgaśūleṡu aṡṭaśatamabhimantritaṃ krtvā uṡṇavāriṇā snāyīta | svastho bhavati | etāni karmāṇi kuryānna du:khitebhya: sattvebhya: || anāthe patite klībe vratine ceha śāsane | ratnatrayaprasannena kuryāt tatkarma īdrśam ||21|| strīṡu karma na kuryādvai bālavrddhe tathāture | daridre du:khite cāpi alpasattve viyonije ||22|| na kuryāt karmamevaṃ tu mahāsattve prayojayet | śūre sāhasike lubdhe mahāpakṡe mahādhane | atimānine pracaṇḍe ca kuryāt karma īdrśam ||23|| śāsanadveṡiṇe kruddhe paradravyāpahāriṇe | aśrāddhe sarvamantrāṇāṃ oṡadhīnāṃ ca yoginām ||24|| pragalbhe duṡṭacitte ca nrpe lokakutsite | eteṡu karma prayuñjīta dhārmikeṡu vivarjitam ||25|| aparaṃ karmamityāhu: buddhaistat parivarjitam | tadeva bhasma kruddho vai yāṃ diśaṃ kṡipate japī ||26|| tatrasthā araya: kruddhā nrpatiścāpi naśyate | dīrghaglānyatāṃ yāti te’pi janā dhruvam ||27|| mahāmāryopasargaṃ ca tasmiṃ deśe tu drśyate | na kuryāt karma evaṃ tu sakrcchrapatito’pi hi ||28|| trisaptāhād vinaśyante sarve tatra janādhipā: | yāvat tatkarmaṇā pūrṇe dvisaptāhā tu saṃharet ||29|| @240 prathame cittavikṡepaṃ dvisaptāhe tu glānyatām | trsaptāhe tathā mrtyu: tasmāt taṃ parivarjayet ||30|| prathame vidravante te dvitīye deśavibhramam | trisaptāhe tathā nāśaṃ na kuryāt karma īdrśam ||31|| kevalaṃ sattvavaineyā nirdiṡṭaṃ lokanāyakai: | na bhrśaṃ saṃpadaṃ hyete buddhā te śuddhamānasā: ||32|| prāṇoparodhinaṃ karma sarvabuddhaistu garhitam | na kuryāttaṃ japī karma uttamāṃ siddhimicchatā ||33|| narakopapatti: kāmeṡu eteṡveva pradrśyate | kevalaṃ tu idaṃ proktaṃ krṡṇaśubhakarmaphalodayam ||34|| karmavaicitryamāhātmyaṃ yathā drṡṭaṃ dvipadottamai: | śaktaṃ śubhodayaṃ nityaṃ krṡṇaṃ cāsya śubhapradam ||35|| vyatimiśraṃ tathā karma vyatimiśraṃ tu paṭhyate | tathedaṃ karmavaicitryaṃ darśitaṃ tattvadarśibhi: ||36|| tāṃ jāpī varjayet krṡṇaṃ vyatimiśraṃ karma eva vā | śuklaṃ bhajeta kalyāṇaṃ śubhakarmaphalodayam ||37|| prāṇoparodhānnarakaṃ tu jāpī yāti puna: puna: | tannivrttestathā dharma: ahiṃsa: karmamuttamam ||38|| svarga: tathā siddhi: mantrāṇāṃ ca śubhā gati: | prāpyate sukrtai: karmai: viruddhairviruddhamucyate ||39|| dharmādharmaṃ mayā proktaṃ sarvajñatvaṃ viceṡṭitam | śubhakarma sadājāpī ārabhet siddhilipsayā ||40|| mantrā tasya sidhyante jāpinasya śubhe sthite | anivartanaṃ tasya mokṡaṃ vai sitakarmaparāyaṇe ||41|| mantriṇe śreyasā siddhi: pravadanti tathāgatā: | vinayārthaṃ tu sattvānāṃ karmavaicitryamucyate ||42|| yatheṡṭaṃ sahasrakarmaṃ tu sādhikāṡṭaṃ ca sidhyate | kṡudrakarma prakurvīta uttamaṃ tu na labhyate ||43|| madhyamaṃ sidhyate kiṃcid yatnājjāpahomitam | adhamaṃ sidhyate kṡipraṃ vidhidrṡṭena karmaṇā ||44|| trividhaṃ karma nirdiṡṭaṃ uttamādhamamadhyamā: | utkrṡṭarūpī tapasvī ca labhate uttamaṃ tathā ||45|| @241 madhyajāpī tathā madhyāṃ karmasiddhimavāpnuyāt | svalpajāpī tathā nityaṃ svalpakarmasamāvrtām ||46|| labhate kṡudrasiddhiṃ tu nānyasiddhimavāpnuyāt | kālapramāṇajāpastu home drṡṭastrdhā puna: ||47|| adhikādhikaṃ siddhirmadhyā madhyeṡu drśyate | stokastokataraṃ karma labhyate kṡudrasiddhiriti ||48|| āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcaviṃśatima: ekākṡaramūlamantra āryamañjuśrīhrdayakalpapaṭavidhānavisara: parisamāpta iti || @242 28 karmavidhānārthapaṭalavisara: | atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantra- yate sma- asti mañjuśrī: aparamapi tvadīyapaṭavidhānaṃ sādhanaupayikaṃ sarvakarmārthasādhakam | etenaiva tu ekākṡareṇa hrdayamantreṇa ṡaḍākṡareṇa vāmakarāntena tvadīyena mūlamantreṇa vā ṡaḍakṡarahrdayena oṃ^kārādyena ekākṡareṇa vā paṭasyāgrata: asyaiva kalpaṃ bhavati | paścime kāle paścime samaye mayi tathāgate parinirvrte śūnye buddhakṡetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalpa- rājā trāṇabhūtaṃ bhaviṡyati śaraṇabhūtaṃ layanabhūtaṃ parāyaṇabhūtam | katamaṃ ca tat ? ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate trhastaprthuke sadaśe kuṅkuma- candanarasaparyuṡite buddhaṃ bhagavantaṃ śākyamuniṃ likhayet padmāsanopaviṡṭaṃ dharmaṃ deśayamānaṃ mañjuśriyaṃ kumārabhūtamavalokayantam | dakṡiṇe pārśve sudhanaṃ subhūmiṃ āryākṡayamatiṃ mañjuśriyaṃ ca bhagavato namaskāraṃ kurvantaṃ kumārarūpiṇaṃ sarvālaṃkāravibhūṡitāṅgaṃ vāmapārśve samantabhadraṃ āryāvalokiteśvaraṃ bhadrapālaṃ suśobhanaṃ ca lekhayet | bhagavatpratimā hrasvatarā ca lekhayitavyā | āryāvalokiteśvara- sudhanau camaravyagrahastau kāryau | vasudhā cādhastāt | ratnakaraṇḍakavyagrahastā: pūrvakāyavinirgatā: lekhayitavyā: | upariṡṭācca vidyādharakumārau mālādhāriṇau meghāśca varṡamāṇā: savidyutā lekhayi- tavyā: | sarve ca bodhisattvā puṡpamālādhāriṇo bhagavato mukhaṃ vyavalokayanta: kartavyā: | sālaṃkārā: prasannadrṡṭaya: pūrvakāye īṡadavanatena lekhayitavyā: || tamīdrśaṃ paṭaṃ sadhātuke caitye sthāpya paścānmukhamakṡaralakṡaṃ japet | asya mañjuśriya: kāṡṭhamaunī trikālasnāyī trcelaparivartī satatapoṡadhika: śākayāvakayathābhaikṡabhaikṡāhāraścaturbhāga- mannaṃ krtvā ratnatrayasya bhāgamekaṃ anya: mañjuśriya: anyat sarvasattvānāṃ śeṡamātmanopayuñjīta | akṡāntakāyo manasi bhagavantaṃ krtvā sarvasattvānālambanena manasā nātmārthamahaṃ kiṃcit karomi kariṡyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṃ kuryāt | snānaṃ gandhaṃ puṡpaṃ dhūpaṃ baliṃ pradīpāṃśca dadyāt | snāpanaṃ paṭacchāyāyā: gandhānadhastāt puṡpāṇi ca baliṃ ca satataṃ dadyāt | tatraiva teṡāṃ pūrvaṃ dadyāt ratnatrayasya, paścānmaitreyasya, tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṡayamate: kumārabhūtasya candraprabhasya sarvanīvaraṇaviṡkambhiṇa: āryavajra- dharasya āryatārāyā: āryamahāmāyūryā āryāparājitāyā: bhagavatyā: prajñāpāramitāyāśca | gandhaṃ puṡpaṃ dhūpaṃ baliṃ ca sarvameteṡāṃ pūrvaṃ dattvā paścāt paṭasya dadyāt || paścād bahirekasmiṃ pradeśe sarvoṡṭragardabhaśvahastirūpāṇi vināyakāni valmīkamrttikayā krtvā teṡāṃ cāśeṡaṃ dadyāt | avismrtya piṇyākapiṡṭakatilakrtakulatthamatsyamāṃsamūlakavārtākapadma- patrakāṃsyabhājanāni ca varjayet | kuśapiṇḍakopaviṡṭa: tatraiva śrānta: sarvabuddhānuramrtiṃ bhāva- yet | manasā jāpaṃ kuryāt | anyatra vivikte kuśasaṃstare śayyāṃ kalpayet | atipānamatibhojanaṃ atiparyaṭanaṃ atidarśanamatiśayyāṃ ca varjayet | tri:kālaṃ buddhānusmrtiṃ bhāvayet | śukrabandhaṃ ca kuryāt | śobhanāni ca svapnāni nānyasya prakāśayet | bhagavato nivedayet || @243 evamanupūrveṇa tvaramāṇa: akṡaralakṡaṃ japet | ante ca bhagavatīṃ prajñāpāramitāṃ vācayet | japakāle bhagavato’tha mañjuśriya: kumārabhūtasya mukhamavalokya jāpaṃ kuryāt anākulākṡarapada: | akṡasūtrānte ca namaskāraṃ krtvā nivedayet | anena vidhinā pūrvasevāṃ krtvā paṭaṃ kvacit svasthe sthāne sthāpya karma kuryāt yatra manasa: parituṡṭirasti || paṭavidhānaṃ samāptam || paścād bhagavantaṃ mañjuśriyaṃ śvetacandanamayaṃ padmāsanasthaṃ bhagavatīṃ prajñāpāramitāṃ eka- haste dadhānaṃ dakṡiṇena phalaṃ dadhānaṃ kārayet | tamekasmiṃ śucau pradeśe paścānmukhaṃ sthāpayitvā tasyāgrato’gnikuṇḍaṃ kuryāt | sarvakarma sacaturasraṃ dvivitastipramāṇam | adhaśca gandhān sarva- dhānyāni ca kṡipet | tasyopari kuryāt || anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṃ athavā aśokasya vā ghrtatandulodanaṃ kṡīradadhi madhu ca sarvamupahrtya tāmrabhājane sthāpayitvā aṡṭasahasraṃ parijapya pūrṇāhutiṃ dadyāt | paścādanyasmiṃ dine śuklapratipadamārabhya karma kuryāt | aśvatthasamidbhiragniṃ prajvālya vigatadhūmaṃ drṡṭvā agnimāvāhayet | “āgaccha hairpiṅgala dīptajihva lohitākṡa hairpiṅgala dehi dadāpaya svāhā ||” anena mantreṇāhutitrayaṃ dadyāt | paścād bhagavantamāvāhayet | “āgacchāgaccha kumāra- bhūta | sarvasattvārthamudyato’ham | sāhāyyaṃ me kalpaya gandhapuṡpadhūpaṃ ca pratigrhṇa svāhā ||” yad dadāti tadanena dātavyam | āgatasya cārgho deya: sugandhapuṡpapānīyena | paścāddhomaṃ kuryāt | saptavārānudāhrtya ekaivāhutiṃ kṡipet | evaṃ saptadivasāni | ghrtatandulāni tilayāva- kena cāpyāyanaṃ kuryāt || atrāntarādavaśyamāryamañjuśriyaṃ kumārarūpiṇaṃ paśyati | dvyaṅgulapramāṇānāṃ candanasamidhā- nāmaṡṭasahasraṃ juhuyāt dine dine śatam | prthivīpatīnāṃ vaśamānayati | jātīkusumānāṃ lakṡaṃ juhuyāt | rājā vaśyo bhavati | padmānāṃ dadhimadhughrtāktānāṃ sahasraṃ juhuyāt | dravyaṃ labhate | śamīsamidbhiragniṃ prajvālya tilān juhuyāt | dhanapatirbhavati | satatamudakamudake juhuyāt | prāta- rutthita: sarvajanapriyo bhavati | arkasamidhānāṃ dadhimadhughrtāktānāṃ lakṡaṃ juhuyāt | sahasrapiṇḍaṃ grāmaṃ labhate | bahuputrikāṃ juhuyāt | kanyāṃ yāmicchati tāṃ labhate | apāmārgaṃ juhuyāt, vyādhiṃ praśamayati | kṡīravrkṡakāṡṭhairagniṃ prajvālya tilāhutīnāṃ lakṡaṃ juhuyāt | yāṃ cintayitvā karoti tāṃ labhate | viṡayārthī padmānāṃ lakṡaṃ juhuyāt | viṡayaṃ labhate | yavānāṃ lakṡahomenākṡayamannamutpa- dyate | guggulupryaṅgu ca ghrtena saha homayet | putraṃ labhate | akākolīne jātīkusumānāṃ pānīye juhuyāt | saptāhena grāmaṃ labhate | jātīkusumānāṃ jale ekaikaṃ puṡpaṃ grhītvā juhu- yāt | avaśeṡaṃ khaṇḍaṃ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati | kuṅkumakastūrikālavaṅga- puṡpaṃ ca mukhe prakṡipya japet | yena saha mantrayate sa vaśyo bhavati | maricamaṡṭasahasrābhimantritaṃ krtvā mukhe prakṡipya kruddho’pi vacanena priyo bhavati | śikhāmanenaiva badhnīyāt | adrśyo bhavati | śakraṃ drṡṭvā manasānusmaret, vigatakrodho bhavati | nityajāpena sarvajanapriyo bhavati | mahati pratyūṡe’bhyutthāya jātīkusumasahitaṃ pānīyaṃ śucau pradeśe bhūmau juhuyāt | mantrī bhavati anatni- @244 kramaṇīyavacana: | bhaye samutpanne manasi kuryāt | bhayaṃ na bhavati | parasya kruddhasyāpi maitrīṃ bhāva- yitvā anusmrpya mukhaṃ vyavalokayet | vigatakrodho bhavati | sarvasugandhapuṡpai: homaṃ kuryāt | yamuddiśya karoti sa vaśyo bhavati | saptābhimantritaṃ udakaṃ pratyuṡasi pibet | niyatavedanīyaṃ karma kṡapayati | saptajaptenodakena mukhaṃ prakṡālayet, sarvajanapriyo bhavati | puṡpāṇyabhimantraya yasya dadāti, sa vaśyo bhavati | ācāryatvamekena lakṡahomena tandulānām | viṡayapatitvaṃ tilā- nām | padmānāṃ sahasraṃ juhuyāt | dīnārasahasraṃ labhate | vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikata: krtvā juhuyāt | pañcamyāṃ pañcamyāṃ ṡaṇmāsam | pūrṇe sahasraguṇaṃ labhate | sarvagandhai: pratikrtiṃ krtvā tīkṡṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt | dakṡiṇena pādau puruṡasya vāmapādaṃ striya: | yamicchati sa vaśyo bhavati | saptāhaṃ trisaṃdhyaṃ dhatturakapuṡpāṇi juhuyāt | gāvo labhate | arkakāṡṭhairdhānyaṃ śirīṡapuṡpairaśvān aśokapuṡpai: suvarṇaṃ vyādhighātakapuṡpairvastrāṇi labhate | yadyadicchati tatsarvaṃ jātīkusumahomena karoti | yadvarṇāni puṡpāṇi pānīye juhoti saviturudaye, tadvarṇāni vastrāṇi labhate | saptajaptaṃ bhājanaṃ krtvā bhikṡāmaṭati, bhikṡāmakṡayāṃ labhate | rātryāmutthāya parijapyātmānaṃ svayaṃ śobhanāni svapnāni paśyati || atha rājānaṃ vaśīkartukāma: | tasya pādapāṃsuṃ grhītvā sarṡapaistailaiśca miśrayitvā juhuyāt | saptāhaṃ trisaṃdhyaṃ vaśyo bhavati || rājñīṃ vaśīkartukāma: | sauvarcalāṃ śatapuṡpāṃ vārāhīṃ caikata: krtvā juhuyāt | saptarātraṃ trisaṃdhyaṃ vaśyā bhavati | rājāmātyaṃ vaśīkartukāma: | bhallātakānāṃ tilāṃ vacāṃ ca pratikrtiṃ krtvā juhuyāt | saptāhaṃ saptarātraṃ ca vaśyo bhavati | purohitaṃ vaśīkartukāma: | brahmadaṇḍīṃ śatapuṡpāṃ caikata: krtvā juhuyāt | saptarātraṃ trisaṃdhyaṃ vaśyo bhavati | brāhmaṇānāṃ vaśīkartukāma: | pāyasaṃ ghrtasahitaṃ juhuyāt | sarve vaśyā bhavanti | atha kṡatriyaṃ vaśīkartukāma: | śālyodanaṃ ghrtasahitaṃ juhuyāt saptāham | vaiśyānāṃ vaśīkaraṇe yāvakāṃ guḍasahitāṃ juhuyāt | vaśyo bhavati | piṇyākaṃ juhuyāt | śūdrā vaśyā bhavanti | sarvānekata: krtvā juhuyāt | sarve vaśyā bhavanti | catu:pathe ekaśūnye grhe vā baliṃ nivedya yo’sya glāna: sa tasmād vinirmukto bhavati || mukhaṃ sprśaṃ japet, jvaramapagacchati | aṡṭaśatajaptena śikhābandhena sarvavyādhibhya: pari- mucyate | sarvarogebhya: mūśrakaṃ badhvā śikhābandhaṃ krtvā svaptavyam | sarvarogā apagacchanti | vyādhinā grasta: japamātreṇa mucyate | galagrahe valmīkamrttikāṃ japtvā lepa: kārya: | vyādhirapa- gacchati | akṡiroge nīlīkalikāni juhuyāt | vyupaśāmyati || paṭavidhānasyāntarikarma || pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrī: kumārabhūta: abhilekhya: sarvālaṃkāravibhūṡita: raktavarṇa: kumārarūpī padmāsanastha: | dakṡiṇapārśve āryāvalokitaśvara:, vāmapārśve samantabhadra: | āryamañjuśriyasya kiṃcidūnau | taṃ paṭaṃ sthāpayitvā koṭiṃ japet | rājā bhavati | candanasamidhānāṃ kuṅkumābhyaktānāṃ lakṡaṃ juhuyāt | rājā bhavati | agaru- samidhānāṃ dadhimadhughrtāktānāṃ lakṡaṃ juhuyāt | rājā bhavati | jātīkusumānāṃ ghrtāktānāṃ koṭiṃ juhuyāt | rājā bhavati || @245 yatpramāṇānāṃ padmānāṃ rāśiṃ juhoti, tatpramāṇānāṃ dīnārāṇāṃ rāśiṃ labhate | yāvad yāvat tāvajjapyamānāṃ na grhṇāti, tāvad vidyādharacakravartī bhavati | bhallātakānāṃ lakṡaṃ juhu- yāt, dīnārasahasraṃ dadāti | vyādhighātakaphalānāṃ lakṡaṃ juhuyāt, mahādhanapatirbhavati | aṡṭa- sahasrahomena guggulusamidhānāṃ dhānyaṃ labhate | satatatilahomenāvyavacchinnaṃ dhānyaṃ labhate | gotaṇḍulānāṃ lakṡaṃ juhuyāt | saha dadhnā gosahasraṃ labhate | bahuputrikāphalāni śamīphalāni caikata: krtvā juhuyāt | yāmicchati kanyāṃ tāṃ labhate | śamīpatrāṇi juhuyāt | sarvakāmado bhavati | agastipuṡpāṇi kṡīrāktāni juhuyāt | brāhmaṇavaśīkaraṇe | karavīrapuṡpāṇi śuklāni juhu- yāt kṡatriyavaśīkaraṇe | karṇikārapuṡpāṇi juhuyādrājavaśīkaraṇe | dhattūrakapuṡpāṇi juhu- yāt śūdravaśīkaraṇe | arkapuṡpāṇāṃ dadhimadhughrtāktānāṃ lakṡaṃ juhuyāt | sarvavyādhibhya: parimucyate || anenaiva vidhinā puṡpāṇāṃ sugandhānāṃ lakṡaṃ pādamūle nivedayet | nityasukhī bhavati | aśvatthasamidbhiragniṃ prajvālya śamīpuṡpāṇāṃ sahasraṃ juhuyāt | nakṡatrapīḍā vyupaśāmyati | goro- canayā mantramabhilekhya śirasi badhvā saṃgrāme’vataret | śastrairna sprśyate | hastiskandhe mañjuśriya- magrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati | dhvajāgre kumārarūpiṇaṃ sauvarṇa- mayūrāsanasthaṃ krtvā saṃgrāmamavataret | darśanādeva parabalasya bhaṅgo bhavati | jātīkusumānāṃ pādamūle lakṡaṃ nivedayet | tatraiva kuśasaṃstare śayyāṃ kurvīta | svapne yathābhilaṡitaṃ kathayati | pradīpānāṃ sahasraṃ dattvā ekapradīpaṃ padmasūtravartiṃ krtvā madhuyaṡṭiṃ veṡṭayitvā prajvālya paśyet, yathābhūtaṃ mañjuśriyaṃ kumārabhūtaṃ paśyati || dvitīyaṃ paṭavidhānaṃ samāptam || sauvarṇaṃ rajataṃ vā kumāraṃ krtvā varadaṃ dakṡiṇena pāṇinā, vāmena bhagavatīṃ prajñāpāramitāṃ dadhānam | tamīdrśaṃ sadhātukakaraṇḍakaṃ purata: sthāpyākṡaralakṡaṃ japet | pūjāṃ vāsariṇāṃ kuryāt | bāladārakadārikāścāsyāgrato bhojayitavyā: | gītaṃ vāditaṃ pustakavācanaṃ ca kuryāt | japaparisamāptau puṡpatrayeṇārghaṃ dattvā preṡayet | pūrvoktena vidhānenāvāhanavisarjanaṃ padmamudrāṃ badhvā jāpaṃ kuryāt | dhvajamudrāyā āvartanaṃ svastikamudrayā āsanaṃ pūrṇamudrayārghaṃ ekaliṅgamudrayā puṡpāṇi manorathamudrayā pradīpaṃ yamalamudrayā dhūpaṃ mayūrāsanamudrayā gandhaṃ yaṡṭimudrayā balim | anena vidhānena rātrau dine dine kuryād yāvajjāpaparisamāptiriti | paścāt karmāṇi kuryāt || jātīkusumānāṃ samudragāminyāṃ nadyāṃ lakṡaṃ plāvayet | viṡayaṃ labhate | rātrau jātikusumaughaṃ krtvā bhagavata: purata: svapet | bhagavantaṃ paśyati dharmaṃ deśayamānaṃ bodhisattvaparivrtam | yamuddiśya karoti tadeva karma kuryāt | nānyasya kuryāt | upoṡadhikena śuklapratipadamārabhya śrīvāsaka- dhūpaṃ madhumiśraṃ juhuyāt, rājyaṃ labhate | koṭiṃ japet, mañjuśriyaṃ svayameva paśyati, dharmadeśanāṃ ca karoti | yadi kenacit sahollāpayati saṃmukhamavabhāṡate avaivartikaśca bodhisattvo bhavati || trtīyaṃ vidhānam || @246 raktacandanamayaṃ kumārarūpiṇaṃ ekena pārśvena priyaṃkaraṃ anyena vīramatīṃ sāśokavrkṡā- śrayāṃ kārayet | tamekapārśve sthāpayitvā lavaṇasarṡaparājikāvyāmiśreṇa raktacandanapratikrtiṃ krtvā cchitvā cchitvā juhuyād yasya nāmnā, sa vaśyo bhavati | udumbaraphalāni yasya nāmnā juhuyāt, sa vaśyo bhavati | kākodumbarikāphalāni juhuyād yasya nāmnā, sa vaśyo bhavati | śrṅgāṭakaṃ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni, kṡatriyavaśīkaraṇe kaśerukāṇi juhuyāt | vaiśyavaśīkaraṇe śālūkāni juhuyāt | śūdravaśīkaraṇe lavaṇa- śarkarāṇāmaṡṭasahasraṃ juhuyāt | trisaṃdhyaṃ saptāhaṃ yasya nāmnā juhoti, sa vaśyo bhavati | nimba- patrāṇi kaṭutailāktāni juhuyāt āhutyāṡṭasahasraṃ trisaṃdhyaṃ saptāhaṃ yasya nāmnā, sa vaśyo bhavati | sarveṇa homena vaśīkaraṇam || brhatīkusumānāṃ lakṡaṃ juhuyāt, suvarṇaṃ labhate | kālāñja- nikākusumānāmaṡṭasahasraṃ juhuyāt, mahāntaṃ grāmaṃ labhate | pāṭalapuṡpāṇi juhuyāt, dhānya- makṡayaṃ labhate | śrīparṇīpuṡpāṇi juhuyāt, suvarṇaṃ labhate | vacāṃ dadhimadhughrtāktāṃ juhuyāt, sarvavādeṡūttaravādī bhavati | brāhmīrasaghrtasahitaṃ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasaha- srāṇi | paścāt pibet, sarvavādino vijayate | yasya kruddhasyāṡṭasahasrābhimantritaṃ krtvā loṡṭaṃ kṡipet purata:, sa krodhaṃ muñcati || caturthaṃ vidhānam || anāhate paṭe keśāpagate upoṡadhikena citrakareṇa aśleṡakairvarṇakai: āryamañjuśriyaścitrāpayi- tavya: | padmāsanopaviṡṭaṃ dharmaṃ deśayamānam | dakṡiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñā- pāramitā jāpavatī sarvālaṃkāravibhūṡitā śuklavastranivasanā | tasyādhastāt padmasara: bahuvidhapuṡpa- saṃkīrṇa: | nāgarājānau akāyavinirgatau padmadaṇḍadhrtahastau | āryāparājitā caikasmiṃ vighna- vināyakāṃ nāśayantī asijvālāmukhī bhrkuṭīkrtalocanā | anyasmiṃ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā krṡṇaraktanetrā mayūraprṡṭhābhirūḍhā sādhakaṃ parikṡantī | sādhakaśca padmamālā- vyagrahasta: bhagavato mañjuśriyamukhaṃ vyavalokayamāna: | upariṡṭāccāmarapuṡpamālādundubhidhāriṇau devaputrau lekhayitavyau || taṃ paṭaṃ paścānmukhaṃ sthāpya sadhātuke caitye koṭiṃ japet | japānte ca mahatīṃ pūjāṃ krtvā bhagavatīṃ prajñāpāramitāṃ vācayitvā daśasahasrāṇi japet | mañjuśriyo mukhaṃ vyavalokayamāna: | paścāt paṭaṃ kampate | rājyaṃ labhate | cakṡuśca labhate | vidyādharo bhavati | hasate | cakravartī bhavati | bhāṡaṇe bodhisattva: prathamabhūmipratilabdho bhavati | dharmadeśanāṃ cāsya śrṇoti || tasyaiva paṭasyāgrata: kapilāyā: samānavatsāyā: goghrtaṃ grhya tāmrabhājane sthāpya tāva- jjaped yāvadūṡmāyati dhūmāyati prajvalati | ūṡmāyamānaṃ pītvā paramedhāvī bhavati śrutidhara: | dhūmāyamāne’ntardhānam, jvalamāne ākāśagamanam | āmaśarāvasaṃpuṭe sthāpya vacāṃ jātīkusumai- rveṡṭayitvā tāvajjaped yāvadaṅkurībhavati | tāṃ bhakṡayitvā śrutidharo bhavati | anyāṃ koṭiṃ japet, mañjuśriyaṃ sākṡāt, paśyati dharmadeśanāṃ ca śrṇoti, tāṃ cādhimucyate || @247 sauvarṇapadmaṃ śatapatraṃ kārayitvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya tāvajjaped yāvajjvalatīti | tena grhītamātreṇa vidyādharāṇāṃ cakravartī bhavati parairadharṡaṇīya: | mana:śilāṃ haritālamañjanaṃ vā śrīparṇīsamudgake prakṡipya tāvajjaped yāvat khuṭkhuṭāśabdaṃ karoti | grhīta- mātreṇa bhūmicarāṇāṃ rākṡasapiśācānāmadhipatirbhavatyadhrṡya: | khaḍgaṃ grhya sallakṡaṇasaṃkīrṇaṃ avraṇaṃ tāvajjaped yāvadahiriva phaṇaṃ krtvā tiṡṭhati | taṃ grhya vidyādharacakravartī kalpāyuradhrṡya: | mana:śilāṃ trlohapariveṡṭitāṃ krtvā mukhe prakṡipya tāvajjaped yāvacculuculāyatīti | adrśyo bhavati khaḍgahartā | adrśya: sarvāṇi kuśalopasaṃhitāni karoti varjayitvā kāmopasaṃhitam | śamīvrkṡarūḍhasyāśvatthasya sāraṃ grhya trlohapariveṡṭitaṃ krtvā mukhe prakṡipya tāvajjaped yāvacculu- culāyati | adhrṡyo bhavati | varṡasahasraṃ jīvati | rājataṃ cakraṃ krtvā asuravivarasyāgrata: tāva- jjaped yāvaccakraṃ asurayantrāṇi bhittvā praviśati | tatkṡaṇamevāsurayuvatayo nirgacchanti | tābhi: saha praviśya kalpasthāyī bhavati | lohamayaṃ trśūlaṃ krtvā tasmiṃ vivaradvāre jāpaṃ karoti, tatra sarvayantrāṇi sphuṭanti | yāvadbhi: sahecchati tāvadbhi: saha praviśati | kalpasthāyī bhavati | maitreyaṃ ca bhagavantaṃ paśyati || pañcamaṃ paṭavidhānam || śvetārkamayaṃ aṅguṡṭhamātraṃ bhagavantaṃ mañjuśriyaṃ kārayitvā arkapuṡpāṇāṃ lakṡaṃ nivedayet | sāmantarājyaṃ pratilabhate | śvetakaravīramūlamayaṃ krtvā aṅguṡṭhamātrameva tatpuṡpāṇāmekāṃ koṭiṃ niveda- yet, mantrī bhavati | karahāṭavrkṡamayaṃ vitastipramāṇamātraṃ kārayitvā tatpuṡpāṇāṃ lakṡaṃ nivedayet | senāpatyaṃ labhate | śvetacandanamayaṃ vitastipramāṇamātraṃ bhagavantaṃ mañjuśriyaṃ krtvā jātīkusumānāṃ lakṡaṃ nivedayet | paurohityaṃ labhate | aśvatthavrkṡamayaṃ aṅgulamātrapramāṇaṃ bhagavantaṃ mañjuśriyaṃ kārayitvā akākolīne pānīyakumbhaṃ nivedayet | bahujanasaṃmato bhavati | sarvagandhamayaṃ krtvā sarvagandhapuṡpairniveditai: yamicchati tamāpnoti | satatasamitamagarusamidhānāṃ juhuyāt, mantrī bahujanasya saṃmato bhavati | satatajāpena pañcānantaryāṇi vikṡipayati | maraṇakāle mañjuśriyaṃ paśyati | dharmadeśanāṃ cāsya karoti | utthāyotthāya aṡṭaśataṃ japet sarvasattvānāmadhrṡyo bhavati | akṡiṇī parijapya svāminaṃ paśyet | prasādavān bhavati | yamuddiśya karmakaro tatrasthaṃ saptabhirdivasai: grāmāntarasthaṃ ekaviṃśatibhirdivasai: viṡayāntarasthaṃ caturbhi: māsai: nadyantaritaṃ ṡaḍbhirmāsai: | svakulavidhānenānyamantravidhānena cāśeṡaṃ karmaṃ karoti varjayitvā kāmopasaṃhitam, ābhicārukaṃ ceti || ṡaṡṭho vidhāna: || ityuktaṃ yugāntaṃ hitaṃ****tathā | sattvānāmalpapuṇyānāṃ hitārthaṃ muninā purā ||1|| śāsanāntarhite śāstu: śākyasiṃhasya tāyine | siddhiṃ yāsyate tasmiṃ kāle raudre’tibhairava ||2|| saptamaṃ vakṡyate hyatra kalparāja sukhāvahe | mamaitat kathitaṃ kalpaṃ tasmiṃ kāle sudāruṇe ||3|| @248 sattvānāmalpapuṇyānāṃ mārgo hyeṡa pravartita: | bodhisaṃbhārahetutvaṃ triyānapathanimnagam ||4|| upāyakauśalya sattvānāṃ darśayāmi tadā yuge | trṡṇāmūḍhā hi vai sattvā rāgadveṡasamākulā: ||5|| teṡāṃ darśayāmyetaṃ mārgaṃ trṡṇāvaśānugam | trṡṇābandhanabaddhāstu kuśalaṃ vā karmahetuta: ||6|| siddhisādhyaṃ tathā dravyaṃ mantratantraṃ samoditam | vinayārthaṃ tu sattvānāṃ kathitaṃ lokanāyakai: | etat karmasya māhātmyaṃ sādhakānāṃ tu jāpinām ||7|| ityuktvā munivaro hyagra śākyasiṃho narottama: | kathitvā mantratantrāṇāṃ balaṃ vīryaṃ savistaram ||8|| amoghaṃ darśayet siddhiṃ tasmiṃ kāle yugādhame | śuddhāvāsaṃ tadā vavre devasaṃghāṃ jinottamo ||9|| yametanmārṡā proktaṃ kalparājaṃ savistaram | sarvalokahitārthāya mañjughoṡasya śāsanam ||10|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṡaḍviṃśatima: karmavidhānārthamañjuśrīhrdayaparivartapaṭalavisara: parisamāpta iti || @249 29 mañjuśrīpaṭavidhānaparivartakarmavidhi: | atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantra- yate sma-asti mañjuśrī: tvadīye kalpavidhānaparivarte saptama: paṭakarmavidhānam | yo tasmiṃ kāle tasmiṃ samaye yugānte sādhayiṡyati, amoghā tasya siddhirbhaviṡyatīti saphalā: sukhodayā: sukha- vipākā: | drṡṭadharmavedanīyā sarvadurgatinivāraṇīyā niyataṃ tasya bodhiparāyaṇīyā siddhirbhaviṡyati || atha bhagavāṃ śākyamuni: mañjuśriyasya kumārabhūtasya hrdayaṃ bhāṡate sma- ṡaḍakṡaraṃ ṡaḍgatimocanātmakaṃ acintyatulyāpratimaṃ maharddhikam | vimocakaṃ sarvabhavārṇavārṇavaṃ trdu:khadu:khā bhavabandhabandhanāt ||1|| asahyaṃ sarvabhūtānāṃ sarvalokānuliptakam | adhrṡyaṃ sarvabhūtānāṃ bhavamārgaviśodhakam ||2|| prāpakaṃ buddhadharmāṇāṃ sarvaduṡṭanivāraṇam | anumoditaṃ sarvabuddhaistu sarvasaṃpattikārakam || utkrṡṭa: sarvamantrāṇāṃ mañjughoṡasya śāsane ||3|| katamaṃ ca tat ? oṃ^ vākyeda nama: || asya kalpaṃ bhavati | śākayāvakabhikṡabhaikṡāhāro vā tri:kālasnāyī tricelaparivartīṃ akṡaralakṡaṃ japet | pūrvasevā krtā bhavati || tata: acchinnāgradaśake paṭe poṡadhikena citrakareṇa aśleṡakairvarṇakai: āryamañjuśrīścitrā- payitavya: padmāsanastho dharmaṃ deśayamāna: sarvālaṃkāravibhūṡita: kumārarūpī muktottarāsaṅga: | tasya vāmena āryāvalokiteśvara: padmahasta: cāmaravyagrahasta:, dakṡiṇena āryasamantabhadra: | upari megha- garbhavinirgatau vidyādharau mālādhāriṇau likhāpayitavyau | adhastāt sādhako dhūpakaṭacchukavyagra- hasta: |samantāt parvataśikharā likhāpayitavyā: | adhastāt padmasara: || sadhātuke caitye paṭaṃ paścānmukhaṃ pratiṡṭhāpya udārāṃ pūjāṃ krtvā dhrtapradīpāṃśca prajvālya jātīpuṡpāṇāṃ aṡṭasahasreṇa ekaikamabhimantrya mañjuśrīmukhe tāḍayet | tato mahāgambhīrahuṃkāra- śabda: śrūyate | paṭo vā prakampate | huṃkāraśabdena sārvabhaumiko rājā bhavati | paṭaprakampane sarvavādiṡūttaravādī bhavati sarvalokaikaśāstrajña: | atha na sidhyati, sarvakarmasamartho bhavati || ayaṃ prathama: kalpa: || agarusamidhānāmadhyardhamaṅgulapramāṇānāṃ nirdhūmeṡu khadirāṅgoraṡu krtsnāṃ rātriṃ turuṡkatailā- ktānāṃ juhuyāt | aruṇodaye āryamañjuśriyaṃ paśyati | so’sya yathepsitaṃ varaṃ dadāti varja- yitvā kāmopasaṃhitam || tasyaiva paṭasyāgrata: candanadhūpamavyavacchinnaṃ dahaṃ krtsnāṃ rātriṃ japet | tata: ārya- @250 mañjuśrī: sākṡādāgacchati gambhīrāṃ dharmāṃ deśayati | tāmadhimucyati | adhimucya sarvavyādhivi- nirmukta: vaśitāprāpto bhavati || raktacandanamayaṃ padmaṃ krtvā ṡaḍaṅgulapariṇāhaṃ sanālaṃ raktacandanena mrakṡayitvā sahasraṃ saṃpātāhutaṃ sahasrābhimantritaṃ krtvā pūrṇamāsyāṃ paṭasyāgrata: padmapatre sthāpya hastenāvaṡṭabhya tāva- jjaped, yāvat prajvalita iti | tena grhītena dviraṡṭavarṡākrti: taptakāñcanaprabha: bhāskarasyo- paritejā devakumāra: sarvavidyādharanamaskrta: mahākalpaṃ jīvati | bhinne dehe’bhiratyāmupapadyate || candragrahe śvetavacāṃ grhya pañcagavyena prakṡālya aśvatthapatraraivaṡṭambhayitvā tāvajjaped yāva- dūṡmāyati dhūmāyati jvalati | sarvajanavaśīkaraṇa: sarvavādivijayī | dhūmāyamāne antardhānam | triṃśadvarṡasahasrāṇi jīvati | jvalite ākāśagamanaṃ mahākalpaṃ jīvati || kapilāyā: samānavatsāyā ghrtaṃ grhya tāmrabhājanaṃ saptabhiraśvatthapatrai: sthāpya tāvajjaped yāvat trividhā siddhiriti | taṃ pītvā śrutidharamantardhānākāśagamanamiti || puṡkarabījaṃ mukhe prakṡipya candragrahe tāvajjaped yāvacculuculāyati | trilohapariveṡṭitaṃ krtvā mukhe prakṡipyāntarhito bhavati | udgīrṇāyāṃ drśyati || lavaṅgagandhaṃ mukhe prakṡipya ṡaḍlakṡaṃ japet, yamālapati sa vaśyo bhavati | kṡīrayāvakā- hāra: lakṡaṃ japed, vidyādharo bhavati | bhikṡāhāra: kāṡṭhamaunī lakṡaṃ japet antarhito bhavati | koṭiṃ japedāryamañjuśrīstathā dharmaṃ deśayati yathā caramabhaviko bodhisattva: bhavati | satatajāpena sarvārtha- vrddhirbhavati || sarvagandhairyasya pratikrtiṃ krtvā cchitvā juhoti, sa saptarātreṇa vaśyo bhavati | guggulu- gulikānāṃ badarāsthipramāṇānāṃ ghrtāktānāṃ śatasahasraṃ juhuyād, dīnāralakṡaṃ labhati || samudragāminīṃ nadīmavatīrya padmānāṃ śatasahasraṃ nivedayet | padmarāśitulyaṃ mahānidhānaṃ paśyati | kṡayaṃ na gacchati | gaurasarṡapāṇāṃ kuṅkumābhyaktānāṃ aṡṭasahasraṃ juhuyāt | rājā vaśyo bhavati | tilānāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt | sarvaṃdado mahāgrhapatirbhavati | apatite- gomayena maṇḍalakaṃ krtvā muktapuṡpairabhyavakīryāṡṭaśataṃ japet | tata: saddharmapustakaṃ vācayet | māsena paramamedhāvī bhavati | rocanāṡṭaśataṃ krtvā tilakaṃ kuryāt | sarvajanapriyo bhavati | śikhāṃ saptajaptāṃ krtvā sarvasattvānāmavadhyo bhavati | kirimālaṃ daśasahasrāṇi juhuyāt | sarvavyādhibhi- rmucyate | dine dine saptavārāṃ japet | niyatavedanīyaṃ karma kṡapayati | athāṡṭaśatajapena maraṇa- kālasamaye samastaṃ saṃmukhaṃ āryamañjuśriyaṃ paśyatīti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptaviṃśatima: mañjuśrīpaṭavidhānaparivartakarmavidhi: saptamakapaṭalavisara: parisamāptamiti || @251 30 kṡetrakālavidhiniyamapaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīyamantratantre vidyārājñāṃ cakravartiprabhrtīnāṃ sarvatathāgatoṡṇīṡa- pramukhānāṃ sarvamantrāṇāṃ siddhisthānāni bhavanti | tatrottarāpathe sarvatra tāthāgatī vidyārājña: siddhiṃ gacchati saṃkṡepata: || cīne caiva mahācīne mañjughoṡo’sya trasyati | ye ca tasya mantrā vai siddhiṃ yāsyanti tatra vai ||1|| uṡṇīṡarājñāṃ sarvatra siddhirdrśyeyu tatra vai | kāviśe vakhale caiva udiyāne samantata: ||2|| kaśmīre sindhudeśe ca himavatparvatasaṃdhiṡu | uttarāṃ diśI ni:srtya mantrā: sidhyanti śreyasā: ||3|| ye ca gītā purā buddhai: adhunā ca pravartitā | anāgatā ca saṃbuddhai: udgīrṇā śāntihetaba: ||4|| sarve vai tatra sidhyanti himādrikukṡisaṃbhave | janapade śreyase bhadre śāntiṃ kartuṃ samārabhe ||5|| madhyadeśe tathā mantrā: sidhyantyete padmasaṃbhavā | gajomānikule cāpi siddhistatra pradrśyate ||6|| pañcikasya ca yakṡasya hārītyā yakṡayonijā | gāndharvā ye tu mantrā vai siddhisteṡāṃ samoditā ||7|| kāśipuryāṃ tato nityaṃ magadheṡu samantata: | aṅgadeśe tathā prācyāṃ kāmarūpe samantata: ||8|| lauhityāṃ tu taṭe ramye vaṅgadeśeṡu sarvata: | jambhalasya bhavet siddhi: tathā maṇikulodite ||9|| samudratīre dvīpeṡu sarvatatra jalāśraye | siṃhalānāṃ purī ramyā sidhyante mantradevatā: ||10|| bhrkuṭī caiva *** mahāśriyā yaśasvinī | sitākhyā: sarvamantrāstu catu:kumāryā mahodadhau ||11|| sidhyante tatra vai sthāne pūrvadeśe samantata: | vindhyakukṡiniviṡṭāśca agrendre ca samantata: ||12|| kārtikeyo’tha mañjuśrī: sidhyante ca samantata: | śrṅgāragahvara: kukṡādre: kandare ca sakānane ||13|| @252 siddhirvināyakāṃ tatra vighnakartā sajāpinām | hastākārasamāyuktānekadantāṃ mahaujasām ||14|| aśvarūpā tathānekā *** kāraśālinām | īśānasya sutāṃ divyāṃ vividhāṃ vighnakārakām ||15|| tatproktā mantrayuktāṃśca siddhikṡetraṃ pradrśyate | mātarā vividhākārāṃ grahāṃścaiva sudāruṇām ||16|| pretayonisamādiṡṭā mānuṡāhāranairrtām | pretarājña: samādiṡṭaṃ siddhikṡetraṃ tatoditam ||17|| tadādyāt sarvabhūtānāṃ siddhikṡetraṃ samādiśet | vajrakrauñco mahāvīrya: sidhyante tatra vai diśe ||18|| āsurā mantramukhyāstu ye cānye laukikāstathā | sidhyante tatra mantrā vai dakṡiṇāṃ diśimāśritā: ||19|| pretarājñastathā nityaṃ yamasyaiva vinirdiśet | sidhyante jātyamantrāstu saśaivā ca savaiṡṇavā ||20|| krūrāścākrūrakarmeṡu kṡetramādiṡvadakṡaṇam | vajrapāṇisamādiṡṭā mantrāste krūrakarmiṇa: ||21|| dakṡiṇāpathamāśritya sidhyante pāpakarmiṇām | aśubhāṃ phalaniṡpattiṃ drśyate tatra vai diśe ||22|| ādityabhāṡitā ye mantrā: saumyāścaiva prakīrtitā: | aindrā mantrā: prasidhyante paścime diśI śobhane ||23|| svayaṃ tatra * sidhyeta yakṡendro’tra maharddhika: | dhanada: sarvabhūtānāṃ bāliśānāṃ tu mohinām ||24|| cittaṃ dadāti jantūnāṃ vidhidrṡṭena hetunā | sidhyante paścime deśe bhogavānarthasādhaka: ||25|| dhanado nāma nāmena viśruto’tra mahītale | vajrapāṇi: svayaṃ yakṡa: bodhisattvo maharddhika: ||26|| mantramukhyo varaśreṡṭho daśabhūmādhipa: svayam | sidhyante sarvamantrā vai vajrābjakulasaṃbhavā ||27|| tathāṡṭakulikā mantrā aṡṭabhyo dikṡu niśritā | uttarāyāṃ diśi sidhyante mantrā va jinasaṃbhavā ||28|| pūrvadeśe tathā siddhi: mantrā vai padmasaṃbhavā | dakṡiṇāpatha niśritya sidhyante kuliśālayā: ||29|| @253 paścimena gaja: prokto vidiśe maṇikulastathā | paścime cottare saṃdhau siddhisteṡu prakalpitā ||30|| paścime dakṡiṇe cāpi saṃdhau yakṡakulastathā | dakṡiṇe pūrvadigbhāge śrāvakānāṃ mahaujasām ||31|| kulākhyaṃ teṡu drṡṭaṃ vai tatra sthāneṡu sidhyati | pūrvottare diśābhāge pratyekānāṃ jinasaṃbhavam ||32|| kulākhyaṃ bahumataṃ loke siddhisteṡu tatra vai | adhaścaiva diśābhāge sidhyante sarvalaukikā ||33|| pātālapraveśikā mantrā vai sidhyante’ṡṭakuleṡu ca | lokottarā tathā mantrā uṡṇīṡādyā: prakīrtitā: ||34|| siddhimāyānti te ūrdhvaṃ cakravartijinoditā | diksamantāt sarvatra vajriṇasya tu sidhyati ||35|| tathānye mantrarāṭ sarve abjayonisamuddhavā | sidhyante sarvadā sarve sarvamantrāśca bhogadā ||36|| sidhyante sarvakāle’smiṃ vajrābjakulayorapi | etatkṡetraṃ tu nirdiṡṭaṃ kālaṃ tatparikīrtyate ||37|| utpatte: sarvabuddhānāṃ mantrasiddhi jinoditā | madhyakāle tu buddhānāṃ abjavajrasamudbhavām ||38|| mantrāṇāmanyakāle’smin tadanyeṡāṃ mantraśālinām | siddhiśca kālata: proktā nānyakāle prakīrtitā ||39|| tapasāmuttamā siddhistribhirjanmairavāpnuyāt | sātatyajāpināṃ mantraṃ tadbhaktāṃ gatamānasām ||40|| prasannānāṃ jinaputrāṇāṃ iha janme’pi sidhyati | ratnatraye ca bhaktānāṃ bodhicittavibhūṡitām ||41|| saṃvarasthāṃ mahāprājña tantramantraviśāradām | matrā: sidhyantyayatnena bodhisaṃvaratasthitām ||42|| sattvānāṃ karmasiddhistu ātmasiddhimudāhrtā | siddhā eva sadā mantrā asiddhā sattvamohitā ||43|| ata eva jinendraistu kalparāja udāhrta: | savistaraṃ krthā mantraṃ buddhaśreṡṭho hi saptama: ||44|| sa vavre munimukhyastu buddhacandro maharddhika: | jyeṡṭhaṃ ca buddhaputraṃ taṃ mañjughoṡo mahaujasam ||45|| @254 śrṇu tvaṃ kumāra mantrāṇāṃ prabhāvagatinaiṡṭhikam | yasmiṃ kāle sadā buddhā dhriyante lokanāyakā: ||46|| tasmiṃ kāle tadā siddhi: uṡṇīṡādyā prakīrtitā | cakravartistathā rājā tejorāśi: prakīrtita: ||47|| sitātapatrajapoṡṇīṡa bahavo varṇitā jinai: | evamādyāstathoṡṇīṡā: sidhyante tasmiṃ kāle ||48|| cakravartiryadā kāle jambūdvīpe bhaviṡyati | dharmarājā ca saṃbuddha: tiṡṭhate dvipadottama: | tasmiṃ kāle bhavet siddhi: mantrāṇāṃ sarvabhāṡitām ||49|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrā- daṡṭāviṃśatima: kṡetrakālavidhiniyamapaṭalavisara: parisamāptamiti || @255 31 āviṡṭaceṡṭāvidhiparivarta: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmatrayate sma-śrṇu mañjuśrī: kumāra pūrvanirdiṡṭaṃ padaṃ sattvāviṡṭānāṃ caritaṃ śubhāśubhaṃ nimittaṃ ca vakṡye || atha khalu mañjuśrī: kumārabhūta: utthāyāsanād bhagavataścaraṇayornipatya mūrdhnimañjaliṃ krtvā bhagavantametadavocat-tatsādhu bhagavāṃ vadatu sattvānāṃ parasattvadehasaṃkrāntānāmāryadivyayati- siddhagandharvayakṡarākṡasapiśācamahoragaprabhrtīnāṃ vicitrakarmakrtaśarīrāṇāṃ vicitragatiniśritānāṃ vividhākārānekacihnānāṃ manuṡyāmanuṡyabhūtānāṃ cittacaritāni | samayo bhagavaṃ, samaya: sugata, yasyedānīṃ kālaṃ manyase | evamukto mañjuśriya: kumārabhūto tūṡṇīṃbhāvena svake āsane tasthu: adhyeṡya jinavaraṃ lokanāyakaṃ jinasattamaṃ gautamamiti || atha bhagavāṃ śākyamuni: sattvānāṃ cittacaritanimittajñānacihnaṃ kālaṃ ca bhāṡate sma- paradehagata: sattva: ākrṡṭo mantrayuktibhi: | kecidāhāralobhena grhṇante mānuṡaṃ bhuvi ||1|| apare kruddhacittā vai pūrvavairātra cāpare | grhṇante mānuṡāṃ loke bhūtalesmiṃ sudāruṇā: ||2|| vītarāgā tathā nityaṃ kāruṇyāt samayā puna: | avatāraṃ martyaloke’smiṃ grhṇate mānuṡāṃ śubhām ||3|| praśastāṃ śubhamavyaṅgāṃ narāṇāṃ varṇasādhikām | udayantaṃ tathā bhāno teṡāmāveśamucyate ||4|| avatārāsteṡu kālesmiṃ bhānorastamane niśā | rātryāṃ ca prathame yāme sitapakṡeṡu drśyate ||5|| praśastā śubhakarmāṇāṃ ye narā dhārmikā: sadā | śucidakṡasamāyuktā avatārasteṡu drśyate ||6|| āviṡṭāstu tano martyā vītarāgairmaharddhikai: | śucideśe jane caiva śubhe nakṡatratārake | praśaste divase vāre śuklapakṡe śubhe’hani ||7|| śuklagrahasaṃyukte tithau pūrṇasamāyute | paripūrṇe tathā candre avatāraṃ teṡu drśyate ||8|| avatīrṇasya bhave cihna: vītarāgasya maharddhike | ākāśe tālamātraṃ tu prthivyāmutplutya tiṡṭhate ||9|| @256 paryaṅkopaviṡṭo’sau drśyate niyatāśraye | nānādivyamatulyādyā brāhmā karṇasukhāstathā ||10|| vadane’sau mahāsattvo yatrāsau pīdadhiyo sthita: | uṡṇīṡamudrairākrṡṭa: patate’sau mahītale ||11|| mahīmasprśatastiṡṭhedarthaṃ dadyāttu tatkṡaṇāt | jātīkusumasāṃmaśraṃ śvetacandanakuṅkumam ||12|| miśritaṃ udakaṃ dadyādarghaṃ pādyaṃ tu tatkṡaṇam | praṇipatyaṃ mahīṃ mantrī adhyeṡye hitakāmyayā ||13|| adhyeṡṭo hi sa: sattvo vītamatsaracetasa: | vācaṃ prabhāṡate divyāṃ anelāṃ karṇasukhāṃ tathā ||14|| yathepsaṃ tu tata: prcche mantrajñe hi viśārada: | na bhetavyaṃ tatra kāle mañjughoṡaṃ tu saṃsmaret ||15|| mudrāṃ pañcaśikhāṃ baddhvā anyaṃ voṡṇīṡasaṃbhavam | diśābandhaṃ tata: krtvā diśyūrdhvamadha eva tu ||16|| tato’sau sarvavrttāntamadhyāntaṃ ca pravakṡyate | ādimadhyaṃ tathā kālaṃ bhūtaṃ tathyamanāgatam ||17|| vartamānaṃ yathābhūtaṃ ācaṡṭe’sau mahādyuti: | animiṡākṡāstathā stabdha: prekṡate’sau bhītavidviṡa: ||18|| yastenoditā vācā satyaṃ taṃ nānyathā bhavet | siddhisādhyaṃ tathā dravyaṃ yoniṃ sanicayaṃ gatim ||19|| pratyekabodhimarhattvaṃ mahābodhiṃ niyataṃ ca tat | buddhatvagotraniyataṃ *** ||20|| agotraṃ caiva kālaṃ vai bhavyasattvamaharddhikam | sarvaṃ so kathaye satyaṃ samayenābhilakṡita: | lakṡaṇamātraṃ kathed yogī nānyakālamudīkṡayet ||21|| etatkṡaṇena yatkiṃcit prārthaye saumanasātmanā | tatsarvaṃ labhate kṡipraṃ mantrasiddhiśca kevalā | prāpnuyāt sarvasaṃpattiṃ yatheṡṭaṃ cābhikāṅkṡitam ||22|| visarjya mantrī tatkṡipramarghaṃ dattvā tu samatām | pātrasaṃrakṡaṇāṃ kuryād vidhidrṡṭena karmaṇā ||23|| patitaṃ deha matvā vai śayānaṃ caiva mahītale | uṡṇīṡamudrayā yuktaṃ mantraṃ caiva jinocitam ||24|| @257 tenaiva rakṡāṃ kurvītamudrā pañcaśikhena vā | svasthadehastadā sattva ucchiṡṭena mahītale ||25|| sarvamāviṡṭasattvānāṃ rakṡā eṡā prakalpitā | aśaktā duṡṭasattvā vai hiṃsituṃ pātraniśrite ||26|| rakṡā ca mahatī hyeṡā jantūnāṃ pātrasaṃbhavā | vācā ca tasya madhyasthā madhyadeśe prakīrtitā ||27|| devayoniṃ samāśritya akaniṡṭhādyāśca rūpiṇām | ete’nye tāni cihnāni drśyante rūpasaṃbhavām ||28|| kāmadhātveśvarā ye tu kāmināṃścaiva divaukasām | tato hīnā gatiścihnā vācā caiva samādhurā ||29|| tato hi bhūtaniṡpannā vimānasthā sadivaukasām | vācā kāśipurīṃ teṡāṃ yakṡāṇāṃ ca samāgadhim ||30|| aṅgadeśāṃ tathā vācā mahoragāṇāṃ prakīrtitā | pūrvī vācā bhavetteṡāṃ garuḍānāṃ mahaujasām ||31|| tathā vaṅge samājātā yā vācā tu pravartate | kinnarāṇāṃ tathā vācā sā vācā parikalpitā ||32|| auḍrī vācā bhavennityaṃ siddhavidyā sakhaṅgiṇām | vidyādharāṇāṃ tu sā vācā * * * * ||33|| rṡīṇāṃ tu kāmarūpī tu vācā viśvarūpiṇām | pañcābhijñaṃ tu sā vācā rṡīṇāṃ parikalpitā ||34|| yā tu sāmātaṭī vācā yā ca vācā harikelikā | avyaktāṃ sphuṭāṃ caiva ḍakārapariniśritām ||35|| lakārabahulā yā vācā paiśācī vācamucyate | karmaraṅgākhyadvīpeṡu nāḍikesaramudbhave ||36|| dvīpavāruṡake caiva nagnavālisamudbhave | yavadvīpiṡu sattveṡu tadanyadvīpasamudbhavā ||37|| vācā rakārabahulā tu vācā asphuṭatāṃ gatā | avyaktā niṡṭhurā caiva sakrodhā pretayoniṡu ||38|| dakṡiṇāpathikā vācā andhrakarṇāṭadrāviḍā | kosalāḍavisattveṡu saiṃhale dvīpamudbhavā ||39|| ḍakāre rephasaṃyuktā sā vācā rākṡasī smrtā | tadanyadvīpavāstavyai: mānuṡyaiścāpi bhāṡitam ||40|| @258 sa eṡa vacanamityuktvā mātarāṇāṃ mahaujasām | paścimī vāca nirdiṡṭā vaidiśīścāpi mālavī ||41|| vatsamatsārṇavī vācā śūrasenī vikalpitā | daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī ||42|| vācā eṡā tu nirdiṡṭā ādityādyāṃ grahottamām | tadanyāṃ grahamukhyāṃ tu pāriyātrī vikalpitā ||43|| arbude sahyadeśe ca malaye parvatavāsinām | khaṡadroṇyāṃ tu saṃbhūte jane vācā tu yādrśī ||44|| tādrśī vāca nirdiṡṭā kūṡmāṇḍādhiyonijam | śaraṡasasaṃbhūtā yaralāvakamudbhavā ||45|| dhakāraprathitā vācā dānavānāṃ vinirdiśet | kaśmīre deśasamudbhūtā kāviśe ca janālaye ||46|| sarve ete kulodbhūtā vajrapāṇikulodbhavā | teṡāṃ mantramukhyāyāṃ sarveṡāṃ vācamiṡyate ||47|| tathābjamadhyadeśasthā kulayonisamāśritā | vācāgaticihnāśca drśyante abjasaṃbhavā: ||48|| pūrvanirdiṡṭamevaṃ syāt jinamantrā vikalpitā | vītarāgāṃ tu ye cihnā te cihnā jinasaṃbhavā ||49|| yatra deśe bhavedvācā tatrasthā gaticeṡṭitā | tadeva nirdiśet sattvaṃ taccihnaṃ tu sarvata: ||50|| himādre: kukṡisaṃviṡṭā gaṅgātīre tu cottare | yakṡagandharvarṡayo jane vācā pradrśyate ||51|| vindhyakukṡyadrisaṃbhūtā gaṅgātīre tu dakṡiṇe | śrīparvate tathā śaile saṃbhūtā ye ca jantava: ||52|| rākṡasostārakapretā vikrtā mātarāstathā | ghorarūpā mahāvighnā grahāścaiva sudāruṇā ||53|| paraprāṇaharā lubdhā tajjanodvācasaṃbhavā | tatra deśe tu ye cihnā taddeśe gaticeṡṭitā ||54|| tadvācavācino duṡṭā āviṡṭānāṃ viceṡṭitam | ete cānye ca bahavo tacceṡṭāgaticeṡṭina: ||55|| vicitrākārarūpāśca vividhākāracihnitā | vividhasattvamukhyānāṃ vividhā yoniriṡyate ||56|| @259 etadāviṡṭacihnaṃ tu lakṡaṇaṃ gaticihnitam | sarveṡāṃ tu prakurvīta mānuṡāṇāṃ sukhāvaham ||57|| rakṡārthaṃ prayoktavyā kumāro viśvasaṃbhava: | ṡaḍakṡareṇaiva kurvīta mantreṇaiva jāpina: ||58|| mahāmudrāsamāyuktaṃ * * * * | pañcacīrāsu vinyasta: mahārakṡo krtā bhaviṡyati ||59|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt ekūnatriṃśatima: āviṡṭaceṡṭavidhiparivartapaṭavisara: parisamāpta: iti || @260 32 vidhiniyamakālapaṭavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīyamantrāṇāṃ sarvatantreṡu samanupraveśasarvavidyārahasyamanekakālaguṇa- sakalaphalodayamapyanubandhanimittam | pramāṇato vakṡye siddhikāraṇāni | tadyathā- janmāntaritā siddhi: na siddhi: kālahetuta: | tatpramāṇaprayogastu pūrvasaṃbaddhamudbhavā ||1|| ahitāvahito siddhi: bhaved yuktivicāraṇam | tvatkumārāśrayayukti: drśyate sarvadehinām ||2|| atra pūrvakrtaṃ karma yuktirityabhidhīyate | tadyoge yuktito dhīro prāpnuyāt siddhimuttamām ||3|| asiddhaṃ sidhyate karma na siddhi: karmaṇā vinā | karmakartrsamāyuktaṃ saṃyukta: siddhi kalpyate ||4|| lilebha paramaṃ sthānaṃ vidhiyuktena hetunā | na vavre mantriṇā mantraṃ amantro mantriṇo bhavet ||5|| maunakarmasamācāre siddhimāpnoti puṡkalām | jāpī bījasamāhāra ājahāra dhiyottamam ||6|| viyata: śreṡṭhatamaṃ sthānaṃ prathamaṃ gatimāpnuyāt | viyatābhāvata: svastho prāpnuyā nirjarasaṃpadam ||7|| nimittā kālato yasya akāle siddhikāṅkṡiṇa: | na siddhistasya mantrāṇāṃ śakrasyāpi samāsata: ||8|| ahito bhūtajantūnāṃ akālākramaṇa: puna: | na siddhistasya drśyate brahmaṇasyāpi mahātmana: ||9|| tandrītrṡṇāsamāyukto madamānasamanvita: | śaithilyaudīryamudvekṡī nityaṃ prāvyajane rata: ||10|| ālasyo mithunasaṃyogī asya siddhi: kuto bhavet | surāṇāṃ guravo yadya asurāṇāṃ ca ye tadā ||11|| te’pi sādhayituṃ mantraṃ na śaktā vidhivarjitam | vidhihīnaṃ tathā karma cittavibhramakārakam ||12|| tasmāt taṃ japenmantraṃ ayuktaṃ vidhinā vinā | bālānāṃ drṡṭisaṃmohaṃ janayanti tathāvidhā ||13|| saṃmūḍhāstu tato bālā patante kaṡṭatamāṃ gatim | tataste mantradharāstasmādujjahāra tata: puna: ||14|| @261 anupūrvyā tata: siddhiṃ prayacchanti śubhāṃ gatim | tato taṃ japinaṃ mantrā sthāpayanti śivācale ||15|| evamamoghaṃ mantrāṇāṃ japamuktaṃ tathāgatai: | drṡṭibhrānte’pi cittasya anugrahāyaiva yujyate ||16|| ete kalyāṇamitrā vai ete sattveṡu vatsalā | eteṡāṃ siddhi nirdiṡṭā triyānasamatā śivā ||17|| tasmāt sarvaprayatnena japenmantraṃ samāhita: | avidhiprayogānmantrā hi prayuktā mantrajāpibhi: ||18|| cirakālaṃ tu saṃsārāt kathaṃcinmuktiriṡyate | sucirāt kālataraṃ gatvā mantrāṇāṃ siddhi drśyate ||19|| vidhiyuktā hi mantrā vai kṡipraṃ siddhimavāpnuyāt | paśyate phalaniṡpattiṃ nāphalaṃ mantramucyate ||20|| ihaiva janme sidhyanti mantrā: phalasamoditā | na niṡpatti: phalakarmaṇāṃ nāphalaṃ karmamiṡyate ||21|| phalaṃ karmasamāyogāt saphalaṃ karma ucyate | tajjāpī janmajanitā viyatyābhāvasaṃbhava: ||22|| śivaṃ lokanirdiṡṭaṃ śāntabhāvā vimucyate | tadgataṃ gatimāhātmyaṃ buddhavartmānusevina: ||23|| viparītakalau kāle siddhistasyāpi drśyate | ihaiva janme bhavetsiddhi: janmānte ca pravartate ||24|| yāvanniṡṭhā bhavecchānti śivavartmamasaṃskrtam | yattu lokavinirdiṡṭaṃ śivaṃ sthānaṃ sunirmalam ||25|| buddhatvaṃ saprakāśaṃ tu janai: sarvaprakāśitam | tadantaṃ tasya antaṃ vai mantrasiddhirudāhrtā ||26|| aprakāśyamabhāvaṃ tu jinānāṃ pratyātmasaṃbhavam | mantrā tu kathitaṃ loke municandrairmaharddhikai: ||27|| sākṡāt siddhi samādiṡṭā iha janme’pi dehinām | śūnye tatvavide kṡetre mantrā buddhatvamāviśet ||28|| ante kaliyuge kāle śāntiṃ tattvavide gate | mantrā siddhiṃ na gaccheyu: kṡipramartthābhikāṅkṡiṇām ||29|| tasmiṃ kāle prayogena vidhidrṡṭena karmaṇā | sādhayenmantratantrajña: śāsane’smiṃ munirvace ||30|| @262 dhriyate tathāgate siddhi uttamā kṡipramiṡyate | madhyakāle tathā siddhi: madhyamā tu udāhrtā ||31|| yugāntaṃ kālamāsādya adhamā siddhirucyate | yuge śobhane kāle viyatyotpatanaṃ tathā ||32|| siddhiśca sarvamantrāṇāṃ nirdiṡṭā lokanāyakai: | tadā kāle jinendrāṇāṃ kulāgryaṃ tat prasidhyati ||33|| madhye padmakule siddhi: yugānte vajrakulasya tu | praṇidhānavaśāt kecit mantrā: sidhyanti sarvadā ||34|| avalokiteśo mañjuśrī tārā bhrkuṭī ca yakṡarāṭ | sarve māṇicarā yakṡā sidhyante sarvakālata: ||35|| rāgiṇo ye ca mantrādyā prayuktā: sarvadaivatai: | sidhyante kaliyuge kāle laukikā ye sucihnitā: ||36|| proktā ye devamanujai: dānavendrairyakṡarākṡasai: | rṡibhirgaruḍaiścāpi piśācairbhūtagaṇairgrahai: ||37|| mānuṡāmānuṡāścaiva kāmadhātusamāśritai: | maharddhikai: puṇyavadbhiśca krūrakarmai: sudāruṇai: ||38|| śakra brahma tathā rudrai: īśānena tathāparai: | viṡṇunā sarvabhūtaistu mantrā: proktā maharddhikā: ||39|| te’pi tasmiṃ yugānte vai siddhiṃ gacchanti jāpinām | krūrakarme tathā siddhi: tasmiṃ kāle mahadbhaye ||40|| vaśyākarṡaṇabhūtānāṃ kravyādānāṃ mahītale | drśyate niṡphalā siddhi: paralokāntagarhitā ||41|| ata eva jinendreṇa tasmiṃ kāle mahadbhaye | mañjughoṡa: samādiṡṭa: sattvānugrahatatpara: ||42|| vinaśyanti tadā sattvāṃ mantrarūpeṇa jāpinām | śāsane’smin prasannānāṃ triratneṡveva pūjakām ||43|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt triṃśatima: vidhiniyamakālapaṭalavisara: parisamāpta iti || @263 33 karmakriyāvidhinimittajñānanirdeśa: | atha khalu bhagavāṃ śākyamuni: sarvāvantaṃ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-tvadīye mañjuśrī: kalparāje nirdiṡṭasamākhyāte dharmadhātukośatathāgatagarbhadharmadhātu- niṡpandānucarite mahāsūtravararatnapaṭalavisare tathāgataguhyavaramanujñāte mantravadhasādhyamāne nimitta- jñāna-cihnakālapramāṇāntaritasādhanaupayikāni sarvabhūtarutaravitāni asattvasattvasaṃjñānirghoṡāṇi bhavanti || śābdikaṃ jñānaṃ ityukta aśābdikaṃ caiva kīrtyate | vyatimiśraṃ tathā yukti mantrāṇāṃ trividhā kriyā ||1|| divyaśabdasamāyuktā anityārthaprayojitā | apaśabdāpagatā nityaṃ saṃskārārthārthabhūṡitā ||2|| abahi: sarvasiddhānte āryā mantrā: prakīrtitā | nityaṃ padārthahīnaṃ tu tat tridhā paribhidyate ||3|| guru laghu tathā madhyai: varṇaiścāpi vibhūṡitā | sā bhavenmantradevī tu svaracchandavibhūṡitā ||4|| saṃskrtāsaṃskrtaṃ vākyaṃ arthānartha tathā pare | dhātvarthā tathā yukti: gatimantrārthabhūṡitā ||5|| vikalpabahulā vācā mantrāṇāṃ sarvalaukikā | ekadvitrivarṇaṃ tu cchandai: sāśvaritālaya: ||6|| tri catu: pañca ṡaṡṭhaṃ vā saptamaṃ vāṡṭamaṃ tathā | navamaṃ daśamaṃ caiva varṇānāṃ siddhiriṡyate ||7|| daśākṡarasamāyuktā varṇānāṃ hetunām | yāvaddaśa guṇā hyete varṇā drśyanti mahītale ||8|| śatākṡaraṃ viṃśatikaṃ yāvadekākṡaraṃ bhavet | etatpramāṇairvarṇaistu grathitā mantrasaṃpadā ||9|| padaiścaturbhi: saṃyuktā mantrā: sarvārthasādhakā: | jyeṡṭhā: pravarā hyāryā mantrā ye jinabhāṡitā: ||10|| te tu madhyamā adhamā **** tadā | tadātmajairjinaputraistu bhāṡitā te tu madhyamā ||11|| adhamā ye tu mantrā vai bhāṡitā sarvalaukikā | nikrṡṭā kathitā mantrā bhāṡitā nairrtaistu ye ||12|| daśāṡṭasaptaviṃśaṃ vā yāvadabhyadhikaṃ śatam | etatpramāṇaṃ mantrāṇāṃ āryāṇāṃ jinabhāṡitām ||13|| @264 ekadvikavarṇaṃ tu sahasrārdhaṃ varṇato bhavet | yāvatpramāṇaṃ tu mantrāṇāṃ bodhisattvai: prakāśitā ||14|| tadakṡare padavinyastaṃ mantrayuktimudāhrtā | chandāṃsi svarayuktānāṃ dhātvarthārthabhūṡitā ||15|| vacanaṃ suprayuktaṃ vai tantrayuktisamanvitam | bhavet kadācikāt siddhi: śabdasvaraviyojitā ||16|| mudrāyuktaṃ tu śabdaistu mūrdhnādūṡmāntatālukai: | dantoṡṭhakaṇṭhata: śabdaṃ visrtaṃ sādhanaṃ kriyā ||17|| avyaktavinivrttaṃ tu suprayuktamudāhrtam | saṃpūrṇaṃ vākyata: śabdaṃ saṃprayukta: sādhayiṡyati ||18|| vidhibhraṡṭaṃ kriyāhīnaṃ śabdārthaiśca viyojitam | mantraṃ na sidhyate kṡipraṃ dīrghakālamapekṡate ||19|| avandhyaṃ tasya siddhistu na vrthā kāraye japī | anyajanme’pi drśyante mantrasiddhi varapradā ||20|| tasya mantraprabhāvena cirakālācca jāpinām | avandhyaṃ kurute karma samantrā mantravido janām ||21|| nikrṡṭā sarvamantrāṇāṃ laukikā ye samānuṡā | sarvabhūtaistu ye proktā mantrā ye ca samatsarā ||22|| teṡāṃ nyakṡarā proktā ekadvikatrisaṃkhyakam | vividhai: mlecchabhāṡaistu devabhāṡāprakīrtitai: ||23|| grathitā paṅktiyuktāśca vyatimiśrā śabdata: sadā | sahasraṃ cāṡṭaśataṃ aṡṭa ca yāvadekaṃ tu varṇata: ||24|| catu:pādaṃ pādārdhaṃ tu gadyapadyaṃ nigaditam | ślokaṃ daṇḍakamātraistu gādhaskandhakapañcitam ||25|| pratipaccārthayuktiśca sahasratārthabhūṡitam | apabhraṃśasaṃskrtaṃ śabdaṃ arthahīnaṃ vikalpate ||26|| avyaktaṃ vyaktahīnaṃ tu mātrāhīnaṃ tu yujyate | gatideśavisaṃyogānmantrasiddhistaducyate ||27|| etat sarvamantrāṇāṃ eṡa lakṡaṇa: | śakārabahulā ye mantrā oṃkārārthavibhūṡitā | takāralakṡaṇatantrasthā siddhisteṡu dhruvaṃ bhavet ||28|| @265 oṃkārā ye mantrā makārāntavinirgatā: | śakārasahasaṃyuktādavandhyaṃ śobhanaṃ tathā | takāracaturasrākārā pratyāhārāntavarjitā ||29|| takārakṡī (?) rephasaṃyuktā samantraṃ sādhanakriyā | dvirephabahulaṃ ādyaṃ huṃkāraguṇamudbhavam ||30|| vakāracaturaśrānte varṇā sādhanakṡamā | kakāraṃ rephasaṃyuktaṃ makārāntaṃ mātramiśritam | makāraṃ nakāramādyaṃ tu sa mantra: śreṡṭha ucyate ||31|| takārabahulaṃ yatra sarvatantreṡu drśyate | sa mantra: saumyamityukto yāmyahuṃkārabhūṡitam | aindrāvāyavyamityuktaṃ bhakārabahulaṃ tu ya: ||32|| vāruṇa: cakāramityāhu: hitaṃ loke tu pauṡṭikam | vakārabahulo yo mantra: māhendraṃ tat pradrśyate ||33|| ādyaṃ triratnagamanaṃ yo mantra: śaraṇaṃ tathā | namaskāraṃ pravarteta śāntihetuṃ sukhāvaham ||34|| tadanyat sarvadevānāṃ namaskārārthaṃ prayujyate | svamantraṃ mantranāthaṃ ca sa mantra: sarvakarmikam ||35|| ḍakārabahulo yo mantra: phaṭkārārthahuṃkrta: | ete mantrā mahākrūrā tejavanto mahaujasa: ||36|| prāṇoparodhino sadya: krūrasattvasuyojitā | tasmānna kuryāt karmāṇi pāpakāni viśeṡata: ||37|| taṃ jāpī varjayed yasmāt munibhirvarjitā sadā | ubhayārthe’pi sidhyante mantrā śāntikapauṡṭikā ||38|| kṡaṇena kurute sarvaṃ karmāṃ yāvanti bhāṡitā | sujaptā mantrā hyete tejavanto maharddhikā ||39|| śāntikāni ca karmāṇi kuryāttāṃ jinabhāṡitai: | pauṡṭikāni tu sarvāṇi kuryāt kokanade kule ||40|| karmā pāpakā sarve abhicāre prayujyate | abhicārukasarvāṇi kuryād vajrakulena tu | niṡiddhā lokanāthaistu yakṡendreṇa prakāśitā ||41|| sattvānāṃ vinayārthāya mantramāhātmyabhudbhavam | kathitaṃ triprakāraṃ tu trikuleṡveva sarvata: ||42|| @266 ye tu aṡṭa samākhyātā kulāgryā muninā svayam | teṡu siddhistridhā yā tā triprakārā: samoditā: | uttamā madhyamā nīcā tat tridhā paribhidyate ||43|| śāntikaṃ pauṡṭikaṃ cāpi abhicārukamiṡyate | kevalaṃ mantrayuktistu tantrayuktirudāhrtā ||44|| mantrāṇāṃ gatimāhātmyaṃ ābhicāruka yujyate | etatkarma nikrṡṭaṃ tu sarvajñaistu vigarhitam ||45|| na kuryāt krcchragatenāpi karma prāṇoparodhikam | kevalaṃ tu samāsena karmamāhātmya varṇita: ||46|| tantrayuktavidhirmantrai: karmavistaravistara: | karmarāje ihoktaṃ tu anyatantreṡu drśyate ||47|| na bheje karmahīnaṃ tu sarvamantreṡu yuktimāṃ | yāvanti laukikā mantrā sakalā niṡkalāstathā ||48|| sarve lokottarāścaiva teṡāmeva guṇa: sadā | asaṃkhyaṃ mantrasiddhistvasaṃkhayaṃ tatparikīrtyate ||49|| ekasaṃkhyaprabhrtyādi viṃśamuktaṃ tathāpi tu | tata: triṃśat samāsena catvāriṃśaṃ tu cāparam ||50|| tatastriguṇaṡaṡṭiṃ tu saptabhi: sadaśaṃ tathā | daśaṃ cāparamityāhu aśītisaṃkhyā tu cāparam ||51|| sadaśaṃ navatimityāhu: śataṃ pūrṇaṃ daśāparam | śatasaṃkhyā tu saṃkhyātā taddaśaṃ sahasrāparam ||52|| daśasahasramayutaṃ tu daśamayutāni lakṡitam | daśalakṡāvilakṡaṃ tu vilakṡaṃ daśakoṭikam ||53|| x x x x x x ṭyo vai daśa vikoṭyo’rbudo bhavet | daśārbudā nirbuda: ukta: tadyaśaṃ khaḍgamiṡyate ||54|| daśakhaḍganikhaḍagaṃ tu daśanikharva: sarvamiṡyate | daśa nikharvāṃ tathā padma: daśapadmāṃ mahāpadma: ||55|| daśa padmāni vāhastu daśa vivāhāṃstathāparām | mahāvivāhastathā drṡṭastaddaśaṃ māyamucyate ||56|| taddaśamāyāṃ mahāmāya: mahāmāyāṃ daśāparām | samudraṃ gaṇitajñāne nirdiṡṭaṃ lokanāyakai: ||57|| @267 mahāsamudraṃ tata: paścād viṃśārdhaṃ parisādhike | mahāsamudrastathā hyukta: sadrśaṃ sāgaraṃ tata: ||58|| mahāsāgaramityāhurviṃśārdhena prayujyate | mahāsāgarā daśa guṇīkrtya pradharā hyevamucyate ||59|| daśapragharātyukta: ghareti taṃ prakīrtitam | daśaghare nāmato’pyuktā aśeṡaṃ tu taducyate ||60|| aśeṡānmahāśeṡaṃ viṃśārdhena guṇīkrtam | tadasaṃkhyaṃ pramāṇaṃ tu kathitaṃ lokanāyakai: ||61|| saṃkhyo daśa saṃkhyāmityāhu tadasaṃkhyaṃ guṇīkrtamiti | tata: pareṇāpi tathā ******* ||62|| amitāt sahasraguṇitaṃ taṃ lokaṃ parikīrtyate | lokātpareṇa mahālokaṃ mahālokād guṇīkrtam ||63|| tata saṃtamasamityuktaṃ tamasā jyotirucyate | jyotiṡo mahājyotsnā guṇīkrtya mahārāśistaducyate ||64|| mahārāśyā mahārāśirityuktā rāśye gambhīramucyate | gambhīrā sthiramityāhu: sthirāt sthirataraṃ vrajet ||65|| tata: pareṇa bahumatyā bahumataṃ sthānamucyate | sthānaṃ sthānataraṃ tyāhu: gaṇitajñānasūratā: ||66|| mahāsthānaṃ tato gacchenmahāsthāna mitamiṡyate | mitānmitasamaṃ krtvā mahārthaṃ tat parikīrtyate ||67|| mahārthā suśrutasthānaṃ tato gacchenmahārṇavam | mahārṇavāt prathamamityāhu: prathamāt prathamataraṃ hi tat ||68|| prathame śreṡṭhamityāhu: śreṡṭhājyeṡṭhāntamucyate | jyeṡṭhānmandiraso nāma tadacintyaṃ parikīrtyate ||69|| acintya acintyārthinyatamaṃ ghoraṃ ghorāt rāṡṭratamiṡyate | rāṡṭrāt pareṇa nidhyasto nidhyastaparata: śubham ||70|| śubhāt pareṇa mahāceta: mahācetā cetayiṡyate | ceto cittavikṡepa abhilāpya taducyate ||71|| abhilāpyā anabhilāpyāstu viśvaraṃ ca mudāhrtam | viśvāt pareṇa mahāviśva: asvaraṃ tu taducyate ||72|| asvarānmahāsvarasthānaṃ kharvato’dhigarvitastathā | śreyasaṃ śāntimityuktaṃ sthānaṃ gaṇitapāragai: ||73|| @268 mahādhrṡṭastato dhrṡṭa: odakaṃ tadihocyate | odakā cittavibhrāntaṃ sthānaṃ cāparamuttamam ||74|| uttamāt parato buddhāṃ viṡayaṃ nādharabhūmikām | aśakyaṃ mānuṡāṇāṃ tu gaṇanā lokakalpanam ||75|| tata: pareṇa buddhānāṃ gocaraṃ nāparaṃ matam | buddhakṡetraṃ āsikatā gaṅgānadyāstu mucyate ||76|| saṃbhidya paramāṇūnāṃ kathayāmāsa nāyaka: | drṡṭāntaṃ kriyate hyetat tarkajñānaṃ tu gocaram ||77|| hetunā sādhyate dravyaṃ na śakyaṃ gaṇanāparai: | etatpramāṇaṃ saṃbuddhā paryupāste mayā purā ||78|| teṡāmārādhayitvā me kalpe’smiṃ tadacittake | etāvatkālaparyantaṃ bodhisattvo'haṃ purā bhavet ||79|| sattvānāmarthasaṃbuddho buddhatvaṃ ca samāviśet | tatra tatra mayā tantrā bhāṡitā kalpavistarā ||80|| etat kalpavaraṃ jyeṡṭhametad buddhaistu bhāṡitam | etatpramāṇaṃ saṃbuddhai: kathito’haṃ purātanam ||81|| adhunā kumāra mayā prokta ante kāle tu janmike | yāvanti laukikā mantrā kalparājāśca śobhanā ||82|| lokottarā tathā divyā mānuṡyā sasurāsurā | sarveṡāṃ tu mantrāṇāṃ tantrayuktirudāhrtā ||83|| saṃmato’yaṃ tu sarvatra kalparājo maharddhika: | teṡāṃ kalpavidhānena siddhimāyāti mañjumāṃ ||84|| anenaiva tu kalpena vidhinā mañjubhāṇinā | teṡāṃ siddhimityuktā sarveṡāṃ prabhaviṡṇunā ||85|| kiṃ punarmānuṡe loke ye cānye mantradevatā | sarve lokottarā mantrā: laukikā samaharddhikā: ||86|| anena vidhiyogena kalparājena siddhitām | vasitā sarvamantrāṇāṃ sarvakalpamudāhrtam ||87|| saṃmato’yaṃ tu mañjuśrī: kalparāje ihottame | ye kecicchilpavijñānā laukikā lokasaṃmatā ||88|| nimittajñānaśakunā: jyotiṡajñānacihnitā: | nimittajñānacaritā rutā caiva śubhāśubhā ||89|| @269 sarvabhūtarutaścaiva caritaṃ cittacihnitam | dhāturāyatamaṃ dravyaṃ ***** ||90|| iṅgitaṃ śakunamityāhu: anyadhātukriyā tathā | gaṇitaṃ vyākaraṇaṃ śāstraṃ śastraṃ caiva kramo vidhi: ||91|| adhyātmavidyā caikitsyaṃ sarvasattvahitaṃ sukham | hetunīti tathā cānye śabdaśāstraṃ pravartitam ||92|| chandabhedo’tha gāndharva: gandhayuktimudāhrtā: | te mayā bodhisattvena sattvānāmarthāya bhāṡitā: ||93|| purāhaṃ bodhisattvo’smiṃ sattvānāṃ hitakāraṇā | bhāṡitā te mayā pūrvaṃ saṃsārārṇavavāsinām ||94|| saṃsāragahane kāntārecirakālaṃ uṡito hyaham | yathā vaineyasattvānāṃ tathā tatra karomyaham ||95|| yathā yathā ca sattvā vai hitaṃ karma samādadhe | tathā tathā karomyeṡāṃ hitārthaṃ karma śubhālayam ||96|| vicitrakarmanevasthā: sattvānāṃ hitayonaya: | vicitraiva kriyate teṡāṃ vicitrārtha yonidūṡitā ||97|| vicitrakarmasaṃyuktā vicitrārthāṃ śāstravarṇitām | taṃ tathaiva karomyeṡāṃ vicitrāṃ rūpasaṃpadam ||98|| ahaṃ tathāveṡadhārī syāṃ vicitrāṅgaṃ nijānijām | hitāśayena sattvānāṃ vicitraṃ rūpaṃ nirmime ||99|| maheśvara: śakrabrahmādyāṃ viṡṇurdhanadanairrtām | vicitrāṃ graharūpāṃstu nirmime’haṃ tathā purā ||100|| mahākaruṇāviṡṭamanasa: sattvānāmāśayagocarā | anupūrvyā tu teṡāṃ vai sthāpayāmi śive pade ||101|| paryaṭāmi saṃsāre dīrghakālamavekṡitam | sattvānāmarthaniṡpattiṃ mantrarūpeṇa deśitam ||102|| anupūrvaṃ matajñānaṃ mantrakalpaṃ pravartitam | cirā me saṃsaratā janme buddhagotre samāśritā ||103|| na ca me vidyate kaścit kartā vā svāmino’pi vā | niyataṃ gotramāśritya buddho’haṃ bodhimuttamāṃ ||104|| kṡemo’haṃ nirjaraṃ śāntaṃ aśokaṃ vimalaṃ śivam | prāpto’haṃ nirvrtiṃ śāntiṃ mukto’haṃ janmabandhanā ||105|| @270 adhunā pravartitaścakra: bhūtakoṭisamāśrita: | darśayāmeṡa kalpaṃ vai mantravādaṃ savistaram ||106|| na vrthā kārayejjāpī karmakalpa savistaram | yāvanti laukikā mantrā: kalpāścaivamudāhrtā: ||107|| pūjyā mānyāśca sarve te avajñā teṡāṃ tu varjitā | nāvamanye tato mantrī teṡāṃ kalpāni vistaram ||108|| nimittaṃ jñānayuktiṃ ca jyotiṡajñānaroditam | na vrthā kārayedetāṃ maṅgalārthamudāhrtā: ||109|| drṡṭadhārmikamevaṃ tu siddhidravyādimoṡadham | sāmiṡaṃ lobhanaṃ siddhistasmānmaṅgalamucyate ||110|| praśastā jinagāthābhi: svastigāthābhibhūṡitam | praśastairdivasairmukhyai: sitapakṡe sucihnitai: ||111|| śuklagrahavare yukte mantrasādhanamārabhet | evamādyā: śubhā yuktā aśubhāṃścāpi varjayet ||112|| mayaiva kathitaṃ pūrvaṃ tasmād grāhyā tu jāpibhi: | yāvanti kecilloke’smiṃ jyotiṡajñānakauśalā: ||113|| anye vā tatra kauśalyā nītihetusahetukā: | nyāyaśāstrasusaṃbaddhā sattvānāṃ hitakārayā ||114|| mayaiva kathitaṃ tatsarvaṃ grāhyate mantrajāpibhi: | siddhiheturayaṃ mārga: darśitaṃ tattvadarśibhi: ||115|| sarvaṃ hyaśeṡasiddhāntaṃ yadyoktaṃ mokṡakāraṇam | tenaiva kuryānmantrāṇāṃ mārgaṃ siddhikāraṇā: ||116|| na vrthā kārayejjāpī mantrayuktiṃ hyaśeṡata: | sarve laukikā mantrā uttamāśca prakīrtitā: ||117|| lokottarāstathā divyā sarveṡveva prayojayet | na mithyaṃ kāraye cittaṃ na dūṡye tatra manaṃ kadā ||118|| sarve pūjyāstu mantrā vai samayajñaprakīrtitā: | śāsane’smiṃ tathā śāstu: buddhānāṃ samatāhite ||119|| niviṡṭā jinaputrāṇāmākrṡṭāśca praveśitā: | maṇḍale municandrāṇāṃ samayajña ihoditā: ||120|| @271 avandhyāste sadā mantrairānītā viśanāśayā | na name paramantrāṇāṃ nāpi sāvajñamācaret | anāryā ye tu mantrā vai avandhyāste parikīrtitā ||121|| yāvanti laukikā mantrā adharā jāpasaṃbhavā | sakleśā drṡṭamārgāntā avandhyāste tu jāpibhi: ||122|| na vrthā kāraye cittaṃ kopane roṡasaṃyutam | rocanaṃ na caiva bhaktiṃ na kuryāt karma vrthāphalam | tadāyattaṃ hi cittasya na dadyāt sannatiṃ kvacit ||123|| ekamantrastu yuktistha: japaṃ nityaṃ samāhita: | labhate phalamaśeṡaṃ tu yathoktaṃ vidhinā vidhe: ||124|| niścalaṃ tu mana: krtvā ekamantraṃ tu taṃ japet | ekacittasya sidhyante mantrā: sarvārthasādhakā: ||125|| vyastacitto hi mūḍhātmā siddhistasya na drśyate | aśeṡaṃ phalaniṡpattiṃ prāpnuyād vipulāṃ gatim ||126|| nityaśuddhaṃ mano yasya sa śrāddhasyaiva śāsane | ratnatraye ca prasannasya siddhiriṡṭā udāhrtā ||127|| iti || āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt ekatriṃśatima: karmakriyāvidhinimittajñānanirdeśapaṭalavisara: parisamāpta: || @272 34 mudrācodanavidhimañjuśrīpariprcchānirdeśa: | atha khalu bhagavāṃ śākyamuni: punarapi taṃ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-śrṇu mañjuśrī: tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamaṃ aprakāśyamaśrāddhasattvatathāgata- śāsane'nabhiprasannaṃ asamayānujñātatriratnavaṃśānucchedanakare akalyāṇamitraparigrhīte puṇyakāme duṡṭajanasaṃparkavyatimiśrite pāpamitraparigrhīte dūrībhūte buddhadharmāṇāṃ niṡkalībhūte kalpe’smi- nnācāryānupadeśe avabhiṡikta tava kumāra | paramaguhyatame maṇḍale adrṡṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṃ tvanmantrānuvartināṃ || aśrāddho buddhadharmāṇāṃ dūrībhūto hi bodhaye | na tasya dāpayenmudrāṃ tantraṃ caiva na darśayet ||1|| pramādānmohasaṃmūḍha: lobhādyā yadi dāpayet | na sidhyante tantramantrā vai viparītasya jāpina: ||2|| asāṃnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā | siddhiṃ na labhate kṡipraṃ śarīreṇāpi hīyate ||3|| saumyānāṃ śrāddhacittānāṃ samaye tattvadarśinām | tantramantrapravrttānāṃ mudrātantraṃ prakāśayet ||4|| triratnapūjakā ye ca prasannā jinaśāsane | vidhiprayogadrṡṭānāṃ teṡāṃ mudrāṃ prakāśayet ||5|| bodhicittavidhijñānāṃ bodhicittavibhūṡitām | nityaṃ bodhimārgasthāṃ teṡāṃ mudrāṃ prakāśayet ||6|| tantramantraprayuktānāṃ samaye drṡṭaparāparām | mahābodhipratīcchūnāṃ teṡāṃ mudrāṃ prakāśayet ||7|| prasannānāṃ jinaputreṡu teṡu śrāvaka khaḍgiṇām | drṡṭadharmaphalaṃ yeṡāṃ teṡāṃ mudrāṃ prakāśayet ||8|| avikalpitadharmāṇāṃ śraddhānāṃ gatimatsarām | śāsturvacanayuktijñāṃ teṡāṃ mudrāṃ prakāśayet ||9|| mudrāmudritā hyete pramāṇasthā sāṡṭaśataṃ tathā | na cātiriktā na conāśca sākṡād buddhai: prakāśitā: ||10|| mañjuśriyasya kalpe vai mantrāścaiva tatsamā | sāṡṭaṃ śatamityuktaṃ mantrāṇāṃ tatsamoditām | mudrāścaiva śatāṡṭaṃ tu kathitā munivarai: purā ||11|| @273 etatpramāṇaṃ tu kalpasya mudrāmantrasamudbhave | kośaṃ sarvabuddhānāṃ mantrakośamudāhrtam ||12|| mudrā mantrasamopetā: saṃyukta: kṡiprakarmika: | na cakreṇa vinā spandaṃ yuktimutpadyate rathe ||13|| tathaiva sarvamantrāṇāṃ mudrāvarjaṃ na karmakrt | mantrā mudrasamopetā: saṃyuktā kṡiprakarmikā ||14|| sarvamāvartayaṃ hyete trailokyasasurāsuram | kiṃ punarmānuṡe loke anyakarmeṡu saṃskrte ||15|| drṡṭadharmaphalo hyetāṃ mudrāmantreṡu drṡyate | saṃyukta: ubhayata: śuddhāṃ vidhiyuktena darśitā ||16|| āvartayanti bhūtānāṃ jināgrāṇāṃ tu sasūnutām | mantraṃ mudratapaścaiva tridhā karma kare sthitam ||17|| yatheṡṭā saṃpadāṃ krtsnāṃ prāpnuyājjapinastathā | mantrāṇāṃ mudritā mudrā mantraiścāpi sumudritā ||18|| na mantraṃ mudrahīnaṃ tu na mudrā mudravarjitā | mudrā mantrasamopetā saṃyuktā sarvakarmikā ||19|| anyonyaphalā hyete anyonyaphalamudbhavā | sādhake yuktimāyuñje na sārdhaṃ karma vidyate ||20|| sidhyante sarvamantrā vai mudrāyuktāstu rūpinām | vidhidrṡṭa: prayuktastu mantraṃ ++ samudritam ||21|| nāsau vidyati tat sthānaṃ yatrākrṡṭo na sidhyati | bhavāgryā vīciparyantaṃ lokadhātvagatiṃ taram ||22|| yatrāviṡṭo na cākrṡṭa: asādhyo yo na vidyate | nāsau saṃvidyate kaścit sattvo yo nivartitum ||23|| maharddhikā bodhisattvāpi ākrṡyante vidhivāditā | asamarthā bodhisattvāpi daśabhūmisamāśritā ||24|| rakṡāvidhānabhettuṃ vā karmasiddhi nivāritum | adhrṡya: sarvabhūtānāṃ mantramudrasamāśritā: ||25|| sarvabhūtānāṃ yo hi mantre samāśritā: | mudrā prayogayuktā vai ete rakṡāsamudbhavā ||26|| udbhūti: sarvamantrāṇāṃ sarvamantreṡu drśyate | mantrāta: sarvamudrāṇāṃ anyonyasamāśritā: ||27|| @274 rūpajāpavidhirmārge homakarme prayujyate | ato jāta tathā siddhi: mudrā mantreṡu drśyate ||28|| jāpino nityamudyukta sadā teṡu pratiṡṭhita: | sidhyante sarvamantrā vai avandhyaṃ munināṃ vaca: ||29|| vacanaṃ sarvabuddhānāṃ anyathākāritaṃ hitai: | xxxxxxxx mantratantreṡu yuktita: ||30|| kāritaṃ yairvidhirmuktā aśeṡaṃ mantramudrayā | etat kumāra mañjuśrī: kathayāmi puna: puna: ||31|| aśeṡamantramuktistu mudrā tatra hitodayam | tāṃ vande kalparāje’smiṃ naistārikaṃ phalasaṃbhavam ||32|| hitaṃ guhyatamaṃ loke mudrātantraṃ samuddhrtam | tato’sau yuktimāṃ śrīmāṃ sahiṡṇurbālarūpiṇa: ||33|| īṡasmitamukho bhūtvā kumāro viśvasaṃbhava: | bodhisattvo mahāvīrya: daśabhūmisamāsata: ||34|| prayaccha munināṃ śreṡṭhaṃ buddhamādityabāndhavam | yadetatkathitaṃ loke bhagavanmantrakāraṇam ||35|| pūrvakairapi saṃbuddhai: kathitaṃ tatpurā mama | adhunā śākyasiṃhena kimarthaṃ saṃprakāśitam ||36|| etanme saṃśayo jāta: ācakṡva munisattama | kalaviṅkaruto dhīmāṃ brāhmagarjitasaṃbhava: ||37|| abravīd bodhisattvaṃ tu daśabhūmipratiṡṭhitam | purāhaṃ bahukalpāni saṃsāre saratā mayā ||38|| labdho’yaṃ kalparājendra: mune: saṃkusumāhvayāt | tatra tatra mayā sattvā upakārakrtaṃ bahu ||39|| karuṇāvaśamāgatya praṇidhiṃ ca krtaṃ tadā | yadāhaṃ buddhamagro vai saṃbhavāmi yugādhame ||40|| śāsanārthaṃ karitvā vai dharmacakrānuvartite | apaścime ca kāle vai nirvāsye’haṃ yadā bhuvi | etattu kalparājendraṃ nirdiśe’haṃ tavāntike ||41|| mayāpi nirvrte loke śūnye jambusamāhvaye | dūrībhūte tathā śāstu: dharmakośe kalau yuge | nāśanārthaṃ tu sattvānāṃ kariṡyatyeṡa kalparāṭ ||42|| @275 tavaiva saṃpradatto’yaṃ kalparājā savistara: | sattvānāmarthamudyakta: tasmiṃ kāle bhaviṡyati ||43|| adharmiṡṭhāstadā sattvāstasmiṃ kāle bhayānake | avyavasthasthitā nityaṃ rājāno duṡṭamānasā: ||44|| mānuṡāmānuṡāścāpi sarve śāsanavidviṡa: | nāśayiṡyanti me sarvaṃ dharmakośaṃ mayoditam ||45|| teṡāṃ vinayārthāya mantrakośamudāhrtam | tavaitat kumāra praṇidhānaṃ pūrvakalpānacintitām ||46|| yāvanti kecid buddhā vai nirvrtā lokabāndhavā | teṡāṃ śāsanārthāya kariṡyāmi yuge yuge ||47|| vāladārakarūpo’haṃ vicariṡyāmi sarvata: | mantrarūpeṇa sattvānāṃ vineṡyāmi tadā tadā ||48|| etat kumāra tubhyaṃ vai praṇidhānaṃ purā krtam | tatprāptamadhunā bāla nirdekṡyāmi tena vai ||49|| śūnye buddhakṡetre aśaraṇye tadā jane | mantrarūpeṇa sattvānāṃ bāliśastvaṃ samādiśed ||50|| vineṡyasi bahuṃ sattvāṃ sarvasaṃpattidāyaka: | varadastvaṃ sarvasattvānāṃ tasmiṃ kāle yugādhame ||51|| nirvrte hi mayā loke śūnyībhūte mahītale | tvayaiva bālarūpeṇa buddhakrtyaṃ kariṡyasi ||52|| mahāraṇye tadā ramye himavatkukṡisaṃbhave | nadyā hiraṇyavatītīre nirvāṇaṃ me bhaviṡyati ||53|| iti || āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt dvātriṃśatima: mudrācodanavidhimañjuśrīpariprcchanirdeśaparivarta: paṭalavisara: parisamāpta: | @276 35 mudrāvidhipaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrā- kośasaṃcodanīṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavata: śākyamune: ūrṇākośānmahāraśmirniścāra | anekaraśmikoṭīniyutaśatasahasrasaṃkhyayeparivārā sā raśmi- jālā anekāṃ buddhakṡetrānavabhāsayitvā sarvabuddhāṃ saṃcodya punarapi bhagavata: śākyamune: ūrṇākośe’ntarhitā | samanantarasaṃcoditāśca sarve vrddhā bhagavanta: gaganasvabhāvāṃ samādhiṃ samāpadya śuddhāvāsopari gaganatale pratyaṡṭhāt | atha bhagavāṃ śākyamuni: sarvabuddhānabhyarcya mañjuśriyaṃ kumārabhūtamāmantrayate sma-śrṇu mañjuśrī mudrākośapaṭalavidhānaṃ bhaviṡyasarvabuddhairadhiṡṭhitam || atha mañjuśrī: kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṃ praṇamya bhagavantaṃ śākya- muniṃ tathāgatametadavocat-tatsādhu bhagavāṃ nirdiśatu sarvatathāgatamudrākośapaṭalaṃ paramaguhyatamaṃ yasyedānīṃ kālaṃ manyase | tad bhaviṡyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṡyāṇāṃ ca | sarvasattvānāṃ sukhodayaṃ bhaviṡyati sukhavipākam || atha bhagavāṃ śākyamuni: adhyeṡito bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṃ samanvāhrtya sarvabodhisattvāṃ saṃprahrṡya sarvapratyekabuddhāryaśrāvakāṃ saṃprasādya sarvamantra- mantrārthodyuktamānasāṃ samudyujya sarvaduṡṭāṃ nivārya sarvabhītāṃ samāśvāsya sarvavyasanasthāṃ kṡeme śive nirvāṇe pratiṡṭhāpya sarvadu:khitānāṃ sukhārthāya mudrāpaṭalavidhānaṃ bhāṡate sma- śrṇu kumāra mañjuśrī vakṡye’haṃ paṭalamudritām | ādau pañcaśikhā bhavati mahāmudrā tu sā matā ||1|| triśikhaṃ dvitīyaṃ vindyā trtīyaṃ ekacīrakam | caturthaṃ utpalamityāhu: saṃbuddhā: dvipadottamā: ||2|| pañcama: svastiko drṡṭa: ṡaṡṭho dhvaja ucyate | saptamaṃ pūrṇamityāhu: mantrajñānasuśobhanā: ||3|| aṡṭamaṃ yaṡṭi nirdiṡṭā lokanāthairjitāribhi: | navamaṃ chatranirdiṡṭaṃ daśamaṃ śaktirucyate ||4|| ekādaśaṃ tu saṃbuddhā saṃpuṭaṃ tu samādiśet | dvādaśaṃ pharamityukto trayodaśaṃ tu gadastathā ||5|| caturdaśaṃ khaḍganirdiṡṭā ghaṭā pañcādaśastathā | ṡoḍaśa: pāśamityukta: aṅkuśa: saptadaśa: smrta: ||6|| aṡṭādaśaṃ bhadrapīṭhaṃ tu ūnaviṃśatipīṭhakam | viṃśanmayūrāsana: prokto ekaviṃśastu paṭṭiśam ||7|| @277 ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam | caturviṃśastathā mālā pañcaviṃśa dhanustathā ||8|| viṃśatṡaṡṭādhikaṃ proktaṃ nārāce tu prakalpitā | saptāviṃśatimityāhu: samaliṅge pravarttitā ||9|| aṡṭāviṃśastathā śūla: ūnatriṃśaśca mudgara: | tomaraṃ triṃśamirtyāhu: ekatriṃśaṃ tu dakṡiṇam ||10|| dvātriṃśat tathā vaktra: trayastriṃśat paṭamucyate | catustriṃśattathā kumbha: pañcatriṃśe tu khakkharam ||11|| kalaśaṃ ṡaṭtriṃśati: prokto saptatriṃśe tu mausalam | aṡṭatriṃśe tu paryaṅka: ūnacatvāriṃśat paṭaham ||12|| catvāriṃśatimityāhu: dharmaśaṅkhamudāhrtam | catvāriṃśaṃ saekaṃ ca saṅkalā parikīrtitā ||13|| dvitīyā bahumatā proktā trtīyā samanorathā | caturthī jananī drṡṭā prajñāpāramitāmitā ||14|| pañcamaṃ pātramityāhu: saṃbuddhā dvipadottamā: | toraṇaṃ ṡaṡṭhamityukta: saptamaṃ tu sutoraṇam ||15|| aṡṭamaṃ ghoṡanirdiṡṭa: japaśabdo navama: puna: | pañcāśad bherimityuktā dharmabheriṃ tu sādhikā ||16|| dvipañcāśad gajamityāhu: varahastatrikastathā | catu:pañcāśamiti jñeyaṃ mudrā tadgatacāriṇī ||17|| pañcamaṃ ketumityāhu: ṡaṡṭhaṃ cāpaśarastathā | saptamaṃ paraśunirdiṡṭaṃ aṡṭamaṃ lokapūjitā ||18|| ūnaṡaṡṭistathā jñeyā bhiṇḍipālaṃ samāsata: | ṡaṡṭiścaiva bhavedyuktā lāṅgalaṃ tu samāsata: ||19|| ekaṡaṡṭistata: padma: dviṡaṡṭirvajramucyate | triṡaṡṭi: kathitaṃ loke dharmacakraṃ pravartitam ||20|| catu:ṡaṡṭistathā jñeya: puṇḍarīkaṃ samāsata: | pañcaṡaṡṭistathā vindyād varadaṃ mudramuttamam ||21|| ṡaṭṡaṡṭi tathā vadhvā vajramudrā tu kīrtitā | saptaṡaṡṭistathā loke kuntamāhurmanīṡiṇa: ||22|| aṡṭaṡaṡṭistathā kuryād vajramaṇḍalamudāhrtam | ūnasaptatimeṡaṃ syāt śataghneti prakīrtitā ||23|| @278 tata: saptatikaṃ vindyānnādāmudraṃ samāsata: | ekasaptatimityāhurvimānaṃ mudravaraṃ śubham ||24|| dvisaptatyā samāsena syandanaṃ sa ihocyate | śayanaṃ lokanāthānāṃ trisaptānyā samāsata: ||25|| pañcasaptatirākhyātaścatu:saptatikastathā | ardhacandraṃ ca vīṇā ca ubhau mudrāvudāhrtau ||26|| ṡaṭsaptatimaṃ loke mudrā padmālayā bhavet | saptasaptatima: śreṡṭha: mudrā kuvalayodbhavā ||27|| aṡṭasaptatimaṃ mudrā namaskāreti udāhrtā | navamaṃ navatisaṃkhyā tu ubhau mudrau śubhottamau ||28|| saṃpuṭaṃ yamalamudrā ca saṃkhyā navatimaṃ bhavet | ekanavatimityāhu: puṡpamudrā udāhrtā ||29|| dvitīyā valayamudrā tu trtīyā dhūpayet sadā | caturthā gandhamudrā tu pañcamī dīpanā smrtā ||30|| ṡaṡṭhyā sādhanaṃ vindyāt saptamyā āsane smrtā | aṡṭamāhvānanaṃ proktaṃ navamaṃ tu visarjanam ||31|| śatapūrṇastathā vindyāt mudrāṃ sarvakarmikām | sādhikaṃ śatamityāhurmahāmudrā iti smrtā: ||32|| uṡṇīṡaṃ lokanāthānāṃ cakravarti sadā guro: | taṃ mudraṃ prathamata: proktā dvitīyā sitamudbhavā ||33|| trtīyā mūlamudrā tu mañjughoṡasya drśyate | caturthī dharmakośasthā dharmamudreti lakṡyate ||34|| pañcamī saṃghamityāhurmahāmudrāpi sā bhavet | ṡaṡṭhī tu bhūtaśamanī pratyekārhasamudbhavā ||35|| saptamī bodhisattvānāṃ daśamī tu praveśinām | mudrā padmamāleti mahāmudrāṃ tu tāṃ vidu: ||36|| varadā sarvamudrāṇāṃ mantrāṇāṃ ca sa laukikām | mahāprabhāvāṃ mahāśreṡṭhāṃ jyeṡṭhāṃ trailokyapūjitām ||37|| aṡaṭamīṃ saṃprayuñjīta mudrāṃ tribhuvanālayām | mudrāṇāṃ kathitā saṃkhyā asmiṃ tantre mahodbhavā ||38|| śatameka tathā cāṡṭaṃ saṃkhyā mudreṡu kalpitā | etatpramāṇaṃ tu saṃbuddhai: purā gītaṃ mahītale | nirnaṡṭe śāsane śāstu: pracariṡyati dehinām ||39|| @279 ādau tāvat kare nyastamubhayāgrāṃ kare sthitau | anyonyāṅgulimāveṡṭya sanmiśrāṃ ca punastata: | ubhau karau samāyuktau pañcacūlāsucihnitau ||40|| viparyastastatasteṡāmaṅgulīnāṃ tu agrata: | mudrā pañcaśikhā jñeyā pañcacīrakameva tu ||41|| mahāmudreti vikhyātā bodhisattvaśirastathā | mahāprabhāvo mudro’yaṃ prayukta: sarvakarmika: ||42|| mañjuśriyasya mantreṇa hrdayairvāpi yojayet | keśinyā caiva mantreṇa mūlamantreṇa vā sadā ||43|| yojayed vidhidrṡṭena sarvamantreṡu vā puna: | kuryāt sarvāṇi karmāṇi abandhyedaṃ vacanaṃ mune: ||44|| tathaiva hastau vinyastau kuryāt tatkarasaṃpuṭam | tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritai: ||45|| ubhau hastau tu yadāṅguṡṭhau śūnyākārau tu niśritau | madhyamānāmikaṃ caiva viparītākāraveṇikau ||46|| etat tat triśikhaṃ jñeyaṃ tricīrākāra iti puna: | eṡā mudrā mahāmudrā mañjughoṡasya dhīmata: ||47|| kuryāt sarvāṇi karmāṇi vidhidrṡṭāni yāni vai | mañjuśriyasya ye mantrāsteṡu sarveṡu yojayet | kṡipraṃ sādhayate hyarthāṃ jāpibhiryanmanīṡitam ||48|| tadeva hastau vinyastau kuryādekaśikhaṃ tathā | madhyamāṅgulisaṃśliṡṭau bhavedekaśikhā dhruvam | eṡā mudrā mahāmudrā saṃbuddhaistu prakāśitā ||49|| mantrā kumārasanyastā ye cānye’pi salaukikā | siddhyante’nena yuktāstu kṡiprakarmaprasādhikā ||50|| anena sādhyāstathā mantrā uttamā jinabhāṡitā | kṡipraṃ sādhayate hyarthāṃ vidhidrṡṭena karmaṇā ||51|| tadeva karasaṃyuktau vinyastaṃ aṅgulīcitam | ubhau tarjanya saṃkocya sūcyādañjalisādrśam ||52|| vinyastāṅguṡṭhayugale madhyāṅgulyau prasāritau | anāmikāṃ veṡṭayitvā tu utpaleti udāhrtam ||53|| @280 eṡā bodhisattvasya mūlamantreti lakṡyate | tadeva sarvaṃ yatkarma nirdiṡṭaṃ pañcacīrake ||54|| sarvaṃ tatkuryāt kṡipraṃ utpalena tu sādhayet | eṡā varadā mudrā kṡiprabhogaprasādhikā | saṃyuktā mūlamantreṇa kṡipramarthakaro bhavet ||55|| ubhau karau tathā yuktau kuryāduttānakau sadā | tadeva saṃpuṭaṃ krtvā aṅgulibhi: samantata: | vinyastaṃ śobhanākāraṃ svastikākārasaṃbhavam ||56|| madhyamāṅgulimadhye tu kanyasī tu samā bhavet | aṅguṡṭhayugalavinyastaṃ mudrā svastikamucyate ||57|| eṡā sarvārthakarī mudrā śāntikarme prayujyate | hrdayai: ṡaḍakṡarairyuktā sarvakarmāṃ karoti vai ||58|| tadeva hastau saṃmiśra anyonyāṅgulimiśritam | pūrṇamudreti mityāhurgatijñānaviśeṡagā: ||59|| ā kośādañjaliṃ krtvā viralaṃ ca samantata: | pūrṇamudreti saṃbuddhā: kathayāmāsa jāpinām ||60|| eṡā sarvaśamanī du:khadāridryadu:khitām | dhanāḍhyaṃ kurute kṡipraṃ mūlamantrasacoditā ||61|| aparaṃ mudramityāhu: lokajñānasuceṡṭitā: | ubhau hastau tathā krtvā vāmatarjanimāśritam ||62|| dakṡiṇaṃ tu karaṃ krtvā tasya maṅgulitasthitam | tarjanyā madhyamā caiva visrte dhvajamucyate | dhvajamudrā iti khyātā ucchritā śakradhāraṇī ||63|| anayā mudrayā kuryād balihomādikaṃ kramam | sarvakarmakarā hyeṡā mūlamantrapracoditā ||64|| tadeva hastau vinyastau aṅgulīkārasaṃpuṭau | saṃpuṭā sā bhavenmudrā sarvavighnapraṇāśanī | krameṇa kurute karma mantrajñānasamoditā ||65|| vidhidrṡṭena mantrā vai kṡipramarthaprasādhikā | mantrairmañjughoṡasya hrdayasthānasamudbhavai: ||66|| saṃyuktā kurute karmā aśeṡāṃ lokacihnitām | tadeva hastau vinyastau vāmahastoparisthitam ||67|| @281 dakṡiṇaṃ tarjanīṃ grhya vāmaṃ tarjanimucchritā | eṡā yaṡṭiriti khyātā mudrā śakranivāraṇī ||68|| sarvāṃ śamayate vighnāṃ dāruṇānatibhairavām | sarvaduṡṭavadhārthāya nirdiṡṭā mantrajāpinām | mūlamantrasamopetā kṡipramarthakarā bhavet ||69|| tadeva hastaṃ vinyastaṃ yaṡṭyākārasamucchritam | dakṡiṇaṃ tu karaṃ krtvā visrtaṃ chatramucyate | anena mudrayā kuryādātmarakṡaṃ tu mūrdhita: ||70|| sarvamantraistu kurvīta karma rakṡābhidhāyakam | śatrūṇāṃ chādayed vaktraṃ stambhayedvā manīṡitam ||71|| yathābhirucitāṃ duṡṭāṃ kārayedvā samānuṡām | naśyante sarvavighnā vai drṡṭvā mudrāṃ sacchatrakām ||72|| tadeva hastau kurvīta vinyastākāraśobhanam | aṅguṡṭhāgrayuktaṃ tu madhyamāṅgulisāritam ||73|| anāmikākuñcitāgraṃ tu madhyaparve tu madhyamam | tadeva śakti nirdiṡṭā sarvaduṡṭanivāraṇī ||74|| kathitā lokanāthaistu rakṡā sagrahanāśanī | vinyastā krodharājena yamāntena tu roṡiṇā ||75|| kuryāt kṡiprataraṃ loke dāruṇaṃ pāpamudbhavam | prāṇoparodhinaṃ karma sarvabuddhaistu varjitam ||76|| na kuryāt karmamevaṃ tu niṡiddhaṃ lokamuttamai: | ata: sarvagatairmantrai: yojayecchaktimuttamam ||77|| laukikā ye ca mantrā vai tathaiva jinabhāṡitā | tāṃ prayuñjīta mudre’smiṃ śaktinā susamāhita: ||78|| drṡṭvā mudravaraṃ ghoraṃ naśyante sarvanairrtā | piśācāstārakapretā pūtanā saha mātarā ||79|| bālagrahavirūpāśca bālakānāṃ prapīḍanā | naśyante sarvaduṡṭā vai ye kecit krūrakarmiṇa: ||80|| tadeva hastaṃ vinyastaṃ śaktikākārasaṃbhavam | viparītasaṃpuṭākāraṃ anyonyāṅgulimiśritam | tadeva saṃpuṭamityāhu: saṃbuddhā vigatadviṡa: ||81|| @282 anena kārayet karma mantreṇaikākṡareṇa tu | pithayet sarvavidiśāṃ krtsnāṃ diśābandhaṃ taducyate ||82|| eṡa mudrā mahārakṡā saṃpuṭīkrtya tiṡṭhati | naśyante sarvaduṡṭā vai ye cānye ahitāni vai ||83|| dehaṃ rakṡayate sarvaṃ parivāraṃ cāpi gocare | aśeṡaṃ rakṡate cakraṃ yatra jāpī vaset sadā ||84|| na tasya pātakaṃ kiṃcit ahitaṃ cāpi saṃbhavet | kṡemaṃ subhikṡamārogyaṃ paracakrabhayaṃ kuta: ||85|| ubhau karau samāśliṡya viparītaṃ tu kārayet | dakṡiṇaṃ tu adha: krtvā vāmamuttānaka: sadā | anyonyamiśritau hyetau pharamityāhurjinottamā: ||86|| nivārayati duṡṭānāmarīṇāṃ pāpasaṃbhavam | upahrtyākṡarairyuktā riddhi **** ||87|| ekavarṇakai: sa mantrairyukta: kṡipramarthakaro hyayam | vicitrārthāṃ kurute karmāṃ arisaṃbhavapāpakām ||88|| bhogināṃ viṡanāśaṃ ca mūlamantraprayuktikā | anyāṃ vā yuktikrtāṃ doṡāṃ nirnāśayati dehinām ||89|| eṡa mudravara: prokta: saṃbuddhairdvipadottamai: | tadeva hastau vinyastau saṃśliṡṭāvaṅgulībhi tat ||90|| gadākāraṃ tadā kuryānmūlenāpi veṡṭitam | ubhayoraṅguṡṭhayormadhye kanyasībhi suveṡṭitam ||91|| ṡaḍbhiraṅgulibhi: kuryāt śūnyākāraṃ suśobhanam | etanmudrā gadā proktā sarvadānavanāśanī ||92|| daityā ca duṡṭacittāśca saumyacittā tu darśane | naśyante udyate mudre gade vāpi supūjite ||93|| mūlamantraprayuktāstu kṡipramarthakarī śivā | tathaiva khaḍganirdiṡṭā anāmikāgrai: sukocinai: ||94|| tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam | śarāvākārasamau krtvā aṅgulibhi: samantata: | ghaṇṭāṃ tāṃ vidurbuddhā: prakāśayāmāsa dehinām ||95|| tadeva hastau saṃmiśrā ubhau badhvā tu saṃpuṭam | anyonyaṃ miśrayitvā vai madhyamāṅgulibhistathā | kuryāttanmaṇḍalākāraṃ pāśākāraṃ tu taṃ bhavet ||96|| @283 tarjanīni tatonyastaṃ madhyaparvā sumiśritai: | eṡa pāśamiti khyāta: mudro’yaṃ buddhanirmita: ||97|| vineyārthaṃ tu sattvānāṃ bandhamukto’tidāruṇam | ye ca duṡṭā grahā: krūrā ye vai sarvarākṡasā: ||98|| īṡit pracoditā hyeṡā badhnātīha samātarām | bandha bandhetyadā hyuktā badhnātīha saśakratām | kiṃ punarmānuṡe loke kravyādāṃ piśitāśinām ||99|| tadeva hastau vinyastau ubhau krtvā tu tatsamau | vāmapāṇopari nyastau nyastaṃ dakṡiṇaṃ tu karaṃ tathā ||100|| tadeva aṅkuśākāraṃ madhyamāṅgulitarjanī | madhyamaṃ parvamāśliṡya tarjanī kārayedaṅkuśam ||101|| mūlamantraprayukto’yamaṅkuśo’yaṃ pracodita: | kṡipraṃ kārayate karmāṃ jāpibhiryanmanīṡitam | ānayet kṡipra devendrāṃ brahmādyāṃ saśakrakām ||102|| prayukto mudravara: śreṡṭha: aṅkuśākarṡaṇaṃ śubha: | tadeva hastau saṃmiśraviparītākārapiṇḍikām ||103|| madhyamānāmikau nāmya aṅgulyau vāmakarāsrtau | tarjanī kanyasāṃ cāpi ubhau tarjanyadakṡiṇā ||104|| dakṡiṇā hastanirdiṡṭā madhyamānāmikanāmitau | viparyastaṃ tato nyastaṃ śliṡṭau aṅguṡṭhakāritau ||105|| tadeva bhadrapīṭhaṃ tu kathitā mudravarā śubhā | āsanaṃ sarvabuddhānāṃ kruddhaśakranivāraṇam ||106|| yojitā sarvamantraistu jināgrāṇāṃ kulasaṃbhavai: | sthāpitā sarvabuddhānāṃ bodhisattvāṃ maharddhikām | sadevakaṃ ca lokaṃ vai sarvā niścalakārikā ||107|| tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām | uparisthānavinyastau madhyānāmiti śāritau | tadeva pīṭhanirdiṡṭā munisiṃhairjitāribhi: ||108|| ubhau hastau tathonmiśra aṅgulībhirviceṡṭayet | tato veṇisamādhaśca kanyasāṅgulisūcikām ||109|| saṃkocya madhyamata: kṡipraṃ padmapatrāyatodbhavām | ubhayoraṅguṡṭhayonmiśra: sthāpayet sthitakaṃ sadā ||110|| @284 etanmayūrāsanaṃ proktaṃ saṃbuddhairvigatadviṡai: | etad bodhisattvasya mañjughoṡasya dhīmata: ||111|| āsanaṃ munivarairhyakto bālakrīḍanakaṃ sadā | mahāprabhāvā iyaṃ mudrā purā hyuktā svayaṃbhubhi: ||112|| karoti karmavaicitryaṃ mañjumantrapracoditā | vināśayati duṡṭānāṃ kravyādāṃ piśitāśināṃ ||113|| paripūrṇaṃ tathā viṃśanmudrāṇāṃ tu mata: param | kathitā lokamukhyaistu saṃbuddhairdvipadottamai: ||114|| ata:paraṃ pravakṡyāmi mudrāṇāṃ vidhisaṃbhavam | karai: śubhaistathā śudhai: nirmalairjalaśocitai: ||115|| śvetacandanakarpūrai: kuṅkumairjalamiśritai: | bahubhirgandhaviśeṡaistu upasprśyānilaśoṡitai: ||116|| śucibhi: karairabhyaṅgairaṅkuśaiścāpi adahulai: | tadeva mudrāṃ badhnīyād vandyādyāṃ dvipadottamām ||117|| śālaṃ saṃkusumaṃ caiva amitābhaṃ ratnaketunam | amitāyurjñānaviniścayendraṃ lokanāthaṃ divaṃkaram ||118|| kṡemaṃ lokanāthaṃ ca sunetraṃ dharmaketunam | prabhāmālīti vikhyātaṃ jyeṡṭhaṃ śreṡṭhamitottamam ||119|| eteṡāmanyataraṃ buddhaṃ vanditvā dvipadottamam | śucirbhūtvā śucisthāne bandhenmudrāṃ japāntike ||120|| ācāryāṃ tu yaṃ drṡṭvāṃ saṃdehārthaṃ vimucyate | taṃ tathācārasaṃpanno bandhenmudrāṃ yathāsukham ||121|| saṃśodhya ca viviktaṃ vai krtvā sthānābhimantritam | na kruddho na cocchiṡṭo na cākruṡṭo pareṇa tu ||122|| nāṅgāre na bhasmanirmadhye bandhenmudrāṃ kadācana | na sakta: paradāreṡu paradravyeṡu vai tadā ||123|| na sthito na nipannaśca bandhenmudrāṃ sukhodayām | na dakṡiṇāmukhamāsthāya nāpi paścānmukhotthita: ||124|| na cordhve nāpyadhaścaiva mudrābandhaṃ tu kārayet | udaṅmukha: pūrvataścāpi vidiśeṡveteṡu teṡu vai ||125|| bandhayenmudramantrajña: mantraṃ smrtvā tu cakriṇam | eṡā vidhimata: śreṡṭhā sarvamudreṡu bandhane ||126|| @285 ata ūrdhvaṃ pravakṡyāmi mudrā sādhikaviṃśamam | ubhau karau samāyuktau kuryādaṅgulimiśritau ||127|| madhyamaṃ tu tata: śūnyaṃ aṅgulibhi: samādiśet | madhyaparvavidhinyastaṃ śūnyāgraṃ kanyasīmitam ||128|| kārayennityamantrajño aṅguṡṭhau kuñcitāśritau | trisūcyākārasaṃyuktau paṭṭiśaṃ vidurbudhā: ||129|| eṡa mudravara: kṡipraṃ paramantrāṃsi cchindire | paramudrāṃ tathā bhindyāt duṡṭasattvaniyojitā ||130|| trāsayet sarvabhūtānāṃ grahamātarapūtanām | karoti karma vaicitryaṃ kṡipramānayate śivam ||131|| rudreṇa bhāṡitā ye mantrā viṡṇunā brahmaṇā svayam | tāṃ viccheda mantrajño vidhidrṡṭena karmaṇā ||132|| mudreṇānenaiva yuktena paṭṭiśena mahātmanā | mantreṇa caiva yuktastho jinavaktrasamudbhavai: ||133|| karoti karmavaicitryaṃ chedabhedakriyāṃ tathā | parasattvakrtāṃ duṡṭāṃ nāśayet tāmaśeṡata: ||134|| tadeva hastau saṃveṡṭya madhyānāmikamucchritau | ubhau karau samāyuktau liṅgākārasamudbhavau | caturaṅgulasaṃyuktaṃ liṅgamudramiti matam ||135|| maheśvaro devaputro vai ātmamantraṃ ca mudriṇam | kathayāmāsa tantre vai ākrṡṭau muninā purā ||136|| anyeṡāṃ cātmano mantrāṃ mudrāṃ caiva savistarām | prakāśayāmāsa ākrṡṭa: samaye’smiṃ kalpamuttame | etanmudravaraṃ hyagraṃ laukikeṡu prakatthyate ||137|| yāvanti kecinmantrā vai rudraproktā mahītale | teṡāmadhipatirhyagro mudro’yamekaliṅgita: ||138|| bodhisattvaprabhāvena mañjughoṡasya dhīmata: | ānīto maṇḍale ** nauma karmaprasādhaka: ||139|| yāvanti kecid duṡṭā vai paryaṭante mahītale | grahā: kravyādapiśitāśca mātarā: kaṭapūtanā ||140|| teṡāṃ nivāraṇārthāya rudravighnakrteṡu vai | punaretanmudravaraṃ hyuktaṃ balikarmeṡu vai niśā ||141|| @286 karoti sarvakarmāṃ vā buddhādhiṡṭhānardhyayā | tathaiva tadvidhaṃ krtvā dviliṅga samudāhrta: | tathaiva mālamaṅgulyai sa mālā parikīrtitā ||142|| tadeva mālāṃ saṃkocya saṃpuṭākārasaṃbhavam | tarjanyāvubhau śliṡya kuryāddhanu saṃnibham | aṅguṡṭhau pīḍayenmuṡṭau dhanurmudrā sa lakṡyate ||143|| tadevamaṅguliṃ kuryād dakṡiṇākaranisrtā | vāmaṃ tarjanīṃ muṡṭau niṡpīḍyante tu parvaṇi ||144|| nārācaṃ mudramityukta: samaliṅgaṃ punarvade | ubhau hastau tata: krtvā anyonyāśritapiṇḍitau ||145|| dakṡiṇākaramaṅguṡṭhaṃ ucchritāṃ liṅgasaṃbhavam | samaliṅgaṃ taṃ vidu: kalpe śāsane’smiṃ viśāradā: ||146|| tadeva hastau ubhau krtvā anyonyāśritamaṅgulam | ubhau tarjanya saṃyojya śūlākāraṃ tu kārayet | etacchūlamiti proktaṃ sattvaduṡṭānuśāsanam ||147|| tadeva hastau nisrtya muṡṭiṃ badhvā ubhau puna: | aṅguṡṭhau sthitakāṃ krtvā mudgaraṃ samudāhrtam ||148|| tadeva mudgaramīṡaccālayet karasaṃpuṭe | tomaraṃ kathitaṃ hyagraṃ mudraṃ śakranāśanam ||149|| utpalaṃ tu tato badhvā anāmikāṅgulibhistadā | adhastādaṅguṡṭhayormadhye vinyastaṃ cāpradarśitam | etadaṃṡṭramiti proktaṃ vivrte vaktramucyate ||150|| samau krtvā tatasteṡāmaṅgulīnāṃ samantata: | ure datvāpasavyaṃ vai kṡipet tvā paṭamucyate ||151|| ubhau saṃpuṭau krtvā hastau vinyastaśobhanau | aṅgulimaṅgulibhiśca anyonyāgraśleṡitau ||152|| utthitāṃ nābhisaṃkocya kumbhamudramudāhrtam | tadeva muṡṭi saṃyojya tarjanyau punarucchritau ||153|| kuryāt khakharākāraṃ veṇikākāramudbhavam | etanmudraṃ samākhyātaṃ khakharetyarisūdanā ||154|| tadeva khakharaīṡadavanāmyaṃ tu śobhanam | kuryādaṅguṡṭhavinyastaṃ kalaśaṃ tadihocyate ||155|| @287 ucchritaṃ tu puna: krtvā tarjanyā nābhisaṃbhavam | caturbhiraṅgulibhi: kuryānmusalākārasaṃbhavam ||156|| mudraṃ musalamityāhu: mantrajñānasamanvitā | tadeva hastau vinyastau madhyamānāmikau adha: ||157|| upariṡṭāt teṡu vai nityaṃ nyastaṃ dakṡiṇāvāyaveṡṭitam | saṃveṡṭya aṅguṡṭhayornyastau kanyasā tarjanī tu tām ||158|| samantāt paryaṅkamākāraṃ mudrāmāhustathāgatā | etat paryaṅkamudreti khyātaṃ loke samantata: ||159|| anayā mudrayā yukto mantrayuktastathā puna: | sarvairjinamuktaistu vajrābjakulamudbhavai: | etairmantrai: prayukto’yaṃ sarvakarmakaraṃ śivam ||160|| ye ca mudrāstathā proktā muśalādyā: śūlasaṃbhavā: | sarve vai krodharājasya yamāntasyeha śāsane | ugrā praharaṇā hyete sattvavaineyanirmitā ||161|| bodhisattvaprabhāvena rddhyā kurvantatastadā | sarvaṃ vaineyaduṡṭānāṃ kumbhādyā mudra bhāṡitā ||162|| tadeva hastaṃ vinyastaṃ paṭahākārasaṃbhavam | ābandhedaṅgulibhiryuktaṃ sarvābhiśca saveṇikām ||163|| veṇikāṃ krtyamaṅguṡṭhaistato nyasya kare puna: | madhye prādeśinīṃ krtvā ucchritāgraṃ tu kārayet | etat paṭahanirdiṡṭaṃ mudrā duṡṭanivāraṇī ||164|| tadeva hastau vinyastau añjalī suprayojitau | ubhau tarjanya saṃkocya kuṇḍalākāraśobhanau ||165|| aṅguṡṭhaṃ te adha: krtvā aṅguṡṭhau nāmitau ubhau | praviṡṭau madhyapuṭāntasthau śaṅkha bhavati śobhanam | etaddharma śaṅkhaṃ vai varamudraṃ prakāśitam ||166|| mantrairmunivaroktaistu saṃyukta: sarvakārmika: | karoti karmavaicitryaṃ sarvadaṃṡṭrāviṡabhoginām ||167|| nirnāśayati sarvāṃstāṃ mūlamantraprayojitā | śaṅkhamāpūrayejjaptaṃ vidyārājairmaharddhikai: | nirviṡo’pi bhavet kṡipraṃ yo janturviṡamūrcchita: ||168|| @288 catvāriṃśati samākhyātā mudrā śreṡṭhā maharddhikā | ata: ūrdhvaṃ pravakṡyāmi mudrālakṡaṇasaṃbhavam ||169|| tadeva hastau vinyastau aṅgulyāgrasaveṇikau | bhūyo dāmoṭayed yatnādapasavyaṃ tu kārayet | adhastāt sarvata: krtvā śaṅkaleti udāhrtā ||170|| eṡā mudravaraśreṡṭhā sarvaduṡṭārthabandhanī | mantraistairebhisaṃyuktā munimukhyārthabhāṡitai: | sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām ||171|| tadeva hastau saṃkocya muktvā veṇi samucchrayet | tadeva vidhinā badhvā anyenāṅguṡṭhamadhyayo: ||172|| madhyaparve samāśliṡya ubhayāgryaṃ karaṃ puna: | datvābhimukhaṃ hyagnervahnimantrasuyojita: | āvāhayecchikhinaṃ home agnikarmeṡu sarvadā ||173|| kṡipramāhvayate vahni: mudreṇānena yojitā | visarjayedanenaiva mantreṇa tarjanyāgravimiśritai: ||174|| aṅguṡṭhe nityamāśliṡṭe visarjyaṃ vahnidaivatam | mudrā bahumatā hyeṡā agnikarmaprasādhikā ||175|| āhvānayati devānāṃ yadrcchaṃ mantrajāpino | eṡā bahumatā mudrā badhvādhiṡṭhānavarṇinī | karoti karmavaicitryaṃ saṃyuktā mantramuttamai: ||176|| tadeva hastau ekasthau saṃpūrṇāmaṅgulimāśritau | kuryādā kośamañjalyāṃ ślathaṃ vartulasaṃbhavam ||177|| paripūrṇaṃ tata: krtvā kuḍmalaṃ padmasaṃbhavam | manorathaṃ tu taṃ vindyā mudrāṃ sarvārtthasādhikām ||178|| eṡā mudrā varā śreṡṭhā purā gītā tathāgatai: | sattvānāṃ hitakāmyārthaṃ mañjughoṡe niyojitā ||179|| manasā kāṃkṡate sattvo yo hitārthaṃ manoratham | tūrṇaṃ tat sādhayate kṡipraṃ mantrairyuktā maharddhikai: | eṡā mudrāvarā śreṡṭhā manoratheti sa ucyate ||180|| eṡā mudravarā śreṡṭhā sarvakarmaprasādhikā | kṡipraṃ sādhayate mantrāṃ dravyāṃ caiva savistarām ||181|| @289 sā eṡā municandreṇa candrābhā supravartitā | candrā padmakule mantrā tenāyaṃ suprayojitā | karoti karmavaicitryaṃ sitavarṇāmrtasaṃbhavā ||182|| tadeva hastau saṃśuddhau ubhau aṅgulimāśritau | ṡaḍbhiṅgulimāśliṡṭau pustakākārasaṃbhavau | ucchritau vartulau krtvā kanyasāṅguṡṭha kaucitau ||183|| eṡā mudrāvarā proktā prajñāpāramitāmitā | jananī sarvabuddhānāṃ mokṡārthaṃ tu niyojitā | sādhayet sarvakarmaṃ vai śāntipuṡṭyartha yojitā ||184|| tadeva hastau vinyastau dakṡiṇaṃ vāmatopari | krtvā nābhideśe vai kolasthaṃ nimnamudbhavam | ubhau hastau tadāśliṡya sa mudrā pātramucyate ||185|| pātraṃjananī mudrau jinamantrai: suyojitau | karoti karmavaicitryaṃ yatheṡṭaṃ mantravicakṡaṇai: ||186|| tadevahastāvuddhrtya kuryāt tarjanimucchritau | madhyamāṅgulimagraṃ tu nāmitaṃ mīṡitoraṇam ||187|| tadeva ucchritau krtvā kathayāmāsa sutoraṇam | tadeva badhvā tadanyonyaṃ ghoṡanirdiṡṭamaṡṭamam ||188|| ucchritottamaṅguṡṭhau japaśabdaṃ vidurbudhā: | tadeva ucchritau hastau aṅgulyāgrau sukuñcitau ||189|| sarvairaṅgulibhirmuktā viralā keśasaṃbhavā | bherī taṃ vidurbuddhā dharmabherīti ucchritau ||190|| tadeva hastatalaṃ ūrdhvaṃ dakṡiṇaṃ vāmatocchratam | adhastāt kārayitvā tu gajākāraṃ suyojitam ||191|| dakṡiṇaṃ madhyamāṅgulyāṃ karākāraṃ tu kārayet | etad gajamudraṃ tu nirdiṡṭaṃ saṃsārapāragai: ||192|| eṡā mudrā mahāmudrā saṃbuddhaistu prakāśitā | karoti karmāṃ sarvāṃstāṃstāmaśeṡāṃ lokapūjitā ||193|| dakṡiṇaṃ hastamudyamya abhayadattaṃ parikalpayet | grhītvā maṇibandhe tu vāmahastena mudyatam ||194|| madhyamāṃ tarjanīṃ sprṡṭvā aṅguṡṭhaṃ madhyato sthitam | madhyaparvāśritaṃ yuktaṃ varahastaṃ taducyate ||195|| @290 etanmudravaraṃ śreṡṭhaṃ ādibuddhai stadoditam | abhayaṃ sarvasattvānāṃ mudrāṃ badhvā dadau japī | mantrairmunimatairyukta: kṡipramarthaprasādhaka: ||196|| tadeva hastau saṃyuktau saṃpuṭākāraśobhanau | ucchratau madhyamāṅgulyau mudrā tadgatacāriṇī ||197|| tadevamaṅgulibhirveṡṭaya aṅguṡṭhau uparisthitau | nyasya parvatale nyastaṃ ketumityāhu mudriṇam ||198|| tadeva mūrcchināgre kaṃ śubho nirdiṡṭamudriṇam | ubhau tarjanyasamāyuktau anyonyāgravimiśritau | saṃkocya parvato’ṅguṡṭhā: kanyasīti samucchritau ||199|| tadeva paraśunirdiṡṭā mudrā sarvārthasādhikā | saṃkocya puna: sarvā vai sā mudrā lokapūjitā ||200|| tadeva mucchritaṃ kuryāt tarjanyāgrasūcikam | bhiṇḍipālastato mudrā lāṅgalaṃ cakrato gatam ||201|| tarjanyau vakrata: krtvā lāṅgalo mudramuttamam | etat ṡaṡṭimudrāṇāṃ kathitaṃ vidhinā puna: ||202|| sarve te praharaṇā mudrāsaṃyuktā mantramīritā | sarvāṃ vighanakrtāṃ doṡāṃ grahakūṡmāṇḍamātarām ||203|| sarvarākṡasamukhyānāṃ bālasarvānutrāsinām | nirnāśayati sarvāṃstāṃ mudrāṃ praharaṇodbhavām ||204|| ṡaṡṭimetaṃ tu mudrāṇāṃ lakṡaṇaṃ samudāhrtam | ata: paraṃ pravakṡyāmi mudrāṇāṃ vidhisaṃbhavam ||205|| tadeva hastau vinyastau padmākārasamucchritau | prasāritāṅgulibhi: sarvaṃ mudrāṃ padma iti smrtam ||206|| eṡāmudravarā khyātā saṃnyastābjakulodbhavām | yāvantyabjakule mantrā saṃyuktā: tai: śubhodayā ||207|| kṡiprakarmakarā khyātā buddhādhiṡṭhānamudbhavā | sarvāṃ sādhayate mantrāṃ yāvantyabjakulodayā | mudrāṇāṃ padmamudreyaṃ madhyame samudāhrtā ||208|| ubhau hastau samāyuktau tarjanībhi: samucchrtau | madhyamāṅgulibhiryuktaṃ vinyastākārasaṃbhavam ||209|| @291 aṅguṡṭhaunyasya vaitatra madhyamāṅguliparvayo: | tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam ||210|| yāvanti vajrakule mantrā te sādhyānena mudritā | siddhyante kṡipratoyuktā vidhinā saṃprakīrtitā ||211|| saṃyuktai: sādhakaṃ karmaṃ ya: sādhyaṃ sādhayet sadā | tasya siddhirbhavennityaṃ uttamādhamamadhyamā | sarveca laukikā mantrā: siddhyante hyavikalpata: ||212|| ubhau hastau samāyuktau madhyamāṅgulimucchritau | saṃkocyā nāmikāṅguṡṭhau kanyasau sūcimāśritau ||213|| ubhau tarjanisaṃśliṡṭau madhyaparvāgra kuñcitau | madhyamau sūcisamau nyastau cakrākāra samudbhavau ||214|| etattu dharmacakraṃ vai mudrarāja mihodita: | dharmarājaistathā hyuktau dharmacakraśca vartitum ||215|| śānticakraṃ tadā vavre municandro’tha saptama: | trimalāṃ vicchedajāpena mudrarājena yojitā ||216|| cakriṇyo ye ca uṡṇīṡā locanāvidyamuttamā | bhrukuṭīpadmakule tārā māmakī cāpi vajriṇe ||217|| sidhyante dharmacakreṇa mudrārājena yojitā | samastā laukikā mantrā viṡṇurīśāna bhāṡitā ||218|| tāṃ viccheda drṡṭvā vai jāpināṃ mudrasaṃyutām | etanmudravaraṃ śreṡṭhaṃ dharmadhātuvini:srtam ||219|| karoti sarvakarmaṃ vai sattvānāṃ ca yathepsitam | dharmarājena śāntyarthaṃ mudreyaṃ saṃprabhāṡitam ||220|| asmiṃ kalpavare śreṡṭhe sarvakarma prasādhikā | mudreyaṃ dharmacakreti mañjughoṡasya śāsane ||221|| agrimaṃ sarvamudrāṇāṃ śāntikarmasu yojayet | mantribhirlakṡate nityaṃ śivacakrātu saṃbhavam ||222|| tadeva vinyastau hastau saṃpuṭākāramudbhavau | ślathakośāyatāṅgulya: ubhau saṃkucitau śubhau | puṇḍarīkamiti jñeyaṃ mudrā sarvārthasādhakā ||223|| tadeva hastaṃ nikṡipya tyajya muṡṭyāyatāṅgulim | prasāritā karākāraṃ varadaṃ mudramucyate ||224|| @292 ubhau hastau puna: krtvā aṅgulībhi: samantata: | badhvā ca veṇikākāraṃ mudraiṡā rajjumucyate ||225|| puna: prasārayastadekaṃ tu dakṡiṇaṃ karamuttamam | kuryāt sūcikākākāraṃ madhyatarjanimaṅgulau ||226|| īṡat saṃkucitāgraṃ tu aṅgulīnāṃ natottamam | sthitikāṃ kārayet tatra sunyastaṃ tarjanītu tam ||227|| kuryāt saṃśleṡite tatra anāmikāparvaniśritā | mudreyaṃ kunta nirdiṡṭā bahudhā lokanāyakai: ||228|| tadeva hastau vinyastau ubhau tarjanyasūcitau | ubhau muṡṭisamaṃ krtvā aṅgulībhi: samaṃ puna: | tadeva mudrasamākhyātā vajradaṇḍaṃ manīṡibhi: ||229|| tadevahastau saṃyojya saṃpuṭākārakāritam | vinyastāmaṅgulimañjalyamanyonyāśleṡamāśritam ||230|| ubhau aṅguṡṭhamāśritya śataghnā mudramucyate | tata:krtvā dubhau hastau samantānnimnasaṃbhavau ||231|| añjaliṃ tu tato krtvā nādhāyānasasaṃbhavam | mudreyaṃ bherīti khyātā triṡu loke hitāyibhi: | saṃtārayati bhūtānāṃ mahāsaṃsārasāgarāt ||232|| tadevāñjalimutsrjya citrahastatalāvubhau | vimānamudramityāhu: ūrdhvasattvanayānugā: ||233|| tadevahastau saṃkocya syandanaṃ tadihocyate | triyānagamanaṃ śreṡṭhaṃ rato hyuktonu tāyibhi: ||234|| nayate sarvabhūtānāṃ jāpināṃ mantrasaṃpadām | uttamāyānamāśritya yayurbuddhagataṃ tu tam ||235|| tadeva hastau utsrjya ubhaukrtvā punastata: | kuryāccitratalaṃ śuddhaṃ vedikākārasaṃbhavam ||236|| etanmudravaraṃ śreṡṭhaṃ lokanāthai: supūjitam | śayanaṃ sarvabuddhānāṃ jinaputrai: samudāhrtam ||237|| yatrātītāstu saṃbuddhā śāntiṃ jagmustadāśritā | nirvāṇadhātusaṃnyastā yatrārūḍhāśayānugā | sa eṡā mudramiti khyātā śayanaṃ lokanāyakam ||238|| @293 tadevahastau vinyastau saṃśliṡṭyāṅgulibhi: samam | saṃpuṭākośavinyastaṃ tarjanyekaṃ tu dakṡiṇam | kuryād vakrato hyagre ardhacandraṃ sa ucyate ||239|| ubhauhastau puna: krtvādakṡiṇāṅguṡṭhamuṡṭita: | vāmahastāsrtai: sarvai: aṅgulībhi: samocitai: | badhvāmuṡṭikarāgre tu dakṡiṇāṅguṡṭhamiśrita: ||240|| taṃ dakṡiṇaireva samāyuktairaṅgulībhi: puṭīkrtai: | kanyasāṃ visrtāṃkrtvā vīṇamudrā udāhrtā ||241|| ubhau hastau puna: krtvā ākāśau viralāṅgulau | ubhāvaṅguṡṭhayormadhyā ubhau tarjanimāśritau | eṡāpadmālayā mudrāsaṃbuddhai: kathitājage ||242|| uddhrtāṅguṡṭhakau nityaṃ puna: kuvalayodbhava | mudrāca kathitā loke saṃbuddhairdvipadottamai: ||243|| tadevamañjaliṃ krtvā praṇāmākārajagadgurum | sā namaskāśmudreyaṃ sarvalokeṡu viśrutā ||244|| tadeva mudrā viṡṭabhya hastau yamalasaṃbhavau | eṡā yamalamudreyaṃ triṡu lokeṡu viśrutā ||245|| īṡanmūlato hastau aṅguṡṭhau ca supīḍitau | sā bhavet saṃpuṭā mudrā śokāyāsīvanāśanī ||246|| etā mudrāstu kathitā ye sarve praharaṇodbhavā: | puṡpākhyā śayanayāśca vādyādyā grahanāmakā | sarve sarvakarā yuktā mantrai: sarvaistu bhāṡitam ||247|| na tithirna ca nakṡatraṃ nopavāso vidhīyate | saṃyuktā mudramantrāśca kṡipraṃ karmāṇi sādhayet ||248|| jāpinastapasā yukto japtamātro vicakṡaṇa: | mudrā mantraprayuktā ca asādhyaṃ kiṃci na vidyate ||249|| ubhau hastau puna: krtvā añjalyānyonyasaktakam | kanyasānāmikāṅguṡṭhau pārśvato nyastau dhūpamudrā udāhrtā ||250|| ādhārāñjaliyogena tarjanyā vīṡat kocayet | sāmānyā balimudrā tu udbhūtā lokatāyibhi: ||251|| madhyeṡu puṡpavinyastaṃ yathāsaṃbhavato vividhai: | dattaṃ bhavati mantrāṇāṃ balikarmeṡu sarvasu ||252|| @294 dakṡiṇenābhayaṃ hastaṃ krtvā ca vāmakareṇa vai | maṇibandhanayogena grāhyaṃ karadakṡiṇam ||253|| eṡā te sarvamantrāṇāṃ gandhamudrā udāhrtā | dakṡiṇākaramuṡṭau tau aṅguṡṭhau madhyamau sadā ||254|| sūcyākāraṃ tata: krtvā dīpamudrā udāhrtā | anāmikāṅguṡṭhayoreva akṡasūtrāt saṃsthitam ||255|| kanyasāṃ prasāryato nityaṃ madhyamāṃ tasya prṡṭhata: | tarjanīṃ kuñcitāṃ nyasya akṡamudreti ucyate ||256|| garbhāñjalyāstato nyasya akṡasūtraṃ sa mantravit | japed yatheṡṭato mantraṃ kṡipraṃ siddhivarapradam ||257|| śobhanaṃ sarvamudrāṇāmeṡa drṡṭavidhi: sadā | agnerdakṡiṇa hastena abhayāgraṃ tu kārayet ||258|| abhimukhaṃ jvalane sthāpya tarjanīṃ kuñcayet sadā | aṅguṡṭhaṃ ca kare nyasya madhye kuñcitasaṃsthitam ||259|| etadāvāhanaṃ mudraṃ nirdiṡṭaṃ jātavedase | kuñcitaṃ tarjanyāgraṃ aṅguṡṭhau caikayojitam ||260|| visarjanaṃ sarvakarmeṡu jvalane saṃpradrśyate | kuryāt sarvamantrāṇāṃ homakarmavicakṡaṇa: ||261|| mudrairetairbhisaṃyukta: mantramagnau suyojita: | prāṇāmāñjalirantaritā aṅgulībhi: samantata: ||262|| kuryāt taṃ viparītaṃ tu aṅguṡṭhau ca saṃmiśritau | bahi: saṃkocya tarjanyau madhyamībhi: samāśritau ||263|| eṡā mudravarā hyuktā pūjākarmasu yojitā | praṇāmaṃ sarvamantrāṇāṃ mantranāthaṃ jinaurasām ||264|| śodhanaṃ sarvamantrāṇāmāsanaṃ ca pradāpayet | asaṃbhave’pi puṡpāṇāṃ mudraṃ badhvā tu yojayet ||265|| pūjitā vidhinā hyete mantrā sarvārthasādhikā | mudrābandhena pūjārthaṃ krtaṃ bhavati śobhanam ||266|| dvitīyā cittapūjā tu yādrśī puṡpasaṃbhavā | eṡa pūjāvidhi: proktā saṃbuddhairdvipadottamai: ||267|| abhāvena tu puṡpāṇāṃ dvividhā pūja ucyate | sarvamantraprasidhyarthaṃ sarvakarmeṡu yojayet | sarvakarmakarā mudrā sarvabuddhaistu bhāṡitā ||268|| @295 āsane śayane snāne pānānubhojane | śobhane dīpane mantre sthāne maṇḍalakāraṇe ||269|| samaya: sarvamantrāṇāmadhiṡṭhānārthaṃ tu mantriṇām | kathitā lokanāthaistu mudreyaṃ sarvakarmikā | paripūrṇaṃ śataṃ proktaṃ mudrāṇāṃ niyamādayam ||270|| ata:paraṃ pravakṡyāmi mudrāmaṡṭamatāṃ gatām | tadeva hastau vinyastau ubhau krtvā punastata: ||271|| tayaiva pradeśinīṃ krtvā madhyamā sūcimiśritā | nakhasyādhastāt trtīye vai bhāge saṃsaktakāritau ||272|| ākośāmudbhavāveṡṭya sūcyākāraṃ tu kārayet | etanmantrādhipatermudrā śakriṇasya mahātmana: ||273|| etā eva pradeśinyā saṃcāryā samamadhyamā | sūcyānakhasya vinyastā saṃsaktā ca anāmikā | eṡa uṡṇīṡamudrā vai jinendrai: saṃprakāśitā ||274|| tadeva hastau vinyastau madhyamāṅguliveṡṭitau | kanyasāṅgulisaṃyuktau mudreyaṃ mitamudbhavā ||275|| madhyasūcyā samaṃkrtvā saṃsaktau ca karoruhau | nirmukta: kuṇḍalākārā mahāmudrā sa ucyate ||276|| tāmevaṃ pradeśinyāgrādhibhūntarelpasatrkam | madhyasūcyāṃ tato nyasya adhastāt saṃsaktapāṇinā ||277|| parvatrtīyayornyastau aṅguṡṭhau nakhapīḍitau | eṡā mudrā varā proktā mañjughoṡasya dhīmata: ||278|| tadeva hastau vinyastau añjalīkārasaṃsthitau | madhyamāṅgulivinyastau sūcyagrānāmita: sthitau | aṅguṡṭhau madhyamāṃ sprśya aṅgulīparvasacikam ||279|| kanyasāṅgulībhi: sūcīṃ krtvānāmitamucchritau | eṡā mudrā varā śreṡṭhā dharmakośasthatāṃ gatā: ||280|| tadeva hastau vinyastau vidhidrṡṭa samāsatau | tadevamaṅgulibhi: sarvai: āpūrṇaṃ kośasaṃsthitam ||281|| ubhau hastau vivrṇṇīyāt aṡṭānāṅgulināvrtā: | aṡṭāṃ puruṡatattvajñāṃ catvāro yugatāṃ gatām ||282|| @296 tadeva saṃghamityāhu: saṃbuddhā dvipadottamā: | sa eva mudrāsaṃgheti kathyate ha bhavālaye | eṡā mudrāvarā śreṡṭhā sarvakarma prasādhikā ||283|| ubhau hastau puṭīkrtvā añjalyākārasaṃsthitau | prasārya tarjanīmekāṃ dakṡiṇāṃ karani:srtām ||284|| sā eṡa bhūtaśamanī nirdiṡṭā tattvadarśibhi: | eṡā mudrā varā khyātā sarvakarmārtha sādhikā ||285|| tadeva hastau vinyastau veṇikāgrāvacihnitau | piṇḍasthau saṃpuṭākārau ucchritāṅguṡṭhanāmitau | eṡā sā padmamāleti ādibuddhai: pracoditā ||286|| tadeva hastā vuttānau aṅgulibhi: samantata: | praphullanirmitākārau aṅguṡṭhāṅgulisatrkau ||287|| dvitīye parvato nyastau aṅguṡṭhau tarjani cobhayau | sa eṡā mudravarā khyātā saṃbuddhaistridaśālayā ||288|| ete mudrā mahāmudrā aṡṭā te te samakarmikau | tulyaprabhā mahāvīryā saṃbuddhai: saṃprakāśitā ||289|| ṡaṡṭhibimbarakoṭyastu aśīti: sahamudbhavai: | atītairmunivarāsaṃkhyairmudrā hyete prakāśitā | śatamaṡṭādhikaṃ proktaṃ mudrāṇāṃ vidhisaṃbhavam ||290|| etai: sarvaistu sarvāṇi mantrakarmāṃśca sādhayet | sarvamantrāṃ tathā karmā sarvānyeva prasādhayet ||291|| etanmudrāmataṃ proktaṃ sarvabuddhai: maharddhikai: | vidhinā yojitā hyete kṡipramarthaprasādhikā ||292|| ityuktvā munināṃ mukhya: śākyasiṃho narottama: | mañjughoṡaṃ tadā vavre bodhisattvaṃ maharddhika ||293|| eṡa mañjuśriyākalpe mudrāsaṃbhava saṃbhava: | tvayaiva saṃpradatto’yaṃ rakṡārthaṃ śāsane bhuvi | yugānte varttamāne vai mayaiva parinirvrte ||294|| rakṡārthe śāsane mahyaṃ sarvedaṃ kathitaṃ mayā | mudrāṇāṃ lakṡaṇā hyuktaṃ mantrāṇāṃ ca savistaram | rahasyaṃ sarvalokānāṃ guhyaṃ cāpi udīritam ||295|| @297 etatkalpādhipe sūtre guṇavistāravistrtam | anekadhā ca mantrāṇāṃ guṇavarṇasamodayam ||296|| bahudhā mantrayuktiśca tantrayukti udāhrtā | prabhāvaguṇasiddhāntaṃ jāpināṃ hetusaṃbhavam ||297|| phalodayaśubho hyukta sattvānāṃ gatiyonaya: | kumāra tvadīyamantrāṇāṃ siddhi-hetuniyojitā ||298|| evamuktastu mañjuśrī: kumāro gaganāśrita: | praṇamya śirasā saṃbuddhaṃ lokanāthaṃ prabhākaram | dīrghaṃ niśvasya karuṇārdro roruroda tata: puna: ||299|| tasthure samīpa buddhasya āprcchya varadāṃ varam | nirnaṡṭe bhagavāṃ loke mantrakośe mahītale | sattvānāṃ gatimāhātmyaṃ kathaṃtasmai bhaviṡyati ||300|| evamuktastu saṃbuddho mañjughoṡaṃ tadālapet | śrṇohi vatsa mañjuśrī: kumāra tvaṃyadi prcchasi ||301|| mayā hi nirvrte loke śūnyībhūte mahītale | nirnaṡṭe dharmakośe ca śrāvakaiściranirvrtai: ||302|| śāstu bimbastathā rūpaṃ krtvā vai dvipadottama: | pūjāṃ satkārata: krtvā dhūpagandhavilepanai: ||303|| vividhairvastravaraiścānyairmaṇikuṇḍalabhūṡaṇai: | vividhairbhojyabhakṡaiśca sanniyojya nivedanam | vividhākārasaṃpannaṃ yatheṡṭākārakāriṇe ||304|| tathai * mantramāvartya sattvayonigati: śubham | ājahāra puraṃ śreṡṭhaṃ uttamāṃ gatiyonaye | ante bodhinimnastha: śāntiṃ jagmu: sapaścime ||305|| evamuktastu mañjuśrīstuṡṭo saṃbuddhacodita: | saṃpratuṡyatato dhīmāṃ bodhisattvo maharddhika: | etatsarvaṃ purāgītaṃ śuddhāvāsoparisthitam ||306|| buddhānāṃ saṃnidhau buddhadharmacakrapravartaka: | mantracakraṃ tadā vavre cirakālānuvarttitam ||307|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt trayastriṃśatima: mudrāvidhipaṭalavisara: parisamāptamiti || @298 36 dvitīyamudrāvidhipaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriya: kumāra- bhūtamāmantrayate sma-asti mañjuśrī: paramaguhyatamaṃ tvadīyaṃ mūlamudrāsameta saparivāraṃ mudrālakṡaṇaṃ sarvakarmeṡu copayojyaṃ sarvasaṃpattidāyakaṃ saphalaṃ sarvamantrānuvarttanaṃ sarvakarmārthasādhakam | saṃkṡepata: śrṇu mañjuśrī: || ādau tāvat prasrtāñjali: tarjanyānāmikāmadhyaparvatānupraviṡṭā prthak prthak | sā eṡā mañjuśrīstvadīyā mūlamudrā vikhyātā sarvakarmikā bhavati | tathaiva hastau saṃyamya anā- mikāsaṃhatā tarjanī madhyamāstathā kaniṡṭhikayā ūrdhvarekhāsthitāṅguṡṭhaśīrṡe | ayamaparā mañjuśrī- stvadīyā vaktramudrā udāhrtā | anyonyasaṃktāṅgulimuṡṭiṃ krtvā madhyamāṅguliṃ vimucya, sūcī- krtvā, tasya pārśvayorvalitatarjanīyugalamantenyase | eṡā mañjuśrī: tvadīyamudreyaṃ daṃṡṭrā bhavati | mudrāyā aṅguṡṭhayugalaṃ pārśvayornyaset | eṡā mudrā sākṡāt tvaṃ mañjuśrī: | tasmiṃsthāne tasmiṃ karapuṭe sāṃnidhyaṃ samayenādhitiṡṭhase | anyonyasaktāṅgulimuṡṭhyo: pradeśinīṃ muktvā, aṅguṡṭhayugalaṃ madhyata: | eṡā sā mañjuśrī: tvadīyā aparā cīrakamudrā | prasrtāñjaliparvaṇī krtvā, anāmike tarjanīṃ madhyamāntarasthitāgre | iyamaparā mañjuśrī: sākṡādeva tvaṃ mūlamudrā udāhrtā | asyaiva mudrāyā: prasrtāṃ tarjanīṃ krtvā eṡā sā mañjuśrīstvadīyanetramudrā bhavati | kanyasānāmikā- veṇīkrtakarapuṭamadhyasthitā madhyamau bahi: ta: tarjanyupari kuñcitāgre aṅguṡṭhāgrasaṃśliṡṭāgrāsu | ayamaparā tvadīyā mañjuśrī: vaktramudrā bhavati sarvakarmikā || evamanena krameṇaikaikāṅgulimatha muñca ubhau aṅguṡṭhasahitā sarve aṅguliyogena ekaikaṃ prasāraye uccīkrtadakṡiṇāṅguṡṭham | tvadīyaṃ mañjuśrī eṡā uṡṇīṡamudrārā | dakṡiṇaṃ saṃkocya vāmamurcchritaṃ lalāṭamudrā bhavati tvadīyā mañjuśrī:, yāṃ drṡṭvā sarve duṡṭagrahā: prapalāyante || evaṃ śravaṇau grīvā bhujau hrdayaṃ karau kaṇṭha kaṭiṃ nābhi: ūrū jaṃghāṃ caraṇau netrau vaktraṃ jihvā ceti, evaṃ daśabhiraṅgulībhiranupūrvamucchritau anupūrvamudrālakṡaṇaṃ bhavati | anupūrvaṃ ca karma karoti | vaktramudrayā mukhābandham, daṃṡṭramudrayā duṡṭagrahamocanam, jihvāmudrayā duṡṭavacana- nivāraṇam, hrdayamudrayā nrpatikopanāśanam, anyaṃ vā sattvaṃ devāsuraṃ mānuṡāmānuṡādyāṃ vividhāṃ vā gatiniśritāṃ ruṡitānāṃ krodhanāśanaṃ bhavati || evamanupūrvyā sarvata: sarvakarmāṇi karoti | evamasaṃkhyeyāni anena krameṇa mudrāṇi bhavanti | asaṃkhyeyāni ca karmāṇi karoṡi tvaṃ mañjuśrī: | sarvathā sarvamudreṡveva sarva- karmāṇi bhavanti || baddhā tā yai: mahāvīrai: saṃkhyātītai: tathāgatai: | mahāmudrā mahāvīrairmahābhūmigatairapi ||1|| yatra nimbarakoṭyāni ṡaṭtriśāśītinavapañcakai: | ṡaṡṭirnayutasaṃkhyādyai: sarvalokottarottarai: ||2|| @299 sarvamudrāntargatā sarve ye cānyā laukikā kriyā | ebhiranyatamairmudrai: kuryāt sarvārthasādhanam ||3|| hastadvayenāvabadddhā vai sādhanakāle ca maṇḍale | pūrvasevābhuyuktena homajāpeṡu vā puna: | niṡaṇṇa: sthitako vāpi yāvadicchaṃ japedvratī ||4|| mahārakṡāvidhānena ātmanasya parasya vā | kuryāt sarvāṇi karmāṇi sarvamudreṡu sarvadā ||5|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrāt catu:triṃśatima: dvitīyamudrāvidhipaṭalavisara: parisamāpta iti || @300 atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamā- mantrayate sma-sarvāṃśca bodhisattvāṃ sarvasattvāṃśca parṡatsaṃnipatitāṃ śrṇvantu bhūtagaṇā: sarve deva- putrāśca maharddhikā: | asti mañjuśriya: kumārabhūtasya bodhisattvasya mahāsattvasya kalpavisare samudrāpaṭala-sādhanaupayikaṃ sarvamantratantra-caryānupraviṡṭānāṃ sattvānāṃ bodhisaṃbhārakāraṇam | yathā sidhyanti sarvamantrā: kṡiprataramākrṡyante sarvakarmāṇi sarveṡāṃ sarvata: mudrāṇi bhavanti | yai mudritā: kṡiprataraṃ vaśā bhavanti | taṃ śrṇvantu bhavanta: | bhāṡiṡye’haṃ sarvasattvānāmarthāya | sarvamantrāṇāṃ mudrāṇi bhavanti || atha khalu bhagavāṃ śākyamuni: sarvabuddhadharmāṇāṃ mudrālaṃkāratathāgataguṇamāhātmya- samudramudrā nāma samādhiṃ samāpadyate sma | samanantararasamāpannasya bhagavata: sarvatathāgatā: sarvamudrāsamayaṃ bhāṡate sma | tasmāt samādherutthāya sarvathāgatamudrāmudritaṃ mahāmudrāpaṭala- visaraṃ sarvamantrāṇāṃ bhāṡate sma || ādau tāvat sarvamantrakuleṡu hrdayāni bhavanti | pūrvamuccārayed dvisapta ekavārām | tato mudrābandhitavyā, nānyathāditi | katamaṃ ca tat sarvatathāgatānāṃ hrdayam ? jinajik | eṡa sa mārṡā: | sarvatathāgatānāṃ hrdaya: sarvakarmika: | tathāgatakule sarvamudrā bandhitavyā | tata:karma samārabhet | āroliku | avalokitasya hrdaya: sarvakarmika: padmakule sarvamudrābandha- yatā ayaṃ japtavya: sarvasādhanopayika: sarvakarmasu | vajradhrk | eṡa samārṡā vajrapāṇe: hrdayam | sarvavajrakuleṡu ca japatā mudrābandhitavyā | surāraka | eṡa sarvadevānāṃ sarvamudrā- bandhayatā sarvakarmasu prayoktavya: | sarvadevānāṃ hrdaya: | yakṡātak | sarvayakṡāṇāṃ hrdaya: | pinādhrk | rudrasya hrdaya: | ṡṭhoṃ | eṡa sa mārṡā ekākṡaraṃ nāma hrdayam | sarvalaukika lokottarāṇāṃ sarvabhūtakūṡmāṇḍapūtanakravyādādiṡu nakṡatragrahamātarakumāra-kumārikāṇāṃ manu- ṡyāmanuṡyasarvasaṃkhyātavidyādhararṡiprabhrtīnāṃ sarvasattvānāṃ sarvagatisūtrakarmāvabaddhānāṃ sarva- bhūtānāmuktānāṃ ca vītarāgānāṃ maharddhikā maharddhikāṇāṃ trdoṡamanānāṃ tripaṅkanimagnānāṃ sarvasattvānāmarthāya ayamekākṡaro mantra: sarveṡāṃ hrdayaṃ bhavati | sarvakarmāṇi karoti | sarvamudrāśca bandhitavyā | japaṃ kurvāṇa: anenaiva hrdayena japa: kartavyā: satataṃ buddhādhiṡṭhito bhavati | mahāprabhāvo’yaṃ mahānuśaṃsa: sarvakarmasu mudrādikamaṇḍaluvidhānapaṭasādhanaupayikeṡu sattvānupūrvaṃ prayoktavya: | sarvaṃ sādhayati yanmanasābhirucitaṃ sādhakeneti || tato mudrāṇi bhavanti śataṃ cāṡṭasādhikam | uṡṇīṡamudrā prathamaṃ kuryāccakriṇe jine | tata: paramaloke sa padmamudreti kathyate ||1|| trtīyaṃ vajramudraṃ tu vajrapāṇisamāviśe | caturthaṃ devatāmudraṃ svastikaṃ tu vinirdiśet ||2|| @301 pañcamaṃ khaḍgamudrā tu rākṡasānāmihocyate | ṡaṡṭhaṃ gadamudrā tu yakṡāṇāṃ me prakīrtitā ||3|| saptamaṃ asurāṇāṃ tu mantrāṇāṃ vajramuṡṭisamoditā | aṡṭamaṃ śūlamudrā tu sarvakrodheṡu paṡyate ||4|| navamaṃ puṡpamudrā tu yakṡayakṡīṡu kīrtitā | daśamaṃ mudgaraṃ vindyāt pharamekādaśaṃ param ||5|| dvādaśaṃ śakti nirdiṡṭā kārttikeyasya bāliśa: | mañjughoṡasya vikhyātamutpalaṃ tu prayojayet | trayodaśānāṃ saṃkhyā nirdiṡṭā munibhi: sattvadeśibhi: ||6|| caturdaśaṃ tu bhavecchaṅkho bherī pañcādaśā smrtā | paṭaho ṡoḍaśā jñeyo dundubhi: saptadaśo para: ||7|| aṡṭādaśa tathā baddhamūnaviṃśat karaṇamucyate | viṃśat paraśu nirdiṡṭā saṃkhyāyā tu pramāṇata: ||8|| sitapatrā tathācchatraṃ uṡṇīṡāṇāṃ prakīrttitam | cīvaraṃ pātranirdiṡṭaṃ khakharaṃ tu mata: param ||9|| krpā maitrī tathā prajñā dhyānaśīla tathāpi ca | kṡāntidānādikaṃ ṡaṭkaṃ nirdiṡṭaṃ lokanāyakai: ||10|| buddhānāṃ kathitā hyete ṡaṭpāramitāśravāt | triṃśaccakriṇe mudrā kathitā lokapuṅgavai: ||11|| ekākṡarasya vīrasya mantrāṇāmadhipatervibho | lokeśvarasya vidyānāṃ kathitāṡṭaviṃśati sādhikā ||12|| sitākhyā mahāśvetā tathā pāṇḍaravāsinī | bhrkuṭī ca tathā devī buddhānāṃ hrdayodbhavā ||13|| tārāyā: kathyate mudrā utpalaṃ tu niyojayet | hayagrīvasya tu bhīmasya mudrā vaktra iti smrtā ||14|| vajrapāṇe tathā mudrā triṃśa eka bhavanti te | sarve praharaṇā tasya nānākārā yudhiṡṭhitā ||15|| catvāro’pi mahāmudrā proktā māramaṇḍale | rudrasya śūlanirdiṡṭo ...||16|| brahmasyākṡamālaṃ tu viṡṇoścakramitistathā | ...yamadaṇḍamata: parāṃ ||17|| etat sarvaṃ devānāṃ sarvayakṡanarādhipāṃ | sarvabhūtānāṃ tathā mudrā sarvasattva samāśritā ||18|| @302 sarāgavītarāgāṇāṃ tridhādhātusthitā parāṃ | sarvalokasamāvrcyu tridhā sthāvarajaṅgamā ||19|| dhātvākhyāmasaṃkhyeyāṃ ye sattvā bhūtavādina: | sarveṡāṇāṃ tu sarvatra ekamudrādihocyate ||20|| evamaṡṭaśataṃ proktaṃ śatamekaṃ sāṡṭasādhikam | teṡāṃ ca guṇavistāraṃ prabhāvaṃ ca ihocyate ||21|| yathā manuṡyāṇāṃ bhavet siddhi: saṃyuktā mantrayojitā | karotyanyaprayogaiśca aṅgulībhi: saśobhitā ||22|| vinyastā karayormadhye kṡipramarthakarā parā | teṡāmādi vakṡye śrṇudhvaṃ bhūtikāṅkṡiṇa: ||23|| ādau tāvacchucau deśe śuklavastra: śucāmbara: | śucikarma samācāro śucau deśe sadārata: | bandhayet prāṅmukho bhūtvā sthito stūpasya cāgrato ||24|| nāśiṡyāya pradātavyaṃ raudrakarmāntacāriṇe | abhaya adātāya samayānupraveśine ||25|| bhakto jinaputrāṇāṃ buddhānāṃ cāpi śāsane | anutpāditacittasya nādeyaṃ mudrasaṃpadā ||26|| bhaktānāṃ jinaputrāṇāṃ bodhisattvānāṃ ca dhīmatām | pratyekabuddhānārhatānāṃ pūjitānāṃ dadet sadā ||27|| susthito bodhicaryāyāmācāryo bahumata: sadā | sarvamantraprayogeṡu XXX utkrṡṭa sadā | tena mudrā tadā deyā śiṡyasyāvicikitsata: ||28|| tathā mantraprayogajña: śucirdakṡa: kulānvita: | ācāryo dhārmiko dhīmāṃ abhiṡikto drṡṭamaṇḍala: ||29|| tenopadarśitā mantrā: śiṡyo grhyeta tantravit | śiṡyeṇa kāryastathā premo buddhasyeva gurostathā | anyathāna siddhi mantrāṇāṃ sarvamudreṡuvāsadāditi ||30|| ādau tāvat śucirbhūtvā prāṅmukho śuklacandanena hastamudvartya, pūrvaṃ tāvat samayamudrā bandhitavyā bhagavato uṡṇīṡasya mudrā | ubhau karau krtāñjalipuṭau aśuṡirau īṡitkuñcitau kuḍmalākārau akośapadmānanau | ayaṃ bhagavato buddhasya samayamudrā | tadeva hastau prasāritau saṃpuṭāvasthau padmavikasitākārā avalokitasya mudrā | ubhau hastau pūrvavat karamāveṡṭayitvā abhyantarasthitābhiraṅgulībhi: kanyasa: tarjanyopariṡṭhā niṡpīḍayet | iyaṃ mañjuśriya: kumāra- @303 bhūtasyotpalamudrā | tadeva kanyasau saṃkocya pūrvavat tarjanyābhi: aṅguṡṭhasametau sthitikā eva utpalakuḍmalākāraṃ darśayet | sarvaṃgamānāmiyaṃ tārāyā mudrā | tadeva saṃkocya netrākāraṃ krtvā, iyaṃ mudrā āryabhrkuṭayā: | tadeva lalāṭe yojayet | iyaṃ devyadevyā netramudrā | punarapi taṃ saṃkocyobhau madhyamāṅgulibhi: saṃdaṃśākāraṃ krtvā mastakopari sthāpayet | iyaṃ bhagavato cakravartina: ekākṡarasya mahāmudrā sarvakarmikā | tadeva lalāṭe sthāpayed buddhasya bhagavata: hrdayamudrā | akṡṇau sthāpayet | tadeva cakravartina: netramudrā | tadeva mukhe sthāpayet | tadeva vidyādhipate: cakravartina ekākṡarasya vaktramudrā | evaṃ yāva mantrī ca bhujau jānujaṅghā- caraṇādiṡu viṃśatprakārā bhavanti | mudrā aṡṭau mahāmudrā bhavanti | sarvakarmasu prayoktavyā | tadeva karasaṃpuṭaṃ madhyamāṅgulyāveṡṭitaṃ krtvā kanyasāṅgulisūcīkrtāṃ ubhau aṅguṡṭhāgrayavākāra- sthitau tarjanyā prasāritau krtasūcyā kośīkrtāvubhau nirnāmikau vakrīkrtaparyantau suvinyastau | iyaṃ bhagavatāṃ dharmacakramahāmudrā | tadevāṅguṡṭhau vināmya madhye prasārya, iyaṃ buddhānāṃ caturmāra- parājayamudrā | tadeva mudrāṃ śirarayoparidhāya darśayet | sarvabuddhānāṃ sarvakleśaniṡūdanaṃ nāma mahāmudrā | tadeva lalāṭe sthāpayet | mahākaruṇā nāma sarvabuddhānāṃ mudrā | tadeva hrdaye sthāpya, sarvadrṡṭiśalyābhyuddharaṇaṃ nāma mahāmudrā | tadeva mudraṃ ubhau nyaset | sarvavidyāprasādhanaṃ nāma mahāmudrā | tadeva mudrā grīvāyāṃsaṃnyaset | sarvānarthapraśamanakarī nāma mahāmudrā | tadeva mudrā sarvata: bhrāmayet | mahārakṡārtha saṃpātanaṃ nāma mahāmudrā | evamanena prakāreṇa aṡṭau mahāmudrā bhavanti sarvārthasādhakā: | jayoṡṇīṡasya mudrā bhavanti | tadeva karapallavo vāmahastaprasāritau dakṡiṇatastiryak | iyaṃ sitātapatrasyacchatramudrā | tadeva hastau tathā vinyastau śirasi bhagavato jayoṡṇīṡasya mudrā | ubhau karatalau saṃpuṭīkrtya mūrdhni sthāpito uṡṇīṡākāro | iyaṃ bhagavato abhyudgatoṡṇīṡasya mudrā | tadeva mudrāṃ vikāṡayet | iyaṃ jvālā- mālinoṡṇīṡamahāmudrā sarvakarmikā sarvabhayeṡu ca prayoktavyā sarvakarmasu | tadeva mudrā urasi sthāpayet | sarvoṡṇīṡāṇāmiyaṃ mahāmudrā | tadeva hastau āveṡṭyāvasthitau sudrḍhau sarvatathā- gatānāṃ mahākavacamudrā sarvavighneṡu prayoktavyā | tadeva hastau ubhayāgrāvasthitau pustakākārau uromadhye nyaset | iyaṃ sā sarvabuddhānāṃ janetrī prajñāpāramitā mahāmudrā | sarvasattvānāṃ darśayet | sarvavighneṡu sarvānarthāṃ praśamayati | sarvārthāṃ saṃpādayati | smrtisaṃjananaṃ kurute | tadeva hastau lalāṭe nyaset | sarvabuddhānāmabhiṡeka: dharmamahāmudrā | sarvābhiṡekeṡu prayoktavya: sarvasattvā- nām | tadeva hastau citrākāreṇa lalāṭe nyaset | sarvamāravidrāpanaṃ nāma mahāmudrā | tadeva hastau saṃkucitākārau anyonyasaṃkucitasaktau sūcyākāreṇa vyavasthitau madhyamāṅguliprasāritau sūcīkrtacihnau aṅguṡṭhodvandvaparāmrṡṭau | iyaṃ bhagavato tejorāśermahāmudrā | tadeva mudraṃ śirasopari nidhāya iyamaparā tathāgatoṡṇīṡasya tejorāśermahāmudrā | tadeva hastau lalāṭe sthāpayet tenaivākāreṇa | iyaṃ bhagavato trtīyā netramudrā | tadeva hastau ubhayacitrīkrtau anyonyoparisthitau dakṡiṇārthamatha vāmasaṃpuṭākārasthitau anyonyāṅguṡṭhakanyasāveṡṭitau | iyaṃ @304 sarvabuddhānāṃ mahāvajrāsanamūlamudrā | tadeva hastau mūrdhni darśitau mahābodhivrkṡamūlamudrā | tadeva hastau saṃpuṭitau prṡṭhīkrtau sarvabuddhānāṃ sarvamāravidhvaṃsanakarī nāma mudrā | tadeva hastau anyonyāvasaktau grīvāyāṃ nyaset | sarvabhūtavaśīkarī nāma mudrā | tadeva kaṇṭhe dhārayet | sarvabhūtavilokanī nāma mahāmudrā | tadeva jānubhyāṃ nyaset | sarvadurgativiśodhanī nāma mahāmudrā | tadevordhvaṃ cikṡipet | sarvadevotpattisaṃnicayaṃ nāma mahāmudrā | tadeva hastau abhayākāraṃ ubhau sarvabhogaviṡayaṃ nāmāśanirnāma mahāmudrā | tadevāñjalyakāreṇa mūrdhni sthāpayet | sarvabuddhakṡetrākramaṇī nāma mahāmudrā | tadeva hastau ubhau karṇe sthāpayet | sphuṭākāreṇa sarvanāgadamanī nāma mahāmudrā | tadeva hastau ubhau saṃpuṭaṃ krtvā nāsāgre dhāri- tavya: | sarvabuddhānāmālambanaṃ nāma mahāmudrā | tadeva mudraṃ śirasyoparinyaset | sarvabuddhā- bhyudgatoṡṇīṡo nāma mahāmudrā || evamanenākāreṇāsaṃkhyāni bhavanti sarvatathāgatoṡṇīṡāṇāṃ mudrāṇi | asaṃkhyeyai: buddhairbhagavadbhi: asaṃkhyeya cakravartikulaṃ asaṃkhyeyāścakravartina: teṡāmadhipati: ekākṡaro cakravartī mantrādhipa:, asaṃkhyeyāśca tathāgatoṡṇīṡarājāna: asaṃkhyeyāśca sarvamatreṡu kalpavisarā | teṡāṃ saṃkṡepata: vakṡyate | mudrā cātra bhavatyeka eva | sarveṡāṃ hrdaya: ekākṡara: cakravartī | tasyaiva yo mūlamudrā sā ihaivocyate mantreṡu nirdiṡṭā mahāprabhāvāmitaujasa: | yasyā bandhanādeva sarvamantrābhimukhā bhavanti | sarvabuddhāśca bhagavanta: siddhimanuprayacchante | adhiṡṭhinti ca vidyāsādhakaṃ cakravartismaraṇādeva mantranāthaṃ ekākṡaramadvitīyam | daśabuddha- koṭīkuśalamūlārjito bhavati | catasro’pi mūlāpattayorāpannasya bhikṡā tanmahāntaṃ narakopa- pattivedanīyaṃ karmakṡayaṃ gacchati smaraṇādeva | ka: punarvādo japan | pañcānantaryāṇi ca kṡayaṃ gacchanti | ka: punarvādo’nye akuśalā: sa tasmāt sarvaprayatnenāyaṃ vidyārājādhipo ekākṡara: smartavyo japtavya: bhāvayitavyo manasi kartavya: pūjayitavya: satatamevārādhayitavya: | nama: samantabuddhānām | bhrūṃ^ | eṡa sa mārṡā sarvoṡṇīṡāṇāṃ tathāgatabhāṡitānāṃ ayaṃ mūlamantra: | anenaiva mantrādhipatinā uṡṇīṡacakravartinā tathāgatamūrdhajena sarvakarmāṇi kārayet | mudropetena sarvamantreṡu laukikalokottareṡu kalpavisareṡu niyataṃ sidhyati | mudrā cātra bhavati | tadeva hastau saṃpuṭākārau madhyamāṅguliprasāritau sarvatrāṅgulyāgrābhyantarasthitau kuṇḍalābhogākāra- īṡidūrdhvāvanataṃ uṡṇīṡākāraṃ śirasyupari dhārayet | imaṃ ekākṡaracakravartine mahāmūlamudrā | anayā sarvakarmāṇi kārayet | uttamasādhanādiṡu yojayet | sarvarakṡāvaraṇaguptaye ca prayoktavya: | nālpasādhanaprayogādiṡu prayuñjāna: asamayajño bhavati | mantrācāryasya na siddhyante anyatra rakṡāvidhānā | śāntyarthe ca pāpakṡapaṇārthaṃ nityameva japtavya: śucau deśe parvatanadīsaritpati- taṭeṡu ca | nānyasthāneṡu japtavyo yatkāraṇaṃ mahāprabhāvo’yaṃ vidyārājā | nānyadeśeṡu japtavya: | prabhāvodgatena manasā sarvasattvānāṃ maitryā sphuritvā japtavya: | mudrācātra bhavati | tadeva hastau karasaṃpuṭākārau āveṇikāṅgulibhi: krtvā madhyamāṅgulīnāṃ parvabhāge trtīye īṡidava- @305 nāmayet uṡṇīṡākāraṃ kārayet | imaṃ bhagavatoṡṇīṡarājasya mahāmudrā | tadeva hastau saṃpuṭaṃ krtvā īṡadavanāmayet bhagavatoṡṇīṡasya trtīyā mahāmudrā | oṃ^ godare vīra svāhā | ayaṃ sarveṡāṃ tathāgatānāṃ hrdaya: sarvakarmika: sarvārthasādhaka: sarvānarthanivāraka: | ayaṃ smaraṇamātreṇaiva sarva- buddhādhiṡṭhito bhavati | sarvapāpebhyo mucyate | sarvamantrāṇāmupari varttate | buddha eva sākṡāt draṡṭavya: | anayā mudrayā saha prayoktavyā | sarvakarmāṇi kṡipratara eva karoti | anena japyamā- nena sarva eva mantrā japtā bhavanti | yathā yathā prayujyate, tathā tathā karmāṇi karoti jāpina- syecchayā | sarvakarmiko bhavati | tadeva hastau karasaṃpuṭāvasthau śirasi dhārayet trisūcyā- kāreṇa | iyaṃ bhagavatāṃ buddhānāṃ sarveṡāṃ dvitīyā hrdayamudrā | mantraṃ cātra bhavati | oṃ^ gerure vīra svāhā | imaṃ sarveṡāṃ buddhānāṃ bhagavatāṃ hrdayamudrā sarvakarmikā sarvānarthanivārikā sarvārtha- saṃpādikā mahāprabhāvā sarvamantrakalpeṡu sādhanīyā | nātra vicikitsā kāryā | yathā yathā prayujyate, tathā tathā sidhyatīti | punarapi tadeva hastau saṃpuṭākārāvasthitau abhyantarāṅgulibhi: gāḍhamāveṡṭya ubhau tarjanyau prasāritau īṡadākuñcayecchirasyupari nidhāya darśayet | imaṃ sarvatathā- gatoṡṇīṡāṇāṃ mahāmudrā | bhavati cātra mantra: | oṃ^ ṭrāṃ bandha svāhā | ayaṃ sarvoṡṇīṡāṇāṃ mūlamantra: sarvakarmika: diśe diśe sarvabandheṡu prayoktavya: | sarvakarmāṇi ca karoti | sādhana- japakāle homādiṡu ātmarakṡā pararakṡā vā | sarvadravyeṡu sarvamantrakalpeṡu ca yānyuktāni laukika- lokottareṡu tānyaśeṡatamanenaiva rakṡā kāryā | mahārakṡā krtā bhavati | sarvamantreṡu prayoktavya: | sarvakarmasu sidhyati | sarvatathāgatoṡṇīpāṇāṃ mahācakravartividyādhipatīnāṃ tejorāśisitātapatra- jayoṡṇīṡaprabhrtīnāṃ yāni sādhanavisarapaṭalāni mudrāmantrāṇi tānyaśeṡata: vistarato prayoktavyā sarvāṇi ca laukikalokottarāṇi mantratantravistarapaṭalavisarāṃ anantāni ca mudrāṇi | bhavati cātra mantra: | oṃ^ jvalitogradeha vibhinda huṃ phaṭ svāhā | eṡa bhagavata: tejorāśerbuddhasya paramahrdaya: sarvatantreṡu sarvata: sarvakarmika: prayoktavya: iti | tadeva hastau yamalitākārau madhyamāṅguliprasā- ritau tarjanyā pariveṡṭitau kaṭakākāreṇa pāśapariveṡṭitau ubhau krtamaṇḍalābhogau | iyaṃ ca bhagavato buddhasya khaṅkharamudrā | mantraṃ cātra bhavati | oṃ^ dhuna jitāraṇa huṃ^ | eṡa bhagavatāṃ buddhānāṃ khaṅkharakamudrāmantra: sarvakarmasu prayoktavya: yathābhiruciteṡu | sarvamantrāṇāṃ prabodhana: sarva- bhūtānāṃ vaśaṃkara: sarvasattvānāṃ samāśvāsakara: sarvadravyāṇāṃ samuttejaka: sādhaka: sarvapāpānāṃ samucchoṡaka: | yathā yathā prayujyate ayamaṡṭākṡaro tathāgatamantra:, tathā tathā sarvakarmāṇi sādha- yatīti | tadeva hastau āveṡṭitau krtvā krtapātrākārau | iyaṃ sarvatathāgatānāṃ pātramudrā tathā- gatapātra ityavagantavya: | nābhideśe dhārayet sarvakarmasamartho bhavati | bhavati cātra mantra: | oṃ^ lokapālādhiṡṭhita dhara dhara dhāraya mahānubhāva buddhapātra svāhā | eṡa bhagavatāṃ buddhānāṃ tathāgatapātramudrāmantra: | anena saṃyukta: sarvakarmasamarthakaro bhavet || karoti karmavaicitryaṃ gatimāhātmyapūjitam | sādhayet sarvakarmāṇi sarvamantreṡu bhāṡitām | sādhakasyecchayā kṡipraṃ karotīha na saṃśaya: ||31|| @306 ye’pi tāthāgatī mantrā ye cāpi avalokite | kuliśāhe mantramukhyāstu nānādevatapūjitā | te sarve siddhimāyānti buddhapātrasamoditā ||32|| vividhā dūtigaṇā hyagrā ceṭaceṭigaṇāstathā | nānākiṃkaramukhyāstu yakṡarākṡasakaśmalā ||33|| preṡyā sarvamantrāṇāṃ sarvakarmakarāstathā | vividhai rājamukhyaistu devagandharvayonijai: ||34|| siddhavidyādharairmantrā: lokapālāśca maharddhikā: | śakrādyai: brahmamukhyaistu suraśreṡṭhaiśca dhīmatai: ||35|| mantrā bhāṡitā ye syu: sarvakarmakarā sadā | kinnarairgaruḍaiścāpi * * * * maharddhikai: sarve te siddhimāyānti buddhapātrasamoditā ||36|| ākrṡṭā sarvamantrāṇāṃ gatimūrtisamāśritām | vaśai tā mantrarāṭ svāmī prabhu: śreṡṭho mahādyuti: | agra ca sarvamantrāṇāṃ nirdiṡṭo tattvadarśibhi: ||37|| sa mantro pātrabhūtastha: triṡu cintāmaṇistathā | karoti karmavaicitryaṃ īpsitaṃ sādhakecchayā ||38|| vividhāguṇamāhātmyaṃ prabhāvātiśayāparām | karoti rddhidurlaṅghyaṃ * * * sarvamantribhi: | apātro pātratāṃ yāti mantrasthe munivarṇite ||39|| pātro mantraprayuktastu mudrābhiśca samanvita: | karoti guṇavistāraṃ vicitraṃ karmasaṃbhavam ||40|| hanyu: sarvato rogān bhogāṃścaiva supuṡkalām | trijanmagatasattvānāṃ devadaityanarādhipām | kuryāt saṃpadāṃ kṡipraṃ sarvakarmasu yojitā ||41|| iti || tadeva hastau karasaṃpuṭākārau savicitraveṇikāvabaddhau lalāṭadeśe sthāpayet | citrahasta tadeva bhagavatāṃ buddhānāṃ cintāmaṇiratnamahāmudrā | mantraṃ cātra bhavati | nama: sarvabuddhebhya: | oṃ^ tejojvāla sarvārthasādhaka sidhya sidhya siddhicintāmaṇiratna huṃ^ || cintāmaṇiratnamantra: sarvārthasādhakam | īpsitāṃ sādhayedarthāṃ mantrāścāpi savistarām ||42|| karoti guṇamāhātmyaṃ cintitaṃ cāpi sādhayet | saṃpadāṃ saphalāṃścāpi mantratantrasubhāṡitam ||43|| @307 naiṡṭhikaṃ sādhayedarthāṃ buddhatvaṃ niyataṃ tathā | icchayā karmavinyastaṃ karo caivamajāyata ||44|| vividhāṃ saṃpadāṃ sadya: phalamudbhavaceṡṭitām | sarvāṇāṃ mantratantrāṇāṃ sādhayedātmasādhitam ||45|| devatvamatha śakratvaṃ brahmatvaṃ vāpi rūpiṇam | ābhāsvarāṇāṃ tathā mūrtisadrśānāṃ sudarśanām ||46|| suraśreṡṭhāṃ surāmagrāṃ brhatphalāmakaniṡṭhām | devabhūyiṡṭhāṃ mūrtimāpnoti sādhanāditi ||47|| cintā manaso hyagrā kathitā mantrārthavistarām | mudrāsu puṡkalāścaiva gatidharmārthasādhakā ||48|| sarvadharmārthaniṡpattiṃ sarvamantrārthasādhanam | sarvaguṇabodhyarthaṃ dharmadhātusamāśrayam ||49|| kathitaṃ mantrarūpeṇa ratnacintāgrapūjitam | viśeṡāt prāpnuyāt svargarūpāścaiva samāśrayam | sādhanāt prāpnuyāt svargaṃ gatimantrārthavistaram ||50|| iti || tadeva hastau ubhau skandhāvasaktau ardhoparisthitau dakṡiṇavāmāvaṡṭabdhau anyonyāsaktau karamūlasuyojitau | iyaṃ sarbabuddhānāṃ cīvaramudrā | bhavati cātra mantra: | oṃ^ rakṡa rakṡa sarvabuddhādhiṡṭhitā me cīvara svāhā | cīvaramantra: | ātmacīvaramabhimantrya prāvaret | sarvabhūtānāṃ adhrṡyo bhavati | mahārājakṡatriyena mūrdhnābhiṡiktena sarvapraśvāsakareṇātmavastramabhimantrya saptavārāṃ saṃgrāmamavataret | sarvāraya: drṡṭvā stambhitā bhavanti | pratinivartante vā | sarvabhūtāśca drṡṭamātrā vaśā bhavanti | gatamānamadadarpa na cāsya kāye śastraṃ nipatati | na cāsya manuṡyāmanuṡyabhayaṃ bhavati | na viṡo na hutāśana: kāye nipatati | na cāsya rogabhayaṃ bhavati | na cāsyāpamrtyubhayaṃ bhavati | na cāsya paracakreṇa hanyate | na ḍākinībhūtapiśācaiśca yakṡarākṡasagandharvai vicitrairvā bhūtagaṇai: ojohāribhi: raudracittai: piśitāśanai: sarvakravyādairvā hiṃsakai: parasattvaviheṭhakai: pāpakarmāntacāribhirvā rājānairna śakyate hiṃsayituṃ upaghātaṃ kartum | ka: punarvādo vinā rakṡā vā bhettum, (sarvakarmādiṡu) sarvadravyeṡu jīvitā vyavaropayitum | nahi tadvidyate sattvo vā sattvanikāyo vā mantro vā mudro vā viṡo vā sthāvarajaṅgamo vā śastro vā praharaṇāni vā vividhāni rākṡaso vā rākṡasī vā yakṡo vā yakṡī vā yakṡamahallako vā yakṡamahallikā vāṃ yakṡapārṡado vā yakṡapārṡadī vā peyālaṃ vistareṇa kartavyaṃ sarvasattvebhya: | nedaṃ sthānaṃ vidyate | ato na tathāgatamudrācīvaramantreṇa krtarakṡāvidhānena jāpamātreṇa vā smaritena vā nānya: śakto bhettuṃ tathāgatamantrairvā sarvabuddhabodhi- sattvaiśca bhettum, varjayitvā tasyaiva sādhakasyecchayā | evaṃ mahāprabhāvo’yaṃ mantra: sarvakarmika: @308 sarvārthasādhaka: sarvaduṡṭavināśaka: sarvamaṅgalasaṃgata: sarvārthaparipūraka: sarvadurgatiśodhaka: sarvakleśa- niṡūdano buddhadharmāṃ paripūrakamiti || tadeva hastau pūrvavat madhyamāṅgulimadhonāmitau anāmikāgrāvasthitau aṅguṡṭhapariṇāmitau trtīyaparvamaṅguṡṭhāviśleṡitau kanyasānāmitau cakrākārau ārāgropetau nābhimaṇḍalopetau krtvā śira:- sthāne sthāpayet | iyaṃ sarvabuddhānāṃ dharmacakramudrā | mantraṃ cātra bhavati | oṃ^ chinda chinda hana hana daha daha dīptacakra hūṃ^ | eṡa sa: sarvabuddhānāṃ dharmacakramantra: sarvakleśaniṡūdana: sarvopāyadurgativinipātāṃ chindayati | sarvabuddhadharmāṃ jvālayati | sarvakleśāndhakārāṃ ālokīkaroti | sarvadu:khāṃ viheṭha- yati | sarvakarmāṃ sādhayati | sarvadu:khebhya: pramocayati | sarvadravyāṃ dīpayati | ayaṃ bhagavāṃ dharmacakra: paramantrakrtaduṡṭasattvopadeśitaprāṇopahāriṇāṃ mantrāṃ hiṃsakāṃ raudrāṃ vikrtisthāṃ chindayati dālayati pācayati śoṡayati utsādayati ca sādhakacchayā utkīlayati mocayati, yathāvyava- sthāyāmupasthāpayati | yathā yathāyaṃ bhagavāṃ prayujyate tathātathā karmāṇi karoti varjayitvābhicārukam | kāmopasaṃhitānāṃ ca sarvaśāntikarmasu ca prayoktavyam | mahārakṡādibhi: sarvata: sarvasattvopakā- rāyaiva prayoktavya: | sarvasādhaneṡu laukikalokottareṡu mantramudreṡu kalpokteṡu sarvakarmasu śāntika- pauṡṭikeṡu mahārakṡā anenaiva prayoktavyamiti || tadeva hastau prahārāvarjitadakṡiṇāgrakaravāmahastatarjanyā tarjayamānaṃ saṃkocitakraku- nikāgranthānyaprayogāvasthita saṃdaśedoṡṭhapuṭā jānubhāgāvasthitavāmacaraṇavikṡiptadakṡiṇāvanāmita upaviṡṭakiṃcit sthitakāsthita | idaṃ bhagavatyāparājitāyā mahāmudrā | bhavati cātra mantra: oṃ^ hulu hulu caṇḍāli mātaṅgi svāhā | aparājitāyā- mantrā sarvabuddhānāṃ sarvamāraniṡūdanī | sarvavighnapraśamanī āyurārogyavardhanī ||51|| śreṡṭhā sarvamantrāṇāṃ rakṡākarmavidhānatā | naranārīkumārāṇāṃ saubhāgyajananaṃ param ||52|| manuṡyāmanuṡyāśca ye cānye duṡṭasattvacetasā | rākṡasostārakā pretā skandāpasmāraguhyakā ||53|| mātrbhūtagrahagaṇā yogamantrakrtāni ca | rujo rogo vyādhayaśca nānādhātusamudbhavā: ||54|| sarpamūṡikalūtāśca kīṭaviṡphoṭakāni ca | śarīre na kramiṡyanti karmaṇānyatra pūrvakāt ||55|| adhvavādavivādeṡu rājacorodakāgniṡu | jayaṃ kṡemaṃ śivaṃ śāntiṃ lapsyate nātra saṃśaya: ||56|| bhūrjapatre’thavā vastre likhitvānyatra vā kvacit | śirasā grīvakaṭyā vā bāhunā pāṇinātha vā ||57|| @309 vastrabandhaṃ śikhābandhaṃ krtvā granthimālikām | dhārayiṡyati yo nityaṃ svasti tasya bhaviṡyati ||58|| yaścemāṃ prātarutthāya svapaṃśca parivartaye | sukhaṃ kālakriyāṃ krtvā saptajātīṃ smariṡyati ||59|| rūpavāṃ śīlasaṃpanno mukhenotpalagandhinā | priyaścādeyavākyaśca jātyāṃ jātyāṃ bhaviṡyati ||60|| bhavanti cātra siddhāni mantrapadāni mantrasaṃjñāni yathoktārthakarāṇi tu | tadyathā- bhañjane stambhane dhā dhā dhā dhatsa yā yā yā yate hā hā hā hate parakaraṇi vīrye vīrye guṇatejabhūtakari bhadrakari raudrakari kumbhavati viṡakumbhavati sarvabale bhūtabale rakṡa rakṡa māṃ sarvaviṡebhya: sarvavighnebhya: | tadyathā-siddhakari siddhārthe siddhamanorathe siddhakārye phurunurūpe svaste praśaste siddhe siddhārthe dhairyavati samane tapane śaraṇe bhadre bhavati śānte dānte śive hununu pari paritrāṇaṃ kuru, parigrahaṃ kuru, paripālanaṃ kuru, śāntiṃ kuru, svastyayanaṃ kuru, mama sarvasattvānāṃ ca rakṡāṃ kuru svāhā | ayaṃ hrdaya: aparājitāyā: | pūrvaṃ mūlavidyā | avaśyaṃ sādhakena kuśalapakṡā- bhiyuktena bhavitavyam | tri:kālaṃ japtavyam | pūrvatarameva sakrt pustakavācikāyāṃ vācayet | etadeva kuśalapakṡaṃ bhavati | upahrdayaṃ cātra bhavati-nama: saptānāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sarvavairabhayātītānām | vipaścinastejasā rddhyā ca śikhinastathā | viśvabhūk prajñayā caiva krakucchandabalena ca ||61|| kanakamune: śikṡāyāṃ kāśyapasya guṇorapi | śākyasiṃhasya vīryeṇa śivaṃ bhavatu sadā mama ||62|| tadyathā-jaye vijaye aparājite mārasainyapramardanīye svāhā | sarvārthasādhanīye svāhā | eṡā bhagavatī sarvārthasādhikā yathā yathā prayujyate, tathā tathā karmāṇi karoti | sarvatra ca rakṡāvidhāneṡu prayoktavyā | avaśyaṃ sādhakena manasi kartavyā | sarvavighnāṃ nāśayati | sarvamāra- karmāṇi ca vidhamayati | sarvamantrāṇi cāmukhīkaroti | sarvabuddhadharmāṃ paripūrayati | sarvalaukika- lokottarāṇi ca mantraṃ ākarṡayati | ūnātiriktaṃ paripūrayati | sarvāśāṃ saṃpādayati | sarvaduṡṭāṃ nivārayati | saṃkṡepata: sādhakasyecchayā sarvāṃ karoti | maraṇakāle cāsya saṃmukhaṃ darśanaṃ dadāti | sarvāpāyadurgatiṃ pariśoṡayati | satatajāpena pañcānantaryāṇi kṡapayati | catasro’pi mūlāpattaya: tanvīkaroti | smaraṇamātreṇa jāpanaivonmūlayati | sarvadevopapattimanuṡyopapattibhyo pratiṡṭhāpayati | sarvabodhisattvacaryāṃ niyojayati | sarvabuddhadharmāṃ paripūrayati | evamapi bhagavatī aparimitaguṇānuśaṃsā mahāprabhāvā sarvabuddhānāṃ mukhodgīrṇā sarvamāranirnāśanāya bhāṡitā sarvatathāgatai: sarvakleśaśoṡaṇī apratihatā sarvakarmasu sarvarakṡāvaraṇaguptayeṡu ca yojayitavyā | sarvabuddhānāṃ visphūrjitametat | mahāsiṃhanādametat | sarvacaryāniśrayametat | sarvabuddhānāṃ bodhimetat | mahāsamādhiniṡpandita- @310 metat | mahāprātihāryarddhimetat | sarvātiśayametat | sarvaśāntapadametat | sarvabuddhāspadametat | nirvāṇapadametat | svastyathanapadametat | anabhilāpyapadametat | bhūtakoṭipadametat | abhāva- svabhāvapadametat | yaduta mantrapadaṃ sarvabuddhādhiṡṭhānapadamiti | tadeva hastau karasaṃpuṭāvinyastau ubhayāṅguli madhyasūcitau lalāṭadeśe nyaset | eṡā aparājitāyā mudrādvitīyā sarvakarmikā mūlamantreṇa saha vinyastā sarvāśāṃ paripūrayati | hrdaya- sthāne nyastā hrdayamantreṇa saṃyuktā sarvarakṡoghnā sarvāpāyadurgatīśca nāśayati | eṡā trtīyā bhaga- vatyāparājitāyā: hrdayamudrā | tadeva hastau nābhideśāvalambitau adhonāmitau karau | eṡā caturthā bhagavatyaparājitāyā upahrdayamudrā | hrdayamantreṇa sarvakarmāṇi karoti sarvamaṅgalasaṃmatāni ca sarvaśānti: svastyayanaṃ ca | udakābhimantrya snapanaṃ paramasaubhāgyakaraṇaṃ alakṡmyāpahaṃ lakṡmīsa- ñjananaṃ śriyā saṃpatkaraṇam | tadeva hastau vaktradeśe sthāpayet | iyamaparā mahāmudrā bhagavatyapa- rājitāyā: mahāmudrā pañcamaṃ bhavati | evamanena prakāreṇa asaṃkhyeyāni mudrāṇi bhavanti | sarvāparājitamantreṡu ca prayoktavyamiti | tadeva hastaṃ dakṡiṇakṡiptaṃ īṡinmuṡṭopaśleṡitaṃ vāmahastena drḍhamuṡṭikam | eṡā sarvabuddhānāṃ mahāśaktimudrā | mantraṃ cātra bhavati- oṃ^ vijaye mahāśakti durdhari hūṃ phaṭ vijayine phaṭ maṅgale phaṭ svāhā tathāgataśaktimantrā sarvaduṡṭasattveṡu prayo- ktavyā mahābhayeṡu ca pratyupasthiteṡu | grāme vā mudropetā prayoktavyā sarvakarmasu | grahanakṡatra- pīḍāsu ca sarvavetāḍagrahagrhīteṡu sarvayakṡarākṡasapiśācamarutagrahabrahmarākṡasādiṡu grhītasya mudrāṃ badhvā mantrā: prayoktavyā: | tatkṡaṇādeva mucyati | sarvamahāśmaśānapraveśeṡu ca prayoktavyā | sarvavighnā vidravanti, prapalāyante, sarveṇa sarvaṃ na bhavanti | evaṃprakārānya[ne]kāni sarvakarmārtha- citrāṇi mantratantramāhātmyāni sādhayati | sarvarakṡāvaraṇaguptiṃ ca karoti | sarvarakṡoghnaṃ ca pavitraṃ āyurārogyavardhanamiti || tadeva hastau karasaṃpuṭāvasthau īṡannāmitamadhyamāṅgulīyakau anāmikāveṡṭitakanyasau netrākārau ubhayāṅguṡṭhāvaṡṭabdhau | eṡa bhagavatāṃ buddhānāṃ tathāgatalocanamahāmudrā netrabhāge darśitā | sarvatathāguṇāgramātrā sarvatathāgatānāṃ janetrī sarvavidyānāṃ prabhaṃkarī sarvārthaparipūrakī sarvakudrṡṭīnāṃ viśodhanakarī sarvasattvasamyadrṡṭisaṃjananakarī sarvatathāgatakulamātā sarvamantra- gotrakulaṃdharī sarvalaukikalokottarāṇāṃ mantrāṇāṃ paripūrakī (sarvārthāparipūrakī) samāśvāsikā | bhavati cātra mantra:-oṃ^ ru ru sphuru jvala tiṡṭha siddhalocane sarvārthasādhani svāhā | tathāgatalocanā nāma mahāvidyā | vacana vacana vacana oṃ^ buddhalocane svāhā | iyaṃ sā vidyā vajrapaṇe: sarvakarmikā asyaiva | tadeva hastau pūrvavat saṃpuṭākāraṃ krtvā madhyamāṅguliravanāmitau kanyasāprasāritāgrau īṡidavanāmitau ubhayāṅguṡṭhau tarjanyaparivoṡṭitau anāmikāsaṃśliṡṭau īṡatkuñcitau | iyaṃ bhagavato sarvabuddhānāṃ ūrṇāmudrā | tadeva hastau ubhayāgrau lalāṭadeśe sthāpayet | eṡa sarvatathāgatānāṃ ūrṇāmudrā | tadeva hastau ubhayāgraveṇīkrtau lalāṭadeśe maṇḍalākāreṇāveśayet | īṡa trtīyaṃ urṇāmaṇiratnamudrā | tadeva hastau ubhayata: kuñcīkrtau kanyasāṅguliveṡṭitau ubhayāṅguṡṭasaṃśliṡṭau | @311 iyaṃ caturthā ūrṇāmudrā | tadevāṅguṡṭhāvanatau lalāṭadeśe citrākāreṇa darśayet | eṡa sarvatathāga- tānāṃ tathāgatorṇā | ete pañca mahāmudrā tulyavīryā tulyaprabhāvā sarvakarmikāni bhavanti | bhavati cātra mantra: sarveṡām-nama: sarvatathāgatānībhyo’rhadbhya: samyak saṃbuddhebhya: | he he bandha bandha tiṡṭha tiṡṭha dhāraya dhāraya nirundha nirundhorṇāmaṇi svāhā | bhagamantrā sarvorṇāmaṇimudrāṇāṃ sarva- karmikāṇi bhavanti | eṡā tathāgatorṇāmudrā apratihatā sarvakarmasu sarvaprayoktavyā | gorocanena tilakaṃ krtvā mantraṃ japatā tathāgatorṇā saṃgrāmamavatare | sarvaśatrava: stabhitā bhavanti | drṡṭvā taṃ prapalāyante | vigatakrodhāśca bhavanti | maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti | drṡṭvā taṃ rocanatilakaṃ krtvā sarvakravyādādayo na śakyante | drṡṭvā taṃ mahārājamahāsattvamaheśākhya- mahotsāhaṃ jvalantamiva paśyante | sarvaduṡṭapraduṡṭānāṃ sarvayakṡarākṡasapretapiśācasarvagraha bhūtakaśmalā raudracittā maitracittā bhavanti | apakramante tasmād deśāt sarvopadravacaryebhyaśca mucyate | sarvagrahagrhīteṡu sarvamātarabālagraheṡu brahmarākṡasādiṡu gorocanamabhimantrya lalāṭe tilakaṃ krtvā darśayet | sarve drṡṭamātrā pramuñcante vidravanti ca prapalāyante | sarveṇa sarvaṃ tasmai na bhavanti | na bhūyo grhṇante | yadi grhṇanti, sarveṇa sarvaṃ vinaśyanti | evaṃ sarvagraheṡu prayoktavya: sarvata: mantratantrāṇāṃ kalpeṡu yānyuktāni vividhāni sādhayati | laukikalokottareṡu yāni vidhānamaṇḍalapaṭasādhanāni tānyanenaiva sādhyāni | kṡiprataraṃ sidhyante | gorocanamabhimantrya tilakaṃ krtvā śatrumadhye praviśet | vigatakrodhā bhavanti | na śakyante abhibhavitum | mahājanamadhye japatā praviśet | sarve maitracittā bhavanti | ādeyavākyāśca bhavanti | parairanabhibhavanīyaśca adhrṡyaśca sarvatra sarvabhūtānām | gorocanenābhimantrya saptavārānanena mantreṇa tilakaṃ krtvā mahāśmaśānaṃ praviśet | sarvakravyādāśina: prapalāyante | sarvagrahamātarāśca naśyante | adhrṡyo bhavati sarvamanuṡyāṇām | tejasā tasya jvalantamiva drṡṭvā ojohārā apakramante | tasmād deśā darśanamapi na samanuprayacchanti | ka: punarvādo ojo hartum | kṡaṇamapi nāpratiṡṭhante | mahāśmaśānaṃ parityajya sarvabhūtagaṇā ye tatra nivāsina: te prakramante | itaścetaśca na śakyante prekṡitamapi | ka: punarvādo ojo hartum hiṃsayitum vā | evamapīyaṃ mahāprabhāvā sarvavidyā maharddhikā upaparivartate mahāvidyā tathāgatorṇo nāma | asaṃkhyaiśca buddhairbhagavadbhi: bhāṡitā gaṅgāsikataprakhyai: bhāṡitā cābhyanumoditā ca etarhi śākyamuninā samyaksaṃbuddhena bhāṡitā cābhyanumoditā ca | ye’pi te bhaviṡyantyanāgate’dhvani samyaksaṃbuddhā: te’pi bhāṡiṡyante | evamatītānāgatairbuddhairbhagavadbhi: saṃvarṇitā saṃpraśastā anumoditā | mayāpyetarhi śākyamuninā saṃvarṇitā saṃpraśastā krtābhyanujñātā | sarvasattvānāṃ sarvāsāṃ vidhita: sādha- yiṡyantīti | yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | varjayitvābhicārukaṃ kāmopasaṃhitaṃ ceti || tadeva hastau saṃpuṭākārau krtvā anyonyāvāveṡṭya citrīkrtau ātmorasi madhye sthāpayet | etad bhagavata: samādhivajrasya mahāmudrā, yāṃ badhvā avaivartiko bhavatyanuttarāyāṃ samyaksaṃbodho @312 niyatastham | bhavati cātra mantra:-nama: samantabuddhānām | oṃ^ bibhide cūrṇaya cūrṇaya vajradhrk vajradhrk huṃ^ huṃ^ ja: ja: samādhija: huṃ^ phaṭ svāhā | alpamasya vistareṇa sarvaṃ taṃ prayoktavyam | aparimitānusaṃścāyam | bhagavāṃ samādhivajra: sarvabuddhānām | tadeva mudrāṃ kaṇṭhadeśe nyaset | iyaṃ sarvabuddhānāṃ padmapadmamudrā | etadeva vāmapārśve nyaset | utpalamudrā | etadeva dakṡiṇabhuje nyaset | iyaṃ bhagavato buddhasya krpālambanamaitrī mudrā | etadeva hastau ubhayāṅgulyaveṡṭitau madhyamāṅgulisaṃpra- sāritau ābhogamaṇḍalākārau hrdayamadhye nyastā | iyaṃ dvitīyā maitrīmudrā sarvatathāgatānāṃ sarvakarmi- kam | apratihatā | evamanenaiva vidhinā lalāṭe trtīyā, ūrdhvavinyastā caturthī, samantāt paribhrāmitā pañcamā bhavati maitrīmudrā | dhyānālambhanakāle ca prayoktavyā | na sarve mānuṡā viheṭhayanti | na cāsya kāye kiṃcidāvādhamutpādayanti mānuṡāmānuṡā vā sarvayakṡarākṡasapreta- piśācakaṭapūtanādaya: | sarve ca mārā mārakarmāṇi kurvanti | sarve ca vighnā avighnā bhavanti | bhavati cātra mantra:- oṃ^ prasphura prasphura krtālambana mantrātmaka hrāṃ^ | eṡa bhagavato maitrī prayoktavya: | tadeva hastāvanyonyāvāveṡṭya veṇikākārau krtvā maṇḍalād vyavasthāpayet | jyeṡṭhāṅgulīyakāvūrdhvasthitau lalāṭadeśe nyaset | eṡa bhagavato buddhasya mahākaruṇāmudrā | mantraṃ cātra bhavati-oṃ^ viśve svāhā | sarvakarmikā | sattvānāṃ prayoktavyā | karuṇātmakā bhavanti | tadeva hastāvudveṡṭya citrīkrtāvabhayāvasthitau | eṡā buddhasya bhagavato mahāmudritā mudrā | mantraṃ cātra bhavati-oṃ^ muni munigagana svāhā | eṡā bhagavatī sarvakarmikā sarvāśāṃ paripūrayati | pramuditena cetasā prayoktavyā | sarvaṃ karoti | sarvamantrakalpeṡu yāni karmāṇi sarvalaukikalokottareṡu, tānyaśeṡato sādhayatīti | tadeva hastāvubhayāṅguṡṭhavinyastau citrīkrtau lalāṭe darśayet | eṡā bhagavatastathāgataprekṡāmudrā sarvakarmikā sarvārthasādhikā | mantraṃ cātra bhavati-oṃ^ mahadgate upekṡaya sarvadharmāṃ viśvātmane viśvamūrtiṃ jvala jvalaya sarvabuddhadharmāṃ huṃ^ phaṭ svāhā | ṡaṭpāramitāsu ca ṡaṇmudrā bhavanti | tadeva hastau varapradānau | iyaṃ dānapāramitā mahāmudrā | tadeva hastau anyonyasaṃkucitau nābhideśe sthāpitau | iyaṃ śīlapāramitā mahāmudrā | tadeva hastau adha: krtvā kakṡābhyāṃ saṃniyojya sthāpayet | iyaṃ kṡāntipāramitā mahāmudrā | tadeva hastau bhujopari sthāpayet | parāmrśyamānā viparyastākāreṇa | iyaṃ vīryapāramitā mahāmudrā | tadeva hastau paryaṅka badhvāmupari sthāpaye vāmadakṡiṇamupari nibadhya ca paryaṅkāsane sarvasattvānāṃ karuṇāyamānā dhyānālambanagatadrṡṭi: | iyaṃ bhagavatyā dhyānapāramitāyā mahāmudrā tadeva dhyānapāramitāmudraṃ paryaṅkamabhindyaṃ dharmadeśanākārā | iyaṃ bhagavatyā prajñāpāramitāyā mahāmudrā | tadeva paryaṅkama- bhindyāt | vāmahasta paryaṅke nyasya dakṡiṇahastamavalavya bhūmau sprśet vajrāsanākāreṇa | iyaṃ bhagavatī sarvabuddhānāmanuttarāyāṃ samyaksaṃbuddhau mahāmudrā | sarvabuddhadharmāṇāmeṡā eva mahāmudrā | sarveṡāṃ mantrāṇi bhavanti-oṃ^ dāne dada dada dadāpaya jvala jvala sarvabuddhādhiṡṭhite huṃ^ huṃ^ ja: svāhā | eṡā dānapāramitāyā mahāmudrā | oṃ^ śīla śīlāḍhyaṃ śāntikaraṇi śive praśaste sarvabuddhā- dhiṡṭhite svāhā | śīlapāramitāyā mahāmudrā-oṃ^ śānte śrīkarikṡānte kṡāntikari svāhā | iyaṃ @313 kṡāntipāramitāyā: | oṃ^ vīrye vīryamiti sarvabuddhādhiṡṭhite svāhā | abhāvasvabhāve svāhā | vajrākramaṇi svāhā | iyaṃ vīryapāramitāyā: | oṃ^ śāntikari dhūdhūdhūrdhari dhairye vīrye gagane ramaṇe dhyānavati svāhā | iyaṃ dhyānapāramitāyā: oṃ^ dhī: dhū: iyaṃ prajñāpāramitāyā: | oṃ^ trāyāhi bhagavati sarvabuddhajuṡṭe anālambane gaganasvabhāve dharmadhātumanupraviṡṭe ālokakari vidhamaya vidhamaya | sarvakleśāndhakāram | cchoraya tāraya mām | amūrtije huṃ^ huṃ^ dālaya sarvakarmāṃ huṃ^ phaṭ svāhā | eṡā bhagavatī buddhānāṃ bhagavatāṃ mahābodhimantrā sarvakarmikasarvārthasaṃpādikā: sarvānarthapratighātikā: sarvabuddhadharmāṃ pāripūrikā sarvakleśāṃ niṡūdinī sarvamantrāṃ parakarmakrtāṃ vināśanī sarvamāravidrāpaṇī sarvalaukikalokottarāṇāṃ mantrāṇāṃ prasādhanī sarvapāpāṃ vidhamanī sarvadurgatiśoṡikā sarvadeva- manuṡyeṡu sarvabuddhadharmeṡu pratiṡṭhāpanīti | saṃkṡepato yathā yathā prayujyate, tathā tathā karmāṇi karoti | na śakyamasyā: kalpakoṭībhirguṇamāhātmyasaṃvarṇanaṃ asaṃkhyeyaiśca buddhairbhagavadbhi: prabhāva- vikurvaṇacaryādhiṡṭhānarddhibalādhānaṃ bhāṡituṃ varṇayituṃ vā | evamasyā bhagavatyā aparyantaguṇa- vistāramāhātmyasya vikurvaṇā iti ṡaṭpāramitāmapi vistareṇa kartum | samāsato nirdeśaprabhāva- caryā rddhi ca guṇagotramadhiṡṭhitacaryā sarvato jñeyā viśeṡādhigamo’pi vā || gaganasvabhāvāṃ dharmākhyāṃ bhāvābhāvavicāratām | kalpakalpākṡaraṃ prayokta * * karmasiddhiṡu ||63|| puṡkalāṃ kathitā jñebhi: kṡipraṃ phalākārasamudbhavam | gaganasvabhāvamantrārthaṃ makṡaravyaktibhūṡitam ||64|| phalanti bahudhā kāle yuktimātri dabhimūkṡitā | mudrātaṃ vai savistaraṃ kathitaṃ tattvaceṡṭibhi: ||65|| mantratantragatiṃ kālo niyamaścaiva suyojitā | japo homādibhirjñeyaṃ phale tattvasamudbhave ||66|| āśrayāya na dravyāṇāṃ gatirlakṡaṇasulakṡitam | mantrabodha svamantraṃ ca kulayonisamodayā: ||67|| lakṡyate siddhikālo hi mudrācihnasamudbhavam | tattvaniṡṭhāgato mantrī japenmantraṃ samāhita: | siddhaya: siddhahetutvaṃ darśayet kuladevatām ||68|| etā mudrā varā: proktā mantrāścaiva mahāyaśā: | sidhyante vidhinā yuktā yathecchā mānasodbhave ||69||iti|| tadeva hastau pariveṡṭitāṅgulīyakau dakṡiṇāṅguṡṭhāvanāmitau vāmāṅguṡṭhādha:sthitau | eṡā sarvabuddhānāṃ hrdayamudrā samyaksaṃbuddhaistu bhāṡitā sarvakarmikāstu | bhavati cātra mantra:-oṃ^ trailokyapūjitāya hūṃ^ phaṭ svāhā | sarvakarmakarā bhavanti | sarvamaṇḍalavidhāneṡu prayoktavyā sarvai: sattvānāṃ mahārakṡgadiṡu | tadeva hastāvubhayāgrau sam*ke…..tāpūrvapenapayāṅguriyakau | iyaṃ bhagavatāṃ @314 sarvabuddhānāṃ mūlamudrā | bhavati cātra mantra:-oṃ^ da dadātu daṇḍa hūṃ | oṃ^ sarvasattvāmrta- pradeśikaṃkarāya svāhā | daṇḍakamaṇḍalū ubhau mūlamantrau | anena sarvakarmāṇi kārayet | sarvatra ca sarvamantreṡu prayoktavya: sarvasiddhadada: sarvarakṡāvidhāneṡu prayojitavyau | tadeva hastau ubhaya- karāvalagnau anyonyāvasaktaveṇikau śira:sthāne sthāpayet | viśeṡeṡu prayoktavya: | bhavati cātra mantra:-oṃ^ jvala jvala sarvabuddhādhiṡṭhite svāhā | anena tathāgatakule sarvakarmāṇi kārayet | āryamañjuśriyo mantreṇa vā raktena karavīreṇa mālatīkusumena vā dravyasyottejanaṃ kāryam | mañjuśrī- mūlamantreṇa sarvato yojyam | sarvataśca prayojayitavya: sarvakarmasu | tadeva hastau ubhayaveṇikākārau śira:sthāne sthāpayet | sarvabuddhānāmuṡṇīṡamahāmudrā | mantraṃ cātra bhavati-jrīṃ | sarvakarmiko- ‘yamuṡṇīṡarājā | tadeva hastau padmākāraṃ krtvā hrdaye sthāpayet | iyaṃ padmakule’valokitamahā- mudrā sarvakarmikā | mantraṃ cātra bhavati-jrī: | tadeva hastau kuḍmalapadmākārau nābhimadhye sthāpayet | iyamaparā avalokitasya sarvavighnapraśamanī nāma mahāmudrā | mantraṃ cātra bhavati-ji: | ayaṃ sarvakarmiko’valokita sarvabhayebhya prayoktavya: | tadeva hastau suśirākārau krtvā anyo- nyapratikulāṅgulibhirlalāṭadeśe nyaset | iyaṃ sarvabuddhānāṃ prabhāvamānasodbhavaṃ nāma mahāmudrā | mantrāṇi cātra prayoktavyāni | ekākṡarāṇi catasra:-tā: | vā: | dro: | hā: | ete mantrā ekākṡarā: | catasraścaturbhirbuddhakoṭibhirbhāṡitā sarvabuddhānāmuṡṇīṡarājāna: sarveṡāṃ vidyāmaharddhikānāṃ prabhāvā sarvadharmāśrayāccaturddhi pañcacaraṇāścaturāryasatyamāsthā bodhiprāgbhāraśirā caturvimokṡacaturdhyānasamā- dhibhi: sarvairāsevanīyā aprakampyā sarvalaukikalokottarādibhirmantratantrai: parameśvarā: sarvavidyārājā cakravartīnāṃ jyeṡṭhā sarvamantrāṇām, acintyā sarvasamādhiviśeṡāṇāṃ bodhiprāptamiti mahāsattvai- strailokyādhipatayo sarvakulamantratantrādiṡu agamyāṃ sarvabodhisattvāryaśrāvakapratyekabuddhai: | evamacintyā asvabhāvā alaṅghyā gaganasvabhāvabhūtakoṭidharmadhātumanāvilapratiṡṭhā iti saṃkṡepata: sarvakarmasu prayoktavyā iti | anenaiva sarvakarmāṇi kārayet | viśeṡata: āryamañjuśriya: mūlakalpavidhāneṡvapi | tadeva hastau saṃpuṭākārau śira:sthāne mupadarśayet | iyaṃ sarvatathāgatakule sarvaviṡanāśinī nāma mahāmudrā sarvaviṡakarmasu prayoktavyā | ṭroṃ | anena mudrayā yukta mantro’yaṃ buddhabhāṡita: | nirviṡāṃ kurute kṡipraṃ sattvāṃ sthādvajaṅgamām ||70|| nirviṡāṃ kurute nāgāṃ udyuktāṃ viṡadarṡitām | sarvadoṡāṃ tathā hanti * * * rāgadveṡajā ||71|| parā mohajāścaiva mantro’yaṃ mudreṇa yojita: | vividhāṃ kurutaṃ karmāṃ viṡasattvasamudbhavām ||72|| saṃkṡepata iyaṃ mudrā vinyastā mantrayānena vividhāṃ ca vinodbhavām | karmāṃ karoti viṡaṃ cāsya vaśo bhavati yadrcchayā ||73|| @315 iti lakṡajaptena | tadeva hastau samayavajrākārau ubhayatrisūcikau vāmahastādadha:sthita: dakṡiṇahastādūrdhvaviparyastaṃ krtvā śira:sthāne nyase | tadeva vajrādhipaterhrdayamudrā sarvakarmikā | mantraṃ cātra bhavati-hūṃ^ | sarvakarmiko’yaṃ sarvārthasādhaka: sarvakrūragraheṡu prayoktavya: | nānyathā vicikitsā kāryā | oṃ^ bhadre bhadravati karaṭe ratna viratna svāhā | asya jāpa: prathamaṃ kārya: aṡṭa- śatam | tato mañjuśrī: sidhyatīti | tadeva hastau ubhayakuñcitāgrāṅgulīyakau mūrdhni sthāpayet || iyaṃ samantabhadrasya bodhisattvasya mahāmudrā | sarvakarmeṡu prayoktavyā sarvarakṡeṡu pratikrtā sarvārtha- sādhanī mañjuśriyasādhaneṡu ca pūrvamārabhet, paścāt karmaṃ kuryāt kulatrayasāmānyamiti | tadeva mudraṃ āryasamantabhadrasya lalāṭe nyaset | ākāśagarbhasya mahāmudrā | mantraṃ cātra bhavati sarva- karmikam-svaṃ | tadeva mudraṃ galadeśe sthāpayet | iyaṃ vimalegate mahāmudrā | mantraṃ cātra (bhavati sarvakarmikam-laṃ | tadeva mudrāṃ urasimadhye sthāpayet | maitreyasya mahāmudrā | mantraṃ cātra) bhavati-maṃ | tadeva hastau pūrvavannābhideśe sthāpayet | kṡitigarbhasya mahāmudrā | mantraṃ cātra bhavati sarvakarmikam-kṡiṃ | tadeva mudrā kaṭideśe niyojyā ūrdhvaṃ kṡipeta | iyaṃ gaganagañjasya mudrā | mantraṃ cātra bhavati sarvakarmikam-gaṃ | tadeva mudrāṃ ubhau bhuje nyasya śirasi bhrāmayet nrttayogena | iyaṃ sarvabodhisattvāryaśrāvakapratyekabuddhānām | bhavati cātra mantra:-dhru: | eṡoparimitānuśaṃsakarmaprabhāvavistārā sarvata: draṡṭavyaguṇamāhātmyayogena | tadeva mudraṃ ūrdhvamavalokyāvanāmayitvā ūrdhvaṃ kṡipet nrttayogena | iyaṃ sarvadevānāṃ tridhātusthitānāṃ anantalokadhātuparyāpannānāṃ ūrdhvamadhastiryak sarvata: sarvasattvānāṃ yakṡayakṡīrākṡasarākṡasī...... vistareṇa sarveṡāṃ iyaṃ mahāmudrā sarvatratālayā nāma sarvakarmasu prayoktavyā | āhvānana visajana maṇḍalapaṭalavidhāna sarvasādhaneṡvapi karmasu prayoktavyā | mantraṃ cātra bhavati oṡṭrai | tadeva hastau añjalikrtākārau mūrdhni nyaset | eṡā sarvamantreṡu mahābandhanāntarāvaṇamahāmudrā | kaṭi- deśe ca bhrāmayitavyā | bhavati cātra mantra:-gyaṃ | jaye kumāri śuklabandhani svāhā | aṡṭa- śatajaptaṃ sūtrakaṃ kanyākartitakaṃ kaṭyāṃ bandhayeta | śukrabandha: krtobhavati | sarvadiśāṃśca vyava- lokayet | sarvavighnā: staṃbhitā bhavanti | sarvataśca rakṡāmudrābandhamata: sādhakena sarvakarmasu | ayaṃ prathamata: prayoga: kārya: | paścāt karmāṇi karttavyānīti | evamaṡṭāviṃśakaṃ śataṃ bhavati mudrāṇām | sādhakena yathecchayānyataraṃ prayoktavyaṃ sarvakarmasu sarvāṇi vā | evamasaṃ- khyeyāni anena prayogeṇa mudrāṇi bhavanti | asaṃkhyeyāśca mantrā: | tadeva hastau karasaṃpuṭākārau sthitau anyonyāṅgulibhi: samastavyastābhirubhayāṅguṡṭopaśobhitābhi: pañcasūcikākāreṇa ubhau muṡṭikrtau śira:sthāne mūrdhani nyaset | iyamāryamañjuśriya: pañcaśikhā nāma mahāmudrā sarvakarmāṇi karoti | aṅguṡṭhākṡepavikṡepāṃ saṅkucitairāhvānanaṃ vikṡiptairvisarjanam | evaṃ manasā sarvaprayogai: sarva- karmaṇi karoti | mañjuśrīmūlamantrahrdaya upahrdaya sarvamantreṡu vā saṃyukta: sarvāryakarā bhavati | tadeva mudrāṃ trisūcyākāram | eṡā mañjuśriyasya triśikheti kathyate | tadeva kanyasāṅgulibhi: sūcyākāraṃ ekacīreti avagantavyam | ubhau karasaṃpuṭāvasthitau sarvato nāmitau aṅgulibhi: suracitavinyastā @316 gāḍhāvasaktaṃ mūrdhnā sthāpitam | eṡā mañjuśriyasya sarvaśirobhyudgataṃ nāma mahāmudrā | tadeva hastau tatocyavāgra uttānakāvasthitau vaktramadhye dhārayet | iyaṃ mañjuśriya: mahāvaktramudrā | tadevā- vatārya hrdayamadhye nyaset | iyamaparā mañjuśriya: hrdayamudrā | tadeva hastau ardhāvasthitau kiṃci- nnāmitalalāṭasthau | iyamaparā hrdayamudrā | tadeva hastau uddhrtya madhyamāṅgulimavamanāmitau anā- mikā avatāmitadarśitāgrau tarjanyā krtaveṡṭitau aṅguṡṭhapārśvāsu prasāritau | iyamaparā vakradaṃṡṭra- mahāmūlamudrā sarvamahābhayeṡu prayoktavyā | dvau mrsrtau tadeva iyamaparā mañjuśriya: utpalamudrā | tadeva baddhau avanāmya saṃveṡṭitau | mañjuśriya: mayūrāsanamudrā | tadeva tarjanyā kanyasāvaṡṭabdhau ubhayapārśvayo: tiryekaṃ pīṭhākāreṇa | iyamaparā bhadrapīṭhamudrā | tadevāṅgulimuṡṭīkrtau tarjanyeko- cchritā | iyamaparā yaṡṭimudrā | dvirucchritau dhvajamudrā | trirucchritau patākāmudrā | caturucchritau ghaṇṭā | tadeva hastaṃ tarjanyoparisthitau taṃ chatramudrā | sarveṡvavanateṡu phalamudrā | huṃ | aṅkuśāgrā- ṅgule tarjanyāvasthitaṃ aṅkuśamudrā | tadeva tarjanīṃ drḍhamuṡṭāvasthitaṃ muṡṭimudrā | tadeva sūcyā- grasthitau tiryak śūlamudrā | ubhayatarjanyopetaṃ mahāśūlamudrā | ekāṅguṡṭhocchritaṃ ekaliṅgamudrā | tadeva mudrā hrdaye sthāpayet | manorathamudrā bhavati | tadeva hastau saṃpuṭākārau yamalaṃ krtvā uparyupari yamalamudrā | tadeva kuḍmalākāraṃ vikāśya mūrdhnaṃ kṡipet utpalamudrā | tadeva pūrṇamākā- śākāraṃ pūrṇamudrā | mūrdhni sthitā tadevādho muṡṭyoparacitaṃ mañjuśriya: yaṡṭimudrā | puna: citrīkrtau karau svastikaṃ mañjuśriyasyordhvagaṃ mālatī kusumānuraktaṃ sarvaṃ vandhitavyam | tadeva hastau viparītaṃ veṡṭya madhyamāṅguliprasāritāgram | iyamaparā kārttikeyasya mañjuśriya: śaktimudrā | ghaṇṭā patākā ca pūrvavad jñeyā | tadeva hastau saṃpuṭīkrtya vikāsayet | iyamaparā padmamudrā mañjuśriya: | tadeva hastau tiryagavasthitau sunetrīkrtau svastikākāraṃ kārayet | aṅgulībhiścaturbhiścaturdiśya- vasthitau suprasāritau madhyasuvinyastai: | iyamaparā mañjuśriya: svastikamudrā | tadeva hastau karapalla- vākārau anyonyaviśliṡṭau aṅgulībhi: | iyamaparā pallavamudrā | tadeva muṡṭyau krtau | iyamaparā sarvabuddhāspadamudrā | mañjuśriya: tadeva dharmabherīmudrā | ( tadeva hastau ) saṃpuṭīkrtau madhye suṡirau tarjanyā pariveṡṭya mūlāṅguṡṭhatalavinyastau aṅguṡṭhāvanatau śaṅkhākārakrtacihnau | iyamaparā mañjuśriya: dharmaśaṅkha- mudrā | cakraṃ pūrvavat dharmacakrākāram | iyamaparā mañjuśriya: dharmacakramudrā | tadeva mudraṃ lalāṭe nyastaṃ nrtyayogaṃ krtvā kṡipedapasavyayogena | iyamaparā mahākrīḍāvikurvāṇamudrā | mūlamantreṇaiva mahābhayebhyo prayoktavyā | naśyante avikalpata iti || evamanena prayogeṇāsaṃkhyeyāni mudrāṇi bhavanti | asaṃkhyeyāśca (mudrākalpamantratantrāśca) | asaṃkhyeyāni ca draṡṭavyāni | mahāprabhāvodgatasvayaṃbhuvodbhavā: | tāni ca sarvaprayoktavyāni | iha kalpavisare sarvāṇi ca śucivastrāntarāvanaddhena prayoktavyāni | yathā asamayajñai: sattvairna drśyante | evaṃ mahāprabhāvāni | anyathā samayavyatikrama iti | etā sādhanaupayikāni karamudrāṇi hastavinyastā nrttagītaprayogaiścānekāni bhavanti | rutaviśeṡaiśca sattvānāṃ kramaśa: kathita: | evamadhunā maṇḍalasādhanopayikāni mahāmudrāṇi bhavanti || @317 sarvabuddhānāṃ tathā stūpā bhuvi dhātuparaṃ paṭe | bodhisattvānāṃ tathā padmaśrāvakāṇāṃ parimaṇḍalam ||74|| caturasra: pratyekabuddhānāṃ kathitāṃ trimaṇḍalo | nānāvāhananānā vividhābharaṇavibhūṡaṇā ||75|| nānāpraharaṇāścaiva devayakṡagrahāparām | nrṇāṃ puruṡamata: syāt rṡīṇāṃ daṇḍakamaṇḍalu: ||76|| yasya yo praharaṇaṃ nityaṃ yo vā vāhanabhūṡaṇā | tasya kuryānmudrā saṃkṡepānmaṇḍaleṡviha ||77|| ādityacandrau tadā kuryānmaṇḍaloparimaṇḍalau | saṃkṡepād yasya yo bhūmi tadeva manasāhvaye || vividhā: prāṇino proktā teṡāṃ teṡāṃ tadā nyaset ||78|| bahuprakārā sattvākhyā bahumudrāśca prakīrtitā | teṡāṃ karmato kuryād vidhānena maṇḍale ||79|| brahmasya padmaṃ śakrasya vajraṃ varuṇasya pāśaṃ rudrasya śūlaṃ durgasya paṭṭiśaṃ rṡisya kama- ṇḍalu yamasya daṇḍaṃ dhanadasya gadā kuberasya khaḍgaṃ hutāśanasyāgnikuṇḍaṃ prthivyā kalaśa: | evamādayo yathā yasya praharaṇāni ābharaṇāni ca loke’dya drṡṭāni, tāni sarvatra yathānusma- rata: vidhinā tāni sarvāṇi sarvamaṇḍaleṡu prayoktavyāni | kalpoktena vā vidhānenālikhita- vyāni sarvamaṇḍalāni sarvasattvānāṃ arthāya hitādhyāśayena cetasā sarvasattvānāṃ karuṇāyamānena utpāditabodhicittena sarvasattvānanukampayamānena sarvamaṇḍalānyabhilikhitavyāni sarvamaṇḍalā- bhiṡekābhiṡiktai: mahāmaṇḍalā (bhiṡiktairvā | āryamañjuśriya: drṡṭamaṇḍalā) bhiṡiktena | anyavaśyaṃ sarvamaṇḍalāṃ likheta | āryamañjaśrī: manasi kartavya: | yatkāraṇam (abhiṡiktomayā) sarvabuddhaiśca gaṅgāsikatāprakhyai: sarvamantrāṇāṃ gambhīratattvārthanayadharmadeśanā kumārabālarūpiṇā mantrarūpeṇa sattvānāmarthaṃ kariṡyasīti || na mantramudrasaṃyuktaṃ na kuryād dharmasamāhitam | ahitaṃ kuryānnātra nāhitaṃ hitamīpsitam ||80|| mudrāmantrasamāyukto ahitaṃ caiva nivārayet | hitāhitaṃ sadā sarvaṃ ahitaṃ caiva nivāraṇam ||81|| hitaiva sarvamantro kuryānmantramudrito | na mudramantra tatkuryānna mantraṃ mudritaṃ tathā ||82|| mudrārthasaṃyukto saphalārthā sādhayiṡyate | saphalaṃ mudrasaṃyukto mantro mudraphalodaya: ||83|| @318 sādhayet karmavistāraṃ mudrasamaṃ cintā | śāntikā ye tu mudrā ye mantrā caiva śāntike ||84|| mantramudrasamāyogā śāntikaṃ karmamārabhe | pauṡṭikeṡu ca mantreṡu badhnīyānmudrasaṃbhavam ||85|| pauṡṭikaṃ mudramityāhu: kathitā mantrayojitā | śāntike śāntikaṃ kuryāt mudramantreṡvihoditai: ||86|| jinai: jinamantramukhyaistu mudraiścāpi vibhāgata: | śītaleṡu ca sarvartusarvakarmāśca sādhayet ||87|| puṡṭyarthaṃ kathitā mantrā: abjakule tu samudbhavā | mantratantrāṇi tīkṡṇai: mudraiścāpi tavoditai: ||88|| vikhyātai: kathitairmantrai: mudraiścāpi maharddhikai: | abjaketusamādiṡṭai: śucibhiścaiva dīpitai: ||89|| praśastairmaṅgalaiścāpi ārogyārthasupuṡkalai: | krodhayuktaistathā mantrai: mudraiścāpi varṇitai: ||90|| bhogārthasaṃpadoddiṡṭai: nirmalaiścāpi śobhanai: | śuklai: sitamudraistu mantramudrasamoditai: ||91|| sādhayet saṃpadāṃ mantrāṃ bhogakārā janmani | tathāvidhai: mantramudraistu sādhitā saphalodayā ||92|| krodhamantrā tathā proktā mantrādyā prāṇoparodhikā | kathitā vajriṇe tantre jinābje ca samudbhave ||93|| tejino bahudhā ugrā duṡṭasattvadamāpahā | niyuktā prāṇahiṃsāyāṃ na kuryāt tāṃ tu dhīmatā ||94|| mudrā ca daṇḍadamanavajraśūlābhipaṭṭiśā | vividhā praharaṇāścaiva mahāśūlāstu yamāntake ||95|| saṃyuktā mantribhi: kṡipraṃ krtvā prāṇāpahaṃ dhruvam | tanna kuryācca taṃ dhīmāṃ sarvaprāṇoparodhinam ||96|| bhajenmantratantrajña: krūraṃ krūrasamudritam | mudrā krūratara: proktā krūramantreṡu yojitā ||97|| krūrasattvai: yathā siddhā krūrakarmāntacāribhi: | vividhāṃ nārakāṃ du:khāṃ prāpnotīha sa durmati: ||98|| na kuryāt krūramantrebhyo du:śīlānāṃ cābhicārukam | krūramantra tathā mudraṃ na dadyu: sarvato janā: ||99|| @319 yasmāt phalamaniṡṭaṃ vai ranubhūye puna: puna: | na vidyā sukhaṃ tadā mantrī krūraka * * ||100|| * * * * * * * * samoditā | tridhā * * * * * * siddhiṡu drśyate ||101|| iṡṭaṃ iṡṭaphalāyattaṃ * * * * | homaṃ krūrakarmeṡu tasmāddharmāṃ vivarjayet ||102|| muniśreṡṭho sayogā * * * * * | * * * * abjino gītā hīnā krūrakarmabhi: ||103|| gītā vajrakule mantrā tridhā te parikīrtitā | hīnotkrṡṭama * * * * * * * * ||104|| * * mudrasamuddeśaṃ bahumantrārthavistaram | kathitā jinavarai: pūrvaṃ adhunā ye ihoditā: ||iti ||105|| bodhisattvapiṭakāvataṃsakāt āryamañjuśriyamūlakalpāt catustriṃśatima: mahāmudrāpaṭalavisara: parisamāpta iti || @320 37 mantramudrāniyamakarmavidhipaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantryate sma-asti mañjuśrī: tvadīye mūlakalpe aparamapi mudrā paramaguhyatamam | sarveṡāṃ mudrātantra vidhānaṃ sarvamantrāṇāṃ saṃmataṃ sarvamantraiśca saha saṃyojya sarvakarmaprasādhakaṃ samyaksaṃbodhi- mārgaviśodhakaṃ sarvabhavamārgavināśakaṃ sarvasattvopajīvyaṃ āyurārogyaiśvaryasarvāśāpāripūrakaṃ sarvabodhi- pakṡadharmaparipūrakaṃ sarvasattvasaṃtoṡaṇakaraṃ sarvasattvamanāśābhirucitasaphalābhikaraṇaṃ sarvakarmakaraṃ sarva- mantrānuprasādhakaṃ sarvamudrāmantrasametam | śrṇu kumāra | mañjuśrī: || ādāvevoṡṇīṡalakṡaṇaṃ bhavati | prasrtasamohānobhayapāṇinā jihvā ānāmikāṅgulyau karamadhye nakhe nakhaṃ paridhāya aṅguṡṭhāgreṇopagūḍhā: kanyasau sūcyākāreṇa saṃhatāgrā tathaiva madhyamā samanakhaśikhāsaṃsaktamadhyagau pradeśinyau sūcyākārasamantāvabhāsoṡṇīṡamahālakṡaṇaṃ nāma mahāmudrā | bhavati cātra mantra:-ā: ma: haṃ | tadeva pradeśinyau saṃcārya nakhena nakhamālabhet | maṇḍalākāra- sūcyābhi: kudrṡṭiśalyaviparyāsadāhanaṃ nāma mahādharmacakramudrā | mantraṃ cātra bhavati -oṃ^ dhuna pātaya chinda cakre vajriṇi hūṃ samayiravo bhāge pradeśinyo nirgugugulyākātrkaṃ caturmārāri- śayanī | vajravīrā calācalamahā mahīkleśāsanī nāma mahāmudrā | mantraṃ cātra bhavati- oṃ^ vajrānani hūṃ^ phaṭ | paryak tu mudrāmantrā ca saṃyuktā sarvakarmasu | naśyante sarvavighnā vai śaradīva yathāmbudā ||1|| caturmārakrtā ye ca vighnā sasurāsurā: | naśyante drṡṭamātraṃ vai mudraṃ paryamuttamam ||2|| paratastulyamuddiśya trtīyā muktapradeśinī | saṃkucitāgryā śubhā caiva muṡṭistāthāgatī smrtā ||3|| trailokyena mahāmaheśvaragabhastimālinī nāma mahāmudrā | mantraṃ cātra bhavati-oṃ^ vijaye ha: | tathāgatamuṡṭimudrā ca | ebhiranyatamairmudrai hastadvayenāvavadhvā sādhanakāle pūrvasevākāle vā sakrduccārya yāvadicchaṃ japet niṡaṇṇo sthito vā | evaṃ sarvavighnavināyakā: avatāraṃ na labhante | siddhiścābhimukhībhavati || tā eva pradeśinya: saṃcārya madhyamayopari saṃsaktāgrāṃ kārayet | udgatoṡṇīṡamudrā | mantra cātra bhavati- oṃ^ jvalojjvala dīptodgatoṡṇīṡa dhuna dhuna hūṃ^ || tā eva pradeśinyo saṃcārya madhyamasūcyā sadā nakhaśikharasaṃsaktā nirbhugnagulphakuṇḍalā- kāramudrā sitātapatroṡṇīṡa | mantraṃ cātra bhavati-oṃ^ ma ma ma ma hūṃ ni: || tā eva pradeśinyo parataratulyamudyamya āśleṡya madhyamasūcye tejorāśimudrā | mantraṃ cātra bhavati-oṃ tathāgatoṡṇīṡa anavalokitamūrdhni tejorāśi hūṃ^ jvala jvala eka eka dara vidara cchinda bhinda hūṃ^ hūṃ^ sphaṭ sphaṭ svāhā || @321 tā eva pradeśinyāgrasaṃsaktamadhyamasūcye maṇḍalākāro jayoṡṇīṡamudrā | mantraṃ cātra bhavati-oṃ jayoṡṇīṡa jvala jvala bandha bandha dama dama hūṃ^. hūṃ^. hūṃ^. ha: hana hūṃ jayoṡṇīṡa mantrā || tathaiva pradeśinyāgrā saṃcārya madhyamadhyamasūcyā nakhasyopari trtīyabhāge śliṡṭā cakravarti- mudrā | oṃ namo apratihata tathāgatoṡṇīṡāya anavalokitamūrdhni cakravarti hūṃ^ jvala jvala dhaka dhaka dhuna dhuna vidhuna trāsaya mārayotsādaya hana hana aṃ aṃ a: a: ka: ka: proṃkhini proṃkhini kuṇḍalinti aparojitāstradhāriṇi hūṃ^ phaṭ | cakravarti tā eva pradeśinyāgrā saṃcārya madhyamasūcyā nakhasyādhastāt trtīyabhāge saṃyuktā mantrādhipasya cakravartine mudrā | tā eva pradeśi- nyāgrā saṃcārya sūcyā nakhasyādhastāt saṃsaktā mantrādhipasya mudrā | tā eva pradeśinyāgrā saṃcārya madhyamasūcyā nakhaparvayorantare saṃsaktā mahācakravartine mudrā | tā eva pradeśinyāgrā saṃcārya madhyamasūcya trtīye pūrve adhastāt saṃsaktā kuṇḍalākāreṇa mahācakravartine mudrā | tā eva pradeśinyāgrā saṃcārya trtīye parve madhyamasūcyā parvayorantare saṃsaktā mantrādhipasya mahācakravartine mudrā | tā eva pradeśinyāgrā nirbhugnagulphasatrikaṃ madhyamasūcyā madhyamaparvayoradhastāt saṃsaktā parvatrtīyena aparājitoṡṇīṡacakravartina hrdayamudrā | mantraṃ cātra bhavati-oṃ^ aparājitā dhik || tā evoṡṇīṡamūlamudrāyānyatamena vā sopacāravinyāsa sarvakarmāṇi kārayet | aṅguṡṭhāgrai- ścalitairanāmikā parāmrjyotkarṡayedāvāhanam | mantraṃcātra bhavati-namo bhagavate apratihatoṡṇīṡāya | ehi ehi bhagavaṃ | dharmarāja | pratīccheyaṃ ardhyaṃ gandhaṃ puṡpaṃ dhūpaṃ balyaṃ dīpaṃ ca | māṃ cābhirakṡā- pratihatabalaparākramāya svāhā | āvāhanaṃ śuklapuṡpai: svarūpeṇārdhyapādyamācamanīyamāsanopaviśane tadānenaiva diśi vidiśi adha ūrdhvaṃ ca bandhayet || tā evānāmikau aṅguṡṭhāgrairapamrjyātha nāmayet | madhyame parve sprśyotkṡipet | visarjanā- rgheṇa svadevatāyā apasavyena bhrāmayet | mudrā diśā bandhā muktā bhavanti | mantraṃ cātra bhavati- namo’pratihatoṡṇīṡāya | gaccha gaccha bhagavaṃ | dharmarāja pratīccha mayārdhyaṃ gandhaṃ puṡpaṃ dhūpam | māṃ ca rakṡāpratihatabalaparākramāya | mudrā mantravisarjanārgheṇa || tā eva pradeśinyau adhastāt trtīye parve madhyamasūcye saṃsaktāvanyonya aṅguṡṭhau saha- kanyasai: ni:pīḍitamuṡṭi: madhyamasūcyau | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīyāya | oṃ^ oṃ^ hrauṃ bandha hūṃ^ phaṭ | apratihatoṡṇīpa tejorāśe | mudrāmantrā sarvabandhādiṡūpayujyante sarvakarmikā: || tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā trtīyaparve dīṡidasaṃsaktā vikaraṇoṡṇīṡa- mudrā | mantraṃ cātra bhavati namo bhagavate apratihatoṡṇīṡāya vikaraṇa dhuna dhuna hūṃ^ | vikaraṇo- ṡṇīpa: bhagavato vidyādhipate mahāvidyārājā uṡṇīpatantre sarvavighnavināyakoṡaghāteṡvabhiṡekamātma- rakṡādiśā (bandhamaṇḍala) vandhādiṡu sarvakarmeṡu prayujyate || pradeśinyau vikasītākuñcitāyā ............................praścāddheyāmīti | @322 eṡa eva visarjanaṃ vikṡiptai: pradeśinyau jvālāmālinyoṡṇīṡamudrā | apratihata: sarvakarmasu | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡāya ehyehi tejomāline agnaye svāhā || tā eva pradeśinyau ākuñcitāgrā madhyamasūcyā trtīye parve madhyamaparvayorantare saṃsaktā balotkaṭoṡṇīṡamudrā | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡāya imaṃ gandhaṃ puṡpaṃ dhūpaṃ baliṃ dīpaṃ ca pratīccha | hara hara sarvabuddhādhiṡṭhite dharmarājāpratihatāya svāhā || gandhādiṡu mantra:-viparyastānāmike trtīye trrvāṅguṡṭhe saṃsaktā pradeśinya: sūcyākāra: vajratejoṡṇīṡamudrā | apratihata: sarvavināyakānām | anena nigrahaṃ kuryāt sahāyānāṃ dikkā- lānāṃ ca | evamebhirmantramudrai: rakṡā | japakāle sādhanakāle maṇḍale’pi sarvakarmaṇi kartavyāni | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡāya sarvavighnavidhvaṃsanakarāya troṭaya svāhā || anāmikayoraṅguṡṭhamūle kuṇḍalākārastathaiva ca pradeśinyau sūcyākāra: sarvatrāpratiha- to’parājitoṡṇīṡamudrā | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡāya sarvatrāparā- jitāya samaye śānte dānte dharmarājabhāṡite mahāvidye sarvārthasādhani | ghrtahomādiṡu śāntika- pauṡṭikāni karmāṇi kuryāt || etāvanāmikāyā: kuṇḍalayo: pradeśinyau kuñcitāgrā pratihateta śaṃkaroṡṇīṡamudrā | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡa oṃ śaṃkare svāhā | rakṡā sarvakarmasu || aṅguṡṭhāgrau anāmikayostrtīye parvenākrāntā tathaiva pradeśinyau sūcyā vajrāpratihata- samayoṡṇīṡamudrā sarvatra samayasādhāraṇa: | mantraṃ cātra bhavati-namo bhagavate apratihatoṡṇīṡāya | om śaṃkare samayaṃ svāhā || aṅguṡṭhāgrau anāmikayormadhye parveṇākrāntā pradeśinyau kuñcitāgrā madhyamasūcyā madhyama- parvasaṃsaktāpratihatamahāsamayoṡṇīṡamudrā devāsureṡu yujyate samaye sthāpitā | mantraṃ cātra bhavati- namo bhagavate apratihatoṡṇīṡāya oṃ śaṃkare mahāsamayaṃ svāhā | anayā maṇḍalabandhaṃ krtvā japeccakravartinamapi samaye tiṡṭha tiṡṭha | anyāṃścakravartināṃścābhibhavati | tatraiva sthāne japaṃ kurvaṃ sarvalaukikalokottarāṇāṃ mantrāṇāṃ aśaktā anyonyaṃ vidyāprabhāvavalavidhātaṃ kartuma | ekasmiṃ sthāne sarvajāpinām | evamādyā uṡṇīparājāna: asaṃkhyeyāni bhavanti | vistareṇa kartavyaṃ sarva- tathāgatakulam || iha hi mañjuśrī: kalparāje aparimāṇāni mantrāṇi bhavanti | mudrāścaiva vividhākārā | saṃkṡepato’haṃ vakṡye | yadi vistaraśo katheyam, aśakyaṃ sarvamānuṡyai: amānuṡaiśca kalpasahasreṇāpi kālapramāṇenodgrhītuṃ dhārayituṃ vā | tasmāt tarhi mañjuśrī: saṃkṡepata: kathayiṡyāmi | samāse- nopadhāraya- hrdayasya mune mudrā kathyate pravarā iha | tato devātidevasya mudrā vai cakravartina: ||4|| @323 avalokitacandrasya bodhisattvasya dhīmata: | vajrapāṇestato mudrā yakṡendrasya prakīrtita: ||5|| tato’nyeṡāṃ tu mudrāṇāṃ mahatāmamitaujasām | dūtadūtīgaṇāṃ sarvāṃ ceṭaśceṭī tathā parām ||6|| yakṡā yakṡīstathā devāṃ nāganāgī tathāparām | kiṃkara: kiṃkarīṇāṃ ca piśāca piśācīnāṃ ca ||7|| maharddhikā rākṡasīnāṃ tathānyāṃ surayoṡit | daityamaṅganāṃ siddhavidyādharāṇāṃ ca sarveṡāṃ ca ||8|| amānuṡāṇāṃ nāmānuṡyāṃścāpi sarveṡāṃ tribhave janmani:srtām | sarveṡāṃ tu jantūnāṃ mudrā hyuktā prthak prthak ||9|| mantrāstu vividhākārā nānākarmasamādhikā | rājakule mānikule cāpi teṡāṃ mudrā prthak prthak ||10|| arhaṃ pratyekabuddhānāṃ ubhau mudrau śubhodayau | sarveṡāṃ bodhisattvānāṃ daśabhūmipratiṡṭhitām ||11|| mudrāhrdayamantrā ca ekaika: parikīrtitā | divyayakṡakule cāpi rṡigandharvapūjite ||12|| kule saptamake proktā mudrāṃ gandharvamāśritā | tathāṡṭamake mudrā kulebhyo parikīrtitā ||13|| sarve mudrā samākhyātā aparāśca sugatāhvayā | prthak prthak mantreṡu laukikeṡu sasaugate ||14|| mudrāsahito mantra: dīpto bhavati karmasu | mudrākṡepādikuśalaṃ nānuyānti vināyakā: ||15|| atha khalveṡāṃ mahāmudrādīnāṃ lakṡaṇaṃ bhavati | buddhānāṃ bhagavatāṃ hrdayamudrālakṡaṇaṃ bhavati | hastadvayenānyonyamaṅgulī: saṃniyamyāṅguṡṭhau darśayet | saiṡā tathāgatānāṃ hrdayamudrā | eṡaiva dakṡiṇenāṅguṡṭhena ekaikadarśitena padmadharasya mudrā bhavati | vāmetarasya pūrvamuṡṭiṃ krtvā madhyamāṅgu- liyugalaṃ pramuñca prasrtaṃ krtvaikata: vajrākāram | eṡā vajradharasya mudrā | ekasūcīmavanāmya eṡā gandhahastine bodhisattvasya mudrā | punarevotkṡipya maṇḍalākāraṃ kuryāt | eṡa gajagandhasya mudrā | ubhayorapyekaṃ parvaṃ kuñcayet | eṡā maṇikule mudrā | sarveṡāṃ maṇi carāṇāṃ jambhale jalendrādīnāṃ mantrai: taireva yojayet | tarjanīyugalaṃ dviparvaṃ kuñcitānyonyanakhasaṃyuktam | eṡā yakṡakule mudrā pañcakādīnāṃ yakṡamaharddhikānām | anyonyanakhasaṃyuktaṃ aṅguṡṭhaṃ nakhopari dhārayet | tathaiva hastau pūvavat kārayitvā madhyamāṅguliyugalaṃ utthāya sūcikākāraṃ kārayitvā | eṡā sarvadevānāṃ mudrā @324 divyakule akaniṡṭhādīnāṃ divaukasām | bhūyastathaiva hastau saṃyamya muṡṭiṃ badhvā aṅguṡṭhau darśayet | saiṡā pratyekabuddhāryaśrāvakānāṃ mudrā || ityetāmaṡṭau mudrāsu kulā cāṡṭasamāvrtā | sarveṡāṃ jinaputrāṇāṃ mudrāmekaṃ tu vakṡyate ||16|| prasrtāñjalivinyastaṃ īṡitsaṃkucitaṃ puna: | sa eṡā kathitā mudrā bodhisattvāṃ mahīyasām ||17|| cintāmaṇi: khakharakaṃ saṃghāṭī pātracīvaram | daṃṡṭrābhayahastaṃ ca mudraitā: saptakaṃ mune: ||18|| drṡṭimaitrī prabhājāladaśanatorṇa sugata: sthiti: | imāpyasā parā mudrā jinasyātmaśarīrajā ||19|| dvau saptakau gaṇāvetau mudrā pañca mayā smrtā | hrdayasya mune: sahitāni viṃśatyuktādisvayaṃbhuvai: ||20|| purā kathitā hyete mudrā ādijinai: tadā | parivāra: samākhyāto viṃśakaścakravartina: | paramaṃ parasaṃkhyātā mudrā mantrāśca niśritā ||21|| udgataṃ kuṇḍalīkrtya cintāmaṇimudrā | paryaṅke vāmadakṡiṇe muṡṭimaṃsadeśe dhāraye | khakharaka- mudrā bhavati | hastasaṃpuṭenānyonyamabhimukhaṃ saṃghāṭīmudrā bhavati | pātraṃ saṃpuṭādhāra: cīvaraṃ vāmahastena daṃṡṭrā hrdayamudrāyā vāmamekamaṅguṡṭhamunnatam | abhayahastamabhayāvanta: vāmacīvarāva- lambata: abhayahasta: saṃpuṭe madhyamāṅguliyugale tarjanyau bahi: kuñcitau niveśayet madhyāṅguṡṭhau | eṡā buddhalocanamudrā bhavati | eṡaiva evā parvakuñcite tarjanī ekata: kuryād buddhamaitrī | añjali viralāṅguliṃ krtvā tarjanyanāmikā gopayet sūcītrayeṇa | māmakī mudrā bhavati | añjaliṃ krtvā tarjanīmadhyamāṅgulibahi: trtīyaparve kuñcite saṃdadhyādaṅguṡṭhau prthak aṅgulyākāreṇa bhogavatīmudrā | vāmahastena tarjanyā madhyamayā ca vijayā | dakṡiṇayā tryaṅgule vajraṃ kaṭideśe dhārayet || evamevāṡṭau mahāmudrā ātmanā śirasi vidyārājamudrā badhvā sarvakarmāṇi kārayet | samaye vā maṇḍale puṡpāṇi kṡipet | pūrvanirdiṡṭena vā vidhinānena vā kuryāt | yathepsata: sarvakarmāṇi kārayet | vidyāmantrābhihitāni samayāni bhavanti mudrai: samudritāni mudrāprabhāvāni | yanmudraṃ sahasāṃ asthāne badhnīyāt sa evāsya samayabhaṅgo bhavati | yad vajraṃ tacchūlam | triśūlavajrayorviśeṡo nāsti | yadūrdhvaṃ tad vajradharasya mudrā bhavati | adharastācca maheśvarasya | madhye ācāryagurudakṡiṇīyāṃ sarveṡā ca manuṡyāṇāṃ ekāṅgulimucchrite sarveṡā manuṡyāṇāṃ dvipadacatuṡpada- bahupadāpadavibhavasaṃsthitānāṃ sattvānāṃ mudrā bhavati | dvirucchritai: sarveṡāṃ yakṡayakṡīṇāṃ mudrā bhavati trimucchritai: sarvavidyādharavidyādharīṇāṃ mudrā bhavati | caturucchritai: samapāṇitalavinyastai sasurā- surāṅganānāṃ mudrā bhavati | krtāñjalividhinyastau hastau śobhanākārasaṃsthitau sarveṡāṃ rūpāya- @325 carāṇāṃ devānāṃ mudrā bhavati | tadeva hastau ārūpyāvacarāṇāṃ devānāṃ mudrā bhavati | tadeva hastau suṡirasaṃpuṭākārau muṡṭinibandhanau kāmadhātveśvaraprabhrtīnāṃ sarveṡāṃ kāmadhātusthitānāṃ sanaratiryakpreta- yāmalaukikānāṃ sattvānāṃ mudrā bhavati | tāmeva mudrāmekamaṅgulimutsrjya sarveṡāṃ piśācapiśācīnāṃ mudrā bhavati | dvimutsrtai rākṡasarākṡasīnāṃ | trimutsrtai: sarvakravyādādīnāṃ grahamātarakūṡmāṇḍā- dīnāṃ piśitāśināṃ sarveṡāṃ ca ḍākinīnāṃ vyantarādīnāṃ ca | sakaśmalāṃ caturbhiraṅgulībhi: saṃku- citai: sarvakaśmalāṃ mudrā bhavati | mudrairākrṡṭairākarṡaṇaṃ mudrairutkṡiptairvisarjanam | svacittena sarva- karmāṇi kārayet || ebhireva mudrai: yatheṡṭata: svakaṃ svakaṃ mantraṃ niyojayet | nānyeṡāṃ nānyakarmāṇi kārayet | tasmiṃ tasmiṃ niyuñjyād yasmiṃ yasmiṃ mantrā bhavanti | anullaṅghyā hyete mudrā sarvabuddhairadhiṡṭhitā | aśaktā sarvasattvā vai mudrāṃ drṡṭvāpi kopitum ||22|| mudrollaṅghanād vināśamāpnuvanti | mudrāṇāṃ vināśāt samayabhraṃśa: sarvavidyāvyatikramaśca | niṡṭhāyāṃ raurave gati: avīcyāyāṃ vā mahānarakopapatti: gāḍhataramevāpnuvanti vighnakartāro | ye ca mudrāsamayamadhitiṡṭhante teṡāṃ cirasaukhyamanalpakaṃ bhavati mahādivaukasopapattiśca | gatiniṡṭhāyāṃ niyataṃ bodhiparāyaṇo bhavati | saṃkṡepato mudrā bahuprakārā prakāśitā ādibuddhai: bodhisattvaiśca maharddhikai: | na śakyamasya paryantaṃ gantuṃ saṃkhyāgaṇanāṃ vā kartum, sarvasattvaiśca udgrahītum | saṃkṡepata: jinakule vidyārājacakravarti ekamakṡaraṃ rakṡārthaṃ tasya mudrā bhavati || vāmaterasya pūrvaṃ muṡṭiṃ krtvā madhyamāṅguliyugalaṃ pramuce prasrtaṃ krtvaikata: | ubhayorapyekaṃ parva kuñcaye | tarjanīyugalaṃ dviparva kuñcita: anyonyanakhasaṃyuktaṃ aṅguṡṭhanakhopari dhārayet | eṡa cakravarttimudrā sarvakarmikā pravarā sarvamantrāṇāṃ nirdiṡṭā lokatāyibhi: | pūrvanirdiṡṭena ekākṡara- cakravartinā saṃyuktā sarvakarmikā bhavati | anena sādhitena sarvaṃ tathāgatakulaṃ sarvāśca laukika- lokottarā: mantrā: siddhā bhavanti | anena japyamānena sarvamantrā japtā bhavanti || anyadavaśyaṃ sādhakena pūrvata: asmiṃ kalparāje pracodite mantravare aṡṭasahasraṃ jāpa: kartavya: | evamete sarvavidyā: āmukhībhavanti | āśu siddhiṃ prayacchanti | kṡipraṃ ca varadā bhavanti | niyataṃ bodhiparāyaṇa: | padmadharamudrāyā: ekākṡarāvalokiteśvarahrdayena saṃyukta: sarvakarmāṃ karoti | paṇḍaravāsinyā vā vidyāmudreṇa vā saṃyuktā tathaiva sarvakarmāṃ karoti | vajradharasya mudrayā tasyaiva ekākṡarahrdayena saṃyukta: tathaiva sarvakarmāṃ karoti | māmakyā vā mahāvidyayā || evaṃ rājakule ekākṡararājagandhabodhisattvahrdayena evaṃ tenaiva mudrayā maṇikule yakṡakule divye ārye teṡviha ekākṡarahrdayai: teṡveva mudrai: sarvakarmāṇi kartavyāni | evaṃ sarvatra sarvamudrai: sarvamantraiśca sarvakarmāṇi kartavyāni | yathāyuktita: vidyāmantrabalādhānā nyaset | nānyata: karmāṇi kartavyāni || @326 evaṃ dakṡiṇakaravinyastaṃ svastodyata: svastyodyata: brahmaṇasya sahāṃpate: ekaliṅgamudrāyā maheśvarasya cakramudrāyā viṡṇo: añjalirākośaviralavinyasta: garutmana: evaṃ rṡīṇāṃ śāpodyata- hastamudraṃ evaṃ gandharvāṇāṃ sasurāsurāṇāṃ vāmahastamaṅguṡṭhamabhyantarīkrtamukhamupadarśanamaṡṭisthitaṃ catu:- kumāryamudrā tenaiva mantreṇa | evaṃ kārtikeyasya śaktimudrayā | evaṃ yamavaruṇakuberayakṡarākṡasapiśāca- mahoragādīnāṃ sarveṡāṃ tribhavasaṃsthitānāṃ sattvānāṃ sarvagatiparyāpannānāṃ sattvadhātusaṃni:śritānāṃ sarveṡāṃ grahamātarakravyādakaśmalādīnāṃ sattvānāṃ sarvata: sarveṡāṃ mudrānyuktāni | mantrāścaiva sarvata: niyujyānupūrvaśa: kramaśa: sarvata: sarvaṃ bhavati nānyata: || ādau tāvat sādhakena asmin kalparāje tathāgatagati: śubhā mahāmudrā mantrāśca tadaṅgā niśritā āryasamantabhadramahāsthānaprāptavimalagate: tvadīyā mañjuśrī utpalamudrā | eteṡāṃ ca bodhisattvānāṃ ca mudrā avaśyaṃ sādhakena pūrvābhimukhasthitena ādityābhimukhena prātarutthāya śucinā śucisthānasthitena eteṡāṃ mudrāṇāmanyataraṃ badhvā ātmaśirasyopari kṡipedūrdhvam | eteṡāmanyatamaṃ ca mantraṃ japedaṡṭaśatam | sarvavyādhivinirmukto bhavati | dīrghāyuṡa: sarvavighnaiśca nābhibhūyate | sarvasattvānāmadhrṡyo bhavati | sarvamantrāścābhimukhībhavanti | āśu siddhiṃ prayacchanti | sarvabuddhaiścādhiṡṭhito bhavati | niyataṃ bodhiparāyaṇo bhavati | mañjuśrī: kumārabhūtaścāsya kalyāṇamitro bhavati yāvadābodhimaṇḍāt | katamā ca te mudrā mantrāśca bhavanti ? ādau tāvanmahāvīramudrā vakṡyate | hastadvayasaṃpuṭaṃ krtvā antaritāṅgulimaṅguṡṭhamunnatau parvatrtīyabhāgākuñcitau | eṡā mahāvīramudrā sarvatathāgatairbhāṡitā | mantraṃ cātra bhavati-ā: vīra hūṃ khaṃ | anena maṃtreṇa saṃyukta: mudro’yaṃ sarvakarmakrt || tadeva hastadvayaṃ saṃpuṭaṃ krtvā bhūyo vikasitamaṅgulibhi: samantato vikasitāṃ vajrākāram | eṡā vikāsinī nāma mudrā varā ādibuddhai: prakāśitā | mantraṃ cātra bhavati-oṃ^ gaganasaṃbhave dīpta dīpta jvālaya jvālaya buddhādhiṡṭhite vikāśaya vikāśaya sarvabuddhān | hūṃ hūṃ vikāsini phaṭ phaṭ svāhā | eṡā vikāsinī mudrā | anena mudreṇa saṃyuktā sarvakarmikā bhavati | grahāviṡṭānāṃ prajñāpayati jalpāpayati | grahagrhītāṃ kravyādakaśmalagrhītānāṃ viṡamūrchitānāṃ vā yathā yathā prayujyate, tathā tathā tatsarvaṃ karoti | eṡa saṃkṡepata: sarvārthasaṃsādhanī vidyāvikā- sinyā mudrayā yuktā asiddhā ca kṡipramarthaṃ karoti || hastadvayasaṃpuṭaṃ krtvā antaritāṅgulisamaṃ kārayet | hrdayamudrā | hrdayaṃ saptavārāṃ hrdayamabhimantrya moktavyā | evaṃ sarvatra | mantraṃ cātra bhavati-oṃ^ godare vīra svāhā | tathāgatahrdaya || tadeva hastasaṃpuṭaṃ vicchuritāṅgulimanyonyasarvāgrāṅgulimadhye supirā uṡṇīpamudrā mantraṃ cātra bhavati oṃ^ droṃ^ bandha svāhā | eṡa sarvakarmika: || dakṡiṇahastenāṅguṡṭhaṃ muktaṃ muṡṭiṃ badhvā khakharakamudrā | mantraṃ cātra bhavati-oṃ^ dhunājitaraṇa huṃ^ | khakharakamantrā sarvakarmika: || @327 anenaiva mudrayā saṃyuktavāmaṃ cīvarasaṃsaktaṃ krtvā cīvaramudrā | mantraṃ cātra bhavati-oṃ^ rakṡa rakṡa sarvabuddhādhiṡṭhitātmacīvara svāhā | tathāgatacīvara: | anenaiva mudreṇa sarvakarmāṃ karoti | cīvaraṃ cāsyābhimantrya prāvaret, subhago bhavati | mahārakṡā krtā bhavati | sarvagrahamātarapiśitā- śinakravyādasakaśmalā sarvavighnāśca drṡṭamātrā prapalāyante || vāmāṅguṡṭhadakṡiṇakaniṡṭhikānyonyāsaktau krtvā adha: hastasaṃpuṭādhāra: pātramudrā | mantraṃ cātra bhavati-oṃ^ lokapālādhiṡṭhita dhara dhāraya mahānubhāva buddhapātra svāhā | anenaiva mudreṇāyaṃ mantra: saṃyuktā sarvakarmikā: bhojanakāle smartavya: | sarvagaraviṡā na prabhavanti || karayugāvanaddhamuṡṭau tarjanyau madhyakuñcitau | eṡā sā cintāmaṇimudrā | mantraṃ cātra bhavati-oṃ^ tejo jvala sarvārthasādhaka sidhya sidhya cintāmaṇiratna huṃ^ | cintāmaṇiratnam | anenaiva mudreṇa saṃyukto sarvakarmakaraṃ śubham | anena cābhimantrya sarvābharaṇālaṃkāraviśeṡāṃ ābandhīta cātmano mahārakṡā krtā bhavati | paramasubhagaśca bhavati | svayamalaṃkrtya dharmaṃ cābhi- mantrya saṃgrāmamavataret | na cāsya kāye śastraṃ nipatati | adhrṡyo bhavati sarvaśatrūṇām | svasainyaṃ pālayate | parasainyaṃ cākrāmati || evamādīni karmāṇi aparimāṇāni asiddha eva karoti | padmarāgamarakatādīnāmanyatama- ratnaviśeṡaṃ grhītvā aṡṭaśatābhimantritaṃ krtvā dhvajāgre ātmano śirasi vā hastiskandhe vā saṃgrāmaśīrṡeṇāvatīrṇenābandhayitavyam | niyataṃ parasainyamayuddhenaiva drṡṭvā bhaṅgamupajāyate | mahā- stambhitatvaṃ vā bhavati | bhagnasainyā vā prapalāyante’dhipatisteṡām || anyonyāsaktāṅgulimuṡṭiṃ krtvā madhyamāṅgulisthāne tayostrtīyaparvabhāge madhyakuñcite tarjanyonya sa eṡā dharmacakramudrā | mantraṃ cātra bhavati-oṃ^ chinda bhinda hana daha dīpta cakra hūṃ^ | dharmacakra || vāmapādamuktaṭkadakṡiṇajānubhūmisthaṃ vāmena prṡṭhata: prasārite prahārahastena dakṡiṇenāhuṃ- krnena sāvaṡṭambha: | eṡā aparājitamudrā | mantraṃ cātra bhavati-oṃ^ hulu hulu caṇḍāli mātaṅgi svāhā | aparājitā dharmacakrāparājitamantra: | ebhireva mudrai: saṃyuktai: sarvakarmikā bhavati | saṃkṡepata: sarvadu:khāni chindati | yathā yathā prayujyate tathā tathā sarvakarmāṇi kurvanti || veṇyotsaṅge tathaiva hastaṃ krtvā dakṡiṇena dharmadeśanāhastena tathāgataśaktimudrā bhavati | mantraṃ cātra bhavati-oṃ^ vijaye mahāśakti durdhari hūṃ^ phaṭ vijayini phaṭ maṅgale phaṭ | tathāgata- śakti: | anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | sarvavighnāṃ sarvaduṡṭāṃ sarvaśatruṃ sarvadevāṃśca stambhayati | eṡā aparyantaguṇā yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | tathaiva hastau parasparāṅguliruttānau karau tarjanyāgrau sūcyākāreṇa mīlitau viparyastamadho- mukhaṃ lalāṭe nyaset | eṡā ūrṇāmudrā buddhānāṃ bhagavatāmādibuddhai: prakāśitā | mantraṃ cātra bhavati-nama: sarvatathāgatebhyo’rhadbhya: samyaksaṃbuddhebhya: | he he bandha bandha tiṡṭha tiṡṭha dhāraya @328 dhāraya nirundha nirundha ūrṇāmaṇi svāhā | tathāgatorṇāmantra: | anenaiva mudreṇa saṃyuktā sarvaka- rmikā bhavati | gorocanayā lalāṭe tilakaṃ krtvā japatā śatrumadhye’vataret | adhrṡyo bhavati | sarvaduṡṭaiśca na hiṃsate | saṃgrāmamadhyaṃ vā avataret | parasenābhaṅgaṃ drṡṭvā karoti | nādrṡṭvā aparimāṇāṃ karmāṃ karoti | aparimāṇaiśca buddhairbhagavadbhirbhāṡitā || añjaliṃ nirantaramanyonyāsaktāṃ krtvā tarjanyā anyonyamadhyakuñcitau aṅguṡṭhoṅguṡṭau | eṡā tathāgatalocanā mudrā | mantraṃ cātra bhavati-oṃ^ ru ru sphuru jvala tiṡṭha siddhalocane sarvārthasādhani svāhā | eṡā tathāgatalocanā mantrā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | akṡīṇyabhimantrya śatrumadhyamavataret | drṡṭamātrā vigataroṡā bhavanti | maitracittā hitai- ṡiṇo bhavanti | mitratvamadhigacchanti | saṃgrāmaśīrṡe vā akṡiṇīmabhimantrya parasenāṃ nirīkṡayet | saumyacittā bhavanti na pratiprahārasamarthā: | ayuddhenaiva nivartanti | sāhāyyaṃ tāvat pratipadyante || ubhau hastau tathaiva pustakākārāṅguliracitau anyonyāgrāśliṡṭau tiryak sthitau | eṡā prajñāpāramitā mudrā | mantraṃ cātra bhavati-namo bhagavati cārudarśane oṃ^ tha | eṡā bhagavatī prajñāpāramitā anenaiva mudreṇa saṃyuktā sarvakarmikā bhavati | mantraṃ japatā hrdayaṃ parāmrśet | smrtimāṃ bhavati | duṡṭārimadhye japaṃ kurvan teṡāṃ cittamapaharati | saṃgrāmamadhye vā dvipadacatuṡpadādīṃ sattvāṃ pratyarthikāṃ vimohayati, cittavikṡepaṃ vā karoti | saṃkṡepata: eṡā bhagavatī yathā yathā prayujyate tathā tathā sarvaṃ karmāṇi karoti | saṃkṡepata: aparyantaguṇā | aparyantaṃ cāsya kalpaṃ bhavati | aparyantāstathāgatānāṃ mudrā mantrāśca bhavanti | yathā saṃnipātaparivarti coktaṃ tathāgatānāṃ parivārā: te’tra sarve mudrā mantrāśca prayoktavyā | anyatra cāsaṃkhyeyāni kalpāni bhavanti, mudrā mantrāśca te’smiṃ kalparāje niyoktavyā || evaṃ padmakule padmamudreṇa sahitā | mantraṃ bhavati-oṃ^ ji: ji: jināṅgabhrdbhayabhedine svāhā | eṡa mantra:, avalokiteśvarasya bodhisattvasya padmamudrayā saṃyuktaṃ sarvakarmikaṃ bhavati | anena japtena sarvaṃ padmakulaṃ japtaṃ bhavati | anena siddhena sarvaṃ padmakulaṃ siddhaṃ bhavati | paṇḍaravā- sinyā vā mahāvidyayā | mantraṃ cātra bhavati-oṃ^ kaṭe vikaṭe nikaṭe kaṭaṃkaṭe kaṭavikaṭa- kaṭaṃkaṭe svāhā | mudreṇaiva yojayeta padmamudreṇa vā | sarvakarmikā bhavati | rakṡā ca kartavyā sarvaśmaśānagatena || evaṃ tārā bhrukuṭī candrā hayagrīvasyeti vidyārājasannipāta parivarte vā ye kathitā: sarvamasaṃkhyaṃ ca padmakulaṃ prayoktavyam | mudrā mantraiśca kalpavistarai: || evaṃ dhvajakula ubhayavajramudrasahitam | mantraṃcātra bhavati-hūṃ^ | eṡa vajrapāṇe: | sākṡā- danena sādhitena sarvaṃ vajrakulaṃ siddhaṃ bhavati | anena japtena sarvaṃ japtaṃ bhavati | ubhayavajramudrā saṃyuktena pūrvanirdiṡṭena sādhakecchayā sarvakarmāṇi karoti | viruddhānyapi jinavarai: sattvavaineya- vaśāt | atikūtaro’ya mahāyakṡa bhāsakyā vā kuṡtcaryā mahāvidyāyā: sarvakrpāṇi karoti | @329 mantraṃ cātra bhavati-oṃ^ kulaṃdhari bandha bandha huṃ phaṭ | eṡā sarvakarmikā māmakī nāma mahāvidyā sarvabuddhairnirdiṡṭā | pūrvaprayuktena mudreṇa māmakyāyā mahāvidyayā saṃyuktā savakarmikā bhavati | sādhakecchāyā nidānaparivarti pūrvanirdiṡṭe vajrapāṇiparivāreṇa sarvaṃ vā aśeṡaṃ vajrikulaṃ mudrāmantra- mantrasaṃyogaiścātra prayoktavyam || evaṃ rājakule gajagandhasya bodhisattvasya mantraṃ bhavati-oṃ^ gajāhvaye hūṃ^ khacare svāhā | pūrvanirdiṡṭena mudreṇa saṃyukta: sarvakarmika: | evaṃ pūrvavat sarvaṃ gajakula: siddho bhavati || evaṃ samantabhadrasya mantra:-oṃ^ samāsamajinasuta mā vilamba hūṃ phaṭ || mahāsthānaprāptasya mantra:-tiṡṭha tiṡṭha mahāsthāne gatabodha: samayamanusmara | hūṃ^ phaṭ phaṭ svāhā || vimalagate mantra:-oṃ^ vimale vimale vimalamuhūrtaṃ dhaka dhaka samayamanusmara svāhā || gaganagañjasya mantra: sarvabodhisattvasya mudrasaṃyukta: sarvakarmiko bhavati | eṡamapāyajaha- sadāpraruditakṡitigarbharatnapāṇimaitreyaprabhrtīnāṃ daśabhūmimanuprāptānāṃ sarvamahābodhisattvānāma- saṃkhyeyānāṃ mudrā mantrāścāsaṃkhyeyā bhavanti | tasmiṃ kalparāje niyoktavyāni bhavanti | savistaratā sarvalaukikalokottarottaratā sarvalaukikāśca sarvamantramudrā kalpavistaro mahāsamayāsa- mayamanupraviṡṭā sarvakalpavikalpā:, ta iha kathitāni sādhyāśca te iha sarvamantrā: || evaṃ maṇikulayakṡakuladivyāryakuleṡvapi prayoktavyāni | sarvatantramantramudrāśca tryadhvāśritā: | eka eva kulaṃ bhavati nānyaṃ yaduta tathāgatakulam | tvaṃ ca mañjuśrī: kumāra, tathāgatakule draṡṭavya: | sarvabuddhabodhisattvāryaśrāvakapratyekabuddhā: sarvāśca laukikalokottarā: sāsravānāsravamantrā mudrāvikalpāstathāgatakulāni praviṡṭā iti dhāraya | na tad vidyate mañjuśrī: sarvavimudrātantramantra- rahasyaṃ yastathāgatakule tathāgatasamaye anupraviṡṭa: | praviṡṭameva mañjuśrī: kumāra dhāraya | yasmāt tathāgata agramākhyāyate tasmāt tathāgatakulaṃ agramākhyāyate | evaṃ tarhi mañjuśrī: ayaṃ kalpa- rājā ayaṃ ca kulāgraratna: ādimadbhirbuddhai: prakāśitaṃ deśitaṃ prasthāpitaṃ vivrṇvīkrtam | bhagavāṃ saṃkusumitarājena bhagavatā śālarājendreṇa bhagavatā saṃkusumitagandhottamarājena bhagavatā ratnake- tunā bhagavatā amitābhena bhagavatā puṇyābhena kusumottamena saṃkusumena supuṡpeṇa amitāyurjñāna- viniścayarājendreṇa kanakamuninā kāśyapena krakucchandena śikhinā viśvabhuvā bhagavatā konāka- muninā | mayāpyetarhi śākyamuninā prakāśitavāṃ prakāśiṡyante ca || evametad buddhaparaṃ parāyātaṃ | ayaṃ tava mañjuśrī: kumāra kalparājā tathāgatakulāgraratnabhūtaṃ mahānuśaṃsaṃ niyataṃ dharmadhātuniśritam | na śakyamasyānuśaṃsaṃ kalpasahasreṇāpi kathayituṃ mahāguṇa- vistārā vistaraśa: kathayitum | drṡṭadharmavedanīyā: sāṃparāyikabodhiparāyaṇāśca vaktuṃ sarvasattvairvā śrotuṃ tvatsadrśai: | evamasyāparimāṇā mahāguṇavistāraphalodayā drṡṭadhārmikasāṃparāyikāśca bhavanti | ya: kaścit śrāddhe | avicikitsa: dhārayed vācaye smiṃ tantre’bhiyukto vikalpata: @330 mantraṃ sādhaye japed vāpi, mudrāṃ vāpi badhnīyāt, satatābhiyuktaśca bhavet | sa drṡṭa eva dharmairaṡṭau guṇānuśaṃsāṃ pratilabhate | askhalitaśca bhavati sarvapratyarthikai: | api tu bhayaṃ cāsya na bhavati | viṡaṃ cāsya kāye nākrāmati | śastraṃ cāsya kāye na patati | buddhabodhisattvaiścādhiṡṭhito bhavati | dīrghāyu: sukhamedhāvī bhavati | mañjuśriyaścāsya kumārabhūta: kalyāṇamitro bhavati | rātrau vāsya pratyayaṃ svapne darśanaṃ dadāti | sarvamantrāścainaṃ rakṡante | mudrāṃ cāsya svapne kathayanti | duṡṭarāṡṭraṃ duṡṭasattvānāṃ cāhitaiṡiṇāmavadhyo bhavati | niyataṃ bodhiparāyaṇa: || ime’ṡṭānuśaṃsā śrāddhasyāvicikitsato’bhiyuktasya draṡṭavyā: grhiṇo vā pravrajitasya vā striyasya vā puruṡasya vā mahāsattvānāṃ śāsanopakāriṇām | nānyeṡāṃ pāpakarmapravrttānām | viparyastamadhastād bhavati rauravādiṡu | yaduktaṃ pūrvāhṇe mudrābandha: dīrghāyuṡyatā jayeti | tathāgatamantraparivāreṇa hrdayoṡṇīṡādyā locanādyā: mudrā: satkartavyam | mañjuśriya: kumāra tvadīyamudrāmantrairvā tulyavīryā hyete tulyaprabhāvā: | yaduktaṃ śucinā śucivasthānasthiteneti | sthānaṃ madhyaṃ bhūpradeśaṃ aśalyoparuddhaṃ apatitagomayopaliptaṃ sugandhaśuklapuṡpābhikīrṇam | tatra sthita: mantraṃ jape | mudrāṃ bandhīyāt | nānyatra nānyeṡāmanyataramekaṃ japenmudrasahitam || yaduktaṃ śucineti astaṃ gate bhāno: snāyīta śucinā jalena ni:prāṇakena | pratyagrāmbaranivāsī uṡṇīṡakrtarakṡa: | grāmyadharmavivarjī śucicaukṡarata: śubha ||23|| uṡṇīṡakrtarakṡā vai cakrabandhānuvartina: | dhyātvā tathāgatāṃ tatra svapne yāmavinirgate ||24|| kanyākartitasūtreṇa brāhmaṇyā vā aratisaṃbhavāyā grhītvā aṡṭaśatābhimantritaṃ krtvā anena mantreṇa-oṃ^ hara hara bandha bandha śukradhāraṇi siddhārthe svāhā-māmakyayā mudrāsaṃyuktā mantraṃ japet | tata: sūtrakaṃ kaṭyāṃ bandhayet triguṇapariveṡṭitaṃ krtvā | śukrabandha: krto bhavati | kāmadhātveśvaro’pi [na] śakta: svapne manovighātamutpādayitum, kiṃ puna: svapnavināyakā: | vidhinā nāvidhinā sarāgasya na vītarāgasya kāmadhātveśvarasyāpi rṡiṇo duhitaraśca aśaktā manovighātamutpādayituṃ vividharūpadhāriṇya: rāgiṇām | kiṃ puna: tadanyā: striya: mānuṡā- mānuṡodbhavā: || evaṃ vidhinā prātarutthāya visarjya dantadhāvanaṃ mukhaṃ prakṡālya śucinā jalena snātvā niṡprāṇake vimalodakena pūrvavad vidhinā pūrvābhimukhasthitena mudrāṃ bandhīyāt | mantrāṃśca japet | dīrghāyuṡo bhavati sarvakarmasamartha: | mahāvyādhibhirmucyate sarvajanapriyo bhavati | ami- trāṇāṃ pratyaṅgiramupajāyate | drṡṭamātrāśca sarvagrahakravyādakaśmalādaya: prapalāyante | parabalaṃ stambhayati | darśanamātreṇaiva sarvakarmāṃ karoti śucināśucinā vidhānenāvidhānena || evamasya asaṃkhyeyo mudrāmantragaṇaparivrto’yaṃ kalparājā | asaṃkhyeyaiśca buddhairbhagavadbhi- rbhāṡitāṃ bhāṡiṡyante ca | mayāpyetarhi śākyamuninā tathāgatenārhatā samyaksaṃbuddhena bhāṡito @331 mahatā parṡanmaṇḍalamadhye | tvamapi kumāra mañjuśrī:, saṃniyukto’yaṃ śāsanaparisaṃrakṡaṇārthaṃ dharmadhātu- cirasaṃrakṡaṇārthaṃ ca mayi parinirvrte dharmakoṭiniśrite bhūtakoṭiparyavasāne śāntībhūte mahākaruṇā- varjitamānasena sattvānāṃ hitārthāya | bhāṡito’yaṃ mayā yugānte mahābhairave kāle vartamāne ratnatrayāpakāriṇāṃ duṡṭarājñāṃ duṡṭasattvānāṃ ca nivāraṇārthāya vinayanārthāya ca | bhāṡito’yaṃ kalparājā vistaravibhāgaśa: sarvasattvānāmarthāyeti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt pañcatriṃśatima: mantramudrāniyamakarmavidhipaṭalavisara: parisamāpta iti || @332 38 mudrāmaṇḍalatantrasarvakarmavidhipaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-śrṇu mañjuśrī:- saṃkṡepata: mudrāṇāṃ lakṡaṇaṃ mantrāṇāṃ ca savistaram | saṃkṡepataśca maṇḍalānāṃ vidhi: samayānuvartanam ||1|| * * * * * * mudrāsthānaṃ ca teṡu vai | sarahasyaṃ sarvamantrāṇāṃ sarvamantreṡu maṇḍalam ||2|| etatsarvaṃ purā proktaṃ sarvabuddhairmaharddhikai: | mantrāṇāṃ gatimāhātmyaṃ kathitaṃ sarvakuleṡvapi ||3|| ādimadbhi: purā buddhai: sattvānāṃ hitakāraṇāt | pravartya mantracakraśca dharmacakramanuttaram ||4|| śānticakrānugā yātā bhūtakoṭiṃ samāśritā: | śāntiṃ jagāma sarve te buddhā lokamaharddhikā: ||5|| etat sarvaṃ purā khyātamādimadbhistathāgatai: | ahamapyapaścime loke deśeyaṃ tvayi mañjuśradhī: ||6|| etat krtvā tadā vācyaṃ buddhasyedaṃ mahādyute: | kumāro mañjughoṡo vai prāñjaliṃ krtamagrata: ||7|| uvāca vadatāṃ śreṡṭhaṃ saṃbuddhaṃ dvipadottamam | vadasva dharmaṃ mahāprājña lokānāṃ hitakāraṇam ||8|| saṃkṡepārthamavistāraṃ guṇamāhātmyaphalodayam | evamuktastu mañjuśrīstūṡṇīṃbhūtastasthure ||9|| atha brahmeśvara: śrīmāṃ kalaviṅkarutasvana: | kathayāmāsa tat sarvaṃ mudrāmaṇḍalasaṃsthitam ||10|| mantraṃ tantraṃ tadā kāle śuddhāvāsopari sthito | kathayāmāsa saṃbuddha: śākyasiṃho narottama: ||11|| śrṇu tvaṃ kumāra mañjuśrī: mudrāṇāṃ vidhisaṃbhavam | mantrāṇāṃ tantrayuktīnāṃ guṇamāhātmyavistaram ||12|| ādau sarvatathācihnaṃ sattvāsattva yathā ca tam | ākāraṃ caritaṃ ceṡṭā sarvamiṅgitabhāṡitam ||13|| dvihastapādayormūrdhnā ekahastāṅgulayojanā | sarvaṃ taṃ mudramiti proktaṃ ādibuddhai: purātanai: ||14|| @333 kalaśaṃ chatraṃ tathā padmaṃ dhvaja patākaṃ tathaiva ca | matsya vajra tathā śaṅkha: kumbhaścakrastathaiva ca ||15|| vividhā praharaṇā loke yāvantaste parikīrtitā | utpalākāramudraṃ ca sarve te mudrānumaṇḍale ||16|| anupūrvamiha sthitā tathaite vidhiyuktamudāhrtā | sadrśākārasvarūpeṇa sarvāsāṃ caiva likhet sadā ||17|| maṇḍale mudramityuktvā sāmānyeṡveva sarvata: | yathāsthānasuvinyastaṃ mudrāste parikīrtitā: ||18|| maṇḍaleṡveva sarveṡu svākāraṃ caiva yojayet | cakravartī tathā cakraṃ uṡṇīṡe sitamudbhave ||19|| sitātapatraṃ mukhyena maṇḍale tu samālikhet | buddhānāṃ dharmacakraṃ vai padmaṃ padmakule tathā ||20|| vajraṃ vajrakule proktaṃ gajaṃ gajakulodbhave | tathā maṇikule kumbhaṃ niyujyāt sarvamaṇḍale ||21|| divyāryau ca kulau mukhyau śrīvatsasvastikau likhet | ālikhet yakṡakule śreṡṭhe phalaṃ phalajasaṃbhavam ||22|| mahābrahme haṃsamālikhya śakrasyāpi savajrakam | maheśvarasya likhecchūlaṃ vrṡaṃ cāpi samālikhet ||23|| triśūlaṃ paṭṭiśaṃ cāpi skandasyāpi saśaktikam | viṡṇoścakramālikhya gadāṃ cāpi sadānavām ||24|| nānāpraharaṇā devā vividhāsanasaṃbhavām | yānā ca vividhāścāpi teṡāṃ madhyaṃ likhet sadā ||25|| sarūpasaṃkrāntipratibimbaṃ yathāsthitam | eṡāmanyataraṃ hyekaṃ likhet sarvatra maṇḍale ||26|| ekadvikasamāyuktā trprabhrtyamasaṃkhyakā | maṇḍalā jinavarai: proktā vedikāpaṅktitatsamā ||27|| yadoddiśya maṇḍalaṃ proktaṃ taṃ madhye tu niveśayet | ālikhejjinakule garbhe buddhaṃ vāpi sumadhyame ||28|| abhyantarasthaṃ tadā bimbaṃ śāstuno cāpi mālikhet | dvitīyaṃ padmakule nyastaṃ trtīyaṃ vajrakulaṃ likhet ||29|| evaṃ sarva tadālikhya anupūrvyā surāsuram | sarvabhūmyāṃ tata: paścād yakṡarākṡasamānupām ||30|| @334 tīrthikānāṃ tato likhya anupūrvyā yathāsthitam | dikpālāṃ ca tathālikhya sarvāṃścaiva vividhāgatām ||31|| saṃkṡepādekabindustu dviprabhrtyamasaṃkhyakām | ālikhenmaṇḍalaṃ yāvaduparyantaṃ diśamāśritam ||32|| aprameya tadā proktā kṡmātalo maṇḍale’sya vai | ekabinduprabhrtyādi aparyante vasudhātale ||33|| maṇḍalasya vidhi: prokto nirdiṡṭaṃ trividhasya tu | uttamaṃ madhyamaṃ caiva kanyasaṃ caiva kīrtitam ||34|| uttame uttamā siddhirmadhyame madhya udāhrtam | kanyase kṡudrasiddhistu kathitaṃ jinavarai: purā ||35|| tridhā sarve manobhiśca siddhiruktā jinottamai: | mahāsattvairmahāsiddhirmadhyasattve tu madhyamā ||36|| trtīyā kṡudrajantūnāṃ kṡudrakarma udāhrtam | cittaṃ prasāde buddhatvaṃ uttame saphalodayam ||37|| niyataṃ prāpyate sattvo maṇḍalādarśanena vai | madhyacittastadā kāle pratyekaṃ bodhimāpnuyāt ||38|| itare niyataṃ proktāṃ śrāvakatvamanādarāt | avandhyaṃ phalamāhātmyaṃ gatiśānti udāhrtam ||39|| maṇḍalādarśanasvargaṃ niyataṃ tasya bhaviṡyati | eva mudravarāṃ sarvāṃ mantrāścaiva savistarām ||40|| niyuktāstrividhāścaiva tri:prakārā sukhāvahā | mudrā maṇḍalā proktā mantrāṇāṃ kathyate hitam ||41|| ekākṡaraprabhrtyādi yāvatsaṃkhyaṃ pramāṇata: | kathitā vacanā mantre yāvantyastā prakīrtitā: ||42|| vākpralāpāṃ ruditaṃ hasitaṃ kranditaṃ tathā | sarvajalpaprajalpaṃ vā sarvamantrahitaṃ bhavet ||43|| trividhā te ca mantrāśca triprakārā samoditā | yathaiva maṇḍale khyāta: mudrāmantreṡu vai tathā ||44|| vidhireṡā samāyuktā nirdiṡṭā lokanāyakai: | tathaiva tat tridhā yāti anekadhā cāpi sahasradhā ||45|| trividhaṃ triprakāraṃ tu tridhā caivamasaṃkhyakā: | cittāyataṃ hi mantraṃ vai na mantraṃ cittavarjitam ||46|| @335 cittamantrasamāyukta: saṃyukta: sādhayiṡyati | tathāgatakule ye mantrā yaṃ ca padmakule tathā ||47|| ye ca padmakule gītā kuleṡveva ca māparai: | salaukikā sarvamantrā vai sarve ta iha ni:srtā: ||48|| jinairjinasutairyo mantro bhāṡita: sattvakāraṇāt | tāṃ japed yo’bhiyuktaśca niyataṃ buddho hi so bhavet ||49|| madhyasthā ye tu mantrā vai taṃ japed yo’bhijāpina: | pratyekabuddha ākhyāto niyataṃ tasya gotrata: ||50|| ye’nyamantre pravrttā vai pratyekārhabhāṡitai: | salaukikaiśca sattvairvai abhiyukto mantrajāpina: ||51|| sa bhavenniyatagotrastho śrāvakāṇāṃ maharddhikām | tatrāpi karma prayoktavya: utkrṡṭe’dhamamadhyame ||52|| śāntike buddhabodhi: syāt pauṡṭike vāpi khaḍginām | itarai: kṡudramantraistu śrāvako bodhimucyate ||53|| tatrāpi cittaṃ draṡṭavyaṃ tat triṃdhā paribhidyate | punaśca bhidyate bahudhā asaṃkhyaṃ cāpi bhedata: ||54||iti|| āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād mahāyāna- vaipulyasūtrāt ṡaṭtriṃśatima: mudrāmaṇḍala- tantrasarvakarmavidhipaṭalavisara: parisamāpta iti || @336 39 dhyānapaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya sarvā ca lokadhātuṃ buddhacakṡuṡā sarvasattvānāmavalokya punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrī: tvadīyamantratantramudrāpaṭalavisare sarvalaukikalokottarasamayamaṇḍalānupraviṡṭe sāmānyavidhānacaryā- nirhāre samanupraveśasattvāmāśraye acintyāceṡṭitasarvamantrāṇāṃ sarvamudrāṇāṃ sarvamaṇḍalānāṃ sarvasattvānāṃ sarvamantrānupraviṡṭānāṃ nidhānanirdeśacaryā samāsato vyācakṡate | tacchrūyatām || atha khalu mañjuśrī: kumārabhūto bodhisattvo mahāsattva: bhagavataścaraṇayornipatya adhyeṡayati sma-adhyeṡayatu me sugata: asmākamanukampāyai lokasyānugrahāya | tad bhaviṡyati mahato janakā- yasyārthāya hitāya sukhāya lokānukampāyai | tad vadatu me sugata | sarvamantrāṇāṃ japahoma- āpyāyanapūjananiyamasarvatantramudreṡu samayapraveśānunigamasādhanaupayikavidhānaṃ sarvamaṇḍaleṡu sarvalaukikalokottaravidhiviśeṡaṇaupayikapaṭalavisaram || evamukte bhagavāṃ mañjubhāṇī tadantaramabhūt sarvajña vānyaṃ (?) tūṡṇīṃ tasthau | tadantaram- tuṡṭa: mañjuravo dhīra: sugatajña pratīcchayam | sarvabuddhāśca sarvatra sarvadhātusamāgatā ||1|| bodhisattvāstu sarve vai sarvaśrāvakakhaḍgiṇa: | sarvasattvā tridhā ye ca anādibhavacakrake ||2|| nibaddhā yonijā ye ca gatipañcasuyojitā | sarvabhūtagaṇādhyakṡā rākṡasoragamānuṡā ||3|| daityadānavayakṡāśca kūṡmāṇḍakaṭapūtanā | devamukhyā gaṇādhyakṡā mātarāśca maharddhikā: ||4|| sarve grahagaṇā loke candrasūryā pare tathā | brahmendradhanadā rudrā viṡṇuskandavirūḍhakā ||5|| dhrtarāṡṭrakuberāśca sarve vai vasavastathā | sarvabhūtāśca sarvatra sattvadhātusamāśritā: ||6|| śubhāśubhaphalai karmai: nibaddhā gatisūtrake | muktāmuktaśca sarvatra āgatā samaye sthitā: ||7|| buddhādhiṡṭhānabalā rddhyā śrṇvanteha tridhā sthitā: | śubhayonijasaṃbhūtā aśubhaiścaiva svakarmabhi: ||8|| śrṇvante sarvabuddhā vai śuddhāvāsapure tadā | tadā dharmaṃ saugataṃ cāryaṃ agradharmaśubhodayam ||9|| mantramudratridhāyuktaṃ niyataṃ cāpi kīrtitam | kṡemaṃ śivatamaṃ mārgaṃ āryāṡṭāṅgikaṃ tadā ||10|| @337 tridhā karmapathaṃ śreṡṭhaṃ nirvāṇapuragāminam | dāna śīlatadādhyānaṃ trdhā mārgopadeśitam ||11|| bhagavānuvāca sarvajña mantramārgāṅgapravartanam | īṡatsmitamukho dhīra mañjughoṡaṃ nirīkṡya ca ||12|| vākyaṃ ca śubhayā yuktaṃ idaṃ brahmaravo tadā | śrṇvanto bhūtagaṇā: sarve sthitā saumyā viśāradā: ||13|| mā vo samayād bhraṃśo bhaviṡyati anarthakam | ahitaṃ dīrgharātraṃ vo buddhavākyamajānakā: ||14|| patiṡyatha tamasyandhe vatsa dūrībhaviṡyatha | idaṃ va: śreyase yuktā mantramudrā samīritā: ||15|| kariṡyathā sadā lokā sadānugrahanigraham | manyathā matkriyāyuktaṃ krodho vai ca yamāntaka: ||16|| kariṡyati na saṃdeha: sadā nigrahatāṃ yuge | ādau puṡpābhikīrṇe vai vivikte vijane sadā ||17|| kartavye maṇḍale buddhyā dhyānenāvarjya sarvata: | ādau ca sarvabuddhānāṃ padmaṃ dhyāyīta buddhimāṃ ||18|| dvitīyaṃ padmamudyantaṃ arkasyaiva mahādyutim | tatrastho mañjuvara: śrīmāṃ kumārākāracihnita: ||19|| pañcacīrakamūrdhāno jānukarṇakakorpara: | phalita: krtāñjalipuṭo bālo prcchantaṃ sugataṃ vidum ||20|| vācaṃ ca śubhayā yuktāṃ vadanto sugatālaye | yo vai sarvabuddhānāṃ mahāpadmaṃ sphaṭikodbhavam ||21|| vaidūryamayaṃ padmaṃ kiñjalkaṃ hemajodbhavam | mahāmarakatīnālāṃ karṇikāṃ saha hemajam ||22|| mahāviṭapasaṃghātaṃ mahāratnavibhūṡitam | padmarāgamayai: kalikai: anekākārasubhūṡitai: ||23|| aśmagarbhamayairdivyai: aṅkuraiśca vibhūṡitam | padmaṃ munivare dhyātvā mahoccaṃ gaganāśritam ||24|| tasmānnyūnataraṃ padmaṃ samacihnaṃ suśobhanam | tanmana: dhāmato dhyāyenmantrī pratyekārhaśrāvakām ||25|| tasmānnyūnataraṃ padmaṃ trtīyaṃ cittena yatnadhī: | caturthaṃ padmamāvartaṃ tasmāddhrasvatamaṃ vidu: ||26|| @338 dhyāyīta pañcamaṃ padmaṃ hrasvāhrasvatamaṃ sadā | samākārasamodyotaṃ vyomaṃ saṃsthitasarvatam ||27|| kuryāt tasya vido padmaṃ cittayā saptage sthitam | vajrapāṇe: tathā padmaṃ udayantaṃ raveryathā ||28|| dakṡiṇena vido: padme tathā mañjurava: sadā | tato hrasvataraṃ padmaṃ lokeśasya mahātmana: ||29|| trtīyaṃ padmamityeva samantadyotilābhine | caturthaṃ padmamityeva akṡayapratibhānatā ||30|| īṡid vimalagate hrasvaṃ kamalaṃ pañcamatattvite | tasmāt ṡaṡṭhatamo yo padma: āryaṃ cādharmasaṃjñitam ||31|| adhaścaiva samantād vai udadhiṃ cāpi cintayet | mahānāge’rdhaniryānto’nanta: nandopanandakau ||32|| sarvaśvetā mahānāgā: sarvālaṃkārabhūṡitā: | abdherjātā smitamukho gaganālambanadrṡṭaya: ||33|| saptaśīrṡamahābhogo maṇikuṇḍalabhūṡitā | puruṡākāradivyāstu ardhabhogoragastathā ||34|| saptasphaṭā sasaumyāstu ardhacakṡurgatordhvāmī | vāmato munivarā padme pañcamuṡṇīṡasaṃsthitām ||35|| cakravarti tathādyantāṃ śakrāyudhasutejitām | ekākṡaraścakravartistejorāśi: sitonnata: ||36|| abhyunnato jayoṡṇīṡavidyārājamaharddhika: | vajrapāṇiśca yakṡeśa: adhaścaiva sucintayet ||37|| eteṡu cittaṃ dhīmāṃ rūpibhi: sarvadā sadā | ātmanaśca dhiyo yukto mantravinmantrarāḍ jape ||38|| tatrasthaṃ niyamasthaṃ vai padmapatropaviṡṭa vai | dhyāyīta adhaścātmānaṃ paryaṅkenopaviṡṭa vai ||39|| sarvapāpāṃśca deśī munināmantike sadā | tatrastho niyamajo rūpī adhyeṡya munivarāṃ varām ||40|| dharmacakrānuvartantāṃ tiṡṭhantāṃ sugatātmajām | teṡāṃ puṇyamatulam anumodyeva jāpadhī: ||41|| suśuklamālatīkusumāṃ punnāgaṃ nāgakesarām | campakāśokatilakāṃ tagaryāṃścaiva samallikān ||42|| @339 kṡipet puṡpāñjaliṃ divyāṃ savyāṃścaiva suśobhanām | sabhūtāmapyabhūtāṃ vā dhiyā yuktāṃ suśobhanām ||43|| vividhāṃ pūjāvarāṃ kuryurvidyā caiva manoramām | vividhāṃ dhūpavarāṃścaiva tathā gandhānulepanām ||44|| citteneva tu tat kuryāt sabhūtā madhyabhāvata: | nivedya balimantrairvai pradīpāṃścaiva tadānyaset ||45|| vividhākārasaṃpannā vicitraścitrabhojanām | anekākārasaṃpantāṃ dadhyodanamaśālikām ||46|| yavagodhūmamudgaiśca khādyabhojyasubhūṡitai: | nivedya sugate bhaktyā dadyāccātmānameva tu ||47|| tathyena nānyathā cāpi citta yenāpi śiṡyate | eṡā śraddhā mayā pūjā sarvapūjeṡu śiṡyate ||48|| māṃ dhyātvā jāpina: sarve niyataṃ bodhimavāpnuyāt | saphalā mantrasiddhiśca jāyate ca na saṃśaya: ||49|| ihaiva janmani sattvā sidhyante mantradevatā | anyajanmāntare vāpi kecit siddhyanti mānavā: ||50|| vicitrāṃ bhogasaṃpattiṃ viśeṡāṃścāpi puṡkalām | vividhā kālamanovāg dhyānaṃ cāpi tridhā purā ||51|| buddhairbuddhaśataiścāpi pratyekārhaśrāvakai: | triprakārā tathā bodhi: prāpnuvanto yaśasvina: ||52|| etaistriprakāraistu mantrasiddhirihoditā | triprakāraistu sattvākhyai uttamādhamamadhyame ||53|| tridhā karma samuddiṡṭam... | praṇītaṃ dhyānatāṃ proktaṃ madhyamaṃ śīlajaṃ smrtam ||54|| kanyasaṃ dānajaṃ mukhyaṃ taccaiva tu punastridhā | praṇītaṃ dharmadānaṃ tu madhyamaṃ tu gataṃ tathā ||55|| vākyamāmiṡadānaṃ tu kanyase va tu kīrtyate | śīlaṃ cāpi tridhā proktamityuvāca muni: purā ||56|| buddhatvapariṇāmākhyaṃ agryaṃ śīlamiti smrtam | pratyekabodhau madhyaṃ tu kanyasaṃ śrāvakodbhavam ||57|| etallokottaraṃ śīlaṃ laukikaṃ tu prakathyate | taccāpi trividhā jñeyaṃ sāsravotpattikāraṇam ||58|| @340 mumukṡubuddhibhirbhaktyādhijñaptyā abhijñasaṃbhavā | śreṡṭhā jyeṡṭhatamā loke kathyante rṡivarai: sadā ||59|| etadagramayaṃ loke śīlamāhurmanīṡiṇa: | madhyamaṃ devajaṃ jñeyaṃ kanyasaṃ tu nrpadvarām ||60|| taccāpi triprakāraistu tridhā karmeṡu yojitai: | tridhā ca trividhaiścaiva punarmuktaṃ tridvisaptapañcaśa: ||61|| trisaptaṃ saptatiṃ taccāpi tridhā bhinnam | prādurbhūto’ṅkuro’ṅkurāt dhyānajaṃ caivamatyanto ||62|| sureśvarau puna: trīṇi punaraṡṭāṡṭabhūṡitam | yathaiva pūrvanirdiṡṭaṃ dhyāneṡveva ca kathyate ||63|| evaṃ taraṃgavad bhinnaṃ punarjvāleva gacchati | budbudākāravad jñeyaṃ kṡaṇotpattiprabhaṅguram ||64|| evamevādyaprayogena śatadhā bhidyate puna: | sahasraśaśca sadā jñeyamasaṃkhyeyādyalakṡitam ||65|| sādhyate dhyānajaṃ karma agryaṃ mānasodbhavam | tasmād dhyānavataṃ mantraṃ cittaṃ bodhāya nāmitam ||66|| ayanenaiva te siddhiṃ lapsyante mantradevatām | tasmāt sarvaprayatnena jāpibhi: siddhilipsubhi: ||67|| kartavyā mānasī pūjā buddhānāṃ sarvata: sadā | ihaiva janmani siddhiṃ nityaṃ dhyānaratasya tu ||68|| sarvatrāpratihato hyeṡa dhyānajo śīlasaṃvara: | dānato vibhavo dharma: śīlato suravarodayam ||69|| utpattidhyānādānā śrave... | etat saṃkṡepato hyuktaṃ jāpināṃ mantrasiddhaye ||70|| yaṃ budhvā mantriṇa: sarve kṡipramantreṡu siddhaye | kṡipraṃ cānuttarāṃ bodhiṃ prāpnuvanti na saṃśayam ||71||iti|| bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriya- mūlakalpāt saptatriṃśatima: mahākalparājapaṭalavisarād uttamasādhanaupayikasarvakarmārthasādhanatattveṡu prathama: dhyānapaṭalavisara: parisamāpta iti || @341 40 sarvakarmadhyānapaṭalanirdeśa: | atha khalu bhagavāṃ śākyamuni: śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma-asti mañjuśrī: tvadīye mahākalparāje paṭalavisare dhyānaje’nāsrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṡṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṃ sānupraviṡṭe āryapathakṡemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṡṭe sarvalaukikalokottara- tattvāvatāradhyānānugatamanupraviṡṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryā- nānugatasaṃtoṡaṇasattvacaryānugatai: | katamaṃ ca tat ? śrṇu tvaṃ mañjurava ! śrīmāṃ sarvasattvānuvartanam | dhyānaṃ sarvajñato jñeyaṃ sarvamantrārthasādhanam ||1|| pūraṇaṃ sarvamantrāṇāṃ śodhanaṃ pāpakarmiṇām | yaṃ dhyātvā ca janā: sarve siddhiṃ prāpsyantyanāvilām | sarvākāravaropetāṃ dhyānasaukhyamacintitām ||2|| bodhitvaṃ trividhaṃ prāpya uttamādhamamadhyamā: | atulāṃ mantrasiddhiṃ ca astuvanti janā bhavet | sarvārthasādhanaṃ loke yaśa:kīrtisukhodayam ||3|| dīrghāyuṡkatāṃ loke’smiṃ devānāṃ ca mahadgatim | sarvāśāvāptitāṃ kṡipraṃ prāpnuvanti na saṃśaya: ||4|| dviprapañcānuttarāṃ bodhiṃ lapsyante dhyānacintakā: | sarvasattvāhitahyagraṃ sarvamantreṡu kīrtyate ||5|| smaraṇādeva mantreṡu sarvatantreṡu ca puna: | siddhaya: siddhihetūnāṃ kṡipramāśānibandhanam ||6|| āśāsyaṃ bhuvi tāṃ martyā punargacchanti devatā | ājahāra puraṃ divyaṃ devatāmandireṡviha ||7|| tiṡṭhante mantrarāṭ sarve tanmukhāpidhyāyine | āgatya ca puna: sarvaṃ devatāmantrarūpiṇām ||8|| kathayanti yathātathyaṃ śubhāśubhaphalodbhavam | vācāṃ prabuddha: svapne pratyakṡaṃ vātha jāpine ||9|| śubhodayaṃ phalaṃ karma pratyakṡaṃ vāpi devatām | paśyante svapnagatā: sarve mantriṇā vāpi tadantare ||10|| itarāṃ cāpi na paśyante jāpino mantralaukikā | dhyānena pāpaṃ kṡīyeta jape cāpi supuṡkale ||11|| @342 sidhyante mantrarāṭ sarve acirāt tasya mantriṇa: | prabhāvā dhyānayogasya acintyādbhutaceṡṭitā ||12|| evamuktastu dhīreṇa śākyasiṃhena tāyinā | abhūnmañjuravastūṡṇīṃ śuddhāvāsapure tadā ||13|| sarve devagaṇā mukhyā tridhā dhātusamāśritā | amucad vākyavaraṃ śuddhaṃ sarvamantreśvaraṃ gurum ||14|| sādhu sādhu mahāvīra sādhu dharmeśvaro vibho: | yastvaṃ hi sarvasattvānāṃ hitārthaṃ mantrajāpinām ||15|| dhyānāṃ ca tattvanirdiṡṭaṃ pūrvanirdiṡṭatāmiti | idānīṃ tu mahāvīra * * * * * * * *||16|| evamuktā: surā: sarve agrā hyagratame hitā: | tūṡṇīṃbhūtāstatastasmin śuddhāvāsapure pure ||17|| ityuvāca mahādhīro munistejo * * * * | śubhayā vācayā divyā lokatattvārthadarśanam ||18|| kathāyāmāsa saṃbuddha: madhurākṡaraghoṡajam | śrṇotha bhūtagaṇā: sarve sthitā trividhālayā ||19|| dhyānaṃ ca bhavanirdeśaṃ kathayanta: samāhitā: | anekārthamanānātvaṃ nairātmyaṃ tattvadarśanam ||20|| sarvamantrārthavidhiṃ sārthaṃ vividhārthaṃ tu laukike | sarvadharmeśvarā loke yenāyānti sucintitā | kṡipraṃ ca jāpināṃ sarve āśu mantrārthasiddhaye ||21|| ādau dhyāyīta mahāvīraṃ ratnaketuṃ tathāgatam | ratnaśailaniṡaṇṇaṃ tu guhāyāṃ ratnajodyate | padmarāgamayaṃ divyaṃ mahāpadmaṃ mahonnatam ||22|| bhagavāṃ tatra niṡaṇṇasthaṃ paryaṅke dharmadeśitam | dhyāyantaṃ mahāvīraṃ padmasaṃbhavameva tu ||23|| padmottaraṃ ca saṃbuddhaṃ padmābhaṃ caiva buddhimāṃ | dhyāyīta munivarāṃ pañca ratnābhaṃ ca tathāgatam ||24|| samata: supratiṡṭhitā jñeyā guheṡveva pañcasu | sarvāṃ śailamayāṃ sādi padmarāgamayaṃ kvacit ||25|| bhinnendranīlamābhāsaṃ kvacit sphaṭikasaṃnibham | ucchrayaṃ marakatābhāsaṃ pramāṇaṃ cāpi śatāṡṭakam ||26|| @343 yojanānāṃ sahasraṃ tu lakṡaṡoḍaśavistaram | upariṡṭāttu saṃbuddhā aparyantā narottamā ||27|| ityūrdhvamadha: sarvadigvidiśaścāpi sarvato | prāptaṃ munivarai: sarvaṃ saṃbuddhairdvipadottamai: ||28|| candrābhāsaṃ ca nirbhāsai: śvetapuṇḍarikāsanai: | haṃsagokṡīranirbhāsai: śaṅkhakundenduhimaprabhai: ||29|| saṃbuddhai: sarvamidaṃ vyāptaṃ ityūrdhvamadhassaptatiryakam | sadvyomni puṡpavarṡādyai: suramukhyai: samantata: ||30|| adrśyakāyasārūpyai: upariṡṭāt khasamāgatai: | adhaścātmānaṃ sadā cintet paryaṅkenopaviṡṭakam ||31|| padmapatre sthitaṃ mukhyaṃ śarīraṃ cāpi nirmalam | abhiṡiñcantaṃ sadā paśyantaṃ toyadhārābhi sarvata: ||32|| asaṃkhyeyairmunimukhyai: saṃbuddhai: dvipadottamai: | prasrtairdakṡiṇāgrakarai: samantādaṅgulibhi: sadā ||33|| śuklatoyabahubhi: bahudhārābhirūrdhvata: | samantāt sarvataścaiva mūrtiṃ cātmāna eva tu ||34|| aṡṭāṅgasaliladhārābhi: sugandhairlayaśītalai: | acchairanāvilaiścaiva sarvavyādhiharaistathā ||35|| jarāmrtyuvināśinyai: bhinnasphaṭikasaṃnibhai: | tādrśaistoyadhārābhi: ātmānaṃ cāpi cintayet ||36|| abhiṡicyātmato cinttyā taiścāpyāyitamānasa: | samantād vāridhārābhistato dhyāyī sukhī bhavet ||37|| saṃtuṡṭamanaso dhīmāṃ paśyedjñānaṃ tadāsanam | citte samādhitāṃ lipsye pañcābhijñāsu cintyadhī: ||38|| evaṃ yukta: sadā yogī paśyed dharmāṃ tadā svayam | divyaṃ śrotraṃ tathā jñānaṃ pūrvajātimanusmaram ||39|| rddhivikrīḍitaṃ jyotirdivyaṃ cakṡuranāvrtam | paracittagatiṃ cintāṃ sarvasattvāśrayaṃ tam ||40|| sarvaṃ jñāsyati yogīśo tadā yukte samāhita: | anivarttya: sadā bodho anuttarāyāṃ na saṃśaya: ||41|| buddhabhūmigatāṃ dharmāṃ prathamāyāmavikalpata: | prāpsyate’sau sadā jāpī anivartyo’mrte pade ||42|| @344 anābhogenaiva samyaṅ mantrā: sidhyanti sarvata: | ye ca lokottarā: sarve ābhimukhyai: prabhāṡitā: ||43|| bodhisattvaistu sarvatra abjā vajrodbhavāśca ye | laukikā ye ca mantrā vai brahmarudrendrabhāṡitā ||44|| yakṡamukhyagaṇai: sarvai:... | mātrbhūtagrahagaṇai: yakṡarākṡasakinnarai: ||45|| devairnāgagaruḍaiśca siddhavidyādharaistadā | kūṡmāṇḍairvyantaraiścāpi kaśmalai: piśitāśanai: ||46|| paraprāṇaharaiścāpi rākṡasai: pretadu:svapai: | piśācairbhūtayakṡaiśca anekākārajātijai: ||47|| ye mantrā bhāṡitā loke * * ... | te tasya yogino yānti īṡad bodhāya bodhitā ||48|| kṡipraṃ siddhitāṃ yānti mantrā: sarvārthasādhakā: | vacanaṃ tasya vai mantra: kṡipraṃ tattvārthadarśine ||49|| rṡayo ye ca vai devā:...mānuṡodbhavā: | prasahya vrttā mukhyāśca strīpuṃsāścāpuṃsakā: ||50|| sarve maharddhikāścāpi uttamādhamamadhyamā: | sarve laukikā cāpi ye mantrā lokapūjitā ||51|| taiścāpyatha manaiśca mantraiścāpi mantrajā: | bhāṡitā munimukhyaiśca sarve siddhyanti yogine ||52|| tantramantragatāścāpi oṡadhyo maṇibhūṡaṇā: | sarve mantravarā tasya uttamādhamamadhyamā: ||53|| sarvāśāvāptaye vāpi akṡare kṡarate yadā | sidhyate tasya vai yuktasya evaṃ yuktasya mantriṇe ||54|| evamuktasya mantrasya dhīmantasya viśeṡata: | prathamaṃ cihnaliṅgastu mantrāṇāṃ siddhihetava: ||55|| śarīraṃ jāyate śreṡṭhaṃ padmābhāsaṃ sukhodayam | gātrasya śaityatā cāpi candanendīvaragandhitā ||56|| karpūrāgarusaugandhyaṃ padmakiñjalkavarṇatā | vaktrād romakūpebhya: gandho vāti sacāmpakam ||57|| jātīyūthikapunnāgaṃ nāgakesarabakulam | dhānuṡkārī sasaugandhī jātimallikakolajam ||58|| @345 vividhāṃ dhūpamukhyā vā (vividhā puṡpajātaya: | vividhā gandhamukhyāśca) vividhā dravyajātaya: | vividhā: sarvagatā gandhā: śubhakarmasamocitā: ||59|| teṡāṃ gandhavaraṃ hrdyaṃ abhibhūyobhipravartate | divyaṃ māndāravaṃ gandhaṃ sakiñjalkaṃ sakokaṇam | sakastūryakaṃ loke abhibhūya tāṃ pravāyate ||60|| tataścihnamimāṃ jñātvā gātre vai cāpi śaityatām | cittaikāgratāṃ caiva mukhaṃ caiva vivekajam ||61|| prathamaṃ dhyānajaṃ caiva cittaṃ jñātvā tu tīritam | sukhadu:khamupekṡāya nirvrte cāpi virāgatām ||62|| upekṡaṃ smrtipariśuddhiṃ dvitīye prerayate japī | trtīyaṃ cittato dhyānaṃ caturthaṃ aśrayato vratī ||63|| yathā munivaroddiṡṭaṃ dhyānaṃ sarvato śubham | tathā mantragato jāpī dhyāyedekāgramanomayam ||64|| ye nirdiṡṭādyabuddhaistu vartamānamanāgatai: | saṃbuddhai: śrāvakaiścāpi sūtrāntāścāpi kīrtitā: ||65|| teṡu yogeṡu mantrajñā: anupūrvyā dhyānamācaret | nivartyaṃ śrāvakī bodhi pratyekajinamudbhavām ||66|| mahākaruṇānubhāvīta mahāmaitrīṃ cāpi yatnata: | yad yad gotrāgataṃ cittaṃ tathā cittaṃ tu bhāvayet ||67|| parahitacittānmaitrī paradu:khakrpālutā karuṇā | paratuṡṭimuditā paradoṡamupekṡaṇamupekṡā ||68|| ityuvāca mahābhāgā saṃbuddhā dvipadottamā | anityadu:khamanātmāśūnyatattvaṃ śivaṃ padam ||69|| kṡemaṃ śivaṃ paraṃ sthānaṃ nirdiṡṭaṃ lokanāyakai: | kṡaṇikā: sarvasaṃskārā: trividhāstattveṡvaceṡṭitā ||70|| ta evāsaṃskrtā dharmāstrividhā bodhisaṃsthitā | ta eva śivatamā loke kathitā bodhiparāyaṇai: ||71|| pudgalābhāvanairātmyaṃ tīkṡṇapatanavarṇitam | taṃ nāsti śive mārge kṡeme buddhopadeśite ||72|| atyantaniṡṭhe dharme’smiṃ bhūtakoṭisamāśrite | dharmadhātusamānaṃ te astināstivivarjite ||73|| @346 śubhe dharmodaye bodhau triprakārasamodite | atyantaniṡṭhe mokṡe ca bahudhā bhedamāśrite ||74|| suprayukte sunirdiṡṭe sarvabuddhai: sudeśite | mārge sthite’tha mantrajña: sarvapāpahare śive ||75|| ye dharmā munivarai: sarvai: pratītyotpannā: śubhāśubhā: | sarve te jātibhiryoge dhyātavyā munihetubhi: ||76|| śrāvakānāṃ tu yā śikṡā adhiśīlānupravartate | adhicitraṃ ca yad jñānaṃ śrāmaṇyaphalahetukam ||77|| anāsvaraṃ sasvaraṃ jñeyaṃ jāpibhi: sarvadā svayam | jñātavyaṃ khaḍgiṇā śikṡā pratyekārhasaṃbhavām ||78|| sarvasattvākhyasattvaivaṃ susvaraṃ tridivoditam | yathājinaiśca nirdiṡṭaṃ mārgatattvānugāminam ||79|| sāsravānāsravaṃ dhyānaṃ saṃvaraṃ ca śubhodayam | yathāvrtti yathāliṅgaṃ tathā śikṡāsu vyavasthitam ||80|| taddharmāsevato jāpī mantrasiddhiṃ samaśnute | dhyeyaṃ ca dhyānajaṃ puṇyaṃ puṇyaṃ brahma śubhodayam ||81|| tasya siddhi: sadā jñeyā dhyānai: puṇyaiśca brṃhitai: | upohya sarvato mantrī japahomarato vratī ||82|| dhyātavya: sarvato mukhya: jinaputro maharddhika: | mañjughoṡo mahāvīra: kuṅkumākārasamatviṡa: ||83|| īṡismitamukho devo savyāmābhogamaṇḍala: | prasannamūrti: padmastha: samantaraśmyāvabhāsita: ||84|| pūrvanirdiṡṭaje sthāne svamūrtyābhiṡekasevite | upariṡṭāt toyatārāṇāṃ madhye jinavarālaye ||85|| tatrasthaṃ tu sukhāsīnaṃ dhyāyīta mañjuravaṃ śubham | sarvabuddhordhvakaṃ drṡṭiṃ sanamaskāraṃ śubhaṃ prabhum ||86|| vāme karavinyastaṃ nīlotpalaṃ śubham | dakṡiṇena kare hyuktaṃ śucisthāne sadā śubhe ||87|| sanamaskāraṃ sadāvrddhaṃ īṡacchīlāsabāliśam | taṃ dhyātvā muniputre vai sadāmantrī puna: puna: ||88|| tatrastho dhyānajo dhīmāṃ āturāyāṃ tu paśyati | sarve te vyādhinirmuktā drṡṭamātreṇa mantriṇā ||89|| @347 adhaśca paśyatpātālaṃ sarve bhūmigatā dhanā | vaśitā sarvamantrajña: nityoccāṭanamantriṇām ||90|| yadūrdhvaṃ samapaśyet siddhāṃ vyomnānugāminām | sarvaṃ vaśayitā loke siddhadravyāṇi sarvata: ||91|| athottarāṃ diśāṃ paśyed yakṡādhyakṡāṃśca sarvadā | kūṡmāṇḍā vittadāścaiva vitteśaśca maharddhikā ||92|| īśāno bhūtapatiścaiva... | auṡadhyo hemajā: sarve rudraścaiva sahomayā ||93|| kinnarā marugandharvā rṡayo garuḍastathā | sarvasattvāśrayā ye ca tathottarā vidiśe ||94|| bidikṡu caiva sarvatra tathā sthāvarajaṅgamā: | sarve syurvaśamāyānti drṡṭamātreṇa jāpine ||95|| evaṃ paścimato jñeyaṃ varuṇa maharddhika: | mahānāgai: sadā sarvaṃ drṡṭvā yānti saṃmūrcchitā ||96|| evaṃ vaivasvatāṃ lokāṃ yamaścaiva maharddhika: | sarve ye rākṡasā duṡṭā ghorarūpā maharddhikā ||97|| sasutābhrtyavargaiśca paraprāṇaharā: khagā: | piśitāśanarūpāśca bhīmarūpānugā: sadā ||98|| vyantarā kaśmalāścaiva pretāpretamaharddhikā | piśācā bhūtakravyādā vyālāścaiva maharddhikā: ||99|| anekākārarūpāstu anekākārayonijā: | rūpā manojavāścaiva sattvā hiṇḍanti medinīm ||100|| dāruṇā rudhiragandhena samantād yojanaṃ śatam | sahasraṃ punarāyānti saptasapte’nuge sadā | mānuṡāṇāṃ viheṭhantāṃ paryaṭanti mahītale ||101|| āhārārthina: kecit kecit krīḍānugāmina: | sarve syurvaśamāyānti drṡṭamātreṇa jāpine | evaṃ pūrvāyāṃ tathā dikṡu pūrvādhyakṡādiśānuga: ||102|| savitu: sarvanakṡatrā sajyotigrahacandramā | mahotpādopagrahāṃ sattve virājāṃścaiva diśāṃ pati: ||103|| sasuto saparivāro vai śastrī vā cāpi sarvata: | sarve te vaśamāyānti dhyānenāvarjite jitā ||104|| @348 vidikṡuścaiva sarvatra sarvaṃ sarvāsu dikṡuṡu | suraśreṡṭhāsurāścaiva strīpuṃsādaye bhuvi ||105|| sarvasattvā tathā loke mānuṡā amānuṡodbhavā | sarve te vaśamāyānti ye sattvā triṡu sthāvarā ||106|| ye tu dhātujā mukhyā tathā madhyamakanyasā: | sarve te vaśamāyānti adrśyādrśyāśca dhyāyine ||107|| trividhaṃ dhyānajaṃ karma jyeṡṭhamadhyamakanyasam | jyeṡṭhe uttamāṃ bodhiṃ prāpya dhyāyī nivartate ||108|| anuttaraṃ ca padaṃ śāntaṃ pratyekaṃ mārgakhaḍgiṇām | kanyasā śrāvakī bodhi: prāpyate paraniśritā ||109|| pratītyotpattikadharmāṇāṃ hetusaṃbhūtalakṡaṇam | teṡāṃ nirodhadharmāṇāṃ evaṃvādī narottama: ||110|| sākṡātkriyenamarhattvaṃ caturo paṭalasaṃbhavām | hetvābhāsavidajñānaṃ śūnyatā du:khasaṃbhavam ||111|| nairātmyadharmato niṡṭhaṃ atyantaṃ bhūtakoṭijam | nirodhamārgavad jñeyamarhattvaṃ cāpi kanyasam ||112|| ālayoddhātano varttmāpacchedo vadanātmatām | pipāsā pratipacchoṡāvartmopacchedo’tha dehinām ||113|| kāmanadyāṃ sahatrṡṇāṃ śokaśalyo’tha dehinām | rudhyante sarvato dhyāne mārge’smiṃ dhyānaje hite ||114|| triprakāraṃ tathā karma anekākāracihnitam | tridhā caiva samukhyāṇāṃ trividhā bodhi kīrtitā ||115|| kanyasaṃ śrāvake bodhi: pratyekārhakhaḍgiṇām | madhyame ca sadā loke nirdiṡṭā jinavarai: purā ||116|| uttamaṃ tu sadā bodhiṃ samyaksaṃbuddhatāṃ gatim | evamādyāprayogena tridhā karmakriyākramam ||117|| śatadhā bhidyate tatra sahasro’tha masaṃkhyakam | vrīhyaṅkuravad jñeyaṃ puna: kṡetrāṅkuravat sadā ||118|| tato’ṅkurāṅkuravannityaṃ saṃtatyā saṃprakīrtitām | bījauṡadhavat karma śukladharmasamanvita: ||119|| sattvavijñānasaṃtatyā punastoyataraṃgavat | pravartate dhyānajā dharmā punardhyīyīta buddhimāṃ ||120|| @349 yathā dhyānagato yogī śuddhiṃ paśyeta sarvata: | trividhaṃ triprakāraṃ tu anekākārasaṃbhavām ||121|| siddhiṃ mantrayuktiṃ ca samādhiṃ caiva kīrtitam | dhāraṇyā bodhisattvānāṃ trividhaiva samoditā ||122|| anekākāravaropetā mantrāścaiva supūjitā | laukikā lokamukhyāśca tathā lokottarā sadā ||123|| saugatīvartmamāsthāya dhyānaṃ dhyānaparaṃparā | sidhyante sarvamantrā vai sarvasattvārthadarśanām ||124|| prāpnuvaṃstaṃ janā: sarve dhyāyatāṃ sarvato hitām | yaśa: kīrtiyathāyuṡyaṃ sarvavyādhipraṇāśanam ||125|| mārgatattvārthadaṃ jñānaṃ jīvitaṃ cāpi supuṡkalam | prāpnuvadhvaṃ narā: śreṡṭhā: nityaṃ dhyāne samāhitā: ||126|| eṡa yoga: samāsena nirdiṡṭo munivarai: purā | adhunā ca mayoktedaṃ vidhiyogaṃ samāhitam ||127|| mayāpyanuttarāṃ bodhiṃ saṃprāpte me’mrte pade | ebhireva samāyogai: mantraiścāpi supūjitā: ||128|| dhyānakarmagatai: divyai: śubhaiścāpi samādhibhi: | prāpyamanuttaraṃ jñānaṃ buddhatvaṃ bhagavānāha ||129|| aparaṃ tu pravakṡyāmi tanme nigadata: śrṇu | krīḍārthaṃ sarvamantrāṇāṃ krīḍāśatakarmajam ||130|| dhyānajenaiva prayogeṇa śrṇu mañjuravo janā: | sadā hitāhitaṃ jñeyaṃ mantriṇāṃ ca vikurvaṇam ||131|| dhyānajenaiva yogena kuryād bāliśabuddhinām | ādau tāvat sadā dhyāyenmahānāgocchrayaṃ jale ||132|| mahodadhi: samantād vai śailarājavibhūṡitam | ratnaśrṅgaṃ mahoccaṃ vai caturantamayaṃ śubham ||133|| tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam | sunetraṃ dharmabhūyiṡṭhaṃ amitābhaṃ ca jinottamam ||134|| jinaputraṃ sadā śvetaṃ lokeśaṃ ca yaśasvinam | padmaketuṃ mahāsattvaṃ mahākaruṇajodbhavam ||135|| sunetre munivare sthāne kumāraṃ bālarūpiṇam | sadā mañjuravaṃ vindyād vicitro bhūtilakṡaṇam ||136|| @350 indīvarakaraṃ vāme dakṡiṇe sugatānabham | jaleyo’tra mahānāgo ananto nāma nāmata: ||137|| sarvaśvetastathā nityaṃ saptaśīrṡajai: sphaṭai: | taṃ dhyātvā cintayejjāpī vicitrālaṃkārabhūṡitam ||138|| sugatāt saṃpratīcchantaṃ tanmukhaṃ cāpi cintayet | evaṃ nandopanandau ca nāgarājau maharddhikau ||139|| tatpramāṇocchritau vrddhyā dviguṇaṃ cāpi sarvata: | anantakarkoṭakastulyai: padmaścāpi maharddhika: ||140|| kulika: śaṅkhapālaśca kapilaścāpi varṇata: | mahāpadmo’tha nāgendra: padmābhaścalate sadā ||141|| vāsukistakṡakaścaiva īṡitkiñjalkavarṇata: | padmābhau sarvato jñeyau vicitrākārabhūṡaṇau ||142|| śaṅkhaścaiva mahānāgo śuklābho varṇata: śubhau | śaṅkhapālo maṇirnāga: śvetābho īṡi varṇata: | sāgaraśca mahānāga: mucilindaścaiva viśruta: ||143|| krṡṇanāgo’tha sarvatra krṡṇavarṇā: prakīrtitā: | sarve tulyapramāṇāstu nandopanando’tha sūcchritau ||144|| elapatro’tha nāgendro bhogavāṃ lokaviśruta: | sāgaro hyuragādhyakṡa: acintyādbhutaceṡṭita: ||145|| karoti vividhāṃ karmāṃ śuklāṃścaiva nibodha tām | mrtakaṃ viṡasuptāṃ vā sāgare naiva kārayet ||146|| vastrenāvrtakrtvā vai dhyānayogena dhīmatā | ākrtya sāgare sthāne śīghramuttiṡṭhate mrta: ||147|| viṡasuptasya sadā nāgo pādenākramya cālayet | taṃ nyaset sāgare sthāne nirviṡo bhavati tatkṡaṇāt | evaṃ jvarapiśācāṃśca kravyādāṃ vyantarāṃ śubhām ||148|| rakṡasāṃ pretakūṡmāṇḍāṃ piśācoragamātarām | grahaścaiva sadā loke paraprāṇaharāṃ narām ||149|| ...vicitrā śramamāśritā | mānuṡiṃ tanumāśritya tiṡṭhante bhuvi mānuṡām ||150|| grhṇante bālināṃ sattvāṃ teṡāṃ dhyānenānena cintayet | sāgarasya tu nāgendrā cintyādagratotthitam | dhyāyīta mātaraṃ sattvaṃ kṡipraṃ muñcati bālisam ||151|| @351 evaṃ daṡṭamadaṡṭānāṃ kīṭalūtotthitāṃ nrṇām | dadrukiṭimakuṡṭhānāṃ pāmākaṇḍūvicarcikām | anyāṃ cotthitāṃ caiva nityaṃ bhagaṃdararohitām ||152|| plīhamedodarāṃ caiva tathā padmaṃ supadmakam | yakṡāṇāṃ sapadmakaṃ caiva tathā padmottaraṃ krśam ||153|| jvararogagatāṃ sarvāṃ bādhyantāṃ nrjabālitām | sarvāṃ sāgare sthāne saṃnyaset pannagottame ||154|| vividhāyāsadu:khānāṃ sarvavyādhigadārtinām | saṃnyaset sāgare sthāne dhyānacintyāhitena vai | kṡipraṃ mocayate nāga: sugatājñāṃ pratīcchaka: ||155|| evaṃ ca muragai: sarvai: sarvakarmakarai: śivai: | uragādhyakṡaistadā sarvaṃ vyāptamambhodatiryagam ||156|| samantāt sarvato śreṡṭhā uragādhyakṡā maharddhikā: | samayajñā mañjughoṡasya ājñe dīkṡaṇatatparā: | daivayakṡāśritā nityaṃ mānuṡāṇāṃ śubhodayā: ||157|| vyatimiśraistu karmajñairvyatimiśraphalodayā | kāle varṡadharā nityaṃ dhārmikāṃ vrttimāśritām ||158|| samantāt toyadhārābhi:…….| sasyauṡadhye tathā vrīhyāṃ niṡpanne phalati haitukam ||159|| megharūpeṇa māśliṡṭā paryaṭanti mahītale | maharddhikā maheśākhyā kalpasthā mahodayā | teṡāṃ bhogavatī nāma purī ambhodamāśritā ||160|| yadā dharmaparā martyā jambūdvīpeṡu sarvata: | tato tiṡṭhante mahānāgā: parivārāśca teṡu vai ||161|| tadā devāsure yuddhe anubhūya jayaiṡiṇa: | jambūvrkṡagatā tasthu: jambūdvīpaṃ ca madhyata: ||162|| puna: punarnarāṃ bheje sarvatrāpratigocarā: | sarvaśuklagatāṃ karmāṃ teṡu nāgeṡu yojayet ||163|| kurvanti samaye bhraṡṭā ye nāgā jalamāśritā | kīṭavopadrutāṃ sarvāṃ viṡāṃ sthāvarajaṅgamām | mumucu: sarvato nāgā āsuraṃ pakṡamāśritā: ||164|| pramāthī jhalujhaluścaiva kapardī cāpi mahodadhi: | bhīmo bhīṡaṇaścaiva durmukho bahumukhastathā ||165|| @352 ete cānye mahānāgā atidarpābhimānina: | krṡṇakarme sthitā nityaṃ vyatimiśreṇa vā pare ||166|| maheśākhyā bhīmarūpāśca viṡograthijanājane | adharmiṡṭhā yadā marttyā jambūdvīpanivāsina: ||167|| tadā mahābhayaṃ kuryurviṡamūrcchātidāruṇam | chardirbhramiśca jāyeta mahāmāryopadravāṃ bahūm ||168|| duṡṭasarīsrpāṃ loke visrjantyahitodayā | evaṃ te ca mahānāgā bahuprakāropadravāśubhā ||169|| anāvrṡṭi anāvrṡṭiṃ visrjantyahite ratā | teṡāṃ ca darpanāśāya idaṃ dhyānaṃ samārabhet ||170|| mañjughoṡaṃ mahāvīraṃ bodhisattvaṃ maharddhikam | vāmotpalakaraṃ savyaṃ dakṡiṇena varapradam | bhinnagorocanābhāsaṃ hemakuṅkumavidviṡam ||171|| garuḍaṃ pakṡirājānaṃ ārūḍhaṃ sugatātmajam | dhyāyīta mastake teṡāṃ daṃṡṭriṇāṃ sarvaviṡotkaṭām ||172|| tataste bhinnahrdayā: trastodvignamānasā: | punarnivartya gacchante praviśante ca ruṡālayam ||173|| utpātāṃ bahuvidhāṃ drṡṭvā aśubhāṃścaiva saśabdakām | evaṃ dhyāyīta mantrajña mañjughoṡaṃ samāhita: ||174|| bahuprakārā mantrajña nāgadaṃṡṭrāṃ prakalpayet | anekākārarūpāstu aṇḍajāṃśca pradaṃśinām ||175|| vakṡye samyagbuddhayā śāstradrṡṭena karmaṇā | tadgotrajaśca uragā vai daśante bhuvi mānuṡām ||176|| teṡāṃ vidhidrṡṭena śāstreṇaiva garutmanā | kuryāt sarvāṇi karmāṇi pakṡirājena dehinām ||177|| krṡṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale | vicaranti mahīṃ krtsnāṃ sūryarūpeṇa dehinām ||178|| sādhyāsādhye tato jñātvā viṡaṃ ca caturo hitām | pitaśleṡmagataṃ caiva vāyuvyativimiśritām ||179|| śleṡmaṇā vāruṇetyāhu: śuklavarṇo’tha maṇḍala: | pittamajñeyajaṃ nāma trkoṇākārasaṃbhavām ||180|| @353 agnivarṇaṃ sadā raktamīṡad bāhubhapiṅgalam | kulasthamiva bandhāntaṃ caturasraṃ vyatimiśritam ||181|| māhendramiti taṃ jñeyaṃ krṡṇavarṇaṃ mahonnatam | śleṡmāṇāṃ ca gajetyāhu: pittajaṃ dveṡasaṃbhavam ||182|| mohaṃ vāyujaṃ jñeyaṃ vyatimiśraṃ krṡṇavarṇitam | tadeva sāttvikaṃ vindyācchleṡmaṇaṃ śuklavarṇitam ||183|| rājataṃ paittikaṃ jñeyaṃ pītaraktāvabhāsitam | tāmasaṃ vātikaṃ jñeyaṃ vyatimiśrahitotvatām ||184|| vyantareṡvapi sarveṡu kīṭavisphoṭakādiṡu | sarīsrpeṡu ca sarvatra vyatimiśraṃ liṅgamīkṡayet ||185|| krṡṇābhaṃ tatramudyantaṃ mañjughoṡaṃ sucintayet | garutmasthaṃ sukhāsīnaṃ bālarūpaṃ sukhodayam | cintayed vyantarairduṡṭaṃ mānuṡeṡādasaṃdhiṡu ||186|| tato’rdhaṃ cintayed divyaṃ kumāraṃ bālarūpiṇam | viśvarūpaṃ mahātmānaṃ garutmattoparisthitam ||187|| tadāsīnaṃ mahābhāgaṃ śaratkāṇḍākāravidviṡam | ūrubhyāṃ cintayed dhīmān nābhisyādadhyomagam ||188|| pītābhaṃ cintayed dhyāyī ura:sthāne susuptigam | mañjughoṡaṃ mahāvīryaṃ pakṡirājāgravāhanam ||189|| śira:sthāne tathācintya: dhyāyīta garuḍadhvajam | śuklābhaṃ vainateyasthaṃ bahi:sthaṃ cātha cintayed ||190|| sāttvike viṡamūrcchā tu śleṡmaṃ vamanti sarvata: | lālā ca sravate’jasraṃ nimajjate ca muhurmuhu: | taṃ vidyāt sāttvikaṃ daṡṭaṃ śuklapakṡāhito bhavet ||191|| bhramate kampate caiva stabdhe kṡobhe sarveśvara: | viṡe ca pittaje mūrcchā dāho jāyati dāruṇam ||192|| rājase daṃṡṭriṇe daṡṭro etad bhavati ceṡṭitam | tāmase tamasaṃ moha: mūrcchā nidrā ca jāyate ||193|| vyatimiśrairvyatimiśraṃ tu ceṡṭā bhavati dāruṇam | sattve bhavati śuklābha: daṃṡṭre bhavati mānuṡe ||194|| rājasī pītavajjñeya: chavivarṇāṃśca kiṃcana | krṡṇavarṇātha mohātmā chavivarṇātha jāyate ||195|| @354 vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā | sāttviko rājasaścaiva śuklapakṡāhijodbhavā ||196|| tāmaso miśriṇaścaiva ahijā krṡṇavarṇinām | tatkulākulino hyete uragādhyakṡeśvaro su ve | āsuraṃ pakṡamāśliṡṭā vicaranti mahītale ||197|| daṃśateṡāṃ mānuṡāṃ loke adharmiṡṭhā nāgajātaya: | krūrā: krūratarā loke āhārārthaparā sadā ||198|| kecid viheṭhanārthāya daṃṡṭriṇo prāṇaharā pare | viṡanirnāśanārthāya sarvadaṃṡṭropajīvinām ||199|| idaṃ dhyānavaraṃ mukhyaṃ yathāliṅgānuvarṇinam | saṃnyaset prāṇināṃ cintyā kṡipraṃ muñcati tadviṡam ||200|| sarvadā sarvakālaṃ tu sarvavyādhiṡu yojayet | sarvopadravāṃ hanta dhyāneṡveva pratiṡṭhitā ||201|| yathā nāgā tathā sattvā rākṡasā grahamātarā | paraprāṇaharāścaiva duṡṭacittātha mānuṡā: | sarvavyādhimatā loke liṅgeṡveva tu yojayet ||202|| dhyānaṃ dhyeyaṃ tathā muktiṃ karmaṃ cāpi sadā nyaset | kumārarūpaṃ māṅgalyaṃ pavitramaghanāśanam ||203|| mañjughoṡaṃ mahāvīraṃ jinaputraṃ maharddhikam | sagarutmante sukhāsīnaṃ udayante ravimaṇḍale ||204|| dhyāyīta sarvato mukhyaṃ mantranātheśvaraṃ vibhum | sarvatra cintito dhyānasarvavyādhipraṇāśana: ||205|| sarvakarmāṇi kurvīta sarvasattveṡu sarvadā | sarvaṃ stambhayate hyeṡa sarvaṃ śobhayate śubham ||206|| sarvamantrāśca lokānāṃ asmin dhyāne nibodhitā | siddhiṃ gacchanti te kṡipraṃ parakalpe’pīhoditā ||207|| ye ca tāthāgatā mantrā vajrābjakulayorapi | …………….śakrendrabrahmarudrayo: ||208|| ādityavasavendrāṇāṃ nakṡatragrahajyotiṡām | garuḍoragayakṡāṇāṃ rṡimukhyā sapūtanām | sarvamantrāśca sidhyante asmiṃ kalpe tu dhyāyine ||209|| @355 paratantravidhāne’pi svatantreṇābhyantareṇa vā || kuryāt karmasiddhiṃ ca kṡipraṃ dhyānagatena vai | ādityamaṇḍale dhyātvā udayante viśvarūpiṇam ||210|| kumāraṃ vāliśākāraṃ śiśubhūṡaṇabhūṡitam | ārūḍha maṇḍale dīptaṃ garutmante’tha vainate ||211|| mīdrśākāramavyaktaṃ mūrje cāpi sucintite | drṡṭvā parabalastambhaṃ jāyate ca manīṡitam ||212|| sarve ca daṡṭā: stabhyante nrtyante ca parasparam | hasante āturā: sarve grahāviṡṭāśca dehinām ||213|| jvarārtā mūrcchitā ye ca uttiṡṭhante drutaṃ tata: | krandante vividhā ārtā bhīmanādaṃ karoti vai ||214|| grahamātarakūṡmāṇḍai: grhītānāṃ bhuvi mānuṡām | ebhirliṅgaistadā mantrī lakṡayedetāṃ samāhita: ||215|| icchayā mocayet kṡipraṃ viṡasaṃkramaṇaṃ tu vai | krīḍāpayati bhūtānāṃ tadā yogī ririṃsayā ||216|| ādityamaṇḍale nāḍī prayoktavyā viṡamūrcchite | ravināḍīprayogeṇa sarvaprāṇi sa cālayet ||217|| nirviṡo bhavate sputa: viṡasthāvarajaṅgama: | tatottiṡṭhate kṡipraṃ viṡasupto na saṃśaya: ||218|| (anyaśca vardhate kṡipraṃ viṡārto bhuvi bhūtale | punaranyo punaścāpi anyādanyataro’pi vā ||219||) evaṃprakārai: sarvatra śataśo’tha sahasraśa: | yāvannāḍīprayogeṇa tāvad bhūtāni pācayet ||220|| vastrakudyastathā kumbhe aśmatoyahutāśane | kṡaṇena cālayennāḍīṃ tatrastho viṡamāviṡe ||221|| sarve hyāturā: svasthāstatkṡaṇādeva bhūtale | evamādyaprayogeṇa kuryāt karma śatāṡṭakam | asaṃkhyaṃ ca vidhiṃ kuryāt paramantrāsrtena vā ||222|| eṡa prayoga: samāsena dhyāno hyukto’tha jāpinām | prayoktavya: kalpanikhila: paratantro garutmana: ||223|| @356 mataṃ saṃkalpajaṃ proktaṃ śaivaṃ cāpi viśeṡata: | sarve ca laukikā mantrā prayoktavyā dhyānavistare ||224|| iha mañjarave kalpe dhyānenaiva viśeṡata: | sarvatantraprayogaiśca mantraiścāpi supūjite | matayo ye’pi kalpārthā: prayoktavyā iha te sadā ||225|| yoge’smin dhyānaye divye kalparājodite iha | dhyānena sarve niyoktavyā yuktihetunirañjane ||226|| sūkṡmaścittaviṡaye mantrasiddhinibandhane | muniputrodite śuddhe sarvabuddhārthamodite | jāpino dhyāyate nityaṃ sarvasiddhi supuṡkalā ||227|| iti bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād aṡṭatriṃśatima: mahākalparājapaṭalavisarād dvitīyasarva- lokatattvārthatārakrīḍāvidhisādhanau- payikasarvakarmadhyānapaṭalanirdeśa: parivarta: samāpta: @357 41 garuḍapaṭalaparivarta: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhū- tamāmantrayate sma-asti mañjuśrī: sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantraca- ryānuvartake sarvasamayānupraviṡṭe mahāmūlakalpapraviṡṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṃ sarvabhūtarutajñānācintyagocaram | eṡa te pakṡirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṃ sarvamantrāṇāṃ sarvakalpānāṃ svasamayamanupraviṡṭasarvalaukikānām | eṡa eva te bhāṡiṡyati sarva- tiryagyonigatānāṃ sarvapakṡirājagarutmanāṃ sarvamantrakalpagocararutajñānaṃ ca caritaṃ ceti || atha khalu tasmāt parṡanmaṇḍalād vainateyo garutmāṃ bodhisattvādhiṡṭhānena anekairgaruḍa- śatasahasrai: parivrta: utthāyāsanāt parṡanmaṇḍalaṃ pradakṡiṇīkrtya yena mañjuśrī: tenopasaṃkramya mahābodhisattvasya pādau krtāñjalipuṭa: mañjuśriyametadavocat-ahaṃ mahābodhisattva asmiṃ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṃ sarahasyaṃ bhāṡiṡye | tat sādhu mahābodhisattva | anumodatu || atha mañjuśrīrvainateyametadavocat-bhāṡa bhāṡa mahāsattva | sattvānukampayā | atha vainateyo buddhādhiṡṭhānena svakīye āsane niṡadya, prahrṡṭamanasi karmottaraśataṃ sara- hasyaṃ bhāṡati sma- nama: samantabuddhānāmapratihataśāsanānām | tadyathā-om śakuna, mahāśakuna, vita- tapakṡa | sarvapannaganāśaka, kha kha khāhi khāhi, samayamanusmara | hum tiṡṭha bodhisattvo jñāpa- yati svāhā | karmottaraśataṃ bhāṡate sma- nāgākarṡaṇaṃ nāgadamanaṃ nāganigrahaṇaṃ daṡṭamadaṡṭāveśanaṃ vācayā sarpamāvāhānaṃ, sarpa- nigrahakaraṇaṃ viṡakrīḍanaṃ sarvaviṡakrāmaṇaṃ vācā manasā buddhyā vā, poṡadhiko trirātroṡita:, śukladvādaśyāṃ nadītīre śucau deśe pañcaraṅgikasūtreṇāṡṭahastaṃ maṇḍalakaṃ krtvā aṡṭapadmapratiṡṭhitaṃ, tatra madhye bhagavāṃ dharmaṃ deśayamāna: likhet | tasya dakṡiṇenāryamañjuśriyaṃ krtāñjalipuṭo bhagavato mukhamavalokayamānaṃ likhet | bhagavato buddhasya vāme nārāyaṇaṃ caturbhujaṃ likhet sarva- praharaṇahastam | tatsamīpe garuḍaṃ vikrtarūpam | tadanantaraṃ vinatābharaṇaṃ ca likhet | ārya- mañjuśriyasya prṡṭhata: āryākṡayamatiṃ sudhanaṃ subhūtiṃ ca likhet krtāñjalipuṭā | evamabhyantara- maṇḍale lekhya, pūrvadvāre bāhyata: śuklabhasmanā vajraṃ samālikhet dakṡiṇena krṡṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṃ likhet | paścimena raktavarṇaṃ pāśaṃ samālikhet || evaṃ bāhyamaṇḍalebhya: mūlamantreṇa sarvadevāhvānanaṃ krtvā, sarvapuṡpai: sarvagandhairabhyarcya, guguludhūpaṃ, trimadhureṇa ca baliṃ dattvā, teṡāmagrata: khadirasamidbhiragnimupasamādhāya sarva- sattvebhya: kāruṇyacittamupasthāpya, nāgāsanopaviṡṭa: sarpakaṇṭakānāṃ dadhimadhughrtāktānāmaṡṭa- sahasraṃ juhuyāt | tata: siddhinimittaṃ sarpā āgacchanti | arghyo deya: | evaṃ siddhirbhavati | @358 svamantramāvartya vadet-‘mama siddhiṃ vidhāya gacchata’ | tato gacchanti tato visarjya mūlamantreṇaiva samabhyukṡayet | tata: karmaṃ samārabhet | sarvaṃ ca balidravyamapsu kṡipet | paścād vācāmātreṇa sarvaviṡakarmāṇi karoti || vidveṡaṇaṃ kartukāma: sarpāsthīni viṡāktāmekaviṃśatyāhutiṃ juhuyāt | vidveṡo bhavati || utsādayitukāma: sarpanirmokakhaṇḍānāmekaviṃśatyāhutiṃ juhuyādutsadyati | kāka- pakṡāṇāmekaviṃśatyāhutiṃ juhuyāt, sadya: kākavad bhramati | strīpuruṡavaśī karaṇe sarṡapāṇāṃ ghrtāktānāmekaviṃśatyāhutiṃ juhuyāt, vaśyā bhavanti | rājānaṃ rājamātraṃ vaśīkaraṇe paramānnasya ghrtāktasya ekaviṃśatyāhutiṃ juhuyād vaśo bhavati | loṡṭakamabhimantraya agnau prakṡipet, na tapati | trṇena mokṡa: | uktena matsyā na badhyanti | cetanamacetanaṃ vā sattvaṃ choṭikayā ākarṡayati | sarvavyādhine udakābhiṡecanena svastho bhavati | daṇḍamabhimantrya dvāramāharet, apāvrtaṃ bhavati | tameva daṇḍaṃ nīlapaṭaprāvrtaṃ grhya saṃgrāme gacchet, parasainyaṃ darśanād bhidyati | svaśāṭake granthibandhanena sarvamantrā: stambhitā bhavanti mukte mokṡa: | sarpavadanaṃ bhasmanā pūrayet | yasya nāmaṃ grhya karoti, sa mūko bhavati | gaṇḍaviṡaṃ sakrjjaptena udakena hanet | gaṇḍaṃ saṃkucati | patati ca paravidyā | anena baghnīta | tathaiva mokṡa- yati | iṡṭakamabhimantrya māvarcya japet | parabaddhagranthiṃ stobhayati | evaṃ varṡāpayitukāma: pūrvoktaṃ maṇḍalakaṃ lekhya, pūjāṃ krtvā, agnimupasamādhāya, varuṇasamidhānāmaṡṭasahamraṃ juhuyāt; āḍhakaṃ varṡati | evaṃ yāvaddaśāḍhakaṃ varṡati | pippalāmabhimantrya hastena grhya, yāvaddiśaṃ kṡipati ; tatra aśanaṃ saṃkrāmati | agnidāhepyeṡa eva vidhi: | udakamavataraṇamevaṃ kartavyam | nāgānutsārayati | mrnmayaṃ sarpaṃ krtvā yamicchati taṃ daśāpayati | aṅgārasarpasya eṡa eva vidhi: | punarapi mokṡayati | sarṡapān saptajaptān caturdiśaṃ kṡipet | sarpā āgacchanti | maṇḍalabandha: kārya: | pānīyenābhyukṡya visarjayet | udakena mokṡaṇaṃ leṡṭunā nāgākarṡaṇaṃ pāṃsu parijapya udake kṡipet, nirviṡa bhavanti | dhanuṃ grhya alohāścatvāra: śarā: caturdiśaṃ kṡeptavyā: | sarpaṃ śaracalitaṃ grhya āgacchanti | sa ca nāgo vaktavya: viṡaṃ pratipibeti | pibati, daṡṭakottiṡṭhati | atha sarpāṇi śallayituṃ pānīye pānīyenābhyukṡya tasya tasya śarā: patanti | sarpaścākṡato bhavati | valmīkamrttikayā catvāro nakulā kartavyā | pānīyamabhimantryābhyukṡayed, gatvā sarpā- pahāyā gacchanti | āgatā vaktavyā:-viṡaṃ pratipibasveti | pibanti, mrttaka uttiṡṭhati | aṅgāramabhimantrya, rekhāṃ krtvā, arkalatayā tāḍayet; tata: sarpo vadhyairākrṡyamāṇo āgacchati | viṡaṃ pratipibeti | pibati | daṡṭako nirviṡo bhavati | dhvajaṃ chatraṃ vābhimantrayet | yāvanto mrtakā: viṡapītakāśca, sarve nirīkṡya nirviṡā bhavanti | vāditramabhimantrya vādayet | śrutvā nirviṡā bhavanti | pāṃsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṃ dātavyam | tato nāgā: sarpāścaturdiśamāgacchanti | te maṇḍalaṃ praviśanti | na bhetavyam | śikhābandhamātmarakṡāṃ ca kārayeta | akṡiṇyabhimantrya kruddhau nirīkṡya vāmāṅguṡṭhaṃ nipīḍayet | tatkṡaṇādeva patati | sarpaṃ @359 iva rūpeṇa kurute | mukte mokṡa: | evaṃ vācayā daṡṭamadaṡṭaṃ vā veśayati, mokṡayati | viṡṇu- nirmālyamabhimantrya yatra rathyāyāṃ grhe vā kṡipati, tatkṡaṇādeva sarpo mānuṡaṃ daśati | pānīye- nābhyukṡitā nirviṡā bhavanti | hastotkṡepeṇa ṡaṇmāsikamupastobham | ātmāna abhimantrya sarpairyatheṡṭaṃ daṃśāpayet | viṡo’sya na kramate | kaṭakakeyūrakuṇḍalairātmānamalaṃkaroti | pāṃsuma- bhimantrya karṇe japet | udakenāpi vyajanenāpi manasā siddhi: | mantramāvartya bhūmau pāṃsuṃ dadyāt | mrtaka uttiṡṭhati | mahāmāṃsaghrtena saha dhūpa: puṡṭikaraṇam | mānuṡāsthicūrṇaṃ kāko- lūkapakṡāṇi ca dhūpa: māraṇam | madanaṃ tuṡabījāni utsādano dhūpa: | sarṡaparājikādhūpaṃ jvarakaraṇaṃ, kodravabiḍālabiṡṭhaṃ vidveṡaṇaṃ, kappālacūrṇamadhūkacūrṇaṃ caikata: krtvā madhunā saha dhūpa: utsādane | moraṅgī eraṇḍanālaṃ utsādane dhūpa: | gopittaṃ mānuṡāsthi ca ghrtena śatrormāraṇe dhūpa: || matsyāṇḍaṃ prasannā ca karpāsāsthisamanvitam | deśāntaragatasya dhūpa: śīghramānayati naram ||1|| vidalāni masūrāṇāṃ māṃsaṃ kukkuṭāṇḍasya tu | eṡa praviśatasya dhūpo deya: akārṡaṇamata: param ||2|| bhallātakasya bījāni tilatailena yojayet | eṡākarṡaṇa dhūpa: dadyādākarṡaṇasya ||3|| ghrtagugguluṃ dadyāt | dhūpo roganāśanam | tilasarṡapairdhūpaṃ datvā tānyeva juhuyāt | saptarātraṃ trisaṃdhyaṃ yasya nāmnā vaśa: | lavaṇaṃ rājikāhutimaṡṭasahasraṃ juhuyāt trisaṃdhyaṃ saptarātram | mahāpuruṡavaśīkaraṇam | kapālacūrṇaṃ sahasrābhimantritaṃ krtvā yamicchati taṃ cūrṇena saṃsprśya vaśamānayati | śmaśānabhasmasahitena yaṃ cūrṇayati, taṃ jvareṇa grhṇāpayati mokṡayati | nakularomāṇi sarṡapāṇi ca sarpanirmokaṃ yasya nāmnā dhūpo dahati, sa sarvalokavidviṡṭo bhavati | tilairvaśīkaraṇaṃ, arthotpādanāni ca kurute | tilataṇḍulairghrtāktairnārīṃ vaśamānayati | yavatilamaṇḍūkavasāṃ nāgasthāne trirātraṃ juhuyāt | devāṃ varṡāpayati | mrṇmayaṃ garuḍaṃ krtvā karasaṃpuṭena grhya aṃsamātramudakamavatīrya ardharātraṃ japet yasya nāmnā, sa vaśo bhavati | śmaśāne taṇḍunāṃ prakīrya devahrdayaṃ sthāpya praharaṇaṃ japet, vrttiṃ kalpayati saparivārasya | nakulamūṡakaromāṇikarpāsāsthidhūpa: sarvabhūtavaśaṃkara: | viṡaṃ bhallātakaṃ madhunā sahadhūpa: vaśīkaraṇam | kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṃ vaśīkaraṇam | palāśaṃ surasabījāni madanapuṡpāṇi dhūpo vaśīkaraṇe | śatapuṡpā devadāruṃ purīṡaṃ maṇḍūkaṃ caṭakasya dhūpo vaśyārtha: | yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe | haritālaṃ kākajihvā ca śoṇitena dhūpa: mūkīkaraṇe | mānuṡaromāṇi gomāṃsenaikatastailena saṃyukto dhūpo rogakaraṇe | kākapakṡolūkapakṡāṇi ca nimbatailena uccāṭane | guggulughrtaṃ sīdhusahitaṃ dhūpo’yaṃ sarvasattva- priyaṃkara: | patrakaṃ tvacaṃ turuṡke dhūpaṃ sarvasattvānubandhanakaram | ājñākaro bhavati | turuṡkaṃ @360 candanaṃ karpūreṇa saha añjanaṃ rājavaśīkaraṇam | pūjābalividhānaṃ krtvā viṡṇupratimāyāagrata: upariṡṭānmahāmāṃsāhutīnaṡṭau hutvāṡṭasahasraṃ japet trirātram, dravyaṃ yamicchati…| śmaśānabhasmanā pratikrtiṃ krtvā mahāmāṃsadhūpaṃ dattvā kuśapiṇḍakopaviṡṭa: aṡṭasahasraṃ japet rātrau śmaśāne, yamicchati tamānayati | ājñāṃ karoti | uccāṭane karpāsatuṡāṃ juhuyāt kākapakṡai:, kṡaṇā- duccāṭano bhavati | śmaśāna udumbarasamidhābhiragniṃ prajvālya kapālopaviṡṭa: sarpakañcukaṃ juhuyāt | annamakṡayaṃ bhavati | śmaśānāsthicūrṇaṃ sarṡapasahitamaṡṭasahasraṃ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati | sarvakāmeṡu kartavya: | devo śvetacandanena vitatapakṡa sarvanāgā- bharaṇaṃ tīkṡṇaghoraṃ vikrtānanaṃ vikrtanakhaṃ padmopaviṡṭaṃ adhodattadrṡṭiṃ nimnataraṃ kāṡṭhe kuḍye bhittau vā poṡadhikena karmakāreṇa kārāpayet | vitastimātraṃ krtvā tasyāgrata: sarvakarmāṇi kuryāt | palāśe puṡṭikāmena, bailvaṃ vaśyārthahetunā, udumbaraṃ ca putrakāmāya, gokāma: śirīṡa- mayaṃ, madhukaṃ vā dravyakāma: kārayed vidhivat | sūkaramāṃsena phalakāmam | aśvamāṃsenāpatyaṃ bhavati | krṡṇasāramāṃsena śriyārthī, prthutamānukīrtikāmo vā strīkāma: prthivīkāmo vā, vyāghramāṃsaṃ vyavahārādivijayārthī | mahāmāṃsaṃ vastrārthī | hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṃ juhuyāt | utsāde hastiromāṇi, picumardamabhicāre tu ete kāṡṭhā proktā: || paṭakaraṇaṃ bhavati | dhātusauvarṇapauṡṭike prakti: | rajatādīṃ kīrtivrddhaye | kākapakṡahomenotsādayati | grdhrapakṡairmārayati | kauśikapakṡairvidveṡayati | mayūrapakṡairvidveṡayati | mayūrapakṡairdhanāni dadyāt | tittiripakṡai: strīṃ magulipakṡai: putrāṃ, kākapakṡai: suvarṇam, ṭiṭṭibhipakṡairmohanam | śvamāṃsenotsādayati, mahiṡamāṃsenākarṡayati, ābhicāruke mahāmāṃsena, śāntike mrgaromāṇi, kanyārthī ulūkaromāṇi, deśaghātecchā galaromāṇi, vidveṡaṇe mānuṡa- romāṇi, ābhicāruke mānuṡyaromāṇi, śatrunāśane | sarveṡveva teṡu trisaṃndhyaṃ saptāhiko- homa: | smaraṇamātreṇāhaṃ sarvaviṡakarmāṇi karomi | satatajapena sarvakarmāṇi karomi | yo mama bhagavaṃ asmiṃ kalparāje mantraṃ sādhayamāna: trisaṃdhyamudariṡyati, tasyāhaṃ sarvaviṡopadravacikitsāṃ kariṡyāmi | prṡṭhato’nubaddho bhaviṡyāmi || atha tasmin samaye svarūpamudrāṃ bhāvayati sma | aṅguṡṭhau parasparaveṡṭitau krtvā śeṡāṅgulyo pakṡavat saṃsthitā syād | garuḍarūpameva mama proktaṃ pinākinā mudrā || asya saṃdarśanānnāgā vidravanti bhayārditā | adhomukhāstu aṅgulya: mantreṇānena mantravit ||4|| oṃ^ ja: || nāgadamanīti vikhyātā nāgānāṃ darpanāśanī | padmakośapratīkāśau aṅgulya: pārśvata: sthitau ||5|| @361 aṅguṡṭhau madhyata: sthāpya niṡpīḍyāṅgulyaṃ tu yatnata: | nāgadamanīti vikhyātā divyā divyeṡu karmasu ||6|| anāmikā tarjanī caiva madhyamena susaṃsthitam | aṅguṡṭhau vaktrasaṃsthānaṃ śeṡā pārśvata: sthitā ||7|| garuḍanādeti vikhyātā sarvanāgānutrāsinī | yāni ca mayoktāni sarvamantreṡu sādhane ||8|| laukike gāruḍe śāstre ******* | sarve te’nenaiva kartavyā sarvasattvānukampayā ||9|| kiṃcitkāryā aśeṡāstu mūlakalpārthasādhakā | asmiṃ kalpavare nityaṃ sarvasattvānuvarṇite ||10|| prasiddhā: sarvakarmārthā: sarvasattvārthapuṡkalā: | te vai mantramukhye tu prayoktavyā: karmavistare ||11|| iha kalpavare mūle pratiṡṭhā kṡmātalena te | samuṡatsarvabhūtānāmiha mantrāśritairguṇai: ||12|| vistarejña: sarvato drṡṭyā sarvasattvānukampane | prasiddhaṃ siddhikāmānāṃ hetuyuktisamāśritām ||13|| kuryu: sarvata: siddhi: sarvamantreṡu dehinām | sarvasattvāśca sāṃnidhyaṃ kalpeṡu manasepsitam ||14|| itihāsapurāvrttaṃ vartamānamanāgatam | kathayantyeṡa saṃyogānmantramudrasamīraṇāt ||15|| ākrṡṭā eṡa bhūtānāṃ mantro’yamaparājita: | īśāna: sarvabhūtānāṃ rudro’yaṃ surapūjita: ||16|| tumbako tryakṡarājñeyo kalpastho’tha mahītale | himādrinilayo nityaṃ umāpatimaheśvara: ||17|| trśūlī khaḍgadhrg jñeya: pinākī vrṡabhadhvaja: | gaṇādhyakṡa: śūlinaścaiva maheśākhyo’tha maharddhika: ||18|| akṡaro’kṡaramityāhu: kapardī tu gadāyudha: | eṡa mantro mahārthastu sarvabhūtārthakampaka: | kuryāt sarvāṇi karmāṇi sarvakarmeṡu sādhanam ||19|| eṡa devo mahātmā vai mahādeveti kīrtyate | prasiddha: sarvakarmārthe phalehatusadāprade | tasya mantraṃ pravakṡyāmi śrṇudhvaṃ bhūtikāṅkṡiṇa: ||20|| @362 oṃ^ stha: nama: sarvabuddhānāmapratihataśāsanānāṃ trailokyagurūṇāmacintyādbhutarūpiṇām | śivodbhavodbhavabhuvanatrayapūjitāya hūṃ^ hūṃ^ phaṭ phaṭ || eṡa mantro mahāmantra: sarvaśatrubhayaprada: | āyuṡmat sarvabhūtānāṃ karma śāntikapauṡṭike | sarveṡveva hi karmeṡu prayoktavyo manasodbhavai ||21|| sarvabhūtarutajñānaṃ abhijñajñānaceṡṭitam | abhijñavaśitā caivaṃ sarvaśāstrajñatāṃ samam | prāpnuyāt puṡkalāṃ cārthāṃ phalahetusamudbhavām ||22|| yāvantyo laukikā mantrā sarvāśca supuṡkalā | tāṃ sarvāṃ prāpnuyānmantrī siddhamantrastu buddhimāṃ ||23|| yāvantyo laukikā mantrā śaivāścāpi supūjitā | mantrā garutmane cāpi siddhihomaphalonmukham ||24|| sarvalaukikamantrāstu indrarudrodbhavodbhavā | te syurmantrarāṭ sarve nibaddhā vidhihetuta: ||25|| yāmyāgnivāyutoyānāṃ kubero mātaro dayā | saṃkhyā dvādaśakā hyeṡā brahmeśānapūrakā: | savitu: śakradevānāṃ pitāmahasupūjakā ||26|| kāmadhātveśvarā khyātā ye mantrāmaracāriṇām | sarve te vaśamāyānti mantre nāmīritādhipa ||27|| *** svayāmyadagnināṃ divaukasajalaukasām | diṅmandirāśrayā ye ca vidikṡuścāpi cāriṇa: ||28|| tadordhvaṃ nabhastale cāpi adha: pātāladhāmakā: | payośrayasamāpannā phaṇino ye maharddhikā ||29|| himādrikukṡisaṃviṡṭā vindhyakukṡau samāśritā | mahādhātuvare citre mahāśaile’tha viśrute ||30|| nānādevagaṇākīrṇe siddhacāraṇasevite | apsarogaṇasaṃgīte sumero ravirivojjavale ||31|| yatrasthā ye’tra nāgā vai ye tu bhūtagaṇāśrayā | vicitrarūpiṇo ye vā tata:sthā ye samāgatā | sarve te vaśamāyānti mantreṇānena yojitā ||32|| ye ca divyagaṇā mantrā sarvabhūtabhayapradā | sarve te vaśamāyānti mantreṇānena yojitā ||33|| @363 girigahvaradurgeṡu vicitrai: kandarodarai: | mandirairhemasaṃkāśairnivasanti mahītale ||34|| sarvabhūtagaṇādhyakṡā vividhā hāriṇo janā: | ******** nivāseṡvabhikīrtitai: ||35|| divyabhūtagaṇādhyakṡā vicitrāścaiva rūpiṇa: | sarvabhūtagaṇāścaiva vicaranti mahītale ||36|| vividhākāramukhyāstu vicitrā rūpagatāśrayā | vividhākāravicārasthau vividhāmbarabhūṡaṇā ||37|| te sarve mantramukhyena pathevārapaśyatā | anetā sarvamantrāṇāṃ laukikānāṃ maharddhikām ||38|| sarvabhūtavaśaṃ kartā prabhramanteśvaro vara: | sarvamantreśvarāṃ mukhyāṃ yamarudrendravāsavām ||39|| mantranātho’tha mukhyastu sarvalaukikamagrajī | bibharti sarvato mantrāṃ kalpāṃścaiva supuṡkalām ||40|| eṡa mantreśvaro deva adhipati: sarvamantrarāṭ | sarvavighneśvaro mantrī smartavya: sarvajāpibhi: | ugramugre’tha mantrāṇāṃ prabhureva pragīyate ||41|| sarvasmiṃ śaivatantre vai sarvalaukikaceṡṭitai: | caritaṃ cāpi bhūtānāṃ rutaṃ cāpi japet sadā | mantribhi: sarvakālaṃ vai prayoktavya: siddhikāṅkṡibhi: ||42|| vainateyastadā pakṡī praṇamya jinavarātmajam | mañjuśriyaṃ tathā nityaṃ sarvāṃ buddhasutān tathā | uvāca madhurāṃ vāṇīṃ pakṡirāṭ sa mahābala: ||43|| bhāṡa bhāṡa mahāsattva, gambhīrārthasuniścita | dharmanairātmyatattvasya agradharmapratiṡṭhita ||44|| mayoktaṃ kalpavistāre mūlamantrārthagocaram | abhisaṃkṡepato jñeyaṃ sarvamantreśvarādhikam ||45|| laukikeṡveva mantreṡu prayojya: sarvasādhane | nābhyantarapadaṃ mantraṃ mayoktaṃ yaṃ praśasyate ||46|| @364 jinaputraistu mahāvīrai: sarvaśrāvakakhaḍgibhi: | nānyotkrṡṭatamaṃ mantraṃ mayi buddhi: prayujyate ||47|| īṡismitamukho dhīra mañjughoṡamathābravīt | athāha madhuraṃ vākyaṃ śabdārthāspadabhūṡaṇam ||48|| eṡa te suvarṇamākhyāta: dharmasvāmī narottama: | visrkṡu: sarvamantrāṇāṃ dharmanairātmyadeśaka: ||49|| jagadgururmahāvīro buddha ādityabāndhava: | praṇetā sarvamantrāṇāmagramantreśvaro vara: ||50|| prabhurekamanārtho dharmadhātvīśvaro guru: | sarvasattvānukampārthaṃ asmākaṃ ca sukhodaya: ||51|| dharmakoṭigato niṡṭho bhūtakoṭimanālaya: | eṡa te sarvamantrāṇāṃ kathayantyāśu mahādyuti: ||52|| bodhisattvapiṭakāvataṃsakān mahāyānavaipulyasūtrād āryamañjuśriya- mūlakalpād ekūnacatvāriṃśatimo garuḍapaṭalaparivarta: | @365 42 sarvakarmasādhanaupayika: paṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīya sarvasādhanaupayikamaṇḍalavidhāne sarvamantratantreṡu mudrā- paṭalasamayarahasyam, yai: sarvasaṃtrāsabhayaṃ nātikramanti, samayasaṃcoditamanupraviṡṭā bhavanti sarvalaukikalokottaramaṇḍaleṡu sāmānyasādhanopayikasarvamantratantreṡu | sarve sudahyete parama- rahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamā: |yairvinā na śakyante sarvamantrā ārādhayituṃ sādhayitum | pūrvaṃ sarvatathāgatairbhāṡitavanta: | etarhi ahaṃca bhāṡiṡye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya | sarvamantrajāpināṃ mahāmantrakośanityau- tsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanuprevaśanatāyai | katamaṃ ca tat ? bhāṡiṡye’ham— śrṇu mañjurava, sarvaguhyamudrāsamoditām | yathā tathā svayaṃ vācyaṃ purā gītamrṡisattamai: ||1|| krtsnamudrāgaṇaṃ hyagraṃ guhyamantrārthināṃ sadā | sarvakāleṡu yojyedaṃ sarvakarmeṡu maṇḍale ||2|| atha mañjurava: śrīmāṃ vihasan paṅkajekṡaṇa: | nirīkṡya sugataṃ śreṡṭhaṃ sarvadharmīśvaraṃ prabhum ||3|| krtāñjalipuṭo vīra: jinaputro maharddhika: | uvāca madhurāṃ vāṇīṃ divyaśabdārthabhūṡitām ||4|| sādhu sādhu mahāprājña dharmacakrānuvartakam | dharmatattvārthamantratvaṃ yastvaṃ bhāṡayase vibho: ||5|| evamuktvā tu sugataṃ śākyasiṃhaṃ narottamam | atha mañjurava: śrīmāṃ tūṡṇīṃ tasthustadantare ||6|| ityāha bhagavāṃ buddho dharmadhātveśvarastadā | śrṇotha bhūtagaṇā: sarve devasaṃghā maharddhikā ||7|| maṇḍale bhuvi martyānāṃ daridrā vātha du:khitām | ālikhantānāṃ bhuvi mudrāṇāṃ sāṃnidhyaṃ vo bhaviṡyatha ||8|| ye ca vai sarvabuddhānāṃ pratyekārhathakhaḍgiṇām | śrāvakāṇāṃ tu ye mudrā: kathitā munivarai: ||9|| sarvalaukikamudrāstu jinābjakulavajriṇa: | sarvamudrāstu sarvatra sarvakarmeṡu yojitā | tānahamabhisaṃkṡepād vakṡye’haṃ sarvamantriṇām ||10|| @366 yatpūrvaṃ kathitaṃ mantraṃ sarvaṃ maṇḍale ca karmasu | sthānaṃ homo japa: karma taṃ tathaiva prayojayet ||11|| maṇḍale ādito lekhya mudro’yaṃ buddhanirmita: | sitaṃ chatro’tha buddhānāṃ samantajvālo’tha bhūṡaṇam ||12|| pañcaraṅgikacūrṇaistu samantānmaṇirājitam | vicitraraṅgojjavalaṃ śreṡṭhaṃ indrāyudhasamaprabham ||13|| eṡa mudro mahāmudro buddhānāṃ mūrddhajo vara: | tasya dakṡiṇata: pātraṃ samantājjyotimālinam ||14|| tadanantare khakhavaraka: daṃṡṭrā jīvarajo para | śrīvatsasvastikaścakrakarakaṃ cāpi varṇitam ||15|| pustako dhvajamityāhu: patākaṃ ca tadantare | ghaṇṭā paścimajo mudra: kathitaṃ lokapuṃgavai: ||16|| chatre vāmata: padmaṃ maṇimudro tadantare | tadantare vajramityāhustrisūcyākārasaṃbhavam ||17|| utpalaṃ tu gatāmudra: salila: salilāśrita: | toyaśca tadantye vai toyadhārābhinidaśrita: ||18|| tadante kuṇḍalau jñeyau bhūpālau śobhanau tathā | tadante’tha mahāśaila: caturatno’tha ujjvala: ||19|| tadante mahodadhirlekhya: vicitro raṅgojjvala: | tadante’tha mahāvrkṡa: saphalo dalabhūṡita: ||20|| eṡa vrkṡo mahāmudro vāmapārśva jāntajām | sitātapatro’tha buddhānāṃ mudro hyukto varograja: ||21|| mantre’tha khaḍgināṃ jñeya: pratyekajinayo vara: | cīvaraṃ mudravaro hyukta: sarvaśrāvakasaṃbhava: ||22|| āryāṇāmarhatāṃ loke daṃṡṭrā caiva pragīyate | tatphalodadhigatāṃ loke śrīvatso mudramiṡyate ||23|| khakharakaśca mahāmudra: pratyekajinajo’para: | dharmacakro’tha mudro vai sarvadrṡṭividālaka: | kathitaṃ dharmamudraṃ tu kārakākṡepaja: smrta: ||24|| prajñāpāramitāṃ loke jinadhāturmudro’tha pustaka: | dhvajapatākā mahāmudrau vighuṡṭau lokapūjitau ||25|| @367 sarvākrṡṭau mahāvīryau sarvamuṡṇīṡasaṃbhavau | ghaṇṭāpaścimo mudra: pratyekārhamūrdhaja: ||26|| buddhamudre tu vāme vai padmo lokeśasaṃbhava: | munimudrastathā jñeya: samanta jyotilābhine ||27|| vajraṃ vajriṇe mudrā bodhisattvasya dhīmata: | utpalaṃ mañjughoṡasya kuṇḍala: kṡitigarbhiṇye ||28|| mahātoyato mudra: kathito gaganālaye | mahāśailo’tha mudreyaṃ sarvadrṡṭividāline ||29|| mahodadhi tathā mudra sugatātmaja sāgare | mahāvrkṡastathā mudra udghuṡṭo lokaviśruta: ||30|| sarvāṃśca jinaputrāṃstu mudro’yaṃ tribhavālaye | ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam ||31|| mudraṃ sarvamudrāṇāṃ caturasrākārasaṃbhavam | vicitraṃ raṅgajopetaṃ cāruvarṇaṃ virājakam ||32|| ….. samantānmaṇivibhūṡitam | jvālāmālinaṃ dīptaṃ pañcaraṅgojjvalaṃ śubham ||33|| piṇḍikākāramudyantaṃ indumarkanibhaṃ śubham | …. virājantaṃ mahādyutim | eṡa mudro mahāvīrya: sarvamantrālaya: śubha: ||34|| trividhānāṃ tu mantrāṇāṃ jyeṡṭhamadhyamakanyasām | sthāno’yaṃ mudramukhyokta: sarvakarmārthasādhaka: | etadabhyantaraṃ lekhyo mahāmuṃdrāgarbhamaṇḍale ||35|| yo yasya maṇḍale mantra: saṃyoktā lokaviśrute | tadeva madhye ālekhyaṃ chatrasyeva mahītale ||36|| tanmadhye maṇḍale cāpi rūpakaṃ mudrameva vā | varadā rūpakā lekhyā mañjughoṡodayastathā ||37|| sarve vai mantranāthāstu sarvamantrārthavā sadā | n aced bhuvi mudrāṇāmālikhed vidhiceṡṭitām ||38|| tannyastau pūrṇakumbhastu vijayetyāhurmanīṡiṇa: | bahi:sthā maṇḍale cāpi mudrāmālikhed vratī ||39|| yathoktai: pūrvanirdiṡṭairdvitīye maṇḍale japī | -sthāneṡveva sarvatra digvidiśaścāpi sarvata: ||40|| @368 ālikhet sarbadevānāmrṡiyakṡagarutmanām | mudrāmālikhed dhīmāṃ piśācoragarākṡasām ||41|| paratīrthye matāṃ siddhāṃ kinnarā kaṭapūtanām | kravyādavyantarāṃścaiva sakūṡmāṇḍaṃ dūṡakonārakotsahām | sarvasattvāṃ bhrvāṃścaiva rūpārūpyakāmajām ||42|| dvitīye maṇḍale nityaṃ ārūpyaṃ surajodbhavam | ālikhenmudranityāgraṃ trikoṇākārasaṃbhavam ||43|| pūrvāyāṃ diśi māsrtya rekhamāśliṡṭamujjvalam | etat suramukhyānāmārūpyānāṃ maharddhikām | mudrā samādhijetyāhurādibuddhaistu varṇitam ||44|| tatottare tu tathā rekhe brahmaṇa: padmajodbhava | rūpāvacaramityāhurmantraṃ tribhuvanālaye ||45|| tadeva dakṡiṇā rekhā garbhamaṇḍalato bahi: | dakṡiṇaṃ diśamāśritya mudre: kāmajo vara: ||46|| nirdiṡṭo munimukhyaistu kāmadhātveśvare pare | mudro’yaṃ nirmito loke sarvadevasamandire ||47|| rudrendravasumukhyānāṃ viṡṇutīrthyāṃ digambarām | arkavāsavamauṡadhyāṃ vivaśvayamacihnitām ||48|| lokapālāṃ bahistāṃ tāṃ yathāmandiradikṡu tām | tathā cālikhet sarvāṃstathā mudrāṃstu yojayet ||49|| yo yasya vāhana: khyāta: praharaṇāveṡadhāriṇam | taṃ tathaiva tathā mudro nirdiṡṭo lokapūjitai: ||50|| eṡa mudragaṇo hyukta: sarvalokottara: śubha: | laukikāmatha sarvatra sarvakarmeṡu sādhaka: ||51|| nirdiṡṭā mudramukhyāśca sarvamudro’tha mantriṇām | ālekhya tu bhuvi mattryaistu jāpibhi: siddhikāmadai: | -bodhitattvalipsuriti ||52|| bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt catvāriṃśatima: mahākalparājavisarāt sarvakarmasādhanaupayika: parisamāpta iti || @369 43 mahāmudrapaṭalavisara: | atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūta- māmantrayate sma-asti mañjuśrī: tvadīye maṇḍalavidhāne sarvakarmeṡu sarvatantramantreṡu āhvānana-visa- rjana-japa-niyama-homa-sādhana-rakṡāvidhānādiṡu sarvakarmeṡu mahāmudraṃ eka eva mahāvīramasaṃkhyeyeṡu sabuddhakoṭibhāṡitaṃ cābhyanumoditaṃ ca | katamaṃ ca tat ? śrṇuṡva mañjurava śrīmāṃ gambhīrārthasutatvadhī: | yaṃ badhvā jāpina: sarve….||1|| mahāmudrāṃ mahāpuṇyāṃ mahāmaṅgalasaṃmatam | mahābrahmasamaṃ puṇyaṃ pavitraṃ pāpanāśanam ||2|| mahākṡemaṃgamaṃ śreṡṭhaṃ nirvāṇapadamacyutam | śivaṃ śāntaṃ tathā jyeṡṭhaṃ śītībhūtaṃ parāyaṇam ||3|| sarvamudreśvaraṃ khyātaṃ sarvamudreṡu mūrdhajam | sarvatantreśvaraṃ nāthaṃ khyātaṃ tribhavālaye ||4|| ūrjitaṃ ca tridhā divyaṃ bhaumadivyā yeṡvapi | sākṡād buddhamiva cihnaṃ sarvasattvāśrayaṃ vibhum ||5|| prapuṡṭa tribhave nityaṃ sarvamudraistu mudrarāṭ | rakṡārthaṃ jāpināṃ nityaṃ sarvakarmeṡu mantriṇām ||6|| rakṡoghnamagadaṃ khyātaṃ maṅgalyamaghanāśanam | utkrṡṭaṃ sarvakarmeṡu duṡṭasattvanivāraṇam ||7|| durdāntadamako loke mahāmudro’yaṃ pragīyate | sarvamantreṡu yukto vai trijanmagatamantriṇām ||8|| hanyurvighnān sa sarvatra sarvakarmeṡu mantriṇām | tridhāyonigatāṃ mantrāmāvāhayati tatkṡaṇām ||9|| punarnayati tāṃ lokaṃ punarnāśayate hi tām | pātayatyeva sarvatra krtsnāṃ caiva mahītale ||10|| puna: kīlayate (mudrāṃ bandhanorundhanādibhi: kriyai: | pīḍanotsādano) mudra: śoṡaṇo vidhvaṃsanastathā | punarjīvādana: khyāto mantriṇāṃ trivabhunālaye ||11|| śāntikeṡu ca karmeṡu mahāmudro’yaṃ prayujyate | śubho’tha sarvamantrāṇāṃ śuddho nirmalapāpahā | sarvārthasādhano loke prasiddha: sarvamagrata: ||12|| @370 laukikānāṃ ca mantrāṇāmagryā lokottarāstathā | śreṡṭhā: sarvakarmārthe tathā śāntikapauṡṭike ||13|| nityaṃ kṡemaṃgamo mudra: prayukta: sarvamantribhi: | nityo’yamaparājito hyukto’gra: sarvamantraistu yojita: ||14|| paraṃparāstho bhūtakoṭistha: dharmadhātveśvaro nijau | anakṡaro’bhilāpyaśca akṡaro nityamakṡaro ||15|| dharmanairātmyabhūtastha: abhūto bhūtamudbhava: | virajasko’neñjyaśca niṡṭho śūnya: svabhāvata: ||16|| akaniṡṭhastathā jyeṡṭha: śubho nirvāṇagāmina: | panthāno’nuttarāṃ bodhau pratyekārhasaṃbhavo ||17|| dharmameghastathā śānta: ni:srtā sainyavārija: | tattvārthaparamārthajña ubhayārthārthapūraka: ||18|| mahāmudro mahaujaska: sarvabuddhai: samudrito | mahārtho mahāvīrya ekavīro maharddhika: ||19|| *** sarvakarmārthasādhaka: | anekākāravaropeta anekākārasaṃbhavam ||20|| sarvajñapadavidaṃ jñeyamaśeṡo śeṡanaiṡṭhikam | jñānaṃ jñeyaṃ mahocchreyaṃ vighuṡṭaṃ munivarājitam ||21|| sarvabhūtasurābhyarcya pratyekārhatha pūjitam | mahāmudrottamaṃ dharmaṃ acyutaṃ padamuttamam ||22|| ādau tāvacchucau deśe ekavrkṡe mahānage | mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite ||23|| saritkūpe puline vā devamandiraśobhane | mārārerbhavane cāpi vihārāvasathamandire ||24|| vijane siktasaṃsrṡṭe puṡpaprakarabhūṡite | sugandhagandhodakāsikte sudhūpe dhūpadhūpite ||25|| prāṅmukha: udaṅmukho vāpi śāntikapauṡṭikayoścāpi | dakṡiṇe raudrakarmārthe taṃ jinairvarjitaṃ sadā ||26|| śrīsaubhāgyavaśyārthamājaścāhetuta: sadā | paścānmukhaṃ tu badhnīyānmahāmudravaraṃ param ||27|| uccadrṡṭi yadā buddhe uttiṡṭhaṃ dehasiddhaye | adha: pātālaṃ gacchedasureśvaratāṃ vratī ||28|| @371 23 āryamañjuśrīmūlakalpa: | śucidehasamācāra: śucimantrasamantravit | tadā mudravaraṃ yuñjya snātopasprśya japtadhī: ||29|| ubhau ca hastau prakṡālyau mrdgagomayasugandhinam | śucitoya sadā śuddhe krmijantuvivarjite ||30|| navārisrute śuce śauce ubhe haste’tha pūjite | saṃyojyetha muṡṭisthau saṃpuṭākāraceṡṭitau ||31|| īṡicchuṡirau samantāt ṡaḍaṅgulau ucchritau | ubhayāṅguṡṭhamadhyasthau kanyaṡṭhāṅgulināmitau ||32|| krtvātha hrdayoddeśe śuklavastrāvaguṇṭhite | darśayet sarvakarmeṡu sādhane…||33|| sarvabhūte vai kṡipraṃ krṡṭamātreṇa īpsitam | eṡa mañjuravo mudra: sarvakarmārthasādhaka: ||34|| iti || bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrimūlakalpād ekacatvāriṃśattamapaṭalavisarād dvitīya: sarvakarmottamasādhanopayika: mahāmudrapaṭalavisara: parisamāpta iti || @372 44 mahāmudrāpaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharma- varotvacintyaguṇavyrhālaṃkārabhūtakoṭiniṡṭhāsaṃkhyeyajinamudrāmudritaṃ sarvasattvacihnabhūtaṃ mudrā- paṭalaparamaguhyatamaṃ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṃ sarvasattvai: paramārtha- darśanapathapravrttibhūtaṃ sarvamantrasarvasaṃjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṃ sarvāśāpāripūrakaṃ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisaṃbhāraparipūraṇanimittam āhvānana visarjana- gandhapuṡpadhūpasarvamālyopahāravidyāvidyāveśanadarśanasarvakāryārthasādhanasarvadevanāgayakṡagandharvāsura- garuḍakinnaramahoragayakṡarākṡasapiśācakūṡmāṇḍaraudrasaumyabhāvadamakādhyakṡabhūtādhipatisarvakārya- saṃdarśanajvalanākāśagamanāntardhānavaśīkaraṇabodhisaṃbhāranimittāścaryādbhutaṃ sarvamantratantrārthānunītaṃ sarvavidyārājanamaskrtaṃ sarvavidyāsādhakaṃ sarvabuddhamātrāmantritaṃ yathepsitārthasattvamanorathapari- pūrakaṃ sarvāsāṃ sarvamantrāṇāṃ drṡṭadhārmikahetuniṡpādakaṃ saṃkṡepato yathā yathā yujyate, yathā yathā sādhyate, tathā tathā sādhayate | eṡā mañjuśrī: paramārthapaṭalasarvabuddhānāṃ paramārthaguhyatamaṃ bhāṡiṡye | pūrvaṃ bhāṡitavāṃ sarvabuddhai: | bhāṡiṡyante’nāgatā buddhā bhagavanta: | etarhyahaṃ bhāṡiṡye, tacchrūyatāṃ mahāsattva | bhāṡiṡye | tacchrūyatāṃ mahāsattva | bhāṡiṡye | sādhu ca suṡṭhu ca manasi kuru mañjurava | manojñapratibhānavāṃ vakṡye’haṃ vakṡye’hamiti || śākyasiṃha naraśreṡṭho saṃbuddho rṡisattama: | sattvamarthamabhijñāya paramārthārthadarśanam ||1|| guhyamātrārtthamudrā vai bhāṡase munipuṃgava | śuddhāvāsapure ramie śuddhasattvasamāśrite ||2|| mahāparṡadvare śreṡṭhe vītarāgālaye tadā | bhāṡite kalparāje tu mañjubhāgītatattvite ||3|| buddhaputraistadāmātyai: paramārthavidairvidai: | śākyasiṃhastadā āha śrṇudhvaṃ parṡat kathe ||4|| buddhaputrastathā jyeṡṭha mahāyānāgradharmiṇa: | nāmnā samantabhadro vai ityuvāca girāṃ varām ||5|| bālarūpī mahārūpī kumārastvaṃ varṇyase jinai: | śākyasya kulajo dakṡa: śrīmāṃ buddho nirīkṡyate ||6|| tvaṃ hi viśvamahārājño lokānugrahakāmyayā | tvadīyaṃ kalpavisaraṃ mudrāmudritaṃ tvidam ||7|| adhyeṡaya mahāvīra buddhaputra maharddhika | sārabhūtaṃ kalpasyāsya…maharddhikam ||8|| @373 evamuktastu vīreṇa buddhaputreṇa dhīmatā | mañjumāṃ tvarito jāta bālakrīḍābhinirmita ||9|| praṇamya sugataṃ nāthaṃ jagadekāntacakṡuṡam | uvāca madhurāṃ vāṇīṃ karuṇārdrāmreḍitena tu ||10|| kathayeyu bhagavāṃ buddha: prajñābalatattvavit | kathaṃ tuṃ sarvamantrā vai sidhyanti japināṃ dhruvam ||11|| kathaṃ vai hyavikalpena amoghān gacchanti prāṇinām | sidhyeyu: kṡiptajaptābhi: savārttheṡu na yojitā ||12|| ā bhavāgrācca saṃsārādā vīcyāntāśca nārakā: | eteṡvāśritā ye ca prāṇino’rdhatridhātukā ||13|| āhūyante nigrhyante āveśyante ca paśyatām | sarvakarmārthayukte ca tuṡṭipuṡṭyarthakāraṇai: ||14|| daśabhūmyāśritā ye ca saugate vartmani sthitā | bodhisattvā vibuddhāśca pratyekāṃ vā bodhimāśritā: ||15|| vītarāga mahātmāna āhūyante supūjitā | samayairmantribhiryuktā imairmudrai: samudritā ||16|| kathayanti yathābhūtaṃ svatantrā cāpi darśinam | pūrvavrttamavrttaṃ vā vartamāne ca yogina: ||17|| svargalokakathācintyā paradehāśritāpi vā | anāgataṃ ca yathātathyaṃ nidarśanaṃ cāpi varṇitam ||18|| kathayanti yathānyāyaṃ mantramudrasamīritā | siddhiṃ cāpi tathā kṡipraṃ dadyānmudraiśca pūjitā: ||19|| mantrajñai: mantribhiryukta: balihomasupūjitā: | kuryāt kṡiprataraṃ siddhiṃ buddhā buddhasutāstathā ||20|| arhanto’pi mahātmāna: khaḍgiṇa: siddhidā: sadā | laukikā ye ca mantrā vai tathā lokottarā pare ||21|| ye ca siddhāstathā yakṡā gandharvāmatha kinnarā | asurā surā sadā sattvā sarvasattvā tridhā sthitā ||22|| aparyanteṡu dikveṡu lokadhātvantareṡu ca | gatipañcasu ye sattvā yuktāyuktāśca sarvadā ||23|| siddhiṃ gaccheyu tatkṡipraṃ imairmudrai: sumudritā | eṡa vikhyāta: sugatairmantrajñaistu munibhirvimalam ||24|| @374 viṭakaṃ vidhivedṃ jñeyaṃ visaraṃ paṭalottamam | sarvabuddhaistathā loke śreyasārthamudāhrtā ||25|| mudrā pañcaśikhetyāhu: sarvabuddhai: prakāśitā | śreyasārthaṃ hi bhūtānāṃ mañjughoṡasya dhīmate ||26|| sarvata: śirajā jñeyā mūrdhnajāstu tathāgatām | sā tu sarvārthadā jñeyā dharmakośaṃprapūraṇī ||27|| pūraṇārthaṃ tu mantrāṇāṃ mudrāṇāṃ ca maharddhikam | sarveṡāṃ lokottarāṃ śreṡṭhāṃ laukikānāṃ ca sarvadā ||28|| mañjughoṡasya tantre tu agrā hyagratamā matā | prabhāvata: sarvakarmāṇi kṡipraṃ kuryārthanāmata: ||29|| śucirbhūtvā śucau deśe badhnīyānmudravaraṃ prabhum | ādau hastau tha krtvā vai suṡirākārasaṃpuṭau ||30|| ākośaviralāṅguṡṭhau nyastāṅguṡṭhau tha sūcitau | pañcasūcikavinyastau mudrā pañcaśikhā bhavet ||31|| śira:sthāne sadānyastā ekasūcyā tha aṅgulai: | mudrā ekacīrā tu mūrdhni sthāneṡu yojitā ||32|| kanyasāṅgulivinyastā suśliṡṭā madhyamau tathā | ….aṅguṡṭhau sūcitāvubhau ||33|| trisūcyākārasamāyogā trśikhā mudramudāhrtā | sarvairaṅgulibhiryuktairākoṡātsuṡirasaṃbhavai: | śira:sthāne sadānyastā mudrā śiravarā bhavet ||34|| sa eva ucchritāṅgulyau īṡit saṃkucitāgrakau | mahāvīrā tu sā jñeyā mahāmudrā maharddhikā ||35|| ete pañca mahāmudrā pūrvaṃ jinavaraistadā | nirdiṡṭā sarvamudrāṇāṃ kathayanti manīṡiṇau ||36|| jyeṡṭhā mudramukhyānāṃ ****mudritām | lokottarāṃ tu sarvā vai laukikānāṃ ca sarvata: ||37|| etā pañca mahāmudāprayogā siddhihetava: | susiddhā siddhatamā hyetā agrā jyeṡṭhāśca bhāṡitā | mañjughoṡasya mūrdhajā prabhāvātyadbhuta ceṡṭitā ||38|| yāvanti saugatā mudrā sarveṡāṃ siddhihetava: | mudrā mudreti vikhyātā śrīmantaṃ kisalayodbhavam ||39|| @375 mañjughoṡasya mūrdhajaṃ mahāpuṇyatamaṃ śivam | yaṃ badhvā mahāsattvā niyataṃ bodhimavāpnuyāt ||40|| mahāmukhyāvataṃsaṃ taṃ śrāddhamavikalendriyam | sadā yajñaṃ prājñayuktaṃ ca vidhivat karmamācaret ||41|| tādrśena tu yuktena sattvenaiva suyojitā | mudreyaṃ kurute hyarthāṃ yatheṡṭāṃ cāpi puṡkalām ||42|| upadeśāttu vidvāṃsa: matimanto’rthasādhakā: | ācāryasaṃmatā loke śiṡyā grāhyāstu sarvadā ||43|| vidhivat karmadrṡṭena puruṡeṇeha bhaktita: | mahāyānagatairnityaṃ mudreyaṃ saṃprayujyate ||44|| sarveṡāṃ tu mudrāṇāṃ tridhā mantreṡu yojitām | agrāhyagratamā loke ete mudrā prabhāvata: ||45|| siddhyarthaṃ siddhikāmānāṃ tathā mantrai: suyojitām | kṡipramarthakarā hyete sarvasaukhyaphalapradā: ||46|| mañjughoṡa: svayaṃ tiṡṭhenmudrairetai: samāhita: | yasmiṃ sthāne tu vaścaitā: svayaṃ mañjurava: sadā ||47|| rakṡāṃ hyagrāṃ prakalpīta jinaputro maharddhika: | bālarūpī mahātmā vai viśvarūpī maharddhika: ||48|| bahurūpī ca sattvānāṃ mudrārūpī tha dehinām | bāliśānāṃ tu sattvānāṃ saṃsārārṇavacāriṇām ||49|| teṡāmarthakara: kṡipraṃ mudrārūpeṇa tiṡṭhate | mañjughoṡasya śirajā: sarvamūrdhni pratiṡṭhitā: ||50|| sarvārthasaṃpadā hyete japtamātraistu yojitā | mūlamantreṇa saṃyuktā hrdayasyānugatena vā ||51|| sarve saugatibhiśca mantrebhiśca suyojitā | ye tu abjakule mantrā vajriṇe cāpi kapardine ||52|| sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā | ete pañca mahāmudrā mantrayuktārthaphalapradā ||53|| vikalpyā mantragatāṃ tyajya mudrairvātha phalapradā | mahārakṡā mahāpuṇyā baddhamātreṇa dehinām ||54|| smaritairhyebhirmahāmudrairmahārakṡā vidhīyate | ka: punarjaptamātraistu mantramudrāsamāśritai: ||55|| @376 yāvad vā jāpina: sarve niyataṃ bodhimāpnuyāt | apare tu mahāmudrā: śūlapaṭṭiśasaṃbhavā: ||56|| mahāśūlo’tha mudrāṇāṃ ghoradāruṇamucyate | krodharājena mukhyena yamānteneha yojitā ||57|| karoti vividhāṃ karmāṃ dāruṇāṃ prāṇarodhinām | mahābhayapradāṃ mudrāṃ vipasyasyāpi mahātmane ||58|| duṡṭasattvāṃ vināśāya srṡṭāstrbhavālaye | taireva yojitā mantrā vividhāṃ mudramāśritā ||59|| teṡāṃ vināśanāyaiva srṡṭā jinavarai: sadā | mantracaryārthayuktāyā: śāsanārthāya kalpitā ||60|| vihitā lokanāthaistu mudrā tantrārthadarśanā | duṡṭasattvaprayuktānāṃ garakilbiṡarogadām ||61|| teṡāṃ nirnāśanārthaiva uktāṃ sarvārthakarmikām | yamaśāsananāśāya mrtyupāśāya mokṡaṇā: ||62|| nityaṃ prāṇaharā mudrā prayuktā mantrayojitā | yamadūtaharā puṇyā mrtyunāśanī smrtā ||63|| yamaśāsananītānāmānetā prāṇadā smrtā | sarvarogavināśārthaṃ yamasyāpi bhayapradā ||64|| munimukhyaistathā yuktā prāṇasaṃdhāraṇī hitā | śāsane’smin prasannānāṃ hitā rakṡā vidhīyate ||65|| saphalā nāśanī duṡṭā gītā mañjurave hitā | sarvārthaprāpaṇī devī mahāmudrā pragīyate ||66|| mahāpraharaṇe tvāhu: aparā mudra parāvarā | tathaiva hastau saṃnyasya tarjanyau pāśasaṃbhavau ||67|| kanyasau sūcayennityaṃ muṡṭiyogena yojitau | hastau saṃpuṭitau nityau aṅguṡṭhāvucchritāvubhau ||68|| eṡa mudrā mahāpuṇyā mahāśūle samāgatā | vividhā lokanāthaistu vicitrapraharaṇodbhavā ||69|| yo yasya cintayejjāpī śatro: praharaṇāni vai | tenaiva cchindayed gātraṃ cittotpādācca tad bhavet ||70|| niyataṃ nāśayecchatruṃ mudrā mantrāśca yojitā | nihanyācchatrugaṇāṃ sarvāṃ mantrāścāpi maharddhikām ||71|| @377 yamadūtagaṇāṃ vighnāṃ graham#ṃścāpi samātarām | pūtanāskandarudrāṃśca pretāṃścāpi maharddhikām ||72|| japtā vaiśyastāṃ lokāṃ krtsnāṃ caiva savāsavām | yamāntakakrodharājena nānyaṃ mantraṃ prayojayet ||73|| mudrairetai: prayuñjīta mahāśūlasamaistadā | sadyaṃ vaivasvataṃ hanyāt ka: punarbhuvi mānuṡām ||74|| sarvapraharaṇīṃ mudrāṃ sarvaduṡṭāṃ vināśinīm | vihitā lokamukhyaistu saṃbuddhairdvipadottamai: ||75|| tathaiva hastau saṃnyasya madhyamāṃ śrtya kārayet | tathaiva hastau krtveha muṡṭiyogena kārayet ||76|| …..aṅguṡṭhāgrau tu pīḍitau | suṡirāvāṅgulisaṃyuktau madhyāṅgulyasamucchritau ||77|| sūcikāgrau tathā nityau tarjanyāṅgulimāśitau | eṡā mudrā varā ghorā śūletyāhurmunivarā: ||78|| mahāśūlā bhavet sādhu: tarjanyākuñcitāvubhau | visrtai: paṭṭiśā jñeyā mahāmudravarā parā ||79|| tadeva saṃkucāgrau tu aṅgulyāstribhirucchritā | eṡā sā triśūlamudreti pravadanti manīṡiṇa: ||80|| vicitrapraharaṇā jñeyā aṅguṡṭhāvubhayocchritau | mahāśūlasamā hyete mahāvīryā bhayānakā: ||81|| pāpasattvavināśāya tantre’smiṃ mañjurave vare | durdāntadamitā hyetā mahāmudrādbhutaceṡṭitā ||82|| raudraprāṇaharā te vikrtākārasaṃbhavā | mahāghoratamā raudrā mahākrūratamāhitā ||83|| mahāghoravarā jyeṡṭhā bahurūpiṇya: prakāśitā | sarvatra jāpino buddhā jarāvyādhivirjitā ||84|| vicaranti imāṃ lokāṃ saṃsiddhā jāpina: sadā | vihitā mrtyunāśāya saṃbuddhairbhunipuṃrāvai: ||85|| jarāvyādhivināśinya: mrtyunāśāya saṃsrjet | yojitā mantribhi: kṡipraṃ krtāntasyāpi bhayānakā ||86|| @378 srjet prabhuvara: śrīmāṃ śuddhāvāsapure vare | munisattamaje mudrā śākyasiṃhe narottame ||87|| na buddhā mantra bhāṡante na mudrā krūrakarmiṇām | sattvakāraṇavātsalyāt sarvajñārthaprapūraṇī ||88|| rddhivikrīḍanārthā vā bodhisaṃbhārakāraṇā | upāyasattvavaineyā mahāyānāgraniyojanā ||89|| mahāsaṃsārapūraṇā....................| adhimuktivaśāṃ sattvāṃ mantramudrāmudāhrtām ||90|| ākāśa ceti yā buddhā na buddhā vācāya kalpitā | ni:prapañcārthayuktānāṃ kuta: saṃkalpagocaram ||91|| dharmadhātusamā niṡṭhā bhūtakoṭisamā ca yā | mantrayuktānāṃ niṡṭhā mudrā....samudritā ||92|| kathayanti bhavāṅgānāṃ muktyarthaṃ hetavāṃ sadā | sarvajñamudramākhyātā sarvajñānārthaprapūraṇā ||93|| yuktiyuktārthapūjārthaṃ mudrāmudramudāhrtā | buddhaiśca buddhaputraiśca acintyācintyagocarai: ||94|| sarvajñadarśino mudrā uṡṇīṡādyā: prabhāvitā: | avalokitamudrā tu vajrapāṇe tha laukikā: ||95|| kathitā: kathayiṡyanti śreyasārthaṃ hi dehinām | yāvad buddhasutairmudrā muniśreṡṭhaiśca bhāṡitā: ||96|| sarvārthapūraṇā mudrā prabhāvācintacintitā | vikalpārthaṃ hi bhūtānāṃ tridhā mantrāstu bhāṡitā ||97|| eka eva bhavenmantra: yo buddhaistu bhāṡita: | saugatārthaṃ tu mantrāṇāṃ mantro hyeka: pragīyate ||98|| uṡṇīṡādhipati: śrīmāṃ ekavarṇotha vi sadā | cakravartī bhavennityaṃ takāro rephasaṃyuta: ||99|| ūkārasahito nityaṃ yukto’tha pragīyate | sa bhaveccakriṇa: śrīmāṃ buddhānāṃ mūrdhajo vara: ||100|| bhāparaṃ mantramityāhurbuddhaputrasya dhīmata: | prabhāvāt tatsamo jñeya: makāro’ntyārtha gīyate ||101|| @379 mañjughoṡasya vikhyāta: hrdayo’yaṃ buddhamūrdhnaja: | prabhāvātiśayo jñeya: mahāpuṇya maharddhika: ||102|| sarvārthapūraṇo mantra:….| mudrā pañcaśikhopetau ubhayārthārthapūraṇau ||103|| mudrā pañcaśikhā vāpi makāre cāpi yojitau | paramārthaṃ bodhayeccārthaṃ ihaivārthaṃ tu bhogadau ||104|| aparaṃ mantramityāhu:……….| jakāraṃ rephasaṃyuktaṃ avoṡmārtha pūjitam ||105|| eṡa mantravaro hyagra: abjaketo’tha mūrdhnaja: | mudre padmavare yukto āryā puṡṭyārthajanminām ||106|| jāpināṃ karmasiddhiṃ tu kuryāt sarvārthasaṃpadām | aparaṃ vajriṇe mantrāṃ hraṃkāraṃ bāhumūrdhajam ||107|| eṡa mantravaro hyagra: caṇḍo’tha gīyate | prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām ||108|| durdāntadamako ghoro mantro’yaṃ nāśahetava: | uktārthaṃ śāsanārthaṃ ca yathoktaṃ vidhimācaret ||109|| na kuryāt pāpakarmāṇi sattvanigrahamādarāt | na yojayenmantravaraṃ nityaṃ saumyasattveṡu nityaśa: ||110|| nāparādhye’lpadoṡeṇa sattva nāśayatotsrjet | na kuryādādarānmohādalpadoṡeṡu jantuṡu ||111|| śāsane duṡṭacittānāṃ aprasannāṃ prasādanām | vinayārthaṃ tu sattvānāṃ damanārthaṃ piśitāśinām ||112|| nigrahārthaṃ tu duṡṭānāṃ saumyasattvaprasādanām | ukto mantravaro hyagra: na kuryāt prāṇāntikaṃ kadā ||113|| sarvalaukikamantrāṇāṃ vajriṇe ca maharddhikām | agro mantravaro hyukta: sarvalaukikadevatām ||114|| aparo mantravaro hyeṡa sarvalaukikadevatām | mantrāṇāṃ mūrdhnajo jñeya: śiva ekākṡaro hyata: ||115|| īśvara: sarvalokānāṃ mantrāṇāṃ tu laukikāṃ prabhu: | parameśvaramityāhu: svakāro tā vidurbudhā: ||116|| @380 sarvamantrāstu gīyante yāvantyo laukikā: smrtā: | sarve te yatra vai mantre nibaddhā sarvatra pūjitā ||117|| vihitā munivarai hyetā mudrā sarvatra yojitā | matā śivatamā śreṡṭhā laukikāgrā samāhitā ||118|| īśvarādyāntarbhūtā vai vipaśyagrahamātarām | kaṭapūtanayakṡādyāṃ rākṡasāṃ piśitāśinām ||119|| garuḍadhvajaviṡṇośca brahmaṇaścāpi kīṃrtitā | mudrā hyetā: samādiṡṭā durdāntadamane hitā ||120|| praśastā maṅgalā hyetā mudrā hyuktā manīṡibhi: | vaśyāveṡaṇabhūtānāṃ ākrṡṭā hetavohitām ||121|| vivikte tu sadā deśe śuklapuṡpai: suśobhite | sumrṡṭe siddhagandhaistu śvetacandanakuṅkumai: ||122|| jātīkusumamālābhi: abhyarcya sugataṃ prabhum | śākyasiṃhaṃ mahāpuṇyaṃ sarvamantreśvaraṃ vibhum ||123|| sarvajñaṃ sarvadābhaktyā praṇipatya tathāgatam | mantranāthaṃ ca lokeśaṃ vajriṇaṃ cāpi śaktita: ||124|| mañjuśriyaṃ mahātmānaṃ dharmadhātveśvaraṃ gurum | sarvāṃ buddhasutāṃ buddhāṃ anupūrvyā samāhita: ||125|| kuśapiṇḍe pallave caiva sakṡīre sārdre suśobhane | upaviṡṭa: prāṅmukha: śuci: ||126|| udaṅmukha: śāntikarme tu paścādāhvānane mukhe | na kuryu: sarvakarmāṇi yathā daivatamandirām ||127|| pravrtta: sarvabhūteṡu dayāvāṃ mudrakarmaṇi | sarvatra yojitā mudrā kuryāt sarvasādhanam ||128|| pūrvābhimukhe pauṡṭikaṃ karma mantrāṇāmānayane dhruvam | paścānmukhe tu kurvīta vaśyārthaṃ sarvabhautikam ||129|| udaṅmukhe śāntikaṃ vindyāt sarvavyādhipraṇāśane | dakṡiṇe pāpakarmaṃ tu na kuryāt prāṇāntikaṃ sadā ||130|| ūrdhvaṃ vighnanāśaṃ tu uttiṡṭhottamasiddhida: | asurapure karma pātālādhipatestadā ||131|| @381 adhomukhaśca kurvīta sarvatrāpratipūjitā | vidikṡu ca sarvatra yathā yathā ca samāsrtā ||132|| teṡu teṡu ca kurvīta sidhyante sarvadehinām | kuryāt sarvatra mudrāṇāṃ vidhihomasamājapī ||133|| tatrasthāṃ siddhimāyānti tanmukhāścāpi mudritā | vidhi: śreṡṭha: kathyatāṃ tāṃ nibodhatām ||134|| śucirvastraśucirbhūtvā sukhaśaucasamāhita: | imāṃ mudrāṃ prayuñjīta sarvārthāṃ ca susamādhikām ||135|| hastāvuddhrtya gandhaiśca śvetacandanakuṅkumai: | sudhūpai: prāṇyaṅgarahitai: karpūrāgarucandanai: ||136|| yuktikuṅkumamukhyaiśca kuryāddhūmavaraṃ vidū | nivedya vividhā karmāṃ ācaredū vidhivad sadā ||137|| ācaret pūrvanirdiṡṭaṃ karmaṃ sarvatra kalpabhāṡitam | prāṅmukho’tha tato bhūtvā ubhau hastau susaṃpuṭau ||138|| miśrīkrtāṃ tato’nyonyāṃ aṅgulyā veṇita: sthitau | madhyamau kanyasau jyeṡṭhau anāmikāgrau ca yojitau ||139|| aṅguṡṭhau niścalau jñeyau samau cāpi pratiṡṭhitau | śira:sthāne tadā kuryā lalāṭadeśe tu bhaktita: ||140|| namaskāraṃ tathā mantraṃ ṡaḍvarṇotha yojitām | oṃ^ vākyeda nama: vākyaṃ svāhākāravarjitam ||141|| huṅkārāpagataṃ śreṡṭhaṃ phaṭkārāpagataṃ sadā | pavitraṃ maṅgalaṃ jyeṡṭhaṃ hrdayaṃ tu sadā japet ||142|| eṡa mañjuvara śreṡṭha bālarūpi surūpiṇe | paścānme viśvarūpe tu hrdayo’yaṃ prakīrtyate ||143|| ṡaḍete ṡaḍakṡarā jñeyā mantrā śreṡṭhā hrdayottamā | teṡāmagratarā hyeṡā pravrtta: sarvakarmasu ||144|| idaṃ mudrottamaṃ mantraṃ kuryāt sarvakarmasu | mūrdhni sthāne tato dattvā lalāṭoddeśe tu yuktita: ||145|| madhyamāṅgulyaṃ tu cāled vaśyārthaṃ sārvabhautikam | aṅguṡṭhāgrāvubhau nāmyau ākrṡṭārthaṃ ca devatām ||146|| @382 taireva visrtau nityaṃ visarjyaṃ mantradevatām | madhyajyeṡṭhau tathā śrāvakāṃśca munivaram 147|| tarjanyau kuñcitau nityau bodhisattvāṃ kuliśodbhavām | daśabhūmyeśvarā ye ca āhvayante na saṃśayam ||148|| kanyasāṅgulisaṃyuktā ākuñcyāt sarāhvaye | yajñarākṡasapretāṃśca kūṡmāṇḍā kaṭapūtanām ||149|| daityadānavasaṃghāṃśca yakṡiṇyāśca dhanadapriyā | mātrvat kurute hyetāṃ mudreyaṃ saṃprapūjitā ||150|| arthānarthāṃ tathā nityamiṡṭāniṡṭāṃ phalapradām | mahāmudreti vikhyātā gīyate trbhavālaye ||151|| eṡa mudra mahāmudrā baddhā mūrdhasu paṇḍita: | adhrṡya: sarvabhūtānāṃ bhavate nātra saṃśaya: ||152|| dūrāddūraṃ namasyanti sarvavighnavināyakā | mahābrahmasamaṃ puṇyaṃ niyataṃ bodhimavāpnuyāt || iti ||153|| bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt dvicatvāriṃśatima: mahāmudrāpaṭalavisara: parisamāpta iti || @383 45 sarvatathāgatācintyadharmadhātumudrāpaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma-sarvāṃ ca śuddhāvāsabhavanasannipatitāṃ devagaṇānāmantrayate sma-śrṇvantu bhavanto devasaṃghā: mañjuśriyasya kumārabhūtasya mahārddhivikurvaṇaprātihāryavikrīḍitaceṡṭitabālarūpa svarūpanidarśanayathāśayatva- saṃtoṡaṇamahāyānāgradharmaprāpaṇaṃ sattvapākasaṃyojanamudrā mantraprabhāvatantrasattvayojanamabhiprāyasaṃpūraṇārthaṃ mudrāpaṭalaṃ paramaguhyatamaṃ sarvamantratantrakalpeṡu bījabhūtaṃ sārabhūtaṃ paramarahasyaṃ mahāguhyatamaṃ paramottara- tantreṡu sarvalaukikalokottareṡu aprakāśyaṃ paramagopyaṃ nāśiṡyāṇāṃ ca deyam aśrāddhānāmanutpādita- bodhicittānāṃ matsariṇāmanyatīrthāyatanabhaktayānāṃ mahāyānāgradharmavidveṡiṇāṃ sarvamantratantreṡu agaura- vajātānām | eteṡāṃ prakāśya anyeṡāṃ prakāśyamiti samayajñānāṃ buddhaśāsane pratipannānāṃ surūpa- suveṡaśrāddhamavikalacittasaṃdhānamahotsāhā sarvamantreṡu ca sagauravasarvabuddhabodhisattveṡu pratyeka- buddhāryaśrāvaka sarvadeva sabrahmacārī sapratīśādarajāteṡu sattveṡu mahāsaṃnāha saṃnaddheṡu sakalasattva- dhātvottāraṇābhyudyamodyateṡu mahākāruṇikeṡu kṡāntisaurabhyasuvacaskeṡu sattveṡveteṡāṃ deyamanye- ṡāmadeyamityāha ca || eṡa mudrāgaṇa: śreṡṭha: prayukto mantrayojita: | karoti karma vividhā maneṡṭā manuyojitā ||1|| jāpibhi: sarvakālaṃ tu prayoktavya: siddhimicchatā | nāmnā trailokyavikhyāta: buddhai: ajita: sadā ||2|| strīsaṃpatkaro hyeṡa prathita: sarvajantubhi: | śrīvatso nāma mudro’yaṃ pramukho’ṡṭaśate bhuvi ||3|| mudrāṇāmaṡṭaśataṃ jñeyaṃ mañjughoṡa śrṇohi me | purā jinavarairgītaṃ buddhaputraiśca dhāritam ||4|| ahaṃ vakṡye pratyahaṃ vartamānamanāgatam | arthārthaṃ samanumodye rakṡye’haṃ bhuvanatraye ||5|| mañjughoṡastathā hrṡṭa: uvāca vadatāṃ varam | deśayantu mahātmāno buddhā: sarvatra pūjitā: ||6|| yaṃ śrutvā puruṡā: prājñā: niyataṃ bodhimāśraye | sarveṡāṃ tu pravrttānāṃ japahomavrate sthitām ||7|| dhruvaṃ mantrāstu sidhyeyurimairmudraistu mudritā: | adhyeṡye’haṃ mahāvīraṃ śākyasiṃhaṃ narottamam ||8|| asmākaṃ sattvamarthāya dharmakośārthapūraṇam | mahāyānāgradharmārthaṃ mantracaryārthasādhakam ||9|| @384 durdāntadamakaṃ puṇyaṃ pavitraṃ pāpanāśanam | deśayantu mahāvīrā paṭalaṃ mudrasaṃbhavam ||10|| pūraṇārthaṃ tu mudrāṇāṃ sūcanārthaṃ tu devatām | …anukaṃpārthaṃ tu jāpinām ||11|| evamuktavā tu mañjuśrī: kumāro bālarūpiṇa: | nirīkṡya sugataśreṡṭhaṃ sukho mañjuravastadā ||12|| uvāca madhurāṃ vāṇīṃ muniśreṡṭho vināyaka | kalaviṅkaruta: śrīmāṃ meghadundubhinisvana: ||13|| brahmasvareṇa vacasā vāco mabhyācacakṡa sa: | śrṇotha bhūtagaṇā: sarve kalpārthaṃ mantradevatām ||14|| samayaṃ sarvadaivānāṃ mukhyaṃ mudrāśca daivatam | samatikrānta buddhaistu pratyekārhatasādhakai: ||15|| ka: punaranyasattvaistu vidyādaivatalaukikai: | eṡa mudrāgaṇa:jyeṡṭha: sarvamudreṡu kathyate ||16|| yaṃ tathājāpina: sarve niyataṃ sidhyanti devatā | ādau kisalayaṃ nāmnā dvitīyaṃ bhavati mekhalā ||17|| trtīyaṃ sumekhalā caiva caturthī sumanasodbhavā | pañcamī saṃkaletyāhu: ṡaṡṭhī rekhā praghuṡyate ||18|| suvarṇā saptamī jñeyā mālā bhavati cāṡṭamī | navamī aṅkuśī khyātā daśamī saptadaśacchadā ||19|| ekādaśī bhavet kuntā sukuntā dvādaśī bhavet | kardamī trayodaśī cātra paṭahī pañcadaśī bhavet ||20|| ṡoḍaśī tu bhaved yaṡṭi: muṡṭi: saptadaśī vidu: | aṡṭādaśa samākhyātā vajramālā pragīyate ||21|| hemamālonaviṃśā tu padmamālā tha viṃśati | nāgī nāgamukhī caiva trtīyā bhavati mahāmukhī ||22|| vakrā ca vakrasahitā chatrī bhavati lohitā | lohitā cāṡṭaviṃśā tu nīlalohitikā sinī ||23|| jotsnā jani tāmasī dvātriṃśā kathitā bhuvi | tārā sutārā tārāvartā sumudrajāpi ||24|| ghorarūpiṇī vikhyātā rātrī bhayadā sadā | mahāprabhāveti vikhyātā yā mudrā bhuvi locanā ||25|| @385 saptatriṃśatimudrāstu saṃkhyā hyeṡā pragīyate | śvetā pāṇḍarā caiva evalā māmakī ca yā ||26|| mahābhayaharī devī bhrukuṭī tu pragīyate | ajitā aparājitā khyātā jayā vijayā parājitā ||27|| sādhakī sādhanī caiva tārā śveteti gīyate | ghaṭakarparamityāhu: sugatī gatiśodhikā ||28|| padmī padmasutā caiva vajrī vajramanodbhavā | strīsaṃkhyā gaṇo mudrai: puruṡāṇāṃ tu pragīyate ||29|| bhadraṃ mudrapīṭhaṃ tu āsanaṃ śayanaṃ bhuvi | svayaṃbhū śaṃbhucakraśca kuliśo musalastathā ||30|| svastiko liṅgamudraśca pakṡirāḍgarutmana: | mudro garuḍadhvajo jñeya: viṡṇurudrasavāsava: ||31|| brahmā padmodbhava: śrīmāṃ śrīsaṃpuṭa eva ca | tathyaṃ yamalamudraṃ ca mayūrāsanameva tu ||32|| viditaṃ sarvadig dhīmāṃ kārttikeyārthada: sadā | kumārasyānucaro jñeyo mañjughoṡasya …||33|| tasya mudraṃ mahāvīryaṃ tātā: śaktidhara: sadā | mayūrāsanamudraṃ tu tasyaivaitat prayujyate ||34|| anena baddhvā mantreṇa kārttikeyasya yuktita: | yāvanto laukikā mudrā śaivāścaiva savāsavā: ||35|| sarve bhavanti baddhvā vai vaśyārthaṃ hi prayujyate | eṡa mudrā karo hyarthāṃ puṡkalāṃ sādhu ceṡṭitām ||36|| prasanno buddhaputrasya mañjughoṡasya dhīmata: | buddhaśāsanamavatīrṇo bālarūpī maharddhika: ||37|| kārtikeyo’tha vikhyāta: mantramukhye’tha laukike | sarveṡāṃ ca prayoktavyo bāliśānāṃ viśeṡata: ||38|| grahamātarakūṡmāṇḍai: grhītā kaṭapūtanai: | daityadānavayakṡaiśca piśācoragarākṡasai: ||39|| kravyādairmānuṡaiścāpi nityaṃ cāpi vimokṡaka: | raudrasattve’tha duṡṭebhi: piśitāśanavyantarai: ||40|| mudritebhiśca manujairmudro’yaṃ saṃpramokṡaka: | sarvasattvārthayuktaśca prayukta: sukhada: sadā ||41|| @386 saṃkṡepeṇa tu ukto’yaṃ vistaraścaiva saṃjñakam | aparaṃ mudraṃ pravakṡyāmi yaṃ baddhvā sukhī bhavet ||42|| jāpina: sarvakarmeṡu prayuktasyāpyamoghavām | nāmnā buddhāsano nāma mahāmudrā prakathyate | vistara: sarvatantreṡu paṭhyate tāṃ nibodhata ||43|| yaṃ baddhvā jāpina: sarve niyataṃ bodhiparāyaṇā: | ka: puna: siddhikāmānāṃ bhogālipsaparāyaṇam ||44|| pūrvavat caukṡasamācāra: sthitvā ca prāṅmukha: śuci: | ubhau hastau samau krtvā añjalyākāramāśritau | kuryād vikāsitau cāgre ubhāvaṅguṡṭhanāmitau ||45|| madhyamāṅgulimāśliṡṭau kuṇḍalākāracihnitau | paryaṅkenopaviṡṭe tu nābhideśe tadā nyaset ||46|| eṡa mudrāvara: śreṡṭha: sarvakarmeṡu yojita: | uttameṡu ca uttiṡṭhe nādhame madhyame'pi vā ||47|| kṡipramarthakaro hyeṡa siddha: sarvatra yujyate | mahāpuṇyo pavitro’yaṃ maṅgalyamaghanāśana: ||48|| sarvapāpahara: puṇya: mudro’yaṃ siddhihetava: | dvitīyamaparaṃ mudrā mahāmudrā prakathyate ||49|| nāmnā śatruṃjayī nāma sarvavighnavināśinī | yaṃ baddhvā śatrava: sarvāṃ vaśaṃ kuryānna saṃśaya: ||50|| sarve cchoṡamāyānti gacchante vātha dāsatām | rāgo dveṡaśca mohaśca svapakṡa: sagaṇai: saha ||51|| lobhamātsaryamānaśca vicikitsā kathaṃkathā | pramādyo māyā kausīdyaṃ sādhyeṡyā kumārgatā ||52|| mithyādrṡṭidaśe māne dante stambhe ca lubdhatā | daśākuśalapathā karmā sarve te śatrava: smrtā: ||53|| eṡa śatrugaṇa: prokto buddhairbuddhasutaistathā | eṡa mārgeṡvavasthābhi: prāṇino yaṃ ca māśritā | buddhaśāsanahantāra: teṡāṃ mudrā prayujyate ||54|| iyaṃ mudrā mahāmudrā gītaṃ buddhai: purā sadā | prayoktavyā prāṇināṃ hyeṡā damanārthaṃ pāpanāśanī ||55|| @387 tathaiva purata: sthitvā ubhau pāṇisamāśraye | samāśliṡṭau tha tau krtvā añjalyākāramāśritau | aṅguṡṭhayugale kṡipraṃ tarjanyau saṃnyasedubhau ||56|| kuṇḍalākārasaṃśliṡṭau trtīye parvamāśrayet | eṡā arthakarī mudrā dvitīyā kathitā jinai: | śatrūṇāṃ nāśayet kṡipraṃ hrdayāṃsi pradoṡiṇām ||57|| trtīyaṃ mudraṃ pravakṡyāmi mañjughoṡa śrṇohi tām | nāmnā śalyaharī divyā sarvaśalyavināśinī | sarvatra yojitā mudrā sarvavyādhicikitsakī ||58|| viṡaśastrakrtāṃ doṡāṃ jalapāvakasaṃbhavām | anilodbhavadoṡāṃśca duṡṭasattvagarapradām ||59|| kravyādāṃ mānuṡāṃścāpi saviṡāṃ sthāvarajaṅgamām | yacca dehagatāṃ śalyāṃ nārīṇāṃ prasavātminām ||60|| saṃsārābhiratāṃ cānyāṃ praṇināṃ doṡapīḍitām | sarvanetāstathā śalyā: viśalyakaraṇī hyayam ||61|| eṡa mudrā mahāmudrā smaritā sarvajantubhi: | viśalyā sukhitā kṡipraṃ bhavate nātra saṃśaya: ||62|| nāmamātreṇa te martyā mantrasyāsya prabhāvata: | sarvavyādhivinirmuktā vicarante mahītale ||63|| pūrvavaccaukṡasamācāro śucirvastraśucī tadā | badhnīyānmudravaraṃ śreṡṭhaṃ trtīyaṃ pāpanāśanam ||64|| ubhau hastau samāyojya viparītākārasaṃbhavām | samau vyaktau añjalyākārau hrdayasthāne tu taṃ nyaset ||65|| eṡa mudrā mahāmudrā sarvānarthanivāraṇī | yaṃ baddhvā jāpina: sarve niyataṃ bodhiparāyaṇā: ||66|| caturthī tu mahāmudrāṃ mahāyakṡīṃ tamādiśet | mahāprabhāvā vijñeyā sarvamantreṡu jāpinām ||67|| atra yakṡagaṇā: sarve yakṡiṇyaśca maharddhikā: | mantradevata sarveṡu uttamādhamamadhyamā: | sarvasattvaistu saṃpūjyā mudreyaṃ saṃpragīyate ||68|| ādau baddhvā japenmantraṃ homasādhanakarmasu | sarvatra yojitā puṇyā sarvamantrāṇi sādhayet ||69|| @388 vajrapāṇistathā māntra: sarvamudreśvarī hyayam | paṭhitā lokanāthaistu purā jyeṡṭhairhyatītakai: ||70|| tathaiva śucino bhūtvā sthitvā udaṅmukhastadā | badhnīyānmudravare śreṡṭhe sarvakarmeṡu jāpina: | damanārthaṃ sarvabhūtānām….||71|| yathāyaṃ kurute kṡipraṃ ya: sattvāceṡṭitaṃ bhuvi | ubhau hastau tadā nyasya saṃpuṭākāraveṡṭitau ||72|| kuryāt trisūcikākāraṃ aṅguṡṭhau kanyasamadhyamau | anyonyasaṃśliṡṭau caturbhiścāpyatha nāmitau ||73|| kuryānmudravaraṃ hyuktaṃ śira:sthāne tu saṃsthitam | yaṃ drṡṭvā sarvabhūtā vai vidravanti na saṃśaya: ||74|| pañcamī tu mahāmudrā śrṇu tvaṃ mañjurava: sadā | nāmnā trisamayā caiva mahāpuṇyatamā śivā ||75|| durdāntadamanī nityaṃ sarvasattvārthasādhanī | ghorarūpī maheśākṡā kālarātrisamaprabhā ||76|| krtāntarūpiṇī bhīmā yamasyāpi bhayānikā | caṇḍā ca caṇḍarūpīti du:prekṡā du:sahā sadā ||77|| rudravāsavayakṡeṡāṃ rākṡasagrahamātarām | devānanusarāṃścaiva mantramukhyāṃ maharddhikām ||78|| sarvasattvāṃ tathā nityaṃ durdāntadamakī hitā | akālamrtyuvināśāya mrtyunāśāya vai hitā ||79|| srṡṭā sarvabuddhaistu krtāntasyāpi bhayāvahā | yaṃ baddhvā puruṡā nityaṃ samayajñā bhavanti ha ||80|| ye ca mantrāśritā nityaṃ te’pi muktā jape ratā | teṡāṃ sidhyanti mantrā vai ayatnenaiva dehinām ||81|| ajāpino’pi bhavejjāpī aśuci: śucino bhavet | saṃyukta: krodharājena yamānteneha mudrayā ||82|| sarvakarmakarā hyeṡā saṃyuktā tattvadarśibhi: | sarvavighnavināśārthaṃ sarvavyādhicikitsanā ||83|| sarvasattvārthasaṃbhārā sarvaduṡṭanivāraṇā | sarvāsāṃ pūraṇārthāya vihitā munivarai: purā ||84|| @389 eṡa mudrā hitā loke samayabhraṃśācca pūraṇī | baddhvā tu mudravaraṃ śreṡṭhaṃ samayajñastatkṡaṇād bhavet ||85|| sarveṡāṃ caiva mantrāṇāṃ laukikānāṃ ca tatottamāt | praviṡṭo maṇḍalo jñeya: mudrā mantreṇa īrita: ||86|| tathaiva śucino bhūtvā pūrvavat sarvakarmasu | trisūcyākāra tathā vajraṃ aṅgulībhi: samācaret ||87|| jyeṡṭhamadhyama aṅgulyau aṅguṡṭhaiśca satā nyaset | mūrdhni sthāne tata: krtvā apasavyena bhrāmayet | eṡa mudravarā śreṡṭhā prayukta: sarvakarmasu ||88|| etā pañca mahāmudrā lokanāthaistu bhāṡitā | niyataṃ puruṡavarā baddhvā saṃbodhyagraṃ sprśanti ha ||89|| sarvāsāṃ pūrayatyete jāpināṃ manasodbhavām | sarvatathyaṃ yathābhūtaṃ darśayanti yathepsitam ||90|| apare mudravarā śreṡṭhā pañca caiva prakāśitā | śira: vakro’tha gātraṃ ca utpalaṃ kavacaṃ tathā | ete mudravarā divyā mañjughoṡasya dhīmata: ||91|| purā lokavarairmukhyai: kathitā tattvadarśibhi: | ahaṃ ca mañjuravaṃ vakṡye kathyamānaṃ nibodhyatām ||92|| śrṇuṡvaikamanā nityaṃ mudrā mudravarottamām | pūrvavaccaukṡasamācāra: sthitvā dhātuvarāgrata: ||93|| badhnīyāt karapuṭe nityaṃ mudrāṃ pañcārthasaṃjñikām | ubhe karapuṭāgre tu kuḍmalākārakārite ||94|| dadyu: śiravare nityaṃ śiramudreti saṃjñitam | yathaivotpalamudrā tu nyasta: dūravare sadā ||95|| sā ca sarvata: kṡiptā gātramudrā vidhīyate | sa caiva kuto jñeyā vakramudrā tu sā bhavet ||96|| tathaiva hastau saṃnyasya nābhisthāne tu saṃnyaset | īṡi tarjanyāṅgulyanābhimātmana: saṃsprśet ||97|| sā bhavet kavacamudrā tu ātmarakṡā tu sā bhavet | sarvatra yojitā hyete saphalā sarvārthasādhikā ||98|| ete mudrā mahāmudrā maṅgalyā aghanāśanā | jāpibhi: sarvakālaṃ tu prayoktavyā: saphalā hitā: ||99|| @390 mahāvīryā mahāpuṇyā sarvānarthanivārikā: | ye baddhvā puruṡā nityaṃ niyataṃ bodhiparāyaṇā: ||100|| apare pañca mahāmudrā lokanāthasya tāyina: | munine śākyasiṃhāya tathā ratnaśikhe gurau ||101|| supuṡpāya sukeśāya tathā sumanasorave | saṃkusumāya ca buddhāya tathā padmottare vare ||102|| saṃpūrṇāya sunetrāya śuddhā caiva jagadguro: | pitāmahāya caiva muktāya jagadvarāmbaramuktaye ||103|| eteṡānāṃ ca buddhānāmanyeṡāṃ ca mahātmanām | atītānāgatā sattvāṃ vartamānāṃ svayaṃbhuvām ||104|| sarveṡānāṃ ca buddhānāṃ mūrdhni saṃbhūtilakṡaṇā | mahāprabhāvā mahāmudrā samantājjvālamālina: ||105|| uṡṇīṡā iti vikhyātā trdhātusamālaye | cakravartī mahāpuṇyo maṅgalyo maghanāśanā ||106|| sarveṡāṃ ca vidyānāṃ vidyārāja: smrta: prabhu: | ekākṡarasaṃyukta: mantro sugatamūrdhaja: ||107|| mudro tasya vido jñeyo prabhurekākṡarasya tu | cakravartī jinakule jāta mudra: parameśvara: ||108|| ubhau hastau samāśliṡya saṃpuṭākāracihnitau | muṡṭiyogena baddhvā vai madhyāṅgulyau susūcitau ||109|| īṡit saṃkocyavatkrtvā kuṇḍalākāradarśitau | eṡa sarvatrage mudrā sarvamantreśvaro vido ||110|| mūrdhānaṃ devataṃ krtvā suṡirākārakuḍūmalam | īṡinnāmitatarjanyau kanyasaṃ tu supūjitau ||111|| eṡa mudravara: śreṡṭha: tejorāśe tu kathyate | tadeva sapuṭa cāgryā chatrākārasaṃjñakam ||112|| vikāsyāṅgulī sarvāṃ sitātapatreti saṃjñitam | jyoṡṇīṡaṃ hitaṃ devaṃ hi madhyāṅgulyau susūcitau ||113|| tadeva visāritau cāgre pāṇibhi: sarvatogatai: | uṡṇīṡasaṃbhavā jñeyā sarvatrārthadarśibhi: ||114|| munimūrdhajasaṃbhūtā mudrā agrā pragīyate | pañcamā tu bhavet sā tu sarvamuṡṇīpasaṃbhavā ||115|| @391 anena vai sarvabuddhānāṃ yāvantamuṡṇīṡamūrdhajām | sarve te ca samāyānti sarvakarmeṡu yojitā ||116|| sarve munivarairmudrā ye gītā bhuvanatraye | sarveṡāṃ tu mudrāṇāṃ mudreyaṃ parameśvarī ||117|| anenāvāhayenmantrāṃ anenaiva visarjayet | anena sarvakarmāṇi kuryāt sarvatra jāpina: ||118|| ete pañca mahāmudrā purā gītā munivarai: | sarvakarmārthayuktā vai sarvamuṡṇīṡasādhikā ||119|| yāvanto munivarai: gītā uṡṇīṡā bhuvanatraye | sarveṡāṃ tu sarvatra ime pañcārthapūraṇā ||120|| sarvamuṡṇīṡato jñeyā mudrā vai ca asaṃkhyakā | teṡāṃ pañca varā proktā sarvamuṡṇīṡasādhanī ||121|| avalokitamudrasya pañca vaite sumudrakā: | prakrṡṭā padmakule śreṡṭhā mudre te bhuvi maṇḍale ||122|| uṡṇīṡaṃ ca śirovakrapadmamudrā ca kathyate | mahākaruṇajā devī tārā bhavati pañcamī ||123|| pūrvaṃ caukṡasamācāra: dhautavastra: sujaptadhī: | pāṇinā śirasā mrśya ūrdhvahasto bhavennara: ||124|| vāmapāṇitale lekhyāṃ muṡṭiyogena veṡṭayet | eṡa uṡṇīṡamudro’yaṃ avalokitamūrdhajām ||125|| tadeva śikhare dattvā śiramudrā pragīyate | tadeva saṃkucitau cāpi nābhideśe pratiṡṭhitau ||126|| vikāsya aṅgulī sarvāṃ padmamudreti sā vido: | upariṡṭādeva vakrānte hastau tau na samāśrite ||127|| anyonyamiśritau hastau viralāṅgulimāśritau | tadeva vakramudrā tu padmaketo’tha gīyate ||128|| yā tu padmadhvaje mudrā nāgaloke prakathyate | sa bhavenmuṡṭiyogena ubhau hastau samāśritau ||129|| ubhau tarjanyatāṃ cordhvau sūcībhūtau sucihnitau | aṅguṡṭhapīḍitau śreṡṭhau tārāmudreti kathyate ||130|| eṡā mudravarā śreṡṭhā karuṇā padmadhvaje vido: | ityevaṃ pañca mahāmudrā kathitā padmālaye sadā ||131|| @392 bodhisattvasya mukhye tā lokeśasya mahātmane | atra padmakule bhavanti bandhaṃ sarvakarmasu ||132|| mantranātheśvaro ye ca vidyā devatalaukikā | sarve te atra vai mudre mudrā yānti sumudritā ||133|| ye ca yakṡeśvarā gītā vajrapāṇimaharddhikā | mahāmantrārtharaudrāśca krodhaprāṇaharā tathā ||134|| ye cānye laukikā mukhyā mantrayuktāśca devatā | sarve te ca samāyānti mudrairetai: sumudritā ||135|| ete mudrā mahāmudrā pavitrā pāpanāśanā | yaṃ baddhvā jāpina: sarve kṡipramāyānti kṡiprata: ||136|| muktā tāthāgatī mudrā anyeṡāṃ parameśvarī | avalokitanāthasya sarvavyādhicikitsane ||137|| mudraitau pañca mahābhogā vicaranti mahītale | strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā ||138|| yaṃ baddhvā puruṡā prājña niyataṃ bodhiparāyaṇā | aparā pañca mahāmudrā vajrapāṇi maharddhikā ||139|| ya eṡa vajreśvara: śrīmāṃ sarvamantreśvara: prabhu: | daśabhūmyapati: śrīmāṃ sarvānarthanivāraka: ||140|| mahābhayaprado caṇḍa: duṡṭasattvanivāraṇa: | durdāntadamako dhīmāṃ dakṡa: sattvārthasiddhiṡu ||141|| yakṡarūpeṇa sattvānāṃ ātmanā ceṡṭite bhuvi | sattvārthakriyāyukta: dharmārthamavatārayed ||142|| bodhisaṃbhāramarthāya viceruryakṡarūpiṇa: | ye te sattvā hitāloke yakṡiṇyā saha mohitā ||143|| teṡāṃ siddhirna bhavenmantrāṃ vācāduścariteritām | bodhisattvo mahāpuṇya: bahurūpī maharddhika: ||144|| pradoṡya cittaṃ mantreśe kuta: sidhyanti mānavā: | mudraitā pañca varā proktā buddhaiścāpi maharddhikā ||145|| vajrapāṇirmahāpuṇyā tāṃ ca kṡipraṃ suyojayet | tathaiva hastāvudvartya śvetacandanakuṅkumai: ||146|| tathaiva saṃpuṭākārau kuḍmalākāraveṡṭitau | śira:sthāne tathānyastau…cāpi susthitau ||147|| @393 sā tu vajraśirā jñeyā mahāmudrā hitā vido: | yakṡasenāpatermudrā dvitīyā bhavati mūrdhajā ||148|| uṡṇīṡamudrā hitāloke uṡṇīṡaṃ yakṡapaterhitam | tadeva vajraṃ śirāmudrā ūrdhvamañjalisthāpitām | eṡa mudrā mahāmudrā uṡṇīṡeti pragīyate ||149|| trtīyā vajrodbhavā nāma lalāṭasthāne tu sā bhavet | saṃnyastāñjalisaṃpūrṇā dhruvau madhyeṡvanāmikau | eṡā vajrodbhavā nāma vajrapāṇe’rthasādhikā ||150|| caturthī tu mahāmudrā vajravakreti gīyate | uttānau hastatalau nyasya veṇikākārasaṃbhavau ||151|| vakṡa:sthāne tathānyasya madhyāṅgulyāṃ susūcitau | eṡā mudrā mahāmudrā varāyakṡavare hitā ||152|| sarvavajrālayā ca sā |… pañca mātrā mahāmudrā vajrapāṇi maharddhikā ||153|| tathaiva hastau saṃnyasya nābhisthāne tu kārayet | tarjanyāṃ kuñcitau krtvā aṅguṡṭhāgre tu nāmayet ||154|| trtīye parvamāśliṡya kanyasau ca susaṃsthitau | baddhvā ca veṇikākārāṃ śeṡairaṅgulibhistadā ||155|| eṡā vajrālayā nāma mahāmudrā pragīyate | atraiva sarvamudrā tu laukikā ye ca vajriṇe ||156|| śaivā: śakrakāścāpi riṡīṇāṃ ca maharddhikā hitā | sā varā mataṅgino hyagrā mudrā proktā mahātmabhi: ||157|| yakṡarākṡasapretaiśca kūṡmāṇḍai: kaṭapūtanai: | ye tu mudrā varā proktā viṡṇvīndraiśca vanāhvayai: ||158|| īśānamātarairlokagrahaiścāpi…| bhāskarenduvivasvākṡairvasavaścāpi supūjitai: rakṡātmakai: ||159|| srṡṭā mudravarā ye tu sarvabhūtagaṇai: sadā | sarve caiva samāyānti mudre’smiṃ vajramālaye ||160|| prathitā mudravarā hyagrā kule’smiṃ vajramāhvaye | muktā tathāgatīṃ mudrāṃ avalokīśasyāpi mahātmana: ||161|| mudrā hyeke tu muktā vai anyeṡāṃ prabhuriṡyate | eṡā mudrā mahāmudrā yakṡasenāpatervido: ||162|| @394 yaṃ baddhvā puruṡā niyataṃ sarve bodhiparāyaṇā: | eṡā mudrā vara: śreṡṭha: paramāhustathāgatā: ||163|| ityetā pañca mahāmudrā vajrapāṇeryaśasvina: | jāpibhi: sarvakālaṃ tu smartavyā ca mahābhaye ||164|| āśu naśyanti bhūtā vai kravyādā piśitāśinā | yakṡarākṡasapretāṃsi kūṡmāṇḍā: kaṭapūtanā ||165|| devagandharvamanujā: kinnarāśca sasiddhakā: | grahamukhyavarā garuḍā mātarāśca maharddhikā: ||166|| ye’pi te lokamukhyāśca brahmāviṡṇumaheśvarā: | sarvasattvāśca vai loke yeṡu sarvatra māśritā: ||167|| sarve te drṡṭamātraṃ vai vidravanti na saṃśaya: | ete mudrā jinairhyāsī vajradhrte prabho: | mantranāthasya yakṡeśe lokīśasyāpi mahātmane ||168|| tasmācca jāpibhi: sarvai: niyataṃ siddhilipsubhi: | smartavyā japakāle tu sarvamantreṡu siddhidā | yo’sau kisalayetyāhu: mudrāmādau pragītavām ||169|| tathaiva hastau saṃnyasya ura:sthāne nyased budha: | tāmādau veṇikāṃ krtvā aṅgulībhi: samantata: ||170|| sā vidyā kisalaye mudrā laukikāṃ mantradevatām | tāmādau yojayet kṡipraṃ kṡudrakarmeṡu dhīmatām ||171|| jvararogagatā sarvān nāśaṃyennātra saṃśaya: | saiva sumanasā jñeyā kanyasāṅgulināmitau ||172|| paṭahī tu bhavet sā tu madhyamāṅgulināmitau | kandarpī ca bhavet sā ca ubhau aṅguṡṭhamucchritau | ghaṭakharparikā jñeyā anāmikāgrasunāmitau ||173|| tathaiva kuḍmalaṃ krtvā hastāgrau ca subhūṡitau | utpalākāracihnaṃ tu mudramutpalamucyate ||174|| vikāsitobhayau hastau aṅgulībhi: samantata: | eṡā vai padmamudrā tu bhave jyotsnā sanāmitau ||175|| tathaiva yojitāṃ sarvāṃ aṅgulyāgrāgrakāritā | eṡā suparṇine mudrā suparṇīti pragīyate ||176|| @395 tadeva laṃ(saṃ)puṭākāraṃ viparyastākāraceṡṭitam | sā bhaved yamalamudrā tu garutmasyāpi mahātmane ||177|| tathaiva hastau saṃnyasya muṡṭiyogena yojitau | ubhayāṅguṡṭhamadhyasthau liṅgamudreti gīyate ||178|| utthitāṅguṡṭhamadhyasthau liṅgamudreti gīyate | utthitāṅguṡṭhamadhyasthau tadevaṃ śakhamiṡyate ||179|| tadeva hastau visrajya jayā bhavati viśrutā | vijayā bhavate mudrā kanyasāṅguliveṡṭitau | anāmikābhi: samāyuktā ajitā bhavati pūraṇī ||180|| visrjya hastau saṃyuktau vāmahastena mīlayet | aṅguṡṭhāgramadho nāmya muṡṭiṃ baddhveha paṇḍita: | eṡāparājitā jñeyā mudreyaṃ ca supūjitā ||181|| catu: kumāryo vidhi jñeyā bhaginyeṡu prakīrtitā | tumbarustveṡa vikhyāta: jyeṡṭhabhrātā prakalpyate ||182|| nauyānasamāśritā hyete ambhodheratu nivāsina: | vicaranti imaṃ sthāne mahāpuṇyamaharddhikā: ||183|| vaśyārthaṃ sarvabhūtānāṃ srṡṭvā brahmavido vide | sarvatra pūjitā hyetā guhyamantraistu yojitā ||184|| amoghā siddhimetāṃsi sarvakarmeṡu yojitā | kṡipramarthakarā: siddhā maṅgalyā maghanāśanā: ||185|| śucinā śucikarmeṡu sādhanīyā tathottamai: | utthitaṃ jvalanaṃ śāntaṃ khacaraṃ kāyi siddhaye | madhyaṃ samadhyakarmeṡu aśaucaṃ kaśmalādiṡu ||186|| ye cāpi pāpakarmā vai nityocchiṡṭāśca dehinām | teṡāṃ siddhyantyayatnena kṡudrakarmāṇi vai sadā ||187|| tathaiva hastau saṃyamya nābhideśe samānayet | madhyamāṅgulyata: sūcyā veṇikākāra veṡṭayet | sumekhalā ca sā mudrā udveṡṭā bhavati mekhalā ||188|| tameva madhatalau nyastau mudrā bhavati saṃpuṭā | saivamucchritā grīve śrīsaṃpuṭamucyate ||189|| nābhisthāne tadā nyasya apasavyena bhrāmayed | rajanī mudravarā hyeṡā duṡṭasattvanivāraṇī ||190|| @396 dakṡiṇe karamudyamya muṡṭiyogena māśrayet | mudrā muṡṭivaretyāhu: sarvamantrāṇi cūrṇanī ||191|| saivāṅgulimutsrjya ubhau hastau prayojitā | muṡṭimudrā varetyāhu: piśitāśananāśanī ||192|| sā tu saṃkucitā jñeyā aṅgulyāgrau sukuñcitau | mudrā sukuntā vijñeyā kuntā caiva prasāritai: ||193|| tārā sutārā vidhijñeyā ekarūpau ubhau bhavet | utpalākārasaṃnyastā tarjanībhi: susaṃhrtā ||194|| ekasūcikamityeva saṃpuṭākāraveṡṭitau | tadeva prasāritā hastau tārā bhavati ghuṡyate ||195|| tadeva hastau saṃnyasya añjalyākārakāritau | tarjanyā miśritau śreṡṭhau trtīye parvaṇi sthite ||196|| aṅguṡṭhau cānte mudrā bhavati locanā | tadevāṅgulimutsrjya tarjanyau saṃprayojitau ||197|| tadeva vihitā mudrā mudrā māmakyā saṃprayojitau | evalā mudravaretyāhu madhyamāṅgulyai: sunāmitai: ||198|| śvetā yā abhramudrā vai karaiścātra prasāritai: | paṇḍarā tu bhavenmudrā muṡṭibhi: saṃprapīḍitai: | mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau ||199|| tadeva hastau saṃmiśra saṃpuṭākāraveṡṭitau | tarjanībhi: tato krtvā netrākāraṃ tu pīḍayet | bhrukuṭī mudravarā khyātā mahābhayaharī sadā ||200|| ityete cāṡṭa mudrā vai kathitā jinavarai: purā | mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā ||201|| sarvamudreṡu sarvatra mantraiścāpi viśeṡata: | sarvatra pūjitā hyete smartavyārthaphalapradā ||202|| mahārakṡā pavitrāśca maṅgalya maghanāśanā: | sarvatra pūjitā buddhai: sarvamantrāṃśca sādhayet ||203|| tārā bhrkuṭī caiva śvetā paṇḍaravāsinī | māmakī locanā caiva sutārā tāravartinī ||204|| ityete ca mahāmudrā paṭhitā lokatattvibhi: | eṡa rakṡāvidhi: prokta: mahārakṡeṡu kathyate ||205|| @397 mahāpāpaharī hyetā mahāmudrā svayaṃbhuve | lokīśasya ca vīrasya mahāyakṡapatestathā ||206|| ete mudrā mahāpuṇyā niyatā siddhihetava: | kathitā lokamukhyaiśca saṃbuddhaiśca yaśasvibhi: ||207|| tathaiva hastau saṃnyasya veṇikākārasaṃbhavau | saṃpīḍitau viparyastau mudrā bhavati saṃkulā ||208|| tathaiva sūcikāgraṃ tu aṅkuśasyāhu varṇita: | tathaiva karapuṭo’graṃ vai unnanāmyo śira:sthitau ||209|| vikāsya aṅgulīṃ sarvāṃ chatrā bhavati śobhanā | saṃyamya muṡṭimākārau rātrī bhavati devatā ||210|| tāmasī visrtairnityaṃ mudrā bhavati tattvata: | tathaiva aṅgulāṃ veṡṭau ūrdhvamaṅguṡṭhanāmitau ||211|| viṡaninīśanā srṡṭā rekhamudrā yaśasvibhi: | manasā nāmitau jñeyā mahāmānasamudritai: ||212|| tathaiva hastāvutsrjya ekahastena mīlayet | tarjanyau veṡṭayenmadhyāṃ eṡā sā garuḍadhvajā ||213|| ubhau hastau samāyuktau veṇimāśritya madhyajau | haṃsamāleti mudreyaṃ nāmnā sarvatra gīyate ||214|| tadeva visrtau hastau trsūcyākāraveṡṭitau | sā bhavet vajramudrā tu mudrā śreṡṭhatamā hitā ||215|| prakrṡṭā sarvamudrāṇāṃ vajrapāṇe: samāhitā | tadeva visrtāṅgulyau padmamālā tu sā bhavet | jyeṡṭhā mudravarā khyātā padmaketo: samā bhavet ||216|| eṡā mudravarā divyā mahāpuṇyā mahodbhavā | prayuktā sarvakarmeṡu siddhimāyānti dehinām | bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu ||217|| vaktrārthavakritā jñeyā ubhau pāṇitale same | saṃnyastāṅgulimagre tu tarjanyāṅgulimucchritā ||218|| mudrā vakramiti jñeyā arddhavaktrā tu kanyasai: | samau muṡṭitalau jñeyau aṅguṡṭhottamanāmitau ||219|| lohitāmudramityāhu: madhyamānāmitasulohitā | nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā ||220|| @398 mahāprabhāvā vikhyātā yā mudrā bhuvi maṇḍale | sarvavighnaharī devī duṡṭasattvanivāraṇī ||221|| sā mudrā kathyate loke śrṇudhvaṃ bhūtikāṃkṡiṇa: | tathaiva hastau saṃyamya muṡṭimādau prakalpayet ||222|| visrtau madhyamau jñeyau īṡit saṅkucitātha sūcitau | mahāmudrā iti khyātā mudrā sā bhayasūdanī ||223|| tathaiva sūcyāgrau tau hastau suvyaktamīlitau | eṡā viṡṇumiti khyātā mudrā sarvatra pūjitā ||224|| vrāhmī tu bhave mudrā ubhau aṅguṡṭhamiśritau | tathaiva kuṅmalākārā mudrā vaindrīti ucyate ||225|| sā bhavenmāheśvarī mudrā ubhau kanyasamucchritau | tadeva hastāvutsrjya nrtyayogena māśrayet ||226|| vāmabāhustadā nityaṃ ubhayāgraṃ prakalpyate | dakṡiṇaṃ bhujamāśliṡya tarjanyākāraveṡṭitam ||227|| eṡā vajradharā nityaṃ varāhīti prakalpyate | tadeva visrtau bāhu nrtyayogena kalpitau ||228|| ubhau tarjanyākārata: kṡiprau vajracāmuṇḍi mucyate | sa eva visrtākārau ubhau pāṇau samāśritau ||229|| ūrdhvamāśritya gatā drṡṭi: ghorā cāmuṇḍi mucyate | kaumārī tu bhavenmudrā kārttikeyasya mahāmahī ||230|| tadeva hastau vinyasya sūcyāgraṃ tu mīlayet | visrtairaṅgulībhiśca iyaṃ mudrā sarvamātarī ||231|| eṡā sarvamudrāṇāṃ mātarāṇāṃ tu maharddhikā | etena sarvakarmā vai bāliśānāṃ tu kalpayet ||232|| sūtikānāṃ ca nāriṇāṃ garbhasthānaṃ ca dehinām | rakṡamokṡaṇamudreṡu pretavyantarakaśmalai: ||233|| mokṡaṇārthaṃ tu kalpīta grahamātaranairrtām | hitārthaṃ prāṇināṃ loke mudrā bhavati sukhāvahā ||234|| śreyasa: sarvamantrāṇāṃ bhūtānāṃ prayuktā sukhadā hitā | kṡudrakarmeṡu sarvatra yojayet sarvatra jāpina: ||235|| ete mudrā sadā mantrairetaireṃva prayojayet | tathaiva hastau saṃnyasya svakuṇḍalābhogaveṡṭitau ||236|| @399 aṅgulībhi: samantād vai mudrā nāgīti gīyate | tathaiva maṅgulimadhyasthau sūcyāgraṃ tu mīlitau ||237|| bhavennāgamukhī mudrā prakrṡṭā sarvakarmasu | yā sā mudravarā jñeyā mālā loke prakalpate ||238|| tathaiva hastau saṃnyasya aṅgulībhi: samantata: | veṇikākāra baddhā vai muṡṭyākāraṃ tu kārayet ||239|| tathaiva saṃpuṭākārau aṅguṡṭhau madhyanāmitau | sā bhavenmālamudrā tu sarvakarmārthasādhanī ||240|| tathaiva maṅgulibhirnityaṃ ucchritai: saptabhi: sadā | sā tu saptacchadā mudrā trṡu lokeṡu gīyate ||241|| ete mudravarā hyagrā yathoktāste darśitā purā | eteṡānāṃ tu mudrāṇāṃ nirdiṡṭā pūrvavistarām ||242|| sarvā hyekatamā jñeyā vidhinirdiṡṭadarśitā | vistarārthagatā hyete vikalpārthā: savistarā: ||243|| smrtā: sarve bhavenmudrā sarvamudraistu mudritā | mudrā cāṡṭaśatā jñeyā uktā sarvārthasādhikā ||244|| eka eva bhavet teṡāṃ yathāsaṃkhyārthapūraṇī | nrtyayogena sthitvā vai ūrdhvaṃ paśyejjāpina: ||245|| lalāṭamaṅgulī nyasya tarjanyā kanyasānvitām | krtvā vai netrayogena sthitako’ñjalinā nyaset ||246|| sarvatrādarśanī nāma mudrā cāṡṭaśatātmikā | anena mantrā sidhyante yathoktā sarvajñadarśinā ||247|| sarvamudrāstu atraiva prayoktavyā hyavikalpata: | yathoktamudrāgaṇā hyeṡa ukto’yaṃ mantra samāsata: ||248|| iti || āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṃśatima: svacaturtho mudrāpaṭalavisara: | @400 46 mahāmudrāpaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūta- māmantrayate sma-śrṇu tvaṃ mañjuśrī: pañcamamudrāpaṭalavisaraṃ tvadīyaṃ sarvatathāgatadharmakośānupraviṡṭaṃ paramaguhyatamaṃ dharmadhātvasaṃkhyeyācintyamudrāmudritaṃ sarvamantracaryānupraviṡṭaṃ paramarahasyatamaṃ sarvalokotta- rotkrṡṭatamaṃ sarvalaukikānucaritāṃ modyatamam | katamaṃ ca tat ? bhāṡiṡye’ham | pūrvaṃ tathāgatai: bhāṡitavanta: || atha mañjuśrī kumārabhūto bodhisattvo mahāsattva: punarapi utthāyāsanād bhagavata: caraṇayornipatya bhagavantametadavocat-tat sādhu bhagavāṃ deśayatu sarvamantracaryānupraviṡṭāṃ sarvasattvā- nāmarthāya asmākaṃ cānukampāmupādāya mahāpraṇidhānamahānirhāramahābodhimaṇḍopasaṃkramaṇacaryāpari- pūraṇatāya pañcamaṃ mahāmudrāpaṭalavisaram | saṃkṡepata: pañca caiva mahāmudrā: | aparyantā ca sthitamudrāṃ āhvānanavisarjanasarvakarmārthasarvamanorathamāśāparipūraṇatāyai sarvamantratantramahāmudrānu- praveśanatāyai sarvasattvasaṃtoṡaṇamahāsamayasarvamudrānupraveśanatāyai yasyedānīṃ kālaṃ matthase iti || evamuktastu bhagavatā śākyasiṃha narottama | mañjupratibho dhīmāṃ tūṡṇīṃ tasthau tadāntare ||1|| iyaṃ vasumatī krtsnā ṡaḍvikāraṃ prakampire | sarvabhūtagaṇā trastā kṡubhitaṃ cāpi jhaṡālayā: ||2|| trdhātugataya: sattvāstatkṡaṇādeva māgatā: | drṡṭvā āgatāṃ sattvāṃ vavre vāṇi rṡisattama: ||3|| śākyakulajo dakṡa: mudrāṃ deśe tu tatkṡaṇāt | yaṃ baddhvā puruṡā prājñā niyataṃ bodhiparāyaṇā: ||4|| sarvamantrāśca siddheyu saugatā ye ca laukikā | pañca caiva mahāmudrā baddhā munivarai: purā ||5|| adhunā śākyamuddekṡya: baddhvaitā trbhavālaye | svayameva bhagavāṃ śāstu hastottānatāṃ krthā ||6|| veṇikākāramāveṡṭya madhyamāṅguli nāmayet | kanyasau saṃsparśayed dhīmāṃ ubhā aṅguṡṭha ucchraye ||7|| aṅkuñcamañjalyākāraṃ darśayenmañjurave hitām | eṡā mudrā mahāmudrā sarvabuddhānuvarṇinī | sarvathā sādhitā devī pūrṇeti ca gīyate ||8|| tadeva hastau bhrāmayitvā tu nābhideśe tu saṃnyaset | āśāsaṃpādinī kṡipraṃ mahāpuṇyā hitā hi sā | manoratheti samākhyātā durdāntadamanī sadā ||9|| @401 tadeva hastau saṃnyasya muṡṭiyogena veṡṭayet | ura:sthāne sadā nyasyā trtīyā bhavati sunirmalā ||10|| caturthī tu bhavet sā tu śira:sthāne sumudrayā | pañcamī tu bhave jyeṡṭhā muktā sarvagatāṃ nu guṇān ||11|| lokadhātrī tu sā jñeyā prasiddhā sarvakarmasu | eṡa eva sadāyoga: prayoktavya: sarvakarmasu ||12|| ākrṡṭāvaṅgulitarjanyau ākrṡya vaśyatā hitā | vikṡiptairvisarjanaṃ kuryāt manasā mokṡa eva tu | sarvaṃ darśayet kṡipraṃ sarvakarmārthasādhayediti ||13|| āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt catu:catvāriṃśatima: mahāmudrāpaṭalavisara: parisamāpta iti || @402 47 caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisara: | atha khalu bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya taṃ ca mahāparṡanmaṇḍalaṃ anantavyūhālaṃkārasarvajyotiprabhāsvara vikurvāṇānantaguhyatamaṃ sarvaguhyatamaṃ sarvamantrānucaritaṃ nāma samādhiṃ samāpadyate | samanantarasamāpannasya bhagavata: ūrṇākośād raśmayo niścaranti sma | sarvataśca samantā daśasu dikṡurityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṃ saṃcodya punarapi bhagavata: ūrṇākośāntarhitā | samanantarāntarhite raśmibhi: caturdikṡu ca adhaścordhvaṃ catvāra: kumāryo bhrātrsahitā tasminneva mahāparṡanmaṇḍale adha: sumeruparvatarājasamīpe buddhādhi- ṡṭhānenādhiṡṭhito’bhūt | saṃnipatitā saṃniṡaṇṇā mahābodhisattvakumārabhūtaṃ riddhyā vikrīḍana- saṃdarśanārthaṃ mahāmantracaryānirhārārthaṃ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṡasamā- śvāsanacaryāsamanupraveśanārtham || atha khalu bhagavāṃ śākyamunirvajrapāṇiṃ bodhisattvaṃ mahāsattvaṃ tasminneva parṡadi saṃnipati- tam, īṡinnirīkṡya sarva ca bodhisattvagaṇam || atha sā sarvāvatī parṡadiha mahāprthivī ca devatāgaṇaparivrtā mahābhūtaikamantrālayaṃ oṡadhyo mahājyotīṡiṃ nāgāṃ saṃcālya pracalitā raṇitā praraṇitā kṡubhitā saṃprakṡubhitā | dakṡiṇā digunnamati, uttarā digavanamati, paścimadigunnamati, pūrvā digavanamati, antādavanamati, madhyādunnamati, madhyādavanamati, antādunnamati, mahatasya cāvabhāsasya loke prādurbhābo’bhūt | anyāni cāprameyāni asaṃkhyeyāścaryādbhutāni prātihāryāṇi saṃdrśyante sma | tāśca devasaṃghā ni:prapaṃcamahatālambanajñānaśāntipadaṃ nāma samādhiṃ samāpadyate sma yanna śakyaṃ sarvapratyekabuddhā- rhattvamahābodhisattvairapi jñātum | ka: punarvāda: samāpadyetuṃ anyeṡāṃ sarvalaukikalokottarāṇāṃ tīrthāyatanānāṃ abhibhavanārthaṃ sarvamantratantrānupraveśanārthaṃ sarvavimokṡadharmaparipūraṇārthaṃ sarvasattvānāṃ ca śāntipadamanuprāpaṇārthaṃ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṡṭha- padamanuprāpaṇārthaṃ ca bhagavāṃ śākyamuni: dhyāyanta: sthito’bhūt || atha khalu mañjuśrī: kumārabhūto bodhisattvo vajrapāṇiṃ bodhisattvaṃ mahāyakṡasenāpati āmantrayate sma-bhāṡa bhāṡa tvaṃ bho jinaputra sarvamantracaryānupraveśaṃ sarvalaukikamantrāṇāṃ sārabhūta- tamaṃ paramarahasyaṃ sarvabhūtasattvānāṃ samayānupraveśaṃ yathāśayamanorathasarvapāripūrakam | anujñātastvaṃ bho jinaputra | sarvabuddhairbhagavadbhi: atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṃ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasaṃdarśanārthaṃ sarvajñajñānamudbhāvanārtham || atha khalu vajrapāṇi: bodhisattvo mahāsattva: mañjuśriyaṃ kumārabhūtamāmantrayate sma-śrṇvantu bho | dharmadhara sarvatathāgatānāṃ samatānurakṡaṇadakṡakathāyāsyahaṃ catu:kumārīṇāṃ bhrātrsahitānāṃ sarahasyaṃ paṭavidhāna homajāpakālakriyāniyama: pratimāvidhānamaṇḍalasamaya āhvānanavisarjanā- pūjanārghadīpagandhadhūpamālya vilepanacūrṇavastra nivedanadhvajapatākaghaṇṭāmālapradīpasrag vidhi sādhana @403 sādhyopāyaniyamakrama: śāntikapauṡṭikābhicāruka antardhānākāśagamanapādapracārikavaśīkaraṇāve- śanavidveṡaṇotsādanaśoṡaṇamohanastambhanamāraṇavividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpada- karaṇakriyo mārgasaṃdarśanayatheṡṭakarmaphala: bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanaupayikeṡu sthāneṡu niyojana: siddhiparipūraṇā | tacchrūyatāṃ bho jinaputra || atha vajrapāṇi: śrīmāṃ praṇipatya sugataṃ vibhum | uvāca madhurāṃ vāṇīṃ...śabdārthabhūṡitām ||1|| anelāṃ karṇasukhāṃ caiva madhurārthasukūjitām | bahvārthakarīmiṡṭāṃ sarvamantrāspadakarī brahmasvaraninādinīm ||2|| kalaviṅkarutā ghoṡā spaṡṭagambhīrasaṃyamī | * * * * sūkṡmārthatattvāvacodanīm ||3|| sarvamantreśvarīṃ caiva vācaṃ bhāṡe’tha vajradhrk | śrṇotha bhūtagaṇā: sarve devasaṃghā maharddhikā ||4|| vakṡyamāṇāṃ tathākalpa savistaraṃ sarvakarmikam | caturmūrtirmahaujaskacaturdikṡu samāgamam | caturvarṇasamāyuktaṃ caturakṡarabhūṡitam ||5|| caturmantrasamopetaṃ sa pumāṃ pañcamāśritām | caturthagatimāhātmyaṃ caturbhūtasamāgamam ||6|| sabhrātrpañcamaṃ jyeṡṭhaṃ mahābhūtākāśamudbhavam | sarvatrāpratihataṃ śreṡṭhaṃ sarvamantrārthasādhanam ||7|| sarvakarmakaraṃ pūjyaṃ jyeṡṭhaṃ maṅgalyamaghanāśanam | pravrttaṃ sarvabhūtānāṃ mantrarūpeṇa śreyasām ||8|| catu:kumāryeti vikhyātā kumārā pañcamātmakā | vādyambu jyotiṡiṃ prthivīṃ khapañcamātmakām ||9|| teṡāṃ mantrarūpiṇyāṃ vipāko bhavati dehinām | pañcamo śreyaso mukhyo bhrātrrūpeṇa mantrarāṭ | teṡāṃ mantraṃ pravakṡyāmi aparākhya śrṇotha me ||10|| atha te sarvabhūtā vai prahrṡṭamanasā abhūt | niṡaṇṇā dharmatāṃ jñātvā saumyacittā samāhitā | śrotukāmā hi vai sarvo niścalāyatalocanā ||11|| atha mañjuvara: śrīmāṃ ūrdhvakṡa sugatātmajam | vajrapāṇiṃ mahāyakṡaṃ sarvamantreśvarālayam ||12|| @404 krpāvakrṡṭahrdayo aparo’bhūt tadantare | …sarvabuddhā vai pratyekārhaśrāvakā ||13|| bodhisattvā mahāsattvā daśabhūmisamāśritā | sarvasattvā tathā loke mukhyā agratamāśca ye ||14|| niṡaṇṇā sarvata: sarva gatipañca suyojitā: | janmino varamukhyāśca parā: parapūjitā ||15|| bhavāgrā hyāvīciparyantāṃ anantāṃ dhātumāśritām | trijanmādhyakṡaparyantā daśabhūmādhipā parā | śrotukāmā hi vai sarve nipetustaṃ samāgamam ||16|| atha vajradharādhyakṡo viditvā sarvamāgatam | sattvāṃ bodhisattvāṃśca sarvamantreśvarālayām | surajyeṡṭhāṃ tathā devāṃ daśabhūmyeśvarām ||17|| sarvasattvāṃ viditvaināṃ prasannāṃ buddhaśāsane | mantraṃ pratyāhareddhīmāṃ mantranātheśvarastadā ||18|| nama: sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām | oṃ^ turu turu hulu hulu mā vilamba samayamanusmara mama kāryaṃ sādhaya hūṃ^ hūṃ^ phaṭ phaṭ svāhā || sarvakarmiko’yaṃ mantra: | hrdayo’yaṃ sarvabuddhabodhisattvānāṃ sarvalaukikalokottarāṇām | sarvavyādhirājādhipatīnāṃ ca mūlamantro’yam, anena sarvakarmāṇi kārayet || sarvadravyāṇi sādhayet sarvakarmakaro vibhu: | anena tu sadā karma kuryāt kṡiprārthasādhane | tatra mantraṃ pravakṡyāmi devasaṃghā śrṇotha me ||19|| oṃ^ deva svāhā | sārthavāhāyastumburermantra: | oṃ^ jaye svāhā | oṃ^ ajite svāhā | oṃ^ aparājite svāhā | ete mūlamantrā sabhrātrsahitānāṃ caturbhaginīnāṃ lokapūjitānāṃ hrdayāni bhavanti | tāsām oṃ^ rūpiṇi oṃ^ virūpiṇi viśvātmane | ete hrdayodbhavā mantrāstumburerhrdaye mantrā bhavanti | oṃ^ deveśāya svāhā | upahrdayāni bhavanti | oṃ^ vāmāni piśāci oṃ^ mahā- rākṡasi svāhā | oṃ^ vikrtarūpiṇi svāhā | oṃ^ prakīrṇakeśī krtāntarūpiṇi svāhā | oṃ^ vajrarūpiṇi krtāntarātri bhayānaki svāhā | tumbure: sārthavāhasyopahrdayaṃ bhavati | oṃ^ caturvakravibhūṡitamūrtitrinetrālambodara bahurūpi svāhā | oṃ^ dhu dhu jvalaya sarvadiśāṃ svāhā | sarveṡāṃ bhaginīnāṃ bhrātrsahitānāṃ divyastu mantro’yam | oṃ^ hūṃ^ sarveṡāṃ śikhā | oṃ^ hrī: ja: sarveṡāṃ śira: | oṃ^ dhyāyini svāhā | sarveṡāṃ mantra: | oṃ^ drk sarveṡāṃ netra: | oṃ^ bhaginīnāṃ bhrātrsahitānāṃ candanakuṃkumānuliptānāṃ samayāca rakṡitānāṃ himavantasasāgaracāriṇāṃ drḍhavratānāṃ buddhadharmasaṃghānujñātānām śrī: | hrī: | rīm | vrī: | bhuja: | eṡa sarvabhaginīnāṃ @405 sarvabhrātrsahitānāṃ gātre mahāmantra: sarvakarmika: prasiddha: sarvakarmasu paramaguhyatama: | oṃ^ āyāhi mahādeva viśvarūpiṇe svāhā | oṃ^ tumbare sārthavāhasyāhvānanamantrā: oṃ^ gacchagaccha mahādeva viśvātmane svāhā | tumbure: sārthavāhasya visarjanamantrā: oṃ^ āyāhi devi kumārike kiṃ cirāyasi samayamanusmara | mama kāryaṃ saṃpādaya svāhā | jayāyāhvānanamantrā: oṃ^ āyāhi mahābhogini kāryaṃ me sādhaya samayamanusmara svāhā | oṃ^ mahāyogāndharivistīrṇa- dhanapriye svāhā | ajitāyā āhvānanamantrā:-oṃ^ śmaśānavāsini rūpaparivartini dehānucare svāhā | aparājitāyā āhvānanamantrā: punareva sarvamaṇḍalāṃ laukikalokottarāmālikhet | sarvakarmeṡu ca yojayet | parakalpavidhānenāpi īpsitamarthaṃ sādhayet | asminneva kalpavisare mūlakalparājapaṭalasaṃmatāsaṃmataścatu:kumāriṇāṃ kumārasahitānāmādimākhyāyate mantro’yaṃ buddhātmajo yamicchati || sarvakarmikamityāhu: buddhaputrā maharddhikā | kulāgrā mantramukhyāśca sarvamantreśvaro vibhu: ||20|| karoti vividhāṃ karmāṃ vicitrāṃ sādhuvarṇitām | prasahyaṃ cāpi bhūtānāṃ cittaṃ harati trjanminām ||21|| gatyarthavaśyatāhetu nāpatyārthasamudbhavam | prasahyaṃ kurute karma gatiyonivinirgata: ||22|| caturbhaginyeti vikhyātā... | sabhrātrsahitā nityaṃ mahodadhinivāsina: ||23|| nauyānasamārūḍhā sabhrātrsahapañcamā | karṇadhāro’tha cittāsāṃ tumbururnāma saṃjñita: ||24|| vicaranti mahīṃ krtsnāṃ sattvānugrahatatparām | vicitrarūpadhāriṇyo vicitrābharaṇabhūṡitā: ||25|| vicitraiva phalaṃ tāsāṃ vicitropakaraṇapūjitām | paryaṭanti mahīṃ sarvāṃ saśailasahasāgarām ||26|| tāsāṃ mantro mahājyeṡṭha: tumbururnāma iṡyate | sārthavāhasya mantro vai tryambakasya janādhipe | caturakṡarasaṃyogā oṅkārasapañjaka: ||27|| prathama: sarvamantrāṇāṃ cārcanaṃ kuryāt gandhadhūpadīpamālyopahāraviśeṡai: | balividhānaṃ dattvā japaṃ kuryāt anākulapadākṡarai: guhyapradeśe | eṡāmanyatamaṃ śreṡṭhaṃ mantraṃ grhītvā tri:kāla- maṡṭasahasraṃ japet | āgatāyā arghaṃ dattvā sarvakarmāṇi kārayet | arghamantraṃ cātra bhavati-oṃ^ pravigrhṇatu bhaginya: sabhrātrsahitā cārgham | samayamadhitiṡṭhantu svāhā | arghamantrā sarveṡāṃ bhrātrsahitānāṃ sarvopacāramantrāṇi bhavanti-oṃ^ jvala jvala mahāhutāśārci mahādyutīnāṃ @406 svāhā | sarveṡāṃ pradīpamantrā:-oṃ^ dhūṃ^ dhūṃ^ | bharitavāsini dhūpaśikhe surabhigandhamanohare pratigrhṇatu devya: bhrātrsahitā: dhyāyantāṃ svāhā | dhūpamantra: sarveṡām- oṃ^ kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātā: sukumārā: sugandhina: | tāṃ nivedito bhaktyā pratigrhṇadhvaṃ manojavā svāhā | puṡpamantrā:-anena pūjāṃ kurvīta | oṃ^ gandhagandhādhivāse svāhā | gandhamantrā:-oṃ^ baline balini svāhā | balimantrā:- oṃ^ lālāvati svāhā | nivedyamantrā:-oṃ^ sū | vastramantrā:-oṃ^ phaṭ | ghaṇṭāmantrā:- oṃ^ svaravyañjanamantrā:-oṃ^ chādaya chatramantrā: | oṃ^ dodhūyate dhūyate svāhā | camaramantrā | oṃ^ kelimahākeli hrdayaṃgame svāhā | sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā:- oṃ^ samastavyāpini svāhā | sarvadigbandhavajraprākāramantrā:- oṃ^ maṇḍaline svāhā | ityūrdhvamadha: bandhamantrā: | sarvataśca samantāśeṡabandhaṃ bhavati oṃ^ nama: sarvabuddhānāmapratihataśāsanānām oṃ^ hūṃ^ ha: | sarvakarmiko’yaṃ mahāvidyārājā śāsano nāma vaśitā sarvabhūtānāṃ catu:kumārīṇāṃ sabhrātrsahitānāṃ pīḍano śoṡaṇo rodhano bandhana: vaśayitā nigrahānugrahe rata: sarvabhūtagraha- mātara sarvakarmeṡu apratihataśāsana: guhyepradeśe avavarake vā japyamānaścaturbhaginīnāṃ sabhrātr- sahitānāṃ yaṃ rocate taṃ kārayati | yācyamānastu yaṃ varaṃ rocate, taṃ varaṃ yācayitavyā | śīghraṃ varamanuprayacchati | evaṃ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti | anenaiva vidyārā- jenopatapyamānā sahajapyamānā sarvakarmāṇi kurvanti | āsāṃ mantrāṇi bhavanti | visarjanādhyeṡaṇā- dīni kāryāṇi kurvanti || oṃ^ rūpiṇi gaccha gaccha samayamanusmara svāhā | jayāyā visarja- namantrā: | oṃ^ vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṃ sādhaya svāhā | vijayāyā visarjanamantra:- oṃ^ lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṃ samādāya svāhā | ajitāyā visarjanamantrā:- oṃ^ viśvarūpiṇi vikrte vikrtānane sarvaduṡṭa- nivāraṇi gaccha gaccha mamārthaṃ sādhaya svāhā | aparājitāyā visarjanamantrā: | ete visarjanā- dhyeṡaṇamantrā: | yanmanīṡitaṃ kāryaṃ | vicitrakusumairañjaliṃ pūrayitvā yācayitvā prasādya ca devīnāmagrata: sabhrātrsahitānāṃ kṡeptavyā: | tatastā muktā bhavanti | sabhrātrsahitā sāṃnidhyaṃ ca kalpayante | yatheṡṭaṃ ca varamanuprayacchanti vicaranti yathāsukhamiti | vācā vaktavyā prati- dinaṃ ca kartavyamevamuparudhyamānā mokṡaṇācca sāṃnidhyaṃ na parityajanti | satatakriyā anyathā uparudhyamānā nāvatiṡṭhante kartavyam || atha te bhaginya: sabhrātrsahitā: tharatharāyamānā: pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṡurāgatya evaṃ vācamudīrayante-paritrāyasva bhagavaṃ vajrapāṇi paritrā- yasva | pīḍitā: sma bhagavaṃ supīḍitā: sma | gatiranyā na vidyate | tvameva bhagavaṃ śaraṇam | tvameva trāṇamiti || atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṡagandharvāsuragaruḍakinnara- mahoragamanuṡyāmanuṡyā sarvasattvāśca sarvagatisaṃgrhītāśca suvinītāśca suśāsitā mahāvidyā- @407 rājena vajrādhipatinānubhāvena tā: bhaginya: bhrātrsahitā: bhītā: suvinītā ārtasvaraṃ krandamānā: avatiṡṭhante | atha khalu mañjuśrī: bodhisattvo mahāsattva: tāṃ devatāṃ bhrātrsahitā- nāmantrayate sma-mā bhaiṡṭata bhaginya: mā bhaiṡṭathā | buddhaṃ śaraṇaṃ gacchadhvam, dvipadānāmagram | dharmaṃ śaraṇaṃ gacchadhvam | virāgāṇāmagram | saṃghaṃ śaraṇaṃ gacchadhvaṃ gaṇānāmagryam || atha tā bhaginya: sabhrātrpañcamā: buddhaṃ śaraṇaṃ gacchanti | dharmaṃ śaraṇaṃ gacchanti | saṃghaṃ śaraṇaṃ gacchanti sma | tatastā: sukhasaumanasyā: parameṇa sukhasaumanasyena samanvāgatā abhūvan | muktagāḍhabandhanātmānaṃ saṃjānate sma | prītīsukhasamarpitā: labdhaprasādaparamasaṃjāta- hrṡṭaromakūpā: idamudānamudānayanti sma- aho āścaryamidaṃ prāpto ratnatrayodbhave | sukhitā: sma kṡaṇāllabdhāt sarvadurgatighahitā: | sugatau svargamokṡau ca sadā buddhiniveśitā ||28|| tatastāṃ tuṡṭamanaso mañjughoṡaṃ nirīkṡa ca | praṇipatya caraṇau mūrdhanā idaṃ vācamudīrayam | trātastvaṃ sarvadu:khebhya: gatistvaṃ bho mahādyute: ||29|| yastvaṃ sarvadharmāṇāṃ gabhīrapadamakṡarā | tvaṃ deśayase nātha bandhubhūta namo’stu te ||30|| ājñāpaya mahāvīra mantranāthaṃ jinātmajam | kimānītā: sma devena ājñāṃ kiṃkaravāṇi ha ||31|| evamuktastu vīro vai sarvabuddhātmajo vibhu: | uvāca madhurāṃ vāṇīṃ devatābhi: sa codita: ||32|| gaccha tvaṃ śaraṇaṃ bhūya: vajrapāṇijinātmaje | avaivartikasaṃdho vai bodhisattvāgrajo bhavet ||33|| trratnamādau krtvā vai vaṃśajaṃ jinavarātmajam | citraṃ ca bodho īradhvaṃ maitracittā bhavotsukā | tato vā sarvata: krtvā jaghnu: svasthatāspadam ||34|| tatastā devatā: sarve praṇipatya jinātmajam | ājñāṃ saṃpādya sarvaṃ vai yena vajrī tadonmukhā ||35|| namaskrtvā tu tāṃ kṡipraṃ vajrapāṇiṃ mahādyutim | abhiṡṭutya tata: sarve sthitā: tanmukhodbhavā: ||36|| prasamīkṡya tadā kanyā sabhrātrsahapañcamā | vajrapāṇiṃ ca yakṡeśaṃ nirīkṡamāṇā: sthitā: | abhūvaṃ nityārthamāspadā devya: anityārthārthabhūṡitā: ||37|| @408 praṇāmamadhurāṃ vācāmātmamantrārthaśobhanām | namaste sarvabuddhānāṃ bodhisattvāṃ maharddhikām ||38|| pratyekārhasaṃghaṃ ca asatāṃścaiva yoginām | ātmamantrārthavistāraṃ kathayāmo mahādyute ||39|| yathātattvāvabodhārthaṃ janānāṃ tu mahītale | sarahasyaṃ guhyamantrāṇāṃ tvadvakṡānnisrtātmanām | anurakṡārthamantrāṇāṃ āspadārthārthabhūṡaṇām ||40|| evamukte tu mantreśa: vajrapāṇirmahādyuti: | īṡismitamukho bhūtvā vilokya vikasanmukha: ||41|| pūjayāmāsa tāṃ kanyāṃ sabhrātrsakhījanām | anujñātaṃ mayā yūyaṃ nirviśaṅkā bhaviṡyatha ||42|| saṃśrāvya kalpavistāraṃ sarahasyaṃ samaṇḍalam | jantubhi: pūjitā nityaṃ varaṃ vo dāsyatha sarvadā ||43|| rṡibhi: pūjitā yūyaṃ yakṡarākṡasakinnarai: | garuḍairdevagandharvai: asuraiścāpi maharddhikai: ||44|| kūṡmāṇḍai: mātaraiścāpi samagrai: somabhāskarai: | lokapālai: dhanādhyakṡai: patadbhi: vasavaistathā ||45|| tairiveyaṃ surādhyakṡai piśācoragamānuṡai: | bhūtādhyakṡai: niśādhyakṡai: piśitāśanavyantarai: | rākṡasādhipamukhyaiśca raudracittairviheṭhakai: ||46|| daityadānavasaṃghaiśca yamai: pretamaharddhikai: | mānuṡāmānuṡaiścāpi brahmaviṡṇumaheśvarai: ||47|| suramukhyairmahājyeṡṭhai: siddhacāraṇapūtanai: | yogibhirjinaputraiśca pūjitā vo bhaviṡyatha ||48|| …na saṃdeho prabhāvā varakramā | jayāyā mantramityāhu: kalpavistāravistarā ||49|| navakoṭyastu mantrāṇāṃ tantrakalpasavistarā | vijayā caiva mantrāṇāṃ ṡaṡṭirlabdhā prakīrtitā ||50|| ajitāyā tu bhavenmātra lakṡaṡoḍaśakodbhavā | aparājitāyā tu kanyāyā catu:koṭya: udāhrtā: ||51|| tumbure: sārthavāhasya navakoṭyo’tha gāyata: | tatpramāṇā bhavet kanyā nrsurāsurapūjitā: ||52|| @409 sarvaṃ śaivamiti khyātaṃ sarvairbhūtalavāsibhi: | mayaiva nigaditaṃ pūrvaṃ kalpe masmiṃ savistare ||53|| paścādanyo jana: prāhu: kalpamantrāṃ prthak prthak | tumburu: sārthavāhasya tryambakasya tu dhīmate: ||54|| anantā kalpavistārā śarvasyāsya kapardine | yatprabhāvārthaṃ mantrāṇāṃ siddhiṃ yāsyanti bhūtale ||55|| anujñātātha vai yūyaṃ kalparāje’tha vai sadā | bhāṡadhvaṃ mantratantrāṇāṃ sarahasyaṃ savistaram | saguhyaṃ guhyatamaṃ cāpi sarvasattvasukhodayam ||56|| ityuktvā vajradhrk śrīmāṃ vajramāśritya līlayā | tūṡṇīṃbhūta tadā tasthau ratnapaṅkajamucchrte ||57|| atha tā: kanyakā: kṡipraṃ sabhrātrmatha pañcamā: | praṇipatya mantranāthaṃ vai yakṡeśaṃ jinavarātmajam ||58|| vajrapāṇiṃ mahāvīraṃ mantranātheśvaraṃ vibhum | uvāca madhurāṃ vācāṃ ekaikāmanupūrvata: ||59|| maṇḍalaṃ tu samāsena vakṡye’haṃ bhujayodayam | jyeṡṭhamaṇḍalamityāhu: jayā jyeṡṭhamagāyata ||60|| vijane rahasi saṃpāte vigate caiva mahājane | pracchanne’graprasaṃbādhe sarittīre śiloccaye ||61|| vivikte kānane ramye buddhādhyuṡitamandire | śūnye devakule cāpi śūnye veśmasu śodhite ||62|| ekavrkṡe śubhe ramye mahodadhisamāśraye | ekaliṅge śmaśāne ca vigate dhūmapāṃsubhi: | vajrāsanamahāpuṇye dharmacakre suśobhane ||63|| yatra śāntiṃ gato buddha: yatra jāto mahāmuni: | ete sthānā bhavenmukhyā maṇḍalālikhane śbhā | gaṅgātīre’tha sarvatra sadvīpapulināśraye ||64|| saridvarāśca mukhyā ye kīrtitā lokaviśrutā | teṡu tīreṡu sarvatra nityaṃ maṇḍalamālikhet ||65|| samantāt sarvatoyāntā mahodadhisamaplavā | himavantavindhyā toyāntā prasthitā nimnagāmbudhe: | saridvariṡṭheṡu tīreṡu yukto maṇḍalamālikhet ||66|| @410 anye vā rahasi bhūbhāge uḍaye vā suśobhite | devāyatanaramyeṡu stūpe cāpi mahocchrite | dhātugarbhe tathā caitye vāpīkūpāsu vīthikai: ||67|| teṡu tīreṡu sarvatra madhye cāpi suśobhitai: | goṡṭhe padmasaratsarvāṃ kvacit toyāśrayodbhavai: | anyairvā sthānāgrairnityaṃ vihārārāmabhūṡitai: ||68|| yatheṡṭamanaso tuṡṭi: munijuṡṭe mahītale | parvatāgrairgrahaiścāpi kandarai: sānucihnita: ||69|| śāntairāvasathairdivyai: grahaiścāpi vijantubhi: | dhyānānukūlai: praśastaiśca rṡimukhyairniṡevitai: ||70|| yatra vā manaso tuṡṭi: tatra maṇḍalamālikhet | eṡu sthāneṡu vai nityaṃ yathoddiṡṭai: supūjitai: ||71|| nipeturdevatā: kṡipraṃ sāṃnidhyaṃ cāpi kalpayet | tatra sthāne tadā nityaṃ japahomakramo vidhi: ||72|| ye sādhyā mantramukhyāśca uttamādhamamadhyamā: | sidhyanti mantrā: sarve vai siddhakṡetreṡvihodite ||73|| sidhyanti sarvamantrā sarve vai jyeṡṭhamadhyamakanyasā | vividhā hi bhave siddhi: trividhaiva kriyāvidhi: ||74|| triprakārastu mantrāṇā tridhā kālaprabhedata: | trisaṃdhyaṃ sarvamantrāṇāṃ tridhā karmaphalonmukhā: ||75|| śāntikaṃ karma nirdiṡṭaṃ jayākhye maṇḍale śubhe | vijayākhye tu pauṡṭyarthaṃ ajitākhye cābhicārukam ||76|| aparājitākhye tathā nityaṃ nirdiṡṭaṃ kṡudrakarmasu | sarvakarmasu mantrajña: tumburākhyaṃ samālikhet ||77|| pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām | samantāccaturasraṃ vai uktimātraṃ khaned bhuvi ||78|| caturhastāṡṭahastaṃ vā saṃśodhya pāṇinā puna: | kaṭhaṇṇa: śarkarāṅgāra: tuṡakeśamavaskarām ||79|| kapālāsthiśakrdduṡṭāṃ saṃśodhya pāṇinā tata: | svayaṃ cāpi paraistatra sarvāvaskaratāṃ japet ||80|| krmijantusamākīrṇā: saṃśodhya: yatnato vratī | āpūryāraṇyamrttikai: śucibhiśca sugandhibhi: ||81|| @411 nadīkūlodbhavairmedhyaistathā valmīkāgrasaṃbhavai: | goṡṭhabhūtalayormadhye tadanyairvā pārthivodbhavai: ||82|| sikatābhi: samantād vai saṃchādya prasannadhī: | athavā gomayamiśrairvā mrttikābhi: samantata: ||83|| samantamālepayet kṡipraṃ pañcagavyasamāśritai: | kuṅkumāktaistathā snigdhai: vividhai: gandhamiśritai: ||84|| mrttikābhi: samantād vai maṇḍalaṃ tu samantata: | ālepya bhuvi yatnā vai mantravinmantratantravit ||85|| pañcāṅgikacūrṇaistu vividhai: dhūpavāsitai: | ālikhenmaṇḍalaṃ divyaṃ samantā caturhastakam ||86|| aṡṭahastapramāṇaṃ vā jyeṡṭhaṃ maṇḍalamucyate | caturhasto’tha kaniṡṭhaṃ madhyamaṃ parikīrtyate ||87|| pañcahasto’tha vikhyāta: ṡaṭ hasto’thamuktavān | sarveṡāṃ tu devīnāṃ sabhrātrsahitātmanām | maṇḍalapramāṇamityukta: samantāccaturaśritam ||88|| caturdvāraṃ catu:koṇaṃ catustoraṇabhūṡitam | ālikhenmaṇḍalaṃ divyaṃ praśastaṃ cārurūpiṇam ||89|| madhye kumāramālikhya bālarūpasubhūṡaṇam | kuṅkumākāravarṇābhaṃ vāmamadhye’tha saṃsthitam | nīlotpalaṃ samantādyakaralagnopaśobhitam ||90|| dakṡiṇe karavinyastaṃ śrīmālaṃ phalamāyatam | kiṃcidvaradaṃ devaṃ mañjughoṡaṃ mahāprabhum ||91|| kiṃcidunmīlitākṡaṃ tu īṡit prekṡaṇadevatām | dakṡiṇena samantād vai mahodadhi samālikhet ||92|| tatrasthā nāvārūḍhaṃ devyāṃ bhrātrpañcamām | ālikhenmantravidyānāṃ suveṡāṃ cārurūpiṇām ||93|| vicitrābharaṇavinyastāṃ vicitrapraharaṇodyatām | kumāryākāraceṡṭānāṃ sabhrātrkumāravikramām ||94|| nauyānasamārūḍhāṃ sabhrātrsahapañcamām | karṇadhārasamopetāṃ tumburu: sārthavāhikām ||95|| mahodadhi samantād vai manḍalābhyantaraṃ sthitam | rṡādyai prāṇibhiryuktaṃ sphoṭakaṃ vāripujitam ||96|| @412 ālikhenmaṇḍalaṃ dhīmāṃ gupte rahasi sarvata: | yathā hi vidhinirdiṡṭaṃ tattvaṃ cāpi kīrtitam ||97|| tat sarvaṃ kārayet kṡipraṃ laukikeṡveva yojayet | yāvanti śaivatantre’smiṃ ye tantre cāpi gāruḍe ||98|| brahmādyairrṡimukhyaiśca bhrgvaṅgirasakāśyapai: | mārkaṇḍamunivaraiścāpi pulastyāgastisaṃbhavai: ||99|| vāsavai: śakradevaiśca rudrendrasabhāskarai: | vividhai: sattvamukhyaiśca yamādyai: pretamaharddhikai: ||100|| grahamātarakūṡmāṇḍai: yakṡarākṡasapūjitai: | mānuṡāmānuṡe loke cittanāthairmaharddhikai: ||101|| pūjitā kalpavistārā viṡṇurudrasavāsavai: | kathitā kalpamāhātmyaṃ nikhilāścaiva bhūtale ||102|| tasmiṃ maṇḍale yojyā sidhyantīha na saṃśaya: | vividhā yonimukhyaistu vividhākāraceṡṭitai: ||103|| kathitā kathayiṡyanti devīnāṃ kalpavistarām | tasmiṃ samaye niyoktavyā jayākhye maṇḍale bhuvi || iti ||104|| bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṃśatama: paṭalavisarāt prathama: caturbhaginīmaṇḍalamanu- praveśasamayaguhyatamapaṭalavisara: parisamāpta iti || @413 48 catu:kumāryapaṭalavisara: | atha khalu vijayā nāma devī tatraiva parṡadi saṃnipatitā saṃniṡaṇṇābhūvam | sa svakaṃ maṇḍalopacaryāsādhanavidhiṃ bhāṡayati sma- ādau tāvad vivikte deśe pracchanne rahasi pañcaraṅgikacūrṇena śuklakrṡṇapītaraktaharitai: cūrṇai: pañcamyāṃ śubhe sitakrṡṇayo: pakṡe caturthyāṃ vā maṇḍalamālikhet | caturhastapramāṇaṃ sama- ntāccaturaśraṃ catu:koṇaṃ catustoraṇabhūṡitam | samantānmaṇḍalamadhye mahodadhiṃ samālikhet, caturmu- drālaṃkrtam | madhye sārthavāhaśca mudrāmaṇḍalākāraṃ induvarṇābhaṃ pūrvottare koṇe jayā mudrā ardha- candrākārasitaṃ dakṡiṇapūrvakoṇe vijayā mudrā trkoṇākāraṃ pītanirbhāsam, paścimadakṡiṇakoṇe ajitāyā mudraṃ bandhākāraṃ raktāvabhāsam | uttarapaścimakoṇe aparājitāyā mudraṃ vajrākāraṃ krṡṇanirbhāsam | sarvataśca mudrāṇāṃ jvālāmālina: kartavyā: || pūrvavaccaukṡasamācāreṇa bhūtvā catu:koṇe catvāra: pūrṇakalaśā: sthāpayitavyā:, āmrapallava- pracchāditamukhā: sarvavrīhiratnaparipūrṇagarbhā; | madhye tu sārthavāhasya tumbure: pañcamaṃ kalaśaṃ tathaivā- mrapallavapracchāditamukhaṃ pratyagravastrāvakuṇṭhitāśca kāryā: | tacca tathaiva balinivedyapuṡpādayo yathā mudrāstathaiva kāryā | tadvarṇāśca puṡpadhūpagandhādaya: tat sarva tathaiva kāryam | caturdiśaṃ ca bali: kṡeptavyā | ardharātre madhyāhṇe cābhicāruke pratyūṡe pauṡṭike aparāhṇe śāntikamastaṃgate vā savitari karmatrayaṃ cāpi yathākālopadiṡṭamaṇḍalahomajapasādhaneṡu prayoktavyam || śucino dakṡaśīlāśca strīpuruṡādaya: avyathitāśca praveśayitavyā: saradārikāśca guhya- mantradhāriṇo ādau praveśayitavyā: | prāṅmukhaṃ sthāpayitvā vijayāyā mūlamantreṇodakamabhimantrya saptābhimantritaṃ krtvā sarveṡāmabhyaṡiñcet | sakrdahorātroṡitānāṃ śucivatraprāvrtānāmaṡṭau prabhrti yāvadekaṃ prāṅmukhaṃ paścād dvāreṇa praveśayet | pratyagramukhapracchāditāṃ krtvā ekaikaṃ vijayāyā mudraṃ baddhvā añjaliṃ krtvā pītapuṡpaṃ dattvā kṡipāpayet | vijayāyā mantraṃ krtvā mukhamutsādya maṇḍalaṃ darśāpayeta | pradakṡiṇaṃ ca kārāpayet | sarveṡāṃ mudrāṃ darśayet | tato’nu- pūrvata: sarve praveśayitvā yāvadaṡṭāviti || pūrvaṃ tāvad devīnāmāhvānanamantreṇa bhrātrsahitānāṃ mūlamantreṇa yathocitai: puṡpairāvāha- yet | pūrvaṃ paścād dhūpaṃ datvā yathocitaṃ namaskāraṃ krtvā yatrotsahate śiṡya: strīpuruṡadāraka- dārikā vā, sa tasmiṃ maṇḍale bahirabhiṡecayitavya: rājavat sarvopakaraṇai: yathābhirucitairvā mantraṃ maṇḍalācāryasya tuṡṭiryena vā tuṡyeta tayābhiṡecayet | abhiṡicya ca eka vā trayo vā abhiṡecanīya: āryābhiṡekeṇa evaṃ ca vaktavyam-śrṇu kulaputrakuladuhiturvā labdhābhiṡeka- stvamanujñāta: sarvadevatābhiśca sabhrātrsahitaiśca | svamantratantreṡu yatheṡṭaṃ maṇḍalamālikhya svamantrāṇāṃ vidhiniyamacaryākalpavistarāṃ dadasveti vaktavya: | tadanye vidyābhiṡekeṇābhipeca- yitavyā dvitrayo vā janā: | śeṡāstu svamantracaryāyā: śikṡāpayitvā visarjayitavyā || @414 tato maṇḍalācāryeṇa candanodakenābhyukṡya arghaṃ dattvā svamantreṇaiva dhūpapuṡpādibhi: devatā visarjayitavyā | sarvaṃ copakaraṇaṃ ātmanā grahatavyam | grhya ca svaṃ pratyaṃśaṃ tritīyabhāgaṃ sarvama- nāthebhyo dātavyam | śeṡamudake plāvayitavyam | taṃ prthivīpradeśaṃ suliptaṃ krtvā suśobhitaṃ vigatarajaskaṃ yatheṡṭato gantavyam | yathāsvaṃ mantracaryāsu ca tathā śikṡāpayitavyā: | sarve śiṡyā: pracchanne rahasi vigatajanasaṃpāte svadevatāmudrāṃśca bandhāpayitavyā: | taireva mantrai: pūrva- nirdiṡṭairmantrai: suviśeṡata: sarvamantrā siddhiṃ gacchantīti || āśu siddhikriyāyuktimantrāṇāṃ ca viśeṡata: | jayākhye maṇḍale hyuktaṃ pūrvanirdiṡṭahetubhi: ||1|| tatkarmavidhinirdiṡṭa: vijayākhye maṇḍale śubhe | dvitīyaṃ maṇḍalamityāhu: nirdiṡṭaṃ tattvārthamantribhi: ||2|| vijayā nāmato jñeyā sarvakarmārthasādhikā | īpsitāṃ sādhayedarthāṃ sarvamantreṡu mantravit ||3|| pūrvaṃ japto mantrastu sarvakarmeṡu mānavī | tayātmadevatā rakṡā vijayāyā tu kīrtyate ||4|| parābhavaśca vighnānāṃ ārambhaśca phalonmukha: | maṇḍale vijayākhye tu dvitīye sarvārthasādhane ||5|| darśanānmuñcate puṃsa: sarvakilbiṡamāyatai: | japād yogācca mantrajña: pāpaśuddhiśca jāyate ||6|| parābhavaścānyeṡāṃ mantrāṇāṃ tu bhūtale | paripakṡagatāṃ doṡāṃ svaduṡṭāduṡṭayonijām ||7|| nāśaye tatkṡaṇānmantrī vijayākhye maṇḍalāvrto: | sarvakarmikamityāhu: vaśyākarṡaṇabhūtikam ||8|| saphalaṃ karmajaṃ loke puṡṭiśāntyarthasādhakam | sarvārthasādhako hyeṡa maṇḍalodadhisaṃbhavo ||9|| vijayākhye bahumata: puṇya: praśasta: somapūjito | nityaṃ nityatamo puṇyo maṅgalo maghanāśana: ||10|| sarūpo rūpamantaśca dhanya: sarvārthasādhaka: | likhanānmantribhi: kṡipraṃ ūrdhvagāmarthasādhakam ||11|| iti || ajitādevamityāhu: prasannā buddhaśāsane | maṇḍalaṃ trayamekaṃ vai kathitaṃ lokapūjitam ||12|| pūrvaṃ riṡivarairmukhyai: kathitaṃ lokacihnitai: | adhunā ca pravakṡye’haṃ ajitākhyaṃ maṇḍalam ||13|| @415 yad tat tathaiva niyojayet | kiṃtu varṇavaraṃ raktaṃ raktaiścāpi cūrṇakai: ||14|| tathaiva balipuṡpādyāṃ gandhadhūpādibhi: kramai: | sarvaraktamayaṃ bāhyamasrggrastāṅgaśobhanam ||15|| tathaiva mudrāṃ sarvatra bhīmāṃ caiva viyojayet | balihomakriyāyukti: raktaiścāpi niyojayet ||16|| kalaśāścaiva raktābhāṃ raktavastrāṃśca dāpayet | tathaiva mukhaveṡṭaṃ vā raktacchatraṃ tathaiva ca ||17|| āsanaṃ śayanaṃ yānaṃ raktaṃ caiva samālabhet | tathaiva raktamantrāṇāṃ strīpuṃsārthakāraṇam ||18|| rāgārthaṃ āvrte mantrāṃ rāgiṇasyaiva yujyate | nānyamantreṡu mantrajño matiṃ kāretha kartrṇām ||19|| buddhimanta: sadāyogī mantrajño mantramīrayet | kāmārthaṃ saṃpadaṃ prāptā vaśyākarṡaṇahetukam ||20|| prāpnuyāt saṃpadāṃ sarvāṃ ajitākhye maṇḍale’dbhutām | sarvabhūtavaśārthāya maṇḍalaṃ bhuvi mucyate ||21|| kathitaṃ mantribhirnityaṃ cittavikṡepakāraṇāt | ākrṡya mahojaṃ karma vaśyābhautikaceṡṭitam ||22|| vikṡiptacitto martyo vai āviṡṭāviralekṡitām | dāsabhūtaṃ samāyātaṃ sarvajñāsaṃpratīcchakam ||23|| vivaśaṃ vaśamāyātaṃ kiṃkarānuvaśavartinam | tādrśaṃ mānuṡaṃ drṡṭvā punareva saṃpramokṡayet ||24|| striyaṃ vā yadi vā puṃsaṃ dārakaṃ vātha dārikām | bhūyo’pi mūlamantreṇa ajitenaiva mokṡayet ||25|| pūrvanirdiṡṭakarmaiśca vidhiyuktairmahītale | ālikhenmaṇḍalaṃ dhīmāṃ sarvadaiva prayojayet ||26|| saphalaṃ karma nirdiṡṭaṃ samantraṃ mantrakarmaṇi | pūrvamanyaprayogaistu sādhayed vidhimuttamām ||27|| sādhyamānā hi sidhyante sarve māheśvarā gaṇā: | vidhānajñāpato rūpaṃ mudraṃ mantrārthatantratā ||28|| kriyāyogapramāṇaṃ tu kathyamānātivistarā | etat pramāṇato jñeyaṃ maṇḍale’smin nibodhatām ||29|| @416 hastā ca duṡṭasaptā vā ṡaṭpañcacaturastathā | dvihastahastamātraṃ vā vrtā maṇḍalamudbhavet ||30|| jyeṡṭhamaṡṭastathā hastaṃ sapta ṡaṭ pañca madhyamā: | caturhasta dvihastaṃ vā hastamātraṃ tu kanyasam ||31|| jyeṡṭhe śāntikaṃ kuryā tathā madhye tu pauṡṭikam | ābhicārukamantreṡu kuryāt kanyasamaṇḍale ||32|| vaśyārthaṃ sarvabhūtānāṃ nityaṃ jambhanamohane | kuryāt sarvakarmāṇi jāpī mantrarata: sadā ||33|| ajitākhyaṃ maṇḍalanirdiṡṭaṃ sarvagrahavimokṡaṇam | yatra bhūtā: piśācāśca grahamātarapūtanā: ||34|| drṡṭamātrā vaśamāyānti nityaṃ jambhitamohitā: | darśanānmaṇḍale nityaṃ kṡipraṃ gacchanti vaśyatām ||35|| iti || aparājitā tu devyā vai praṇamya jinavarātmajam | vajrakaṃ guhyakendraṃ tu mañjughoṡaṃ subhūṡaṇam ||36|| sarvāṃ buddhasutāṃścaiva…mahaujasām | sabhrātrpañcamāṃ devīmimāṃ vācamudīrayet ||37|| ahamapyevaṃvidhaṃ kāryaṃ maṇḍalārthetiyuktijam | vavre ca śubhasaṃgītaṃ …kyarthākṡarasaṃsrṡṭireṡapra ||38|| mahāprabhāvaṃ mahaujaskaṃ durdāntadamakaṃ matam | sakrṡṇaṃ krṡṇavarṇābhaṃ kālarātrisamaprabham ||39|| yamadūtākhyavarṇābhaṃ...| sākṡād vivasvataṃ ghoraṃ paraprāṇaharaṃ bhayam ||40|| yathāvat pūrvanirdiṡṭaṃ devīnāṃ tu maṇḍale | tathaiva tat kuryāt sarvaṃ varjayitvā tu varṇato ||41|| śmaśāne nityamālekhyaṃ pure dakṡiṇata: sadā | sadhūme jvālāmālīḍhe asthikaṅkālaveṡṭite ||42|| madhyasthe savasrje deśe tatrasthe tu mahītale | śmaśāna bhasmanā lekhyaṃ krṡṇavarṇe tu bhūtale ||43|| yathaivaṃ pūrvanirdiṡṭaṃ mantrairarcavidhikramam | tat sarvaṃ kṡiprato mantrī sarvaṃ caiva niyojayet ||44|| svamantraṃ mantranāthaṃ ca tumburuṃ sārthavāhakam | …mahodadhisamāvrtām ||45|| @417 ajitāyāmāśu nirdiṡṭā vijayā khaḍgapāṇinī | dhanurhastāṃ sadā devī jayā tāmabhinirdiśet ||46|| vicitrapraharaṇā hyetā vicitrābharaṇabhūṡitā | vicitragatisattvākhyā vicitraveṡaceṡṭitā ||47|| ālikhya maṇḍale hyatra krṡṇavarṇā tu bhūtale | paraprāṇaharaṃ hyetat maṇḍalaṃ bhuvi ceṡṭitam ||48|| vividhārthakriyā mantrā vividhā karmamudbhavā | tat sarvaṃ pūrvavat krtvā paścāt karma samārabhet ||49|| japahomakṡayā mantrā maṇḍalāṃścaiva darśanam | praveśaṃ maṇḍale hyasmin tatpūrvaṃ vidhimudbhavai: ||50|| eṡa saṃkṡepato hyukta: kathyamāno’tivistaram | maṇḍalaṃ devimukhyāyā: kanyasāyā tu kīrtitam ||51|| aparājitākhyanāmata: jñeyo maṇḍalaṃ bhuvi viśrutam | ajitaṃ sarvata: pūrvaṃ rākṡaseśvarakinnarai: ||52|| bhūtairdaityamukhyaistu yamamātarasagrahai: | kūṡmāṇḍairvyantaraiścāpi piśitāśai: sapūtanai: ||53|| tantre tu sarvato mantrai: kravyādaistu sakaśmalai: | asurādhyakṡai: mahāghorai: sarvabhūtamahodayai: ||54|| iti || atha tumburu: sārthavāho vaisvaṃ maṇḍalamabhāṡayam | tumburākhyaṃ vāmato martyāṃ vajradhrk taṃ nibodhatām ||55|| pūrvanirdiṡṭamityāhu: punareva mahītale | praṇamya vajriṇaṃ mūrdhnā imāṃ vācamuśikṡire ||56|| sarvaṃ pūrvanirdiṡṭaṃ maṇḍalaṃ caturodayam | prathamaṃ sarvakarmāntaṃ dvitīyaṃ tu ihocyate ||57|| vyatimiśraṃ tathā yuktyā anupūrvamihāgatam | maṇḍalaṃ caturākhyaṃ tu sarvabhūtaprasādhakam ||58|| śūnyaveśma tathā nityaṃ śūnyadevakule sadā | pracchanne rahasi visrabdhe svagrhe vāvarake’pi ca ||59|| vicitrairaṅganepathyai vicitraiścārupūrṇakai: | pañcaraṅgikacūrṇaistu vividhairvā phalodbhavai: ||60|| śālitaṇḍulapiṡṭaistu vicitrairaṅgamujjvalai: | śuklacūrṇaistathāyuktai: candanāgarudhūpitai: ||61|| @418 vimiśraiścandanacūrṇaistu kuṅkumāgaruyojitai: | karpūrakasturikāsiktai: priyaṅgukeśarādibhi: ||62|| sprkkāsīrasamāyuktai: krṡṇāgarusudhūpitai: | cūrṇairvividhagandhairvā nityaṃ maṇḍalamālikhet ||63|| tri:snāyī japahomī ca tricelaparivartina: | vyatimiśrapakṡe tathā mantrī sitāsitasucihnite ||64|| yatheṡṭaṃ tithinakṡatre nityaṃ maṇḍalamālikhet | caturhastapramāṇaṃ vai yathoktaṃ vidhipūrvake ||65|| tat sarvamālikhed dhīmāṃ mantraṃ yatnāddhi cetasā | catu:koṇaṃ caturdvāraṃ catustoraṇasaṃyutam ||66|| madhye saripatirnityaṃ maṇḍale’smiṃ samālikhet | madhyasthaṃ padmamārūḍhaṃ dharmacakrānuvartinam ||67|| śākyasiṃhaṃ mahāvīraṃ mantrī buddhaṃ samālikhet | śeṡaṃ mudravarai: kṡipraṃ svabhrātrsahapañcamam ||68|| ālikhet sarvato mantrī catu:koṇe tu sarvata: | jyeṡṭhāt padmavare tasthau adhastād buddhasyāmbudhe: | tumbure mudramālekhyaṃ sitavarṇo’tha sarvata: ||69|| sarve śuklavarṇābhā kundendu śaśiprabhā | kumudākārasaṃkāśā sarvavastusuśuklakā ||70|| pūrvanirdiṡṭayogena devīnāṃ tu vidhānavit | tat sarvaṃ kuryānmantrī sarvakarmārthasādhanam ||71|| || iti || yathaiva maṇḍalaṃ sarvapaṭe smitaprayojayet | trividhaṃ paṭanirdiṡṭaṃ maṇḍale’smiṃ yathāvidhi ||72|| śeṡaṃ yatheṡṭavat kuryāt paṭamaṇḍale bhūtale | ālekhyaṃ mantratantre’smiṃ yathāvihite mate ||73|| phalake paṭṭake vāpi yathākāṡṭhasamudbhavai: | ālekhyā: devatā: sarve sabhrātrsahapañcamā: ||74|| yathaiva maṇḍale sarvaṃ tat sarva ālikhet paṭe | ambera vāpi nirdiṡṭaṃ yathocitasamudbhave | nirdiṡṭaṃ paṭamantrajñai: pratimānāṃ tu kītyate ||75|| candanaṃ malayamityāhu rāgaṃ cāpi sakesaram | punnāgaṃ caiva mantrajñai: nityaṃ pratimāsu yojayet ||76|| @419 piyālaṃ padmakaṃ vindyāt rodhrakāṡṭhaṃ mahītale | saralaṃ devadāruṃ ca kāśmīraṃ caiva saghaṇṭakam ||77|| kuṭajārjunajambūkaṃ priyaṅguṡṭhomakodbhavam | raktacandanakāṡṭhaṃ tu viśeṡāt paṭamucyate ||78|| plakṡodumbarakāṡṭhaṃ ca sahakāraṃ viśeṡata: | puṇḍarīkaṃ sasarjaṃ vai sinduvāraṃ siddhodbhavam ||79|| vakulaṃ tilakaṃ caiva kāṡṭhaṃ saptacchadaṃ tathā | vividhā vrkṡajātīnāṃ puṃsastrīnapuṃsakām ||80|| sarveṡāṃ grahaṇaṃ kāṡṭhe mūlagaṇḍe tatordhvagam | śākhāsu sarvato grāhyā madhukastiktakāṡṭhayo: ||81|| picumandaṃ tathā kāṡṭhe’riṡṭe bhūtatarau tathā | putraṃjīvakakāṡṭheṡu nityaṃ caivābhicāruke | aśvatthe śāntikaṃ vindyāt kāṡṭhe cāpi mahītale ||82|| pauṡṭyarthaṃ kāṡṭhamityuktaṃ aśokaṃ śīrṡameva vā | sarvakarmāṇi sarvatra sarvakāṡṭheṡu yojayet ||83|| mūlakāṡṭhena pratimāyā mūlanakṡatrayojitā | tatastambhakrte kāṡṭhe jyeṡṭhanakṡatra yojayet | tata: śākhākrtaṃ kāṡṭhaṃ sarvanakṡatra yojayet ||84|| tatordhvanakṡatrarevatyā induvāreṇa kārayet | mūla ādityavāre vai stambha: śukrādyamīkṡyate ||85|| sarvavāraistathā mukhyai; sarvagrahaṇādrte | mūle rasātalaṃ gacchet āsuriṃ tanumāviśet ||86|| tata: stambhakrtai: kāṡṭhai: gaṇḍaiścāpi samudbhavai: | vaśyākarṡaṇabhūtānāṃ jambhastambhanamohanām ||87|| kuryādābhicāraṃ vai teṡu pratimā samāviśet | tatordhvaṃ nabhastalaṃ gacchedūrdhvakāṡṭhasamudbhavai: ||88|| pratimāṃ devya samāyukte surayāna samāśrayām | śākhāsu sarvato gacchedantardhānasukhodayām ||89|| diśāṃ ca sarvato mantrī yatheṡṭaṃ vā karma samārabhet | kāṡṭhā: sarve tu nirdiṡṭā: pratimālakṡaṇamiṡyate ||90|| nauyāna ca samārūḍhā devyākārasubhūṡitā: | kumāryākāracihnāstu pañcacīrakamūrdhajā: ||91|| @420 tathaiva karavinyastau maṇḍale’smi hi bodhitā: ||92|| tumburu: sārthavāho vai karṇadhāro mahādyuti: | karavālakaranyasto vāhamanto’tha savyake | tiryagnāvagatā mantrā tryaṅguladvyaṅgulodbhavā ||93|| dīrghaśo vitastimātraṃ vā nāvaṃ caiva sukārayet | susrṡṭaṃ śvetasaṃkāśaṃ śaṅkhendudhavalasaṃnibham ||94|| jayā kārayed dhīmān tumburuṃ ca viśeṡata: | vijayāṃ pītanirbhāsāmajitāṃ caiva suraktikām ||95|| aparājitā krṡṇavarṇā vai śuklāṃ caiva anāmikām | prasannāṃ tumburumūrtyā jayāṃ caiva vinirdiśet ||96|| īṡidbhrukuṭino devyā vijayā cāparājitā | ajitā saumyaveśā tu kartavyātha sarvata: ||97|| aṅguṡṭhaparvamātraṃ vā kanyasāṅgulimātratā | sarvā: pramāṇaveṡākhyā kathitā sarvamantriṇai: ||98|| dantī bhogagadā khyātā sauvarṇapārthivodbhavā: | prthivyāmadhipatyorvā kuryāmetāṃ suśobhanām ||99|| raupyaṃ tāmramayīṃ vāpi pratimā khyātā vaśāvahā | ākarṡaṇaṃ ca bhūtānāṃ kāṃsī hyuktā mahītale ||100|| trapusīsakalohaiśca pratimā hyuktābhicāruke | samārai ratnaviśeṡaiśca pravālasphaṭikasaṃbhavai: ||101|| kuryāt pratimāṃ saumyāṃ āśu siddhililupsubhi: | kapālāsthimayai pratimai: karma kaśmalajodbhavam ||102|| śrṅgai: vividhamukhyādyai: yathānyastārthalābhinām | siddhyante sarvamantrā vai kṡudramantrāśca bhūtale ||103|| yathāsaṃbhavato lābhā yathāprāptārthasaṃbhavā | siddhyante sarvata: krtvā pratimābhiśca yojitā: ||104|| iti || atha tumburu: sārthavāha: sarveṡāṃ sādhanavidhānaṃ samācakṡate sāmānyata:- dantamayīṃ pratimāṃ krtvā devīnāṃ kanyasāṅgulipramāṇāmatigupte pradeśe āhūya mūlamantrai: vāmahastena dhūpaṃ dattvā jayāyā mūlamantraṃ japet | aṡṭasahasramaṡṭaśataṃ vā japaṃ krtvā yanmanīṡitaṃ tat sarvaṃ svapne kathayati | trisaṃdhyaṃ saptadivasāni japa: kartavya: | yathepsitaṃ tat sarvaṃ saṃpādayante | vaśyākarṡaṇagrahavimo- kṡaṇādīni sarvāṇi kṡudrakarmāṇi kurvanti yatheṡṭaṃ vā sattvavaśīkaraṇe | uttamasādhanādiṡu karmāṇi nimittāni darśayati | jātīkusumairdevīnāṃ pratimāṃ tāḍayet | rājā vaśyo bhavati | @421 jātīkalikai: devīnāṃ pratimāṃ tāḍayet | aṡṭaśatavārāṃ pañcakalikābhi: trisaṃdhyaṃ sapta divasāni | yāmicchati rājakanyāṃ mahādhanopetāṃ varāṅgarūpiṇīṃ tāṃ labhate | jātīpuṡpai: pañcabhi: kusumai: pratimā ekaikā āhantavyā trisaṃdhyaṃ saptadivasāni aṡṭaśati | yāmicchati varāṅganāṃ tāṃ labhate | tāmeva pratimāmādāya mūrdhani dhārayet keśāvrtaṃ krtvā | bhartā cāsya dāsatvenopatiṡṭhati | ūrumadhye saṃnyaset | paramasaubhāgyaṃ labhate | grhītvādhvānaṃ vrajet | corairna muṡyate | parabalaṃ drṡṭvā stambhayati | saṃgrāmamavataret | śastrairna hanyate | ariṃ mohayati | parasainyaṃ hastyaśvarathaparyaṭatīṃ stambhayati | añjanamabhimantryākṡīṇāṃ japet | yaṃ prekṡati so’sya dāsabhūto bhavati | gorocanāma- bhimantrya ātmavaktre tilakaṃ krtvā yaṃ prekṡati so’sya vaśo bhavati | yāvat tilakastiṡṭhate tāvanmaithune’vyavacchinnarato bhavati | evaṃ vastradhūpagandhamālyapuṡpopakaraṇaviśeṡāṃśca yajñopavīta- daṇḍakamaṇḍalukāṡṭhopānahāśayanayānāsanabhojanādiṡu sarvopakaraṇaviśeṡāṃ saptābhimantritāṃ krtvā ātmanā parairvā kārāpayet | sarvasattvā vaśyā bhavanti kiṃkarānuvartina: | māṡajambulikāṃ saptābhimantritāṃ krtvā pracchanne sthāne devīnāmagrata: agnau aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ sapta divasāni sarve raṇḍā: sarve ḍākinya: sarve bhūtagrahā: sarve ca kaśmalā: vaśā bhavanti kiṃkarānu- vartina: | yojanaśatagamanāgamane ca gomūtreṇa piṡṭvā pūrvāhṇe piṇḍārakavandakaṃ āmravandakaṃ ca grhya sahasrasaṃpāditaṃ krtvā pādaṃ lepayet | divyodakena jyeṡṭhodakena vā sarvakarmasu yojya sarva- pūjiteṡu ca kalpeṡu paramantravidhānenāpi | kiṃ tvayaṃ viśeṡa: | yatra maṇḍale sārthavāhasya tumburu- rbhagavāṃ dharmasvāmī buddha: sarvasattvānāmagra: śākyamunirabhilikhita:, tasmiṃ maṇḍale drṡṭasamayasya karmāṇi kartavyāni | āśusarvakarmāṇi siddhyantīti | daśasahasrāṇi pūrvasevājāpa: kārya iti || jayā svakalpaṃ bhāṡate | marakatendranīlapadmarāgasphaṭikādibhi: pravālāṅkurāśmavaidūryaratna- viśeṡai: suvarṇarūpyamayairvā pratimāṃ krtvā devīnāṃ kanyasāṅgulapramāṇā yavaphalamātraṃ vā muktāphalaṃ vā pratimāṃ krtvā nauyānasamārūḍhā caturbhaginīnāṃ sabhrātrsahitānāmantaśa: pratimāṃ krtvā pūrva- vad yathābharaṇapraharaṇaviśeṡāṇāṃ devīnāṃ śucau deśe candanakuṅkumakarpūrodakābhiṡikte taireva maṇḍalaṃ krtvā atigupte sthāne mārgaśīrṡamāse kārtikapūrṇamāsyāṃ vā anye vā sitapakṡe pratihārakakusu- māgame anye vā śukle’hani praśaste tithau candrabhārgavavāre rohiṇīrevatyanurādhā jyeṡṭhanakṡatrā bhikṡāhāreṇa udakasaktavāhāreṇa vā havi: phalabhakṡaṇe vā mocāmraphalasanālikerai: pūrvaṃ jayāyā: akṡaralakṡaṃ japet | japtā krtapuraścaraṇa: tathāgatabimbodayamaṇḍalaṃ tumbururdrṡṭvā krtarakṡa: śuklāmbara- dhara: sragvī mālatīkusumāvabaddhaśiraṡka: ahorātroṡito bhūtvā sādhanamāviśet | pūrvavadarghaṃ krtvā jātīkusumaughaṃ mahākrpāpiṇḍītagaranāgakesarapunnāgairvā eteṡāmanyatamena navairvā mahatīṃ pūjāṃ krtvā mālatīkusumānāṃ pañca pañca grhītvā devīnāṃ tāḍayet | sabhrātrsahitānāṃ lakṡatrayeṇa | ṡaḍbhi: māsai: vidyādharo bhavati | kṡaṇena brahmalokamapi gacchati divyarūpī | yatheṡṭagatirantara- kalpaṃ jīvati | anyakalpavidhānenāpi sarvalaukikai: mantrai: sidhyatīti || ajitā svakalpaṃ bhāṡate vijayā caiva mantriṇī | ubhāvapyetau mahādevyau svamantrayonijau sarvakarmāṇi kurvanti pūrvavat | kiṃtu eteṡāmayaṃ viśeṡa:- vijayāyā: pītapuṡpai: ajitāyā: rakta- @422 puṡpai: tadvarṇaiścopakaraṇaviśeṡai: sarvakarmāṇi sādhayet | vijayāpyevamāhu: | pratimā pītaraktā kāryā | pūrvavat tathāgata maṇḍalaṃ krtvā tumburo: sārthavāhasya ajitāyāstāmramayī raktacandana- mayī vā | mama kalpe tu rūpyarāgamayī pītanirbhāsā gorocanakuṅkumāktā ca kāryā | tathaiva sarvaṃ pūrvanirdiṡṭam | ubhau parasparata: devyāvevamāhu: | vijayā ajitā ca | yathābhilaṡita- manasepsitaṃ sarvakarmāṇi sādhaya iti || aparājitā evamāha-ahamapi kalpaṃ bhāṡe | yanmayoditaṃ maṇḍalesmiṃ sarvaṃ tathaiva kartavyaṃ svamantreṇaiva śmaśānāṅgāreṇa śmaśāna bhasmena vā devīnāṃ pratimāṃ likhya krṡṇapuṡpairabhyarcya śatrornāma grhya japet guhye pradeśe śmaśāne vā | tatkṡaṇānmryate | unmattako vā bhavati | apasmāreṇa vā grhyati | gotrotsādanaṃ vā karoti sādhakasyecchayā | tatraiva śmaśāne mahāmāṃsaṃ juhuyāt | arīn nāśayati stambhayati śoṡayati mahārākṡasena grhṇāpayati gotrotsādaṃ vā karoti sādhakasyecchayā | sarvaviṡayajanapadaṃ mahāmāryopasargeṇa grhṇāpayati | puna: svasthīkaroti | evaṃ sarvakarmāṇi krūrāṇi paraprāṇaharāṇi sadyopaghātāni | krṡṇapakṡe caturdaśīnavamyaṡṭamīṡaṡṭhīcaturthyā- dibhistithau kāryāṇi | ādityāṅgārakaśanaiścaravārairahobhi: sarvakarmāṇi sidhyanti ayatnenaiva | śmaśānāṅgāraṃ grhya caṇḍālakapāle nāmamālikhet pratibimbaṃ vā striya: puruṡasya vā likhet | tatkṡaṇādeva sidhyanti | bhage’ṅguliṃ datvā ca pratibimbe kapālasthe tatkṡaṇād dahyamānā strī āgacchatti yojanaśatādapi | kapālaṃ grhya japed adrśyo bhavati | kajjalaṃ grhya akṡīṇyañja- yet | madanāgninā dahyamānā strī āgacchati | sarvakarmāṇi kartavyānīti || evamuktā devyo bhagavantaṃ yācayanti sma-tad vadatu bhagavāṃ dharmasvāmī buddho svamantraṃ ca | yā cāsmākamanukampārthaṃ sarvasattvānāṃ ca hitāya sukhāya svamantracaryām || atha bhagavāṃ tathāgata: śākyādhirājatanaya: tāṃ kanyāmīṡadavalokya bhrātrsahitāmimāṃ vācamudīrayanti sma-na yūyaṃ kanyakā bhrātrpañcamā tathāgatasya guṇamāhātmyaṃ mantracaryāprabhāvaṃ śrotuṃ caryāṃ vā pratipadyetum | ko’nya: sadevake loke saśramaṇabrāhmaṇikāyāṃ pūjāyāṃ śrotuṃ caryāṃ vā pratipadyetum | varjayitvā utpāditabodhicittānāṃ daśabhūmipratiṡṭhiteśvarāṇāṃ bodhisattvānāṃ sarvamantracaryānirhārasamanupraveśasarvatathāgatajñānamāyāprativiśiṡṭamūrdhvaja: ko’nya: śakta: śrotuṃ jñātuṃ vā nirdeśaṃ mantracaryāsamanupraveśamācakṡituṃ sarvasattvānāṃ ca prakāśayitum | varjayitvā tathāgatā- nāmarhatāṃ samyaksaṃbuddhānāṃ tatpratipannānāṃ ca sattvānāmutpāditabodhicittānām | na yūyaṃ kanyakā: śakyatha | tena hi bodhicittamutpādayadhvam | sarvasattvānāmantike maitracittā hitacittā bhavatheti || evamuktvā tā: kanyakā: trśaraṇaparigrhītā: utpāditabodhicittāśca niṡaṇṇā dharma- śravaṇāya tūṡṇīṃbhūtā iti || āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt ṡaṭcatvāriṃśatimapaṭalavisarād dvitīyasādhanaupayikamaṇḍala- pravaśānuvidhiścatu:kumāryapaṭalavisara: parisamāptamiti || @423 49 japaniyamādisarvakarmapaṭalavisara: | atha tā devatā bhagavantaṃ śākyamuniṃ sarvāṃśca bodhisattvāṃ sarvaśrāvakapratyekabuddhāṃśca tri: pradakṡiṇīkrtya śirasā praṇamya buddhaṃ bhagavantaṃ nirīkṡamāṇā: sthitā: abhūvaṃ nirīkṡamāṇā: samantratantrakalpavistarāṇi ca bhāṡante sma-svamudrāṇāṃ cauṡadhyo yathābhimataṃ bhāṡante sma | anujñātā tathāgatenārhatā samyaksaṃbuddhena sattvānāmarthāya sarvamudrāmantrapaṭalavisaraṃ bhāṡate sma svakaṃ svakaṃ mudrāpaṭalamoṡadhīnāṃ ca kalpaṃ bhāṡante sma || tumburu: sārthavāho evamāha-ādau tāvad gandhena hastāvudvartya candanamiśreṇa vānyairvā sugandhajātibhirdevīnāmagrata: prāṅmukha: sthitvodaṅmukho vā vāmahastena dakṡiṇahastāṅguṡṭhaṃ muṡṭiyogena grhītvā apasavyena bhrāmayitvā nābhideśe sthāpayet | muṡṭiyogena śira:sthāne vā nyaset | eṡa bhagavaṃ tumbure: sārthavāhasya samayamudrā mama | tadeva hastau karmārthasādhakā vāmahastenāṅguṡṭha- mabhyantare prakṡipya drḍhaṃ pragrhya muṡṭiyogena nābhideśe nyaset | eṡa bhagavaṃ mama jayāyā mudrā sarvakarmakarā | tadeva muṡṭiṃ tarjanyāṃ vikāsya tarjayet | dakṡiṇāṃ diśi sarvāvighnā pranaśyante | eṡa dvitīyo mahāmudra: dvitīyamaṅgulimutkṡipya paścimāṃ diśi māvarjayet | eṡa dvitīyo mahāmudra: sarvaduṡṭā nāgāṃ stambhayati | nirviṡīkaraṇe ca prayoktavya: | trtīyamaṅgulimutkṡipya uttarāyāṃ diśi āvarjayet | sarvayakṡayakṡīkinnaramahoragakūṡmāṇḍāśca vaśyā bhavanti ākrṡṭā: | eṡā trtīyā mahāmudrā bhavati sarvāśāpāripūrikā | sarvakarmāścābhimukhā bhavanti | caturthamaṅguliṃ vikāsya abhyantarasthitamaṅguṡṭhaṃ saṃkocya hastatale pūrvāyāṃ diśi āvarjayet | sarve devā vaśyā bhavanti | devānāmagrata: prāṅmukho bhūtvā darśayet | sarvabhūtā vaśyā bhavanti | sarvasattvānāṃ ca priyo bhavati | eṡā caturthā mahāmudrā sarvakāmaphalapradā | dvau hastau saṃyamya sarvamaṅguliṃ vikāsya añjalyākāreṇa mūrdhanyā sprśet | ūrdhvamadhaścāvalokayet ābrahastambaparyantāt adhaśca rasātalam | sarvadevadānavāṃ vaśamānayati | eṡa pañcamo mahāmudra: sarvakarmārthasādhaka: | etadeva bhagavaṃ pañca mahāmudrā sarvakāmaphalapradā bhavatīti || vijayā evamāha-pañca eva bhagavaṃ mama mahāmudrā bhavanti | vāmahastenāṅguṡṭhābhyantaraṃ krtvā yathā nakhā na drśyante tathā kāryam | drḍhaṃ muṡṭiṃ krtvā prahāramārjanayogenādha: avaloka- yet | eṡa prathamā mahāmudrā | dvitīyamapi ūrdhvamavalokane trtīyaṃ digdakṡiṇamavalokane | caturthaṃ sarvadiggrahaṇe | pañcamaṃ śirasi nyastam | eta eva pañcamahāmudrā sarvakāmaphalapradā bhavanti iti || ajitā evamāha-ubhau hastau saṃyamya ubhau aṅguṡṭhamadhye prakṡipya suṡirañjalyākāraṃ krtvā madhyamāṅgulisūcikau kanyasāṅgulimucchritau pāśākāraṃ krtvā ubhau tarjanyau tathaiva cānā- mikāmavaṡṭabhya ajitā nāma mahāmudrā bhavati durdāntadamakā puṇyā | sarvakarmārthasādhaka: | tadeva mudraṃ dakṡiṇāṃ diśimāvarjayet | dvitīyā mahāmudrā vijayā nāma bhavati | evaṃ paścimāyāṃ diśimāvarjayet | jayā nāma mahāmudrā bhavati | evamuttarāyāṃ diśimārjayet | aparājitā @424 nāma bhavati mahāmudrā | evaṃ pūrvāyāṃ diśimāvarjayet | mahāsārthavāho nāma mahāmudrā bhavati | eta eva pañca mahāmudrā: sarvāśāpāripūrakā bhavanti iti || aparājitā evamāha-pañca eva bhagavaṃ mama mahāmudrā bhavanti | pūrvavat hastau prakṡālya krṡṇapakṡe bandhayitavyā: | tenaiva vidhinā yathā sādhane’smiṃ tathā yojyā: | dakṡiṇābhimukhaṃ sthitvā devīnāmagrata: ubhau hastau saṃśliṡya madhyamānāmikātarjanyādibhi: trisūcyākāraṃ trśūlaṃ krtvā kaniṡṭhikāṅgulimadhyamaṅguṡṭhau ca madhye prakṡipya hastatale’smiṃ mūrdhni sthāne tadā nyaset | prathamaṃ mahāmudra: aparājitā nāma | evaṃ sarve prayoktavyā: yathā ajitāyā: | yannāmikā bhaginya: bhrātrsahitā:, tannāmakā: sarveṡāṃ mahāmudrā bhavanti | yadeṡa hastatale, etat sāgaram | yadetadaṅguṡṭhaṃ yad bhrātustumburo: | yadetadaṅgulya: sarve bhaginya: anupūrvasaṃjñakā: | tarjanī jayā madhyamā vijayā anāmikā ajitā kanyasā aparājitā | etadanupūrvakrameṇa padbhyāmeva yojya: | dhyātā: namaskrtāśca sāṃnidhyaṃ kalpayanti | cintitā nācintitā mudrā bhavanti sarvakarmakarā: sarvāśāparipūrakā: | viṡamasthe cintayitavyā mahāmudrā: | bhayaṃ na bhavati iti || tumburu: sārthavāha evamāha-atheṡāṃ sāmānyata: agadābhidhānaṃ bhavati | asmākaṃ ca oṡadhīnāṃ prabhāvo yena vaśyā bhavanti sarvabhūtā: | katamaṃ ca tat ? aśvatthanyagrodhaśrṅgāṃ grhītvā kṡīreṇa poṡayitvā gokṡīreṇāloḍya sitapakṡe aśvininakṡatreṇa induvāre tithau saptamyāṃ pūrvāhṇe rtumatyā: striyāyā aprasavadharmiṇyā: sārthavāhamantreṇa parijapya saptavārāṃ tathaiva mudrāṃ badhvā pāyayet pūrvābhimukhāṃ krtvā | nārī garbhaṃ graheṡyate | putraṃ janayate dīrghāyuṡyam | supatinā ca saha svaptavyam | teṡāmeva mūlaṃ grhītvā mūlanakṡatreṇottarāyāṃ diśi gatāyāṃ śilāyāmāditya- vāreṇa sūkṡmacūrṇāni kārayet | yasya dādāti sa vaśo bhavati | āhārapānabhojanādiṡu gandha- mālyatāmbūlādiṡu prayoktavyam | yathā śarīreṡu viśati tathā kāryam | sprśati vācā sattve- nopatiṡṭhati | tadeva śrṅgau tenaiva vidhinā yathā striyā tathātmanā pibet | strīśatamapi gacchati avyavacchinnareta: | tathā striyāmapi brhalliṅgatāmabhinirvartayati | gorjaruka: śatapādī vā nara- śakraphalāni tathaiva cūrṇamidaṃ payasā saha peyaṃ yasya grhe pramadāśatamasti | evamanena prakāreṇa pūrvamūlāṃ svamudrāṃ mantreṇopetā: varjayitvā viṡamupaviṡaṃ ca sarvaṃ yojyam | sarvakarmiṡu ca sarvabhūtānāṃ vaśīkaraṇamuttamaṃ sādhanīyāśceti || jayā evamāha-jayantīmūlaṃ grhya tathaiva kartavyaṃ yathā tumbure: | sarvakarmāṇi sādhayati | athākāśagamanamicchet jayantīmūlaṃ trlohapariveṡṭitaṃ krtvā puṡpayogena somavāreṇa śuklapakṡasaptamyāṃ sapūrṇamāsyāṃ caturdaśyāṡṭamyāṃ trirātroṡitena śucinā kuṅkumamiśraṃ krtvā mukhe prakṡeptavyā: | candra- grahe mukte antarhito bhavati | svamantraṃ akṡaralakṡaṃ japtvā guḍikāṃ prakṡipya candragrahe mukte vidyā- dharo bhavati kāmarūpī yatheṡṭagati: | viṃśativarṡasahasrāṇi jīvati | udgīrṇe punardrśyati | mānuṡe puna: evaṃ sarvakarmāṇi karotīti || @425 vijayā evamāha-kiṃtu ayaṃ viśeṡa: | agastivandākaṃ grhya jyeṡṭhodakena divya- vāriṇā vā piṡṭvā svamantreṇābhimantrya pādau mrakṡayedyojanaśataṃ gamanāgamanaṃ karoti akhinnaṃ yāvanna tyajate | vijayāmūlaṃ grhya tathaiva kartavyam | tathā jayāyā: sarvaṃ karoti iti || ajitā evamāha-ajitamūlaṃ saṃgrhya tathaiva kartavyam | sarvaṃ sādhayati iti | aparājitā evamāha-aparājitāmūlaṃ grhya śuklakrṡṇau sapatraphalamūlau sarvaṃ tathaiva kartavyaṃ yathā sārthavāhasyeti | kiṃtvayaṃ viśeṡa:- āśukāri kṡipraṃ sidhyatīti | putrañjarī krtāñjalī sahā ca sahadevā ca mahoṡadhī | chatrādhicchatrā tathā devī mahākālaśca viśruta: | nākulī gandhanākulyau tathā saṃkucitakarṇikā ||1|| eteṡāṃ mūlamādāya śūrjacūrṇāni kārayet | anena prṡṭamātrāstu vaśamāyānti dehina: ||2|| raktaśālituṡaṃ caiva kuṅkumaṃ sahacandanam | kastūrikāsamāyuktaṃ divyavārisamaplutam ||3|| trilohākārayeveṡṭaṃ vai guṭikāṃ kurvīta mantravit | akṡamātraṃ tata: krtvā guṭikāṃ vaktre tu tāṃ nyaset ||4|| candragrahe’tha rātrau vā japenmantraṃ samāhita: | prabhāte siddhamantrastu yatheṡṭaṃ yāti dehaja: ||5|| parivartayate jāpaṃ vaktrasthā guṭikā sadā | yatheṡṭapaśurūpī vā samantāddhiṇḍati medinīm ||6|| udgīrṇe tathā yukti: svadehī bhavati jāpadhī: | anyathā yadi vaktrasthā viśvarūpā bhavet sadā ||7|| svamantreṇātmarakṡaṃ tu krtajāpī viśiṡyate | anyathāhryate guṭikā yadi rakṡāṃ na karoti jāpī ||8|| sarvamantrāstu sidhyante mantrarāṭ sarvalaukikā: | pūjanāt sarvakalpānāṃ sarvasarvaiśca bhāṡitām | te’smiṃ siddhimāyānti mantratantrābhibhāṡitām ||9|| vicaranti mahīṃ krtsnāṃ vicitrā veṡadhāriṇo | gatiyonividehasthā: śvānavāyasarūpiṇa: | mārjāra tatholūkā: mūṡamaṇḍūkavrścikā: ||10|| sarvayonisamākīrṇā: videhā dehavisthitā: | paryaṭanti mahīṃ krtsnāṃ sarvabhūtarutāvina: ||11|| @426 sarvasattve vaśā veṡā sarvabhūte priyodayā | kurvanti ca sadā martyā tadā teṡāṃ niyojayet ||12|| nānyeṡāṃ kathyate loke pūjitāścaiva devatai: | sarvaṃ ca sarvato jñeyaṃ sarvamantraprasādhakam ||13|| kathitaṃ kathayiṡyanti ye cānye bhuvi mānavā: | tat sarvaṃ kalpavisaraṃ iha coktaṃ lokamātarai: ||14|| evamuktāstu devā vai sūtrāntasahapañcamā: | tūṡṇīṃbhūtā tatastasthu praṇamya jinapuṃgavam ||15|| niṡaṇṇo dharmaśravaṇāya tasmiṃ parṡadvaredvare | adhiṡṭhānāṃ ca buddhānāṃ aśeṡāṇāṃ ca jinātmajām ||16|| adhyeṡya ca mahāvīraṃ tūṡṇīṃ bhūtāstadanantare | atha vajradhrk śrīmāṃ pūjayāmāsa devatā: ||17|| sādhukāramadāt teṡāṃ sattvānugrahakāmyayā | sādhu sādhu tata: kanya samaye tiṡṭhadhva yatnatām ||18|| iti || āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt saptacatvāriṃśatimapaṭalavisarāt trtīya: catu:kumāryopayikasarvasādhanajapa- niyamamudrāoṡadhitantramantrasarvakarmapaṭalavisaraṃ parisamāpta iti || @427 50 yamāntakakrodharājaparivarṇanam | atha khalu bhagavāṃ vajrapāṇiryakṡasenāpati: tasyāṃ parṡadi saṃnipatito’bhūt saṃniṡaṇṇa: | utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya sa yena bhagavāṃstenā- ñjaliṃ praṇamya bhagavantametadavocat-yo hi bhagavaṃ mañjuśriyā kumārabhūtena krodharājā yamāntako nāma bhāṡita:, tasya kalpaṃ vistaraśo bhagavatā na prakāśitam, nāpi mañjuśriyā kumāra- bhūtena | ahaṃ bhagavaṃ paścimatāṃ janatāmavekṡya bhagavati parinirvrte śāsanāntardhānakālasamaye vartamāne mahābhairavakāle yugādhame sarvaśrāvakapratyekabuddhavinirmukte buddhakṡetre tathāgataśāsana- saṃrakṡaṇārthaṃ dharmadhātucirasthityarthaṃ sarvaduṡṭarājñāṃ nivāraṇārthaṃ ratnatrayāpakāriṇāṃ nigrahārthaṃ vaineyasattva- kauśalācintyabodhisattvacaryāparipūraṇārthaṃ acintyasattvapākamabhinirharaṇārthaṃ ca paścime bhagavaṃ kāle paścime sugatasamaye śāsanavipralope vartamāne ya imaṃ yamāntakaṃ nāma krodharājānaṃ yathāvidhi- kalpavinirdiṡṭaṃ prayokṡyati, tasya siddhirbhaviṡyati | niyataṃ ca duṡṭarājñāṃ śāsanāpakāriṇāṃ ca sattvānāṃ mahāyakṡāṇāṃ mahotsāhināṃ nigrahānugrahapravrttānāṃ mahākaruṇāvirahitānāṃ teṡāmayaṃ krodharājā prayoktavya: nānyeṡām || atha bhagavāṃtūṡṇīṃ bhāvena buddhavikurvaṇādhiṡṭhānaṃ nāma samādhiṃ samāpadyate sma | mañjuśrī: kumārabhūto’pi tūṡṇīṃbhāvena sthito’bhūt | sarvāvantaśca parṡanmaṇḍalaṃ ṡaḍvikāraṃ prakampamajāyata | bhītāśca devasaṃghā uttrastā: sarvabāliśā: | sarvadevāśca nāgāśca dānavendrā: samātarā: ||1|| sarve ca grahamukhyādyā devasaṃghā: prakampire | mānuṡā: prakampe bhinnamanaso duṡṭacittāśca pūtanā: ||2|| ārtā bhītā: tataste vai raudracittā narādhipā: | śaraṇaṃ te tadā jagmu: dharmarājasya śāsanam ||3|| guhyakendrasya yakṡasya vajrapāṇimahādyute: | mañjughoṡasya te bhītā: kumārasyaiva mantrarāṭ | samayaṃ ca tadā cakre mañjughoṡasya antike ||4|| paritrāyasva bho bāla sarvasattvānukampaka | nirdahiṡyāmi no adya krūramantrai: sudāruṇai: || krodhena mūrcchitā hyadya pratiṡṭhāma mahītale ||5|| tatastāṃ bodhisattvā vai bālarūpī mahādyuti: | mā bhaiṡṭhatha surā: sarve yakṡarākṡasadānavā: ||6|| samayaṃ vo mayā hyukta: alaṅghya: sarvadaivatai: | bhānuṡāmānuṡāścāpi sarvabhūtaistu kevalai: ||7|| @428 maitracitta sadābhūtvā tanmantraṃ smarate sadā | saṃbuddhaṃ dvipadāmagryaṃ śākyasiṃhaṃ narottamam ||8|| tenaiva bhāṡitaṃ mantraṃ uṡṇīṡādyā: salocanā: | trailokyaguravaścakrī tejorāśiṃ jayodbhavam ||9|| vijayoṡṇīṡamantrādyāṃ padmapāṇiṃ salokitam | avalokitanāthaṃ ca bhrkuṭī tārāṃ yaśasvinīm ||10|| devīṃ ca sitavāsinyāṃ mahāśvetā yaśovatīm | vidyāṃ bhogavatīṃ cāpi hayagrīvaśca mantrarāṭ ||11|| ete hyabjakule mantrā pradhānā jinani:srtā | ekākṡaraścakravartī vā mantrāṇāmadhipatiṃ prabhum ||12|| smrtvā devadevaṃ ca mantranāthaṃ mahādyutim | krodhamaprabhavo tasya yamānto nāma nāmata: ||13|| avalokitanāthasya cetāṃsi karuṇodayā: | mahākaruṇākrṡṭamanaso pūrvabuddhai: prakāśitāṃ ||14|| sā tārā tārayate jantūṃ avalokitabhāṡitā | vidyā samādhijā āryā strayākhyā saṃjñārūpiṇī ||15|| bodhisattvo’tha carate bodhicārikamuttamām | lokadhātusahasrāṇi asaṃkhyā bahudhā puna: ||16|| paryaṭanta tadā devī sattvānāṃ hitakāraṇā | strīrūpadhāriṇī bhūtvā mantrarūpeṇa dehinām ||17|| vidhineyatadāṃ sattvāṃ bodhiyāneti yojayet | caryā bodhisattvānāṃ acinteyaṃ prakāśitā ||18|| vajrapāṇiṃ tathā vīraṃ mantrāṇāmadhipatiṃ smaret | māmakīṃ kulaṃdarīṃ devīṃ trailokyapratipūjitām ||19|| śaṅkulā mekhalāṃ caiva vajramuṡṭiṃ yaśasvinīm | krodhendratilakaṃ śatruṃ nīladaṇḍaṃ sabhairavam ||20|| ete dūtagaṇā: krodhā: vidyādhyakṡā: prakīrtitā: | pradhānā vajrakule sarve asmadrakṡitā hi te ||21|| gajagandhaṃ tathā loke bodhisattvaṃ maharddhikam | mahāsthānagataṃ dhīmaṃ bodhisattvaṃ maharddhikam ||22|| jyeṡṭhaṃ tanayamukhyaṃ tu samantabhadraṃ suśobhanam | ya: smaret tadā kāle bhayaṃ teṡāṃ na vidyate ||23|| @429 maṇibhadraṃ tathā nityaṃ jambhalaṃ yakṡamuttamam | sarvaśrāvakapratyekaṃ buddhānāṃ ca kuto bhayam ||24|| smaraṇāt pūjanāt teṡāṃ mahārakṡā prakīrtitā | brhat phalaṃ tadā devāṃ puṇyābhāṃ ca asaṃjñkā ||25|| strīrūpadhāriṇīṃ devīṃ vītarāgāṃ maharddhikām | ratnatraye ca pūjāṃ vai prasannā jinaśāsane ||26|| teṡāṃ na vidyate kiṃcit mitrāmitrabhayaṃ yadā | samayaṃ tatra ityukta: alaṅghyaṃ sarvamantribhi: ||27|| etat krodhavare khyātaṃ yamāntasyaiva varṇite | samaye ca sthitāṃ sattvāṃ abhakṡā: sarvamānuṡā: ||28|| tataste hrṡṭamanasa: sarve devā hyamānuṡā: | samaye tasthire sarve jinaputrānubuddhinā ||29|| yakṡasenāpati: kruddha: vacanaṃ cet parābhavam | saṃprakampya tadā sarvāṃ lokadhātumasaṃkhyakām ||30|| nirarthaṃ krodharājaṃ tu kimarthamidaṃ prakāśitam | jinaputraistadā pūrvaṃ sattvānāṃ vinayakāraṇāt ||31|| prabhāvaṃ krodharājasya udyaṡṭaṃ ca purātanam | evamuktāstato vajrī vajraṃ nikṡipya tasthure ||32|| tata: prahasya matimāṃ bālarūpī maharddhika: | kumāro mañjughoṡo vai imāṃ vācamudīrayet ||33|| mā praduṡya mahāyakṡa vajrapāṇi maharddhika | mayā prakāśito hyeṡa krodharājo maharddhika: ||34|| tavaiva mantraṃ dāsyāmi yathecchaṃ saṃprakāśaya | tvayā na śakyaṃ krodhasya prabhāvaṃ parikīrtitam ||35|| tayaiva saṃsthito hyeṡaṃ dehastha iha drśyate | ākrṡṭa: tena vai tubhyaṃ hrdayaṃ te yadi prcchasi ||36|| na śakyaṃ nivartituṃ hyatra krodhāviṡṭo hi vai prabho | yathecchaṃ saṃprakāśayasva samayaṃ tyaktvānumanyata: ||37|| asnāte prasupte ca grāmyadharmānuvartite | tailābhyakte arakṡe ca duṡṭacitteṡu vā sadā ||38|| tyakto mantravarai: sarvai: aprasanneṡu śāsane | vaicikitso tathā martyo aśrāddheṡu du:sthite ||39|| @430 saddharmaratnasaṃghe ca pratikṡeptavyā: samāhite | nagnake ca sadocchiṡṭe aśucyācāragocare ||40|| agupte hyamantrayukte ca nityocchiṡṭe hi nirghrṇe | devāvasathacaityeṡu vihārāṅgaṇamaṇḍale ||41|| maithunābhiratā tatra teṡāṃ krodho vināśayet | samayabhraṡṭā prasannāśca mantrayuktimajānakā: ||42|| iṡiskhalitagatācārā teṡāṃ krodho nipātayet | sarveṡāṃ mānuṡāṃ loke apramādo na vidyate ||43|| pramādamabhirāginya: samayabhraṃśānucchidriṇe | hanyante krodharājena aprayuktaistu mantribhi: ||44|| sarvathā bāliśā: sarve pramādā vaśagāmina: | vītarāgāṃ sadā muktvā pratyekārhaśrāvakām ||45|| sarve vai krodharājasya vadhyā daṇḍyāśca sarvata: | evamuktastu mañjuśrī karuṇāviṡṭena cetasā ||46|| acintyaṃ carya buddhānāṃ bodhisattvāṃ maharddhikām | evamuktvā tata: sarvāṃ tūṡṇīṃ bhūto hi tasthure ||47|| atha vajradhara: śrīmāṃ bhūyo vajraṃ parāmrśet | grhya vajraṃ tadā tuṡṭo labdhvānujñāṃ prabhāṡate ||48|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt aṡṭacatvāriṃśatama: yamāntakakrodharājaparivarṇanamantramāhātmya- niyamapaṭalavisara: parisamāpta iti || @431 51 yamāntakakrodharājābhicārukapaṭala: | atha khalu vajrapāṇirguhyakādhipati: sarvāvantaṃ mahāparṡanmaṇḍalamavalokya sarvāstāṃ śuddhā- vāsopariniṡaṇṇāṃ bhūtasaṃghānāmantrayate sma-śrṇvantu bhavanto mārṡā yamāntakasya krodharājasyā- parimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṡṭasattvanigrahatatparasya mahābo- dhisattvasya mañjuśriyabhāṡitasya mahābodhisattvasyādau tāvat paṭavidhānaṃ bhavati || na tithirna ca nakṡatraṃ nopavāso vidhīyate | arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet ||1|| grhya krṡṇe niśāpakṡe caturdaśyāṡṭamau tithau | śmaśāne mrtakaṃ prāpya brāhmaṇasya ambaraṃ tam ||2|| grhya tato rātrau asrṇāṃ raṅgayet tata: | bhūyo jalaśaucaṃ tu suśuṡkaṃ kārayettata: ||3|| krūraṃ citrakaraṃ kruddhaṃ bhīṡaṇe cāpi lekhayet | śmaśāne krṡṇapakṡe ca trirātreṇaiva samāpayet ||4|| aṡṭamīṃ caturdaśīrātrau mahāvasādīpadīpita: | tatra: sthita: citrakara: dakṡiṇābhimukha: sadā ||5|| kapāle mānuṡāsīne krtarakṡa: samāhite | svayaṃ vā ālikhenmantrī aridu:khabhayārdita: ||6|| prathame rātrimārabdhe arīṇo’pi mahadbhayam | dvitīye mahājvareṇāpi āviṡṭa: śatrumūrcchita: ||7|| trtīye muñcate prāṇāṃ paralokagato bhavet | krtastasya bhavecchānti aprasannena mantriṇā ||8|| dehaṃ śuṡyati śatrorvai grhabhaṅgopajāyate | likhanād paṭamevaṃ tu yamāntasya mahābhaye ||9|| ṡaṇmukhaṃ ṡaṭcaraṇaṃ lekhyaṃ krṡṇavarṇaṃ vrkodaram | …kruddhaṃ vyāghracarmanivasanam ||10|| nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam | raktanetraṃ saroṡaṃ ca trinetragaticihnitam ||11|| ūrdhvakeśaṃ sajālaṃ vai dhūmravarṇaṃ kvacit tathā | krṡṇāñjananibhaṃ ghoraṃ prāvrṇmeghasamaprabham ||12|| krtāntarūpasaṃkāśaṃ mahiṡārūḍhaṃ tu ālikhet | krūrakarmaṃ mahābhīmaṃ raudraṃ rudraghātakam ||13|| @432 yamajīvitanāśaṃ vai udyantaṃ sattvaghātakam | krūraṃ bhrśaṃ sarvakarmāṇaṃ bhīṡaṇāpatidāruṇam ||14|| bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām | etat kruddhavaraṃ likhya ātmaśoṇitavarṇakai: ||15|| vyatimiśramujjvalairlekhya mahāvasāgavyamiśritai: | kapālabhājanaiścāpi mānuṡāsthisusaṃbhavai: ||16|| kūrcakairvarkikairmukto mrtakeśasusaṃbhavai: | abhuñjānastathālikhya svayaṃ vā citrakareṇa vā ||17|| prabhūtabalipuṡpādyai: raktamālyairvaracandanai: | mahāmāṃsavasādhūpairvasādīpaiśca bhūṡitam | kārayet paṭavaramādau ante madhye ca pūjanā ||18|| parisphuṭaṃ tu paṭaṃ krtvā vittaṃ dattvā tu śilpine | prabhūtaṃ cāpi mūlyaṃ vai yena vā tuṡyate sadā | avadhyaṃ tasya kartavyaṃ dharmaṃ cāpi sahābhayam ||19|| yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsata: | saphalaṃ śilpine karma nirāmiṡaṃ cāpi varjayet ||20|| tathā tathā prayuñjīta yathāsau saṃpratuṡyate | mahārakṡā ca kartavyā anyathā mryate hyasau ||21|| sakuṭumbo naśyate karmī ātmanaścāpi rakṡayet | japtavidyena karttavyaṃ nānyeṡāṃ vidhirucyate ||22|| parisphuṭaṃ tu paṭaṃ krtvā drṡṭvā vā manasepsitam | sarvāṃ ca kārayet karmāṃ raudrāṃ śatrūpaghātakām ||23|| grhya paṭavaraṃ gacched yatheṡṭaṃ yatra vāñchitam | mahāyakṡāṃ mahārājñāṃ mahāvittasagarvitām ||24|| mahāmānātimānānāṃ krūrāṃ krūrakarmiṇām | ratnatrayāpakārīṇāṃ nāstikyāṃ mantravarjitām | apūjakānāṃ tu mantrāṇāṃ tadbhaktāsrtanindakām ||25|| jāpināṃ nindakā ye ca teṡāṃ caiva parābhavā | teṡāṃ prayoga: kartavya: vidhidrṡṭena karmaṇā ||26|| adharmiṡṭhāṃ tathā nityāṃ sarvasattvānutāpinām | teṡāṃ tu karma prayuñjītaṃ sadya: prāṇoparodhinam ||27|| @433 grhyāriṡṭaphalaṃ patraṃ tvacaṃ cāpi samūlata: | kāñjikaṃ āmlasaṃyuktaṃ mānuṡāsthisacūrṇitam ||28|| kaṭutailaviṡaṃ caiva amlavetasamārdrakam | rājikaṃ rudhiraṃ caiva mānuṡodbhavasaṃbhavam ||29|| grhya sarvaṃ samāyuktaṃ paṭaṃ sthāpya vivekata: | dakṡiṇābhimukho bhūtvā paṭaścāpi udaṅmukha: ||30|| krtvāgnikuṇḍaṃ yatheṡṭaṃ vai śuklakāṡṭhai: kaṭumudbhavai: | jvālayaṃ kaṭakaiścāpi tasmiṃ kuṇḍe samāhita: | grhyāt sarvasamāyuktaṃ vidhinirdiṡṭahaumikam ||31|| agnirāhūya mantraistu krodharājasya vai puna: | baddhvā śūlamudraṃ tu sarvakarmeṡu vā iha ||32|| sahasrāṡṭamāhutiṃ dadyādagnikuṇḍe saroṡata: | prathame putramaraṇaṃ sattve prāpte tu taṃ bhavet ||33|| dvitīye cāpi bhāryā vai pārṡadyā: sanāyakā: | trtīye maraṇaṃ tasya yasyoddiśyaṃ hi tat krtam ||34|| ardharātre yadā jāpa: kriyate paṭasaṃnidhau | śatrūṇāṃ ca vadhārthāya tat tathaivānuvartate ||35|| rāṡṭrabhaṅgaṃ bhavet tasya senāyāṃ mārisaṃbhavam | agnidāhaṃ mahāvātaṃ mahāvrṡṭiśca jāyate ||36|| samastaṃ sarvataścakaṃ paracakreṇa hanyate | vividhopadravā tasya mahāvyādhisamākulam ||37|| dehaṃ śuṡyati sarvaṃ vai tasya rājño na saṃśaya: | amānuṡākīrṇa sarvantaṃ grhaṃ tasya samākulam ||38|| dhrtiṃ na labhate śayyāṃ āvartaṃ ca mahītale | rākṡasai: pretakravyādai: grhaṃ tasya samāvrtam ||39|| ārto bibheti sarvatra tīvradu:khai: sudu:khita: | aśaktā rakṡituṃ tasya maheśvarādyā bhuvi devatā ||40|| brahmādyā lokapālāśca śakrādyā tridaśeśvarā: | sarvamantrā: sarvadevāśca sarvalaukikasaṃbhavā ||41|| duṡṭāre mānine kruddhe tadantaṃ tasya jīvitam | ardharātre tu madhyāhne bhāṡite yatra jāpina: | kruddho vaivasvata: sākṡād yamarājāvakalpate ||42|| @434 yatheṡṭaṃ krṡṇapakṡe ca paṭaṃ saṃsthāpya mahītale | mahatiṃ pūjāṃ baliṃ krtvā śmaśānāraṇyasaṃbhave ||43|| ekavrkṡe tathā liṅge śaile prānte guhāsu vā | ekākī advitīyaśca sadā karma samārabhet ||44|| mahāraṇye vivikte ca śūnye devakuleṡu ca | śūnye mandire nadyāṃ ambudhe: taṭamāśrite ||45|| tatra deśe samīpe vā tatrasthe vā yathepsitam | yojanāśatamabhyantara sadā karmāṇi kārayet ||46|| etat pramāṇakarmāṇi kārayecchucinā sadā | aprameyasthito vāpi gatadeśāmita: śuci: ||47|| acintyamantraviṡaye acintyaṃ mantragocaram | acintyo rddhimantrāṇāṃ acintyaṃ siddhi jāpinām | acintyaṃ drśyate karma phalaṃ cāpi acintyakam ||48|| krodharājasya yamāntakasya mahātmane | karmaṃ rddhiviṡayaṃ vikurvaṇaṃ ca mahodayam | acintyaṃ rūpiṇāṃ siddhi drśyate ha mahītale ||49|| aśaktā rakṡayituṃ sarve bodhisattvā maharddhikā: | kiṃ punarlokikā mantrā: sagrahā mātarāśca tā: ||50|| īśānaśca saviṡṇurvā sa ca skando puraṃdara: | samaye dhāritā te’pi sajinā jinaputrakā: ||51|| bodhisattvā mahātmāno daśabhūmisamāsrtā: | pratyekabuddhā hyarhanta vītarāgā maharddhikā: | aśaktā rakṡayituṃ te’pi samayaṃ tai: purā krtam ||52|| saṃkṡepeṇa tu vakṡyāmi śrṇudhvaṃ bhūtakāṅkṡiṇā | nānyo nivartane śakta: aprasannena jāpine | kutastasya bhavecchāntiratuṡṭe mantravare iha ||53|| yadā prasannamanasa: karuṇārdrā vā bhavet kadā | jāpina: krodharājasya yamāntasya mahātmane | tadādau labhate śāntiṃ dhrtiṃ vā jīvadhāraṇam ||54|| picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṡapañjamam | rudhiraṃ mānuṡaṃ māṃsaṃ lavaṇaṃ trikaṭukaṃ puna: ||55|| @435 rājikaṃ śaṅkhacūrṇaṃ ca amlavetasamārdrakam | dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca ||56|| eraṇḍamūlaṃ yavakṡāraṃ kusumbhaṃ cāpi kaṇṭakam | madanodbhavamūlaṃ ca laśunaṃ grñjanakaṃ tathā ||57|| palāśaśākhoṭakaṃ caiva palāṇḍuṃ sasurāsavā | sarvānyetāni samaṃ krtvā juhuyāt agnau paṭasaṃnidhau ||58|| hute sahasramaṡṭe tu śatrunāśa: samūlata: | sarvāṃ vā rājikāṃ hanyā pāriṡadyāṃ śubhāśubhām ||59|| samūloddharaṇaṃ tasya dvitīye saṃdhye tu juhvatā | trtīye samanuprāpte saṃdhye juhvata jāpinā ||60|| durbhikṡaṃ bhavate tasya jane cāpi sanaigame | anāvrṡṭimahāmārya: rākṡasākīrṇasarvata: ||61|| agnidāhaṃ śilāpātaṃ vajranirghātasāśani: | janapadaṃ deśaviṡayaṃ vā yavā: tasya narādhipe ||62|| bahvopadravasaṃpātaṃ paracakrāgamaṃ tathā | anekadhā bahudhāścāpi tasya deśe upadravā: | jāyante vividhākārā: mahālakṡmīpraṇāśanai: ||63|| dhūrdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate | kaṭukaṃ juhvato nityaṃ mahādāhena grhyate | atyamlaṃ juhvato magnau mahājvaraṃ śītasaṃbhavam ||64|| saṃbhavet tasya dehastha: duṡṭarājñāṃ balagarvitām | mahāyakṡāṃ dhanināṃ krūrāṃ mahāsainyasamāśritām | dvirātre saptarātre vā maraṇaṃ tasya jīvitam ||65|| yo yasya devatābhakta: nakṡatro vā nāmato likhet | śmaśānāṅgārai: krtiṃ krtvā paṭasyāgratabhūsrtam | ākramya pādato mūrdhnā saṃkruddho japamācaret ||66|| akasmād vividhai: śūlai: grhyate’sau narādhipa: | mahāvyādhisamākranta: mryate vāpi tatkṡaṇāt ||67|| paśunā hanyate cāpi vyaṅgo vā bhavate puna: | bhakṡyate rākṡasai: krūrai: kaśmalāmānuṡodbhavai: ||68|| kravyādai: pūtanaiścāpi piśācai: pretamātarai: | tatkṡaṇāddhanyate cāpi ātmanaścāpi sevakai: ||69|| @436 atha vajradhara: śrīmāṃ ityuktvā pariṡettadā | sarvabuddhāṃ namaskrtya tūṡṇīṃ bhūto tata: sthire ||70|| lokānāṃ hitakāmyārthaṃ punarevamūmucat | sarvāṃ yakṡagaṇāṃ mantra: yakṡīṇāṃ ca sa sarvata: ||71|| uvāca bodhisattvo vai yakṡasenāpatistadā | yakṡīṇāṃ paṭalaṃ vavre sarvakarmopasaṃhitam | sarvākarṡaṃ vaśaṃ caiva sarvaśalyānanuddharam ||72|| maithunārthī yadā mantrī rāgāndho vātha mūḍhadhī: | na śakya pratipakṡeṇa sugatājñairnivāritum ||73|| anādimati saṃsāre purābhyastaṃ sudu:khitai: | du:khā du:khataraṃ teṡāṃ gatiruktā tathāgatai: ||74|| śobhanāṃ gatimāpnoti brahmacārī jitendriya: | bhadraṃ śivaṃ ca nirdiṡṭamante śāntimavāpnuyāt ||75|| triyānasamatārūḍha: māpnuyānte sunirvrtim | viparītā: kugatigrastā ye rāgāndhā tapasvinām | saṃsāragahane ghore bhramanti gatipañcake ||76|| teṡāṃ du:khitāmarthe kāmabhogaṃ tu varṇyate | te nirvrtā sarvapāpā tu tridhā doṡanivartitā | śāsturājñāsamāviṡṭā mucyante sarvabandhanā ||77|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād ekūnapañcāśatima: yamāntakakrodharājābhicārukaniyama: dvitīya: paṭalavisara: parisamāpta: || @437 52 yamāntakakrodharājasarvavidhiniyamapaṭala: | atha khalu śāntamatirbodhisattvo mahāsattva: tasminneva parṡatsaṃnipāte saṃnipatita: saṃni- ṡaṇṇo’bhūt | utthāyāsanāt sarvabuddhaṃ praṇamya parṡanmaṇḍalamadhye sthitvā bhagavantaṃ śākyamuniṃ tri: pradakṡiṇīkrtya caraṇayornipatya sa yena vajrapāṇi: mahāyakṡasenāpati: tena vyavalokya vācamu- dīrayati sma-ati krūrastvaṃ vajrapāṇe yastvaṃ sarvasattvānāṃ sattvopaghātikaṃ kāmopasaṃhitaṃ ca mantra- tantrāṃ bhāṡayase | na khalu bho jinaputra bodhisattvānāṃ mahāsattvānāmeṡa dharma: | mahākaruṇā- prabhāvitā hi mahābodhisattvā bodhisattvā bodhisattvacārikāṃ carante sarvasattvānāmarthāya hitādhyāśayena pratipannā bhavabandhanānna mucyante | na ca punarbho jinaputra sattvopaghātikāṃ dharmadeśanāṃ tathāgatā arhanta: samyak saṃbuddhā: sarvasattvānuddiśya bhāṡante mahākaruṇāsamanvāgatatvāt | sarvasattvānāṃ hitādhyāśayena pratipannā bhavanti || atha khalu vajrapāṇirbodhisattvo mahāsattva: śāntimatiṃ bodhisattvamāmantrayate sma-evaṃ hi śāntamate bodhisattvena śikṡitavyam, evaṃ pratipattavyam | yathā tvaṃ vadasi, yathā tvaṃ prakāśayasi tathā sarvabuddhā: bodhisattvāśca maharddhikā: | tathāhaṃ nirdekṡyāmi paramārthato || bhūtakoṭiṃ samāśrtya dharmakoṭiṃ tu mucyate | acintyaṃ sattvakoṭiṃ vai paripākamacintitam ||1|| acintyā buddhadharmāstu caryā bodhimacintikā | vaineyasattvamāgamya acintyaṃ caritaṃ hi tai: ||2|| caryā bodhisattvānāṃ acintyā parikīrtitā | sarvamantreṡu tantro’yaṃ acintya tatprabhāvata: ||3|| krodharājasya mantrasya yamāntasya mahātmana: | acintyaṃ rddhiviṡayaṃ gatimāhātmyamacintyakam ||4|| acintthā hi śāntamate bodhisattvānāṃ mahāsattvānāṃ caryāniṡpanditasattvadhātunirhāram | evaṃ hi śāntamate bodhisattvena mantrajāpinā cittamutpādayitavyam | kāmamasya sattvasyārthāya bahvapuṇyaṃ prasunuyāt | mahānarakopapattiśca | na tvevāyaṃ sattva: bahutaramapuṇyaskandhaṃ prasunuyāt | mā nāmāyaṃ sattvo trayāṇāṃ bodhīnāmabhavyo bhavet | evaṃ hi śāntamate bodhisattvena mantrajāpinā cittamupasthāpya upāyakauśalyaṃ cābhicārukaṃ ca karma prayoktavyam | sarvakarmiṡu ca nimittagrāhiṇā bhavitavyam | nākuśalagrāhiṇā | sattvavaineyamupādāya ca śikṡitavyam | karuṇāviṡṭena cetasā || api ca bho jinaputra dharmādharmaśubhāśubhaṃ kuśalākuśalagatimāhātmyasattvopāyavinayani- rhāratāṃ dharmadhātunirhāratāṃ ca pratipadyante buddhā bhagavanta: sarva eva dharmadeśanāsattvopāyapāyakāṃ ca pratipadyante | tathaiva bho jinaputrāsmābhi: śikṡitavyam-yaduta tvavinayanāya sattvapākānuśāsa- nāya ca | tatra bhavanto jinaputrā: yo’yaṃ parṡanmaṇḍalamahāsamayopaviṡṭā: tatra sarvai: samagrai: śrotavyaṃ śraddhātavyaṃ ya eva kuśalākuśalagaveṡaṇairbhavitavyam | yadrta tathāgatadharmadeśanābhiratairbhavitavyam || @438 atha śāntamatirbodhisattvo mahāsattva: vajrapāṇiṃ yakṡasenāpatiṃ vyavalokya tūṡṇīṃ bhūta: svake āsane niṡaṇṇo’bhūt acintyā buddhadharmā iti manasikrtya buddhaṃ bhagavantaṃ vyavalokayamāna: || atha vajrapāṇirguhyakādhipati: sarvaṃ tat parṡanmaṇḍalamavalokya bhūya: krodharājasya kalpaṃ bhāṡate sma śrṇvantu bhavanto devasaṃghā: ye sattvadhātunisrtāśca sarve bhūtagaṇā: | ādau tāvat krtarakṡa: taṃ paṭaṃ krodharājasya parigrhya viveke sthāne gatvā ekaliṅge maheśvarasyāyatane taṃ liṅgaṃ viṡarudhirarāṃjikākāñjikenābhyajya picumardapatrairarcayitvā mānuṡāntranālībhi ātmanā yajñopavītaṃ krtvā mānuṡaśirakapālena dakṡiṇahastena saprahāro bhūtvā vāmahastena tarjanyā liṅgaṃ tarjayamāna: paramakrodhābhibhūta: avamānitaduṡṭarājānai: mahāparibhavagatamānasa: anyairvā dhūrtapuruṡai: mahāyakṡairma- hādhanairmahāpracaṇḍai: mahānāyakai: śuddhāraṃ pithayitvā nagnako muktaśikha: maheśvaraliṅgaṃ vāmapādenā- kramya krodhamantraṃ tāvajjapet yāvanmaheśvaraliṅgo madhye sphuṭita iti dvividalībhūtam | mahāṃśca huṅkāra: śrūyate | tato na bhetavyam | tadaho eva duṡṭarājña: anyo vā ya: kaścinmahāyakṡa: aristatkṡaṇādeva jvareṇa grhyate | amānuṡeṇa vā grhyate rākṡasādibhi: | tatraiva muhūrtaṃ japed yāvat kṡaṇādeva śatrojīvitaṃ maraṇaparyavasānaṃ bhavati | yadi rātryantaṃ jape tatsarvakuṭumbo naśyati || aparamapi karma bhavati-madhyāhne tathaiva maheśvarāyatanaṃ gatvā nimbapatrairabhyarcya mahāmāṃsadhūpaṃ dattvā mantraṃ japet yāvacchatrorbhavanamagninā dahyate, śatrośca mahājvarakampo bhavati | yadi jāpaṃ na tyajate kruddho vā dakṡiṇamūrtaistiṡṭhate sa śatrurmryate | gotrotsādo bhavati | atha pratyāyanaṃ karoti, bhūyo liṅgamudakena prakṡālya suśītalena kṡīreṇa snāpayet | gavyena bhūya: | svastho bhavati || aparamapi karma bhavati-maheśvaraliṅgasya dakṡiṇāmūrtau madanakaṇṭakakāṡṭhairagniṃ prajvālya vaikaṅkatasamidhānāṃ viṡarudhirarājikābhyaktānāṃ aṡṭasahasraṃ juhuyāt | sarve śatravo mahāvyādhinā grhyante | aśaktā bhavanti sarvakarmeṡu | dvitīye divase mahājvareṇa mahāśūlena vā grhyante vividhairvā rogai: amānuṡairvā maraṇāntikai: | trtīye divase trbhi: saṃdhyai: sarveṇa sarvaṃ jīvitaṃ tyajante | pratyāyane kṡīraṃ juhuyāt | śāntirbhavati | sarvajanapadeṡu sarvaśatrvaśca svasthā bhavanti | evaṃ sarvadevānāṃ sarvabhūtānām | yo yasya devatābhakta: tamākramya kuryāt | tasya nakṡatramantrasaṃjñatāṃ pādenākramya vāmena karma kuryāt varjayitvā tu tāthāgatiṃ vidyām | sarveṡāṃ ca pādāṅguṡṭhaṃ vāmena grhītvā karma kuryāt | na cākrameṇāpi calayeyetkadā sarvalaukikamantrāścākramya kuryāt | asiddha eva krodharājā jāpamātreṇaiva karmāṇi karoti | sarvamantrāṃ vināśayati | sarvaśatrūṃ ghātayati sarvayantrāṃ pātayati | saṃkṡepato yathā yathā prayujyate sarvalaukikalokottaramantravidhānenāpi tat sarva karoti | sarva sādhayati | jāpamātreṇa sarvāśāṃ pāripūrayati | paṭhitasiddhā eṡa krodharājā uttamāṃ siddhimanuprayacchati | manasecchayā śatruṃ ghātayati | mahāśūlamudrayā saṃyukta: sarvakarmāṇi karoti || aparamapi karma bhavati-madhyāhne śmaśānaṃ citāvekarātropita: krṡṇacaturdaśyāṃ śmaśānakā- ṡṭhairagniṃ prajvālya viparudhirāktāṃ rājikāṃ juhuyāt | tato hāhākāraṃ kurvanta: sarvapretā āga- @439 cchanti | na bhetavyam | tato vaktavyam-śatruṃ me ghātayeti | evamastviti krtvāntardhīyante | tato muhūrtamātreṇa yojanasahasramapi gatvā śatruṃ ghātayanti | kulānutsādayanti | evamādīni karmāṇi kurvanti || aparamapi karma bhavati-viveke śucau deśe śucivastraprāvrtena śūnyagrhaṃ praviśya karpā- sāsthyāhutīnāṃ aṡṭasahasraṃ juhuyāt | tato taṃ bhasma ubhābhyāṃ hastābhyāṃ grhya śucau vastrakhaṇḍe badhnīyā prthak prthak | dvau poṅgalikāṃ krtvā śarāvasaṃpuṭe sthāpya mahākrtarakṡāścātmano dravyaṃ ca grhamapraviśya mahāśmaśānaṃ gatvā rātrau krṡṇacaturdaśyāṃ krṡṇāṡṭamyāṃ vā citau sthitvā dakṡiṇā- bhimukha: śarāvasaṃpuṭaṃ grhītvā sthitako nagnako muktaśikha: | sa kruddho nirbhayo bhūtvā vidyādaśa- sahasrāṇi japet | siddho bhavati | tad bhasma yadi kaścidamānuṡo dravyaṃ prārthayate, na dātavyam | haṭhaṃ karoti, krodharājaṃ smrtvā huṃkāra: prayoktavya: | tatkṡaṇādeva naśyate | sarvavighnānāmeṡa eva vidhi: | vāmadakṡiṇakaragrhītaṃ bhasmacihnaṃ kārayet | apramattena rakṡāṃ kārayitvā āgantavyam | prabhāte sūryodaye snātvā śucinā śucivastraprāvrtena svagrhaṃ praveṡṭavyam | asthāne vā yathābhimate gantavyam | tato yo dakṡiṇahastena grhītaṃ bhasma tena manuṡyādvipadacatuṡpadāṃ sarvaprāṇibhūtāṃ sadevanāgayakṡāṃ mūrdhnā tāḍayet, vaśā bhavanti | yad vāmena hastena grhītaṃ bhasma tena sarveṡāṃ manuṡyāmanuṡyāṇāṃ sarvāsāṃ strīṇāṃ mūrdhni tāḍayet, vaśyā bhavanti | dakṡiṇena yad grhītaṃ bhasma tena manuṡyāṇāṃ nābhideśe tāḍayet, napuṃsakā bhavanti | aṅgajātadeśena ca cūrṇayet, asamartho bhavati | grāmyadharmaniṡeviṇo yasyā striyāyāṃ abhiṡakto bhavati tasyāṅgajāte guhyapradeśe bhasma- nāvacūrṇayet | asamarthā sā bhavati anyapuruṡātisevane | naṡṭavraṇā bhavati yāvantaṃ tadeva puruṡaṃ prāpnuyāt | punareva tasyā: tadvraṇamukhaṃ prādurbhavati | kāmamithyācāramaśakto nisevitum | evaṃ puruṡasyāpi | puruṡendriyaṃ dakṡiṇahastabhasmanāvacūrṇayet | so’pi asamartho bhavati para- dārābhigamane | parimlānamiva tiṡṭhate | tasya tadaṅgajātaṃ yāvad dātravaśāt tasyaiva tat puna: prādurbhavati | striyasya vā puruṡasya vā yena vā tad bhasma punardattaṃ bhavati, tasya vaśena vartati vā na vartati vā yatheṡṭaṃ vā taṃ karoti | yadi balāt kurvanti, yeṡāṃ tu tad dattaṃ teṡāṃ guhya- pradeśāni krimaya: prādurbhavante | yairbhakṡamānā jīvitād vyaparopyante | māsābhyantareṇa pūtikā vā bhavanti durgandhakuṇapasadrśā: mahāpradararogādibhi: puruṡavyādhibhi: puruṡā grhyante | mahā- śvayathuścopajāyate | yena teṡāṃ tenaivābādhena kālakriyā bhavati | aśaktā vā bhavanti prati- sevituṃ dāsasyecchayā | yathābhirucitaṃ tat sarvaṃ kārayati | sprṡṭamātro yadi na prāpnoti sparśanaṃ darśanapathe sthitā adarśane vā anuvāte ca bhasmamutsrjet yathā tasya bhasmanā īṡidavadhūlita: | manasā ca cintayitvā dātā bhasmamutsrjet | yat tena cintitaṃ bhavati tat sarvāṇi karmāṇi karoti | parahastena vā ātmanā vā yathābhilaṡitaṃ tat sarvāṇi karmāṇi karoti | nānyathā cāvandhyaṃ bhavati || @440 atha śayanāsanādīnāṃ āstaraṇaprāvaraṇādīnāṃ vividhāni vālaṃkaraṇaviśeṡāṇi nānā- vastrāṇi vā vāhanayānopānahacchatrādīnāṃ sarvāṇyupakaraṇaviśeṡāṇi bhojanapānabhakṡaṇādīnāṃ sarvāṇi śarīropayojyāni bhāṇḍopakaraṇāni puṡpatāmbūlaphalagandhadhūpādīnāṃ sarveṡu taistaṃ bhasma- nāvacūrṇayet | arīṇāṃ yūkamatkuṇakrimibhi: samantāvaccharīramākīrṇaṃ bhavati | bhakṡate ca | vividhadu:khavihato bhavati | saptarātreṇa mryate | aśaktā: sarvavaidyā: sarvadevāśca nivārayitum | aśaktā: sarvamantrā: rakṡayitum, varjayitvā tu tena dattaṃ bhavati || atha pratyāyanaṃ bhavati | yaṡṭīmadhuṃ nīlotpalaṃ śvetacandanaṃ caikīkrtya śītalenāmbhasā pīṡayitvā taccharīraṃ mrakṡayet mūrdhnā prabhrti yāvat pādatalam āryamañjuśriyamūlamantraṃ japatā | svastho bhavati || aparamapi karma bhavati-strīṇāmanuvātaṃ gatvā yatrepsatā sarvaduṡṭaḍākinistrīṇāṃ garvitānāṃ ca prayoktavyaṃ nānyeṡām | tamenamanuvāte sthitvā bhasmamutsrjet | manasā cintyayitvā sarvabhaga- stanānyapahrtāni bhavanti | puruṡasyāpi puruṡendriyaṃ śmaśruromāṇi ca stanāni ca prādurbhavante || evaṃ vividhavicitrāṇyanekāni karmāṇi karoti, pareṇa vā kārāpayati | yatra vā prīti- rutpadyate, tena vā kārāpayati striyā vā puruṡeṇa vā | yatra vā cittasya nirvrttirutpadyate tasya tad bhasmaṃ dattvā yatheṡṭaṃ kārāpayati | prayogataśca śikṡāpayet | evaṃ mahāvyādhibhi: grhṇāpayati manasā cintayitvā mūrdhni sparśanānmastakaśūla: mukhasparśanānmukhapāka: evamanupūrvyā yāvad hrdayaṃ hrcchūlakukṡiśūlaṃ vā upajāyate | evaṃ padbhyāṃ jaṅghābhiścāsrgudbhavai rogairduṡṭaśoṇitādiṡu rogairgrhṇāpayati | saṃkṡepato bhārayati śoṡayati pācayati ākarṡayati vaśayati | yathā yathā prayujyate tathā tathā tat sarvaṃ karoti copaghātikaṃ ākarṡaṇavaśīkaraṇaṃ ca | sudūre’pi sthita: karmāṇi karoti | sudurgaṃ kuḍyasamīpaṃ gatvā, anuvāte sthitvā, tadeva bhasmotsrjet | ubhau pāṇigrhītaṃ prākāraṃ pratolī aṭṭālāśca prapatante | tadādhyakṡaṃ bhavanaṃ ca mahāgnidāhamupajāyate | senābhaṅgaṃ ca bhavati | mahopadravaiścopadruto bhavati | sarvamavamucya prapalāyati vā, grahaṇaṃ vādhi- gacchati | evaṃ parabale’pi anuvāte bhasmamutsrjet | mahābalasenāyā bhaṅgo bhavati | dāhajvareṇa vā grhyate | hastyaśvarathapatākādaya: senāpatiśca bhaṅgamupajāyate | grahaṇaṃ vā abhigacchati | evamanekaprakārāṇi yatheṡṭāni śatrunāśāya karmāṇi karoti | ātmano mahārakṡā | ye ca svasenāyāṃ vā sakhāyānām | atha pratyayanaṃ karoti | sarvata: sarveṡāṃ paṭasyāgrata: kṡīrāhutisahasraṃ juhuyāt | svasthā bhavanti adhrṡyāśca || atha yakṡiṇīṃ sādhayitukāma:- naṭī naṭa tathā bhaṭṭa revatī cāpi viśrutā | tamasurī tha lokā mekhalā cāpi sumekhalā || ityetā aṡṭa yakṡiṇya: sarvakāmaprasādhikā ||1|| @441 naṭikāyā mantra:-oṃ^ naṭi mahānaṭi āgacchāgaccha divyarūpiṇi svāhā | asyo- pacāra:-phalake paṭṭake vā abhilikhya māṃsāhāreṇa vā kṡīrāhāreṇa vā vidyā aṡṭasahasraṃ japtavyā | ālekhyā ca sarvālaṃkārabhūṡaṇī śyāmāvadātā vrkṡāśritā ekavastrā muktakeśā, saṃraktanayanā īṡismitamukhā sādhakaṃ tarjāyamānā | dakṡiṇahastena vāmena pāṇinā vrkṡaśākhāma- valagnā sarvāṅgaśobhanā vicitrapaṭṭanivastā | tasyaiva krodharājasya paṭasyāgrata: unmanā uttarāmukhaṃ sthitvā palāśakāṡṭhairagniṃ prajvālya gugguluguṭikānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ yāvat sapta divasāni | tata: saptame divase udārāṃ baliṃ krtvā ghrtapradīpāṃśca prajvālya mantraṃ japatā tāvat tiṡṭhet yāvadardharātram | tata: sā yakṡiṇī svayameva mahāvabhāsaṃ krtvā svarūpeṇāgacchati | āgatā ca bravīti-kiṃ mayā kartavyam iti | tata: sādhakena vaktavyam- bhāryā me bhavasva iti | evamastviti krtvāntardhīyate | tata:prabhrti bhāryā bhavati sarvakāmadā | svabhavanaṃ nayati | rasāyanaṃ prayacchate yat pītvā divyarūpī bhavati mahāyakṡapratispardhī | yadi nāgacchati, dvitīye vāre krodharājasahitaṃ japenniyatamāgacchati | na ceducchuṡyaṃ mryate || naṭṭāyā mantra:- oṃ^ naṭṭe śuklāmbaramālyadhāriṇi maithunapriye svāhā | etasyaiṡa eva vidhi: | bhaṭṭāyā mantra:- oṃ^ bhaṭṭe bhaṭṭe ālokini kiṃ cirāyasi ? ehyehi āgacchāgaccha | mama kāryaṃ kuru svāhā | eṡā vināpi paṭena sidhyate | śira: sthāne maṇḍalakaṃ krtvā gugguludhūpaṃ dahatā vidyāmaṡṭasahasraṃ japet mauninā ekākinā śucinā dvāraṃ pidhāya | māsena rātrau niyatamāgacchati | āgatā ca kāmayitavyā bhāryā bhavati sarvakāmadā | yadyasau bhavanaṃ praviśate pañcavarṡasahasrāṇi jīvati | na cedatraiva jambūdvīpe vicarati | pañcavarṡaśatāni jīvati | tayā sārdhaṃ krīḍati | sarvājñāṃ saṃpādayati | tena saha yatreṡṭaṃ tatra gacchati | rasāyanamanuprayacchate | iṡṭabhāryevāvahitādhyāśayaṃ karoti || revatyā mantra:-nama: sarvayakṡīṇām | oṃ^ rakte raktāvabhāse raktānulepane svāhā | revatyā yakṡiṇī śreṡṭhā lalantyā maithunapriyā | īṡid raktena vastreṇa nīlakuñcitamūrdhajā ||1|| sarvāṅgaśobhanā yakṡī kāmabhogaratā sadā | kāmadā bhogadā nityaṃ varadāṃ tāmabhinirdiśet ||2|| pūrvavat paṭamabhilikhya etasyā ayaṃ viśeṡa:- raktapaṭṭanivastā raktapaṭṭāṃśukottarīyā raktāvabhāsā ca varṇata: || mekhalāyā: mantra:- oṃ^ mekhale mahāyakṡiṇi mama kāryaṃ saṃpādaya svāhā || sumekhalāyā mantra:- oṃ^ mekhale sumekhale mahāyakṡiṇi sarvārthasādhani oṃ^ samayamanu- smara svāhā || @442 ālokinyā mantra:- oṃ^ lokini lokavati svāhā || eteṡāmeta eva vidhi: || tamasundaryāyā mantra:- oṃ^ ghuṇu guhyake ghuṇu ghuṇu guhye ehyehi guhyake svāhā | asyopacāra: na | etāyā paṭavidhāno’sti-ādau tāvat śucinā śucivastraprāvrtena pūrṇamāsyāṃ vivikte sthāne dvāraṃ pidhāyitvā andhakāre ālokavarjite vidyāṃ daśasahasrāṇi japet | pūrva- sevā krtā bhavati | tata: sādhanamārabhet | pūrṇamāsyādārabhya yāvadaparā pūrṇamāsī atrāntare karma bhavati | rātrau śayanakāle śayyāmārūḍha: pracchanne guptapradeśe ekākinā dvāraṃ pidhayitvā saṃkucitakarṇikāṃ vānapuṡpaṃ ca kaṭutailena miśrayitvā hastau pādau prakṡālayitvā dakṡiṇaṃ bāhu- maṡṭaśatābhimantritaṃ krtvā svapet maunī | evaṃ pratyahaṃ yāvat paurṇamāsyāt | tato’rdharātre niyata- māgacchati | āgatā ca na mantrāpayitavyā | tūṡṇībhāvena kāmayitavyā ṡaḍbhi: māsai: | yadā mantrāpayati tadā mantrayitavyam | tata: prabhrti siddhā bhavati | bhāryā bhavati sarvakāmadā | divyaṃ cāsya sukhasaṃsparśam | adarśanenaiva sarvakāryāṇi saṃpādayati | rasarasāyanāni saṃprayacchati | prṡṭhamāropya sumerumapi nayati | rātrau jambūdvīpaṃ bhrāmayati | yojanaśatasthitamapi śatruṃ ghātayate | yathājñaptā tat sarvaṃ saṃpādayati varjayitvā parastriyābhigamanam | sarveṡāmayaṃ vidhānam | parastrīṃ nābhigacchet | tenaiva saha saṃvaset | yadi gacchenmaraṇonmattiṃ vā prayacchante | eṡā andhārasundarī nāma yakṡiṇī anekayakṡīśatasahasraparivrtā | dine dine ekaikāṃ yakṡiṇīṃ kṡaviṭiṃ ? preṡayati | siddhā satī sarvasādhakānāṃ anekamantraparivārāṃ ca sarvayakṡīṇ#ṃ ca maharddhikā tamāvrtā | sarveṡāmeva eṡa vidhi: | kiṃ tarhi teṡāṃ darśanaṃ bhavati | etasyā darśanaṃ na bhavati || andhāravāsinīnāma yakṡīṇāṃ maharddhikā | guhāvāsinī naravīrā kumārī lokaviśrutā ||1|| madhuyakṡī manojñā ca saptamā surasundarī | ityetā: sapta yakṡiṇya: sattvānugrahakārikā: ||2|| paryaṭanti imaṃ lokaṃ krtsnāṃ caiva medinīm | īṡit kṡaṇamātreṇa utpatanti surālayam ||3|| saṃgrāmaṃ devadaityānāṃ yudhyante ca maharddhikā: | dharmiṡṭhā karuṇāviṡṭā: sattvakāmā: suvatsalā: ||4|| sattvānāṃ hitakāmyarthaṃ paryaṭanti mahītale | na tāsāṃ kiñci du:sādhyaṃ sarvakarmakarā: śubhā: | sattvānāmupabhogārthaṃ bodhisattvena bhāṡitā ||5|| guhyavāsinyā mantra:- oṃ^ guhile guhamati guhavāsi ānaya bhagavati mamāntikaṃ samayamanusmara svāhā | khadirakāṡṭhairagniṃ prajvālya pryaṅgupuṡpāṇāṃ ghrtāktānāṃ aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ māsamekam | pūrvasevā krtā bhavati | tata: paścāt sādhanamārabhet | phalake vā paṭṭake vā kuḍyāyāṃ vā aśleṡakairvarṇakai: navabhājanakūrcakai: | ādau tāvat parvatarājā sumerurlikhāpayitavya: @443 caturasra: catu:śrṅgocchrta: saptaparvatapaṅktipariveṡṭita: | teṡāṃ parvatānāmante guha: parvatani:śrita: ālikhitavyam | tatrasthā divyarūpiṇī sarvālaṃkārabhūṡitā ekākinī yakṡiṇī guhavāsinī nāma likhāpayitavyā paṭṭavastranivastā paṭṭāṃśukottarīyā kanakavarṇā vicitracārurūpī | taṃ tādrśaṃ paṭamabhilekhya śucau pradeśe śucinā kṡīrāhāreṇa vidyāṃ daśasahasrāṇi japet | mahāpūjāṃ krtvā yathāśaktito vā | tato japānte mahāvabhāsaṃ krtvā divyarūpī yakṡiṇī svayamevāgacchati | āgatāyā jātīkusumai: śvetacandanodakavyatimiśrai: argho deya: | tata: sā bravīti-vatsa kiṃ kartavyam | vaktavyam-māta me bhavasveti | krtvāntardhīyate | na ca tatra cittaṃ dūṡayitavyam | nāpi kāmo- pasaṃhitaṃ prārthayitavyam | āryā sā maharddhikā ca | kāmaṃ prārthayati na siddhyate | tata: prabhrti mātrvat sarvakāryāṇi karoti | aṡṭaśataparivārasya bhaktācchādaṃ prayacchate | viṡamasthasya trāyate mahāvanyaparvatasyoparisthitasyāpi sarvakāryāṇi saṃpādayati | kāmitaṃ ca bhojanamanuprayacchate | rasarasāyanādīn sarvamanuprayacchati | yatheṡṭaṃ cānuvartate | kuṭīkuṭādīmabhinirmiṇoti | suvarṇa- sahasramanuprayacchati dine dine | sarvaṃ vyayīkartavyaṃ tadaha eva | yadi na karoti, cchinno bhavati | sarveṇa sarvaṃ bhavati || aparamapi karma asyā:-asyaiva paṭasyāgrata: khadirakāṡṭhairagniṃ prajvālya vigatārcidhūmavigatai: aṅgārai: dakṡiṇahastatale manaśilayā pratikrtimabhilikhya nāma ca puruṡasya striyā vāmahastatale tatraivāṅgārarāśau tāpayet mantraṃ japatā | yojanāśatādapi striyamānayati | yaducyate tat sarvaṃ kārayati | rātrau etat karma, na divā || naravīrāyā mantra:- oṃ^ naravīre svāhā | tathaiva etasyā paṭamabhilikhya varjayitvā guhā- layaṃ aśokavrkṡāśritā likhāpayitavyā | etasyā: ayaṃ viśeṡa:-sarvaṃ tathaiva karma yathā guha- vāsinyā | ayaṃ ca vaktavyā-bhaginyāsveti || etasyāparo’sti karma-candragrahe suvarṇagairikāṃ bhūrjapatreṇa veṡṭayitvā mukhe prakṡipya tāva- jjaped yāvaccandro mukta iti | tata: suvarṇagairikayā yasyā nāma likhati striyasya vā āyojana- śatāsthitā apyānayati | prabhāte tatraiva nayati | bhaginīva kāryāṇi karoti | āpatsu mahā- rakṡāṃ karoti | sarvāṇyeva striyāṃ jāpamātreṇa vaśīkaroti | naravīrāyā eṡa vidhi: || yakṡakumārikāyā mantra:-oṃ^ yakṡakumārike svāhā | asyā ayamupacāra:-goroca- nena bhūrjapatre likhāpayitavyā kumārī ardhabarbarāśirā sarvālaṃkārabhūṡitā ekavastrā dakṡiṇahastena bījapūrṇāvasaktaphalā vāmahastenāśokavrkṡaśākhāvalagnā | tādrśaṃ bhūrjapatraṃ śira:sthāne upari sthāpayitavyam | guhye pradeśe ekākinā ca svaptavyam | śvetacandanena ca maṇḍalakaṃ krtvā trisaṃdhyaṃ jātīkusumairabhyavakīrya gugguludhūpaṃ dahatā vidyāmaṡṭasahasrakaṃ japet yāvanmāsamekam | tato pūrṇamāsyāṃ jātīkusumai: mahatīṃ pūjāṃ kārayitvā ghrtapradīpāṃśca nivedyāṃśca dattvā kuśa- piṇḍakopaviṡṭena rātrau tāvajjaped yāvat svarūpeṇaiva kumārī pañcaśataparivārā vaiśravaṇasya duhitā āgacchati | sarvaṃ taṃ diśābhāgamavalokayitvā svarūpeṇāntarikṡe tiṡṭhati | sā evamāha-kiṃ @444 mayā kartavyam ? tata: sādhakena vaktavyam-trayāṇāṃ varāṇāmanyatamamekaṃ varaṃ prārthayitavyā | mātrtve bhaginītve bhāryātve ca | yadi mātā bhavati, na cittaṃ dūṡayitavyam | dūṡayato vināśa upa- jāyate | mātrvad vartayitavyā | sā ca mātā pañcaśataparivārasya bhaktācchādanamalaṃkaraṇa- viśeṡāṇi ca sarvatra cintitamātreṇaiva saṃpādayati | dine dine dīnārasahasraṃ dadāti | atraiva jambūdvīpe vicarata: sarvaṃ saṃpādayati | bhaginī bhavati, tadā yojanaśatādapi strīyamānayati | tatraiva nayate | bhaginīvat sarvakāryāṇi saṃpādayati | atha bhāryā bhavati, svabhavanaṃ nayate | divyaṃ varṡasahasraṃ jīvati | yadā mryate, tadā āḍhyakulopapatti: | sarvājñāṃ bhāryeva saṃpādayati || vadhūyakṡiṇyā mantra:-oṃ^ ni: | eṡā vadhūyakṡiṇī | asyāmupacāra:-śvetacandanena dakṡiṇaṃ bāhumupalipya vāmata: kuṅkumena sahasrābhimantritaṃ krtvā rātrau ekākinā mauninā pracchanne pradeśe dvāraṃ pidhāya pañcāṡṭau vibhītakaphalāni tilataile prakṡipya pacet | taṃ tailaṃ grhītvā vibhītakaphalāṃ parityajya nave bhāṇḍe sauvarṇe rājate tāmre mrnmaye vā sthāpya pādānte śayyāyāṃ sahasrābhimantritaṃ krtvā anenaiva mantreṇa ekākṡarayakṡiṇyā andhakāre vivikte śayane puṡpābhikīrṇe svaptavyam | āgatya cāmānuṡī pādau mrakṡayati divyasukhaṃ sparśakomalahastatalā yasyā: sparśanā- deva divyaṃ sukhasaṃsparśanidrāmupajāyate | yena sūryodaye’pi rātryante du:khena pratibudhyate | pratibuddhāpi san tadeva cintayet | na ca kāmayitavyā, nāpi mantrāpayitavyā | ṡaḍbhirmāsai: siddhā bhavati | tata: sā divyarūpī abhinavavadhvā vayāt samānā paricārikai: parivāritā pradīpahastā svaprabhodyotitālokā śayanāsanaparigrhītā vicitrābharaṇojjvalā āgatya ca mantrāpayate kāmabhogopakaraṇaparigrhītā | āgatya ca sādhakaṃ kaṇṭhe pariṡvajate | tata: prabhrti iṡṭabhāryeva manuvartate | āgatā ca kāmayitavyā | rātrau paricarya prabhāte’ntardhīyate śayyāyāṃ muktāhāraṃ tyajya suvarṇasahasramūlyam | dine dine parityajya gacchati ca | sarvaṃ niravaśeṡaṃ vyayīkartavyam | yadi kiṃcit sthāpayati bhūyo na bhavati | na kasyacit kathitavyam | yadi kathayati bhūyo nāgacchati | anarthaṃ vā kurute māraṇāntam | paramaguhyakā hyete paramagopyā na dvitīyasattvamārocanaṃ kṡamante | mātāpitrsuhrtsvāmibāndhavānāmapi nārocayitavyam | antaśa: paśusyāpi tiryaggatānāṃ prāṇināṃ nārocayitavyam | paramaguhyametat | sarvaguhyakānāṃ sarvayakṡiṇīnāṃ ca eṡa eva vidhānā | siddhā api asiddhā bhavanti yadyārocayate | anyastrī maithunābhigamanaṃ ca bhāryāyā ca varjayet sadā || manojñāyā mantra:-oṃ^ manohare madonmādakari vicitrarūpiṇī maithunapriye svāhā | asyāmupacāra:-udyānavāṭikāyāṃ aśokavrkṡasyādhastāt savibhaktāṃ kuṭiṃ kārayitvā aguptatarāṃ krtakavāṭārgalaprakārocchritāṃ śucinā lakṡemakaṃ japet | tata: karmamārabhet | mahāvasāṃ saṃgrhya śmaśānavāṭakena vartiṃ krtvā dvāraṃ pidhayitvā pradīpaṃ prajvālayet | sadaśaṃ ca vastraṃ keśāpagataṃ bahirdvāraṃ sthāpayet | pratyagraṃ rātrau sā nagnikāgatya taṃ vastraṃ nivāsya praviśate mānuṡastrīrūpiṇī bhūtvā | tata: sādhaka: tena sārdhaṃ ramate yāvat pradīpaṃ jvalate | nirvrte pradīpe’ntardhīyate | tasmiṃ @445 vastre suvarṇamekaṃ baddhvā vastraṃ parityajya śayyāyāmapakrāmati | atha sādhakastāṃ haste grhṇāti | aṅguleyikaikāvamucyāvakramate | atha kaṇṭhā divyamuktāhārāṃ atha bāhāt kaṭakaṃ kaṭyāṃ mekhalāṃ padbhyāṃ nūpuraṃ śīrṡe maṇiṃ evamanyataraṃ divyamābharaṇamekaṃ yatra yatra grhyate tatra tatrānuprayacchati | avadhyāṃ gacchati cāgacchati ca | evaṃ pratyahaṃ niravaśeṡaṃ vyayīkartavyam | evaṃ yāvadbhirmāsai: mantrāpayati, tadā mantrayitavyam | bhāryā bhavati nityasthā | rasāyanaṃ prayacchati yaṃ pītvā dīrghakālaṃ jīvati | manasā dhyātvā khadirakīlakaṃ bhūmau nikhānayet | divyaṃ vimānamupapadyate | uddhrte’ntardhīyate | asyā yā mantra: dvitīyamasti | oṃ^ mahānagni nagnije svāhā | tenaiva dīpaṃ prajvālya anena mantreṇāṡṭaśatābhimantritaṃ krtvā kārayet | niyatamāgacchati | kīlakaṃ cābhimantrya nikhānayet | uddhrte dīpe nirvrte cāntardhānaṃ kīlakaṃ mānuṡaṃ vasākīlaṃ ca | so śrṅge gavalama- hiṡaśrṅge vā śmaśāne cailavartinā voḍhavyam | deśāntare yatreṡṭaṃ tatra dadāti | svayaṃ vā karoti na ca mantrā dātavyā | atha dadāti, chinnavidyo bhavati | yasya dadāti tasyaiva tat saṃpadyate | yatra vābhirucitaṃ yatra vā sthāne gupte karoti | eṡā siddhi: āvartya nāpagacchati | anyāṃ vā ramāpayate | kiṃtu tai: sārdhaṃ na mantrayati | anyastrīdarśanābhirucitaṃ manasepsitaṃ tadānurūpī tasyopasaṃkramato hyapūrvasya sādhakavaśāditi || surasundaryāyā mantra:-oṃ^ surasundari svāhā | asyāmupacāra:-khadirakāṡṭhairagniṃ prajvālya ghrtāhutīnāṃ aṡṭasahasraṃ juhuyāt | trisaṃdhyaṃ māsamekaṃ, śuklapūrṇamāsyāṃ kuśapiṇḍakopaviṡṭa: śucinā śucau deśe mantraṃ tāvajjapedrahasi yāvadardharātre niyatamāgacchati | tato mātā bhaginī bhāryā yathaiva pūrvaṃ tat sarvaṃ karoti | sarvaṃ ca vistarato vaktavyam || ityetā: sapta yakṡiṇya: vajrapāṇisamājñayā | paryaṭanti mahīṃ krtsnāṃ trailokyaṃ ca surāsuram ||1|| viceru: krpālubhyo martyānāṃ maithunapriyā: | ke’pi dāryāstathā bālā mūḍhāścāparayakṡikā ||2|| paryaṭnti tathā rātrau siṃhakāmyaparā hitā | bālānāṃ jīvanāśāya lolupā māṃsabhojikā ||3|| tathā rudhiragandhena jambūdvīpaṃ hi māgatā: | prāṇāparodhikā yakṡī nityaṃ sā śoṇitapriyā ||4|| paryaṭanti grhāṃ sarvāṃ ārakṡāmrtakasūtakām | teṡāṃ nigrahamityukta: samayo’yaṃ saṃprakāśita: ||5|| yathā saṃgraharāgaṃ ca nibandhyaṃ ceha bāliśām | tathā sarvamidaṃ proktaṃ sattvānāṃ hitakāraṇāt ||6|| @446 maithunārthī yathā mantrī rāgāndho mūḍhacetasa: | mantrairākrṡya bhuñjīta yakṡīṃ vā atha rākṡasīm | nāgī ca matha gandharvī daityayoṡimatha kinnarīm ||7|| pātālabhavanaṃ ramya asurāṇāṃ purottamam | praviśet tatra mantrajña: yatra strīṇāmasaṃkhyakam | tatra gatvā vaset kalpaṃ mantrajño mantrajāpina: ||8|| maitreyo nāma saṃbuddha: yadā buddho bhaviṡyati | tadāsau śroṡyati saddharmaṃ śrutvā mukto bhaviṡyati ||9|| surakanyāsurīṃ caiva vidyādharavarāṅganām | mantrairākrṡya bhuñjīta divyasaukhyaratiṃ tadā ||10|| jambūdvīpagato mantrī tatraivānayate sadā | śucisthāne tadā gupte śaucācārarata: sadā ||11|| mūḍhānāmuttamā siddhi: kadācit tena jāyate | vinmūtramaśucisthānaṃ sadā durgandhi pūtikam ||12|| vyādhi du:kha tathā śokaṃ maraṇāntaṃ du:khabhājanam | viyogaṃ ratisaṃprktaṃ na sprśenmānuṡīṃ striyam ||13|| anityadu:kha tathāśūnyariktastucchamaśāśvatam | bālamullāpanaṃ cāpi saṃkalpajanitodbhavet ||14|| na gacchet kāmato mantrī sarvakāmāmanādijām | teṡāṃ viratimityukto vimukti: teṡu siddhitām ||15|| sidhyante tasya mantrā vai ye viraktā tu kāmata: | viṇmūtrarudhirāsiktāṃ + + + caiva pūjitām ||16|| jarāmrtyusuśokāṃ ca na sprśenmānuṡīṃ tanum | na bhajenmaithunaṃ tatra mohāndhā rāgacetasām ||17|| na siddhirlabhate mantrāṃ teṡu sevī sadāśucī | mantrajño mantrajāpī ca saprajño’tha jitendriya: | śaucācārarato dhīra: sarvamantro’pi hi sadā ||18|| padmoccā samodā ca ajitā cāpi jayā sadā | śyāmāvarta tathā yakṡī ityetā yakṡimaharddhikā ||19|| padmoccāyā mantra:-oṃ^ padmocce svāhā || asyā: kalpa:-gaṅgākūle samudrataṭe vā udyānapuṡpavāṭikāyāṃ madhye uḍayaṃ krtvā śucitaraṃ ātmanā ca śucirbhūtvā śilāpaṭṭakākāraṃ mrṇmaye krtvā tatraiva rātrau dvāraṃ pidhayitvā sarvakāmabhogyādyupakaraṇānyupahrtya tatraivātmasamīpe yakṡiṇyā: @447 śayyāṃ kalpayet | tato vidyāṃ daśa sahasrāṇi japet | evaṃ yāvanmāsābhyantareṇa niyatamā- gacchatīti | āgatā ca kāmopabhogyā bhavati bhāryā | divyaṃ ca muktāhāraṃ śayyāyāṃ parityajya prabhāte gacchati | evaṃ yāvad dine dine ṡaḍbhirmāsai: nityasthā bhavati tanmuktāhāraṃ na grahe- tavyam | yadi grhṇāti tanmātra evamupapadyate dīnāralakṡamūlyaṃ tat hāraṃ maṇiratnopaśobhitaṃ ṡaṭ- bhirmāsairatikrāntai: | nityasthā bhavati bhāryā sarvakāmadā | yathā rūpamabhilaṡitaṃ tathā rūpaṃ krtvā upatiṡṭhate | yathābhirucitamātmānamabhinirmiṇoti | sādhakasyecchayā sarveṡāṃ yakṡīṇāmayaṃ vidhāna: yathā nirdiṡṭānāṃ atra anyatra || jayāyā mantra:- oṃ^ jaye sujaye | jāpayati sarvakāryāṇi kuru me svāhā || kanakābhā citrāṅgī nīlakuñcitamūrdhajā | sarvāṅgaśobhanā devī bhomyā ca subhagā śubhā ||1|| priyaṃvadā pramadā śreṡṭhā surūpā cārudarśanā | praśastā kāraru: śukra: sarvalokasupūjitā | īṡidraktena vastreṇa jayāṃ tāmabhinirdiśet ||2|| asyā: kalpa:-ādau lakṡamekaṃ japet | pūrvasevā krtā bhavati | tato mahāraṇyaṃ praviśya phalāhāra: tāvajjapedyāvat svarūpeṇopatiṡṭhate | āgatā ca bravīti-kiṃ karomīti | yadi mātā bhavati, mātrvat sarvāśāṃ paripūrayate | rājyaṃ dadāti | mahādhanapatiṃ karoti | dīrghāyuṡka- tāmadhitiṡṭhate | atha bhaginī, yathepsitaṃ strīmānayati yojanasahasrasthitāmapi | dīnāralakṡaṃ dine dine dadāti | sa ca vyayīkartavya: | atha bhāryā bhavati, svabhavanaṃ nayate | divyavimānābhirūḍho tayā sārdhaṃ ramate dīrghakālaṃ triṃśad varṡasahasrāṇi | yatheṡṭaṃ vicarate | mahāyakṡapratirūpo bhavati || pramodāyā mantra:-oṃ^ ṡṭhrī: | hrīṃ^ mahānagni hūṃ phaṭ svāhā | asyā: kalpa:-ardha- rātre aparimāṇo jāpa: kartavya: | bhūyo nidrāṃ gacchet | māsābhyantareṇa niyatamāgacchati | bhāryā bhavati sarvakāmadā | dine dine pañcaviṃśatidīnārāmanuprayacchati | ātmanā ca saṃkośaṃ dīrghakālaṃ ca jīvāpayati || evamaparimāṇāni yakṡiṇīśatasahasrāṇi bhavanti | evaṃ piśācā: piśācamaharddhikā: nāga- kanyā: asurakanyā: apsarā surayoṡid daityakanyā | evaṃ vidyādharīṇāṃ sarveṡāṃ sarvata: mānuṡīṇā- mamānuṡīṇāṃ ca mantrāṇi bhavanti asaṃkhyeyāni | tathaiva yakṡāṇāṃ devānāṃ nāgānāṃ rṡīṇāṃ gandharvāṇāṃ asurāṇāṃ pretānāṃ rākṡasānāṃ ca mahābrahmaṇa: maheśvarasya mahāviṡṇo: mātarāṇāṃ aindrāṇi cāmuṇḍivārāhipramukhānāṃ mantrāṇi bhavanti prthak prthak | sarve ca samaye ākrṡṭā: iha krodharājena yamāntakena ānītā grastā samaye sthāpitā mañjughoṡasyopanāmitā anuparivārā anupūrvasthitā paricārikā | sarveṡāṃ saṃkṡepata: yatra pratimā svayaṃ vā pratikrtiṃ krtvā krodharājānaṃ yamāntakaṃ tāvajjapedyāvat pratibimbaṃ prakampya pracalate prasvidyati vā | ayaṃ svarūpeṇāgacchante | yaducyate tat sarvaṃ saṃpādayante || @448 evaṃ yāpi tā: catu: kumārya: mahāyakṡiṇya: bhrātu: tumburusametā divyarūpiṇya: ambu- rāśisamāśritā: nauyānasamārūḍhā: sarvalo(ka)supūjitā: sattvānugrahakārikā: teṡāmapyeṡa eva vidhi: | yaduta- paṭabhittiphalake samākīrṇo likhitāpi vā | nauyānasamārūḍhā bhrāturjyeṡṭhānuneyikā ||1|| ambudhe antargatā kanyā catureva samānugā | teṡāṃ pracchannata: sthāpya krodhaṃ jāpya samārabhet ||2|| cala: kampa: tathā sveda: jāyateṡu ca sarvata: | tata: siddhā iti jñātvā mantrajāpī japaṃ tyajet ||3|| svarūpeṇaiva rātryante kathayanti śubhāśubham | sarvathā sādhakā te vai bhavante ha sajāpine ||4|| sarvaṃ kurvanti ājñaptā: krodhamākrṡṭamūrcchitā: | somādyairgrahavarairnityaṃ rṡibhi: rākṡasaistathā ||5|| piśācairgaruḍaiścāpi supūjitā te maharddhikā: | maheśvarādyaistathābhūtai: pūjitā te maharddhikā: ||6|| etaiśca bhāṡitā kalpā mantratantrā: savistarā: | te tu sarve prayoktavyā sakalpā kalpavistarā: ||7|| sarve te krodharājasya vaśe tiṡṭhantyayatnata: ||8|| yāvanti kecinmantrā vai ucchuṡyā kaśmalodbhavā: | sarve te krodharājasya niyuktā te prakāśitā ||9|| āryā ye ca mantrā vai viśiṡṭā sarvatogatā: | utkrṡṭā: pravarā hyagrā: bhāṡitā jinavaraistathā | tathā mantradhare mantrā mayā caiva prabhāṡitā ||10|| ye cānye mantramukhyāstu kuleṡveva hi pañcasu | bhāṡitā jinaputraistu laukikāścāpi maharddhikā ||11|| sarvāṃstāṃ samākrṡya krodharājo maharddhika: | sarveṡāṃ mantratantrāstranibaddhāste iha śāsane ||12|| yo yeṡāṃ vidhirākhyāta: tenaivāyaṃ niyojita: | krodharājā yamāntastu utkrṡṭa: sarvakarmika: ||13|| tārāṃ ca bhrkuṭīṃ caiva tathā paṇḍaravāsinīm | mahāśvetāṃ tathā vidyāṃ māmakyāṃ kuliśodbhavām ||14|| @449 uṡṇīṡaprabhāṃ sarvalocanāṃ caiva devatām | sarvāṃ tathāgatiṃ vidyāṃ mañjughoṡaṃ ca dhīmatam ||15|| mahāsthāmaṃ samantaṃ ca tathā padmavaraṃ prabhum | yayāpi loke yakṡeśaṃ bodhisattvaṃ maharddhikam ||16|| yaduktaṃ jinaputraṃ tu sarvāṅgaṃ lokaviśrutam | vajrasenaṃ suṡeṇaṃ ca matsutāṃ cāpi dhīmatām ||17|| mayā ye bhāṡitā mantrā nāvaj~nāṃ kārayejjapī | te sarvāṃ pūjayennityaṃ alaṅghyāsteṡu bhāṡitā ||18|| na japī yojayet tatra krodharājaṃ supūjitam | vidyācchedaṃ na kurvīta teṡu mantreṡu sarvadā ||19|| sarvāṃścaiva yathā karmāṃ laukikāṃ mantradevatām | umāśaṃkarabrahmādyāṃ hariṃ cāpi supūjitam ||20|| yathā tantreṡu mantrāṇāṃ sarveṡveva tathā krtā | sarvaṃ ca sarvato mantrāṃ sarvaṃ caiva samārabhet | sarvamantrapravrttistu drśyate krodhasaṃbhavā ||21|| eṡa mantro mahākrodha: yamānto nāma nāmata: | ākrṡya ghātayet kṡipraṃ yamasyāpi mahātmane ||22|| vaivasvataṃ krtāntaṃ vai śakraścāpi mahātmana: | ākrṡṭā vasitā ghorā durdāntadamako prabhu: ||23|| eṡa mantro mahāmantra: kathito mañjubhāṇinā | sarvakarmakara: krūra: sarvamantraprasādhaka: ||24|| ityevamuktvā tata: śrīmāṃ vajrapāṇirmaharddhika: | praṇamya buddhaṃ mahāvīraṃ śākyasiṃhaṃ narottamam | mantraṃ ca kāśrito vajrī mantraṃ bhāṡe maharddhikam ||25|| śrṇvantu sarve sattvā vai sarvabhūtagaṇā: śubhā: | sarvamaitragaṇādhyakṡā bhāṡe’haṃ mantramuttamam ||26|| bhāṡitaṃ bodhisattvena mañjughoṡeṇa dhīmatā | durdāntadamakaṃ ghoraṃ sarvaduṡṭanivāraṇam ||27|| vineyārthaṃ tu sattvānāṃ bodhisattvena bhāṡitam | ahaṃ ca bhāṡahe hyatra parṡanmadhye sudāruṇam ||28|| nama: samantabuddhānāṃ abhāvasvabhāvasamudgatānām | nama: pratyekabuddhāryaśrāvakāṇām | namo bodhisattvānāṃ daśabhūmipratiṡṭhiteśvarāṇāṃ bodhisattvānāṃ mahāsattvānām | tadyathā- oṃ^ kha @450 kha khāhi khāhi duṡṭasattvadamaka asimusalapāśaparaśuhasta caturbhuja caturmukha ṡaṭcaraṇa gaccha gaccha mahāvighnaghātaka vikrtānana sarvabhūtabhayaṃkara aṭṭahāsanādine vyāghracarmanivasana kuru kuru sarvakarmā | cchinda cchinda sarvamantrāṃ | ākarṡākarṡaya sarvabhūtāṃ | nirmatha nirmatha sarvaduṡyaṃ | praveśaya praveśaya maṇḍalamadhye | vaivasvatajīvitāntakara kuru kuru mama kāryaṃ daha daha paca paca mā vilamba mā vilamba samayamanusmara hūṃ hūṃ phaṭ phaṭ sphoṭaya sphoṭaya sarvāśāpāripūraka he bhagavaṃ kiṃ cirā- yasi mama sarvārthaṃ sādhaya svāhā || eṡa sa: bhārṡā: sarvadevagaṇā: yamāntako nāma krodharājā yamarājānamapyānayati ghātayati śoṡayati pācayati damayati | evaṃ sarvamantrāṃ sarvadevāṃ kiṃpunarmānuṡaṃ prati du:khitam | daśabhūmi- pratiṡṭhitāmapi bodhisattvānānayati | kiṃ punarlaukikāṃ mantrām | evamaparimitabalaparākramo’yaṃ krodharājā | evaṃ sarvamantratantrabhāṡiteṡvapi sarvakarmāṇi kurute | sarvamantrāṇāṃ yathā yathā prayujyate tathā tathā karoti | paṭhitasiddha eṡa krodharāja yamāntako nāma parisamāpta iti || āryamañjuśrīmūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt pañcāśatima: yamāntakakrodharājāsarvavidhiniyama: trtīya: paṭalavisara: parisamāpta iti || @451 53 rājavyākaraṇaparivarta: | atha khalu bhagavāṃ śākyamuni: tasmāt samādhervyutthāya mahāsāgaropamāyāṃ parṡanmaṇḍalaṃ dharmaṃ deśayamāna: sarvasattvānāṃ sarvabhūtagaṇānāmagrata: saṃniṡaṇṇa: | tatra vajrapāṇi pramukhānām- nekabodhisattvasaṃvyeyasahasrāṃ śāriputrapramukhāṃ anekāsaṃkhyeyārhatsahasrāṃ vaiśravaṇapramukhāṃ asaṃ- khyeyārcacāturmahārājikadevaputrāṃ śakrapramukhāṃ trāyastriśāṃ asaṃkhyeyadevaputrāṃ suyāmasaṃtuṡita- nirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇya- prasavā brhatphalā brhātapākaniṡṭhā devānāmantrayate sma-śrṇvantu bhavanto devasaṃghā: | sarvabodhisattvāryaśrāvakā: anityā: sarvasaṃskārā utpādavyayadharmiṇa: | utpadya hi niruddhyante teṡāṃ vyupaśama: sukham ||1|| avidyāprabhavā: sarve utpadyante sahetukā: | sahetuṃ du:khamūlaṃ tu skandhā hyukttā: samodayā: ||2|| teṡāṃ nirodhinī vidyā sukhahetusukhakriyām | du:khaprahāṇamityukttaṃ saṃkṡepeṇa nivāraṇā ||3|| tadeva trividhaṃ yānaṃ nirdiṡṭaṃ ca mayā iha | anityadu:khamanātmano kṡaṇikaṃ sarvasaṃskrtam ||4|| śūnyaṃ sadā sarvadā sarvaṃ nirdiṡṭaṃ bhavabandhanam | tadvirāgā tridhā yānti ye sattvā gotranisrtā ||5|| bodhisattvāstadā buddhā pratyekāṃ bodhiniśritām | tathā pare hyaharahanno vītarāgā maharddhikā ||6|| śrāvakīṃ bodhi nisrtya tridhā śāntigatā hi te | eṡa dharmo samāsena nirdiṡṭo me śubhāśubham ||7|| aśubhaṃ varjayennityaṃ sarvadā śubhamācaret | ahiṃsāṃ sarvabhūtānāṃ yathā dharmo parkāśita: ||8|| eka eva bhavenmārga dharmāṇāṃ gatipañcake | anāśravaśca yo dharmo bhūtakoṭisamāśrita: ||9|| sa eṡa kathito mārga: ādibuddhai: purātanai: | mayāpi kathitaṃ sarvaṃ śāntanirvāṇagāminam ||10|| dharmakoṭiṃ samāsrtya bhūtakoṭiṃ tu labhyate | akoṭī sarvadharmāṇāṃ bhūtakoṭimudāhrtā ||11|| eṡa dharma: samāsena dvividhaiva prakāśitam | śrṇvantu sarve devā vai bodhisattvā maharddhikā: ||12|| @452 arhanta: śrāvakā mahyaṃ nirvāṇaṃ me yadā bhuvi | abhūt sālavane madhye himavatkukṡisaṃbhave ||13|| nadyāṃ hiraṇyavatyāyāṃ mallānāmupavartane | yamakaśālakavane madhye nirvāṇaṃ me bhaviṡyati ||14|| yāvat saṃjñī tathā nagare caitye makuṭavardhane | nadītīre sadā ramie nirvāṇaṃ me tadā bhuvi ||15|| sarve vai bodhisattvāstu śrāvakāśca maharddhikā: | devā nāgā tathā yakṡā lokapālā maharddhikā ||16|| śakrabrahmasuyāmāśca akaniṡṭhādyāstathā pare | sarveṡāṃ saṃnipāto vai tasmiṃ sthāne bhaviṡyati ||17|| yamakaśālakavane tatra mallānāmupavartane | gaṅgāyāmuttare tīre mahānadyāstathā pare ||18|| himādrerdakṡiṇe bhāge abhūt sālavane vane | apaścime me tathā śayyā tasmiṃ sthāne bhaviṡyati ||19|| nadyā tīre tathā ramie hiraṇyākhye śubhe taṭe | sarvadevasaṃghādyāṃ saṃnipāto bhaviṡyati ||20|| manujai: nrpavarai: sarvai manuṡyāmanuṡyasaṃbhavai: | sarvabhūtaistathā martyai bāliśābāliśaistadā ||21|| mahotsavamahotsāhaṃ tasmiṃ sthāne samāgamam | krtamantramahaṃ divyaṃ maccharīre tu sāmiṡe ||22|| nirāmiṡaṃ tadā sthāpya śāntimāpnoti nirvrtim | dharmakoṭiṃ parityajya bhūtakoṭiṃ tu saṃviśet ||23|| apaścimā me tathā jāti: nagare kapilavāstuke | śākyānāṃ ca kule mukhye jāto’haṃ bhavacārake ||24|| tato’haṃ tyaja du:khātmyaṃ niryāto’haṃ grhāttathā | bahutīrthāṃ tathā sevya na ca prāpto mrta: puna: ||25|| duṡkaraṃ ca mayā cīrṇaṃ kāyaṃ saṃtāpyataścainam | ṡaḍābdamuṡita: bhraṡṭadehaṃ vāpi viśuṡkata: ||26|| na ca kiṃcinmayā labdhaṃ yena jñānamavāvrtam | tatotthāya mayā tatra āhāraṃ krtha śubhodanam ||27|| devatāsūcitaṃ mārgaṃ gato’haṃ tatra bhūtalam | nadyā nairañjanātīre vrkṡarāje suśobhane||28|| @453 nānāpuṡpasamākīrṇe tathāraṇye’tha bhūtale | mahāvanaphalopete nānāvrkṡasamudbhave ||29|| mahānadīpariveṡṭyānte tarumūle tato hyayam | yo svakaṃ drṡṭamātraṃ tu bhūbhāgaṃ dhrtisaṃlabhe ||30|| tathaivāhaṃ taṃ taruṃ drṡṭvā parṇaśākhopaśobhitam | mahāvrkṡaṃ mahācchāyaṃ mūlagūḍhopaśobhitam ||31|| aśvatthe’śvatthatāṃ gacchet tarumūle niṡadya vai | dhrtiṃ tatrābhivindāmi dhyānaṃ cāpi samādhikam | prāptaṃ tatra anāśāṃ vai rātryante jātirantakam ||32|| moraṇa bahudhā vighnā anekākārasuyojitā: | bhagnasainyaparāvrtya gatosau svabhavanaṃ puna: ||33|| tadarthe mantratantrā vai bhāṡitā bahudhā puna: | anekākāraprayogāśca dhyānā jñānāśca bhāṡitā: ||34|| tridhā yānaṃ punastatra caritaṃ sarvasevitam | pratipakṡā hi doṡāṇāṃ tridhā caiva parkāśita: ||35|| tatotthāya punargatvā urubilvāṃ śubhodakām | snātvāmbhase tatra rṡiṃ pravrajya saśiṡyakām ||36|| sattvārthaṃ bahudhā krtvā prakrānto’haṃ tata: puna: | puna: kāśipurīramyāṃ anupūrvyā samāviśet ||37|| tatra sthāne tu gatvā vai parā buddhā maharddhikā: | tatrāhaṃ sthito deśe jane kāśijane svayam | pravartya cakraṃ sādharmyaśāntiṃ nirvāṇakārakam ||38|| sasurāsuralokānāṃ gatiṃ pañcāsunisrtām | sarvabhūtasukhārthāya tatra dharma: parkāśita: ||39|| ādibuddhai: purā tatra dharmacakraṃ pravartitam | mayāpi diśI tatra dharmacakro hyanuttara: ||40|| bhavamuktisukhārthāya sattvadoṡanivāraṇā | pravartya cakraṃ brāhmāṃ vai kṡemaṃ śāntaparāyaṇam ||41|| bhavamārgavināśārthaṃ catu: satyasamādhijam | āryāṡṭāṅgikaṃ mārgaṃ caturbrāhmavibhūṡitam ||42|| sapratītyasamutpādaṃ dvādaśākārakāritam | avidyānirodhasaṃyuktaṃ vidyāmutpādanemijam ||43|| @454 bhrāmitā koṭitathyaṃ vai bhūtakoṭisukoṭijam | anulomavilomābhyāṃ gatimāhātmyanemijam ||44|| saṃpradeśaśivaṃ cakraṃ bahusattvā vimokṡa ca | vimucya kāśipurīṃ ramyāṃ śrāvastyāhaṃ tadā game ||45|| tīrthikānāṃ tathā varjyā prātihāryairvikurvanai: | sāṃkāśye tathā krtvā rddhirjanapade tadā ||46|| bahutīrthāyatanāṃ sthānāṃ saṃpratoṡya tadā puna: | agnibhāṇḍe jane krtvā devāvataraṇaṃ śubham ||47|| trāyastriṃśeṡu deveṡu śakra saṃyojya dharmatām | akaniṡṭhādyāṃ tathā devāṃ brahmādīśapuraṃdarām ||48|| savaiśravaṇayakṡendrāṃ caturmahārājakāyikāṃ sadā | mattākaropamāṇāśca trivīṇāṃ māladhāriṇām ||49|| devāṃ yakṡagaṇāṃ sarvāṃ bhaumāṃ divyāntarīkṡakām | āryāṃ yakṡagaṇādhyakṡāṃ sarvāṃścaiva surāsurām ||50|| krtvā dharmaphale yuktāṃ nirvāṇānugasatrivām | śreyasaiva tadā yojyā bahuprāṇāmacittakām ||51|| asaṃkhyā gaṇanā teṡāṃ saṃsārāntādanantakām | mahāsāhasralokānāṃ dhātvādhyāmacittakām ||52|| bahu sarvaṃ sadā satye bhūtārthe saṃniyojya vai | ihāhamāgatastatra śuddhāvāsopari sthita: ||53|| pravartya mantrasaddharmatridhāyānasamānugam | sattvānāṃ vinayamāgamya kalparājamidaṃ puna: | parkāśye bahudhā loke mañjughoṡasya dattavāṃ ||54|| nirvrte tu mayā loke śūnyībhūte mahītale | mañjuśriyo’tha sattvānāṃ buddhakrtyaṃ kariṡyati ||55|| ārakṡaṇārthaṃ saddharmāṃ jinendrāṇāṃ parinirvrtā | satatā rakṡaṇā nityaṃ mañjughoṡo bhaviṡyati ||56|| mantraprabhāvanārthaṃ tu kathitaṃ kalpavistaram | tasmiṃ kāle yugānte vai mahāghore sudāruṇe ||57|| narādhipā mahākrūrā parasparavadhe ratā: | pāpakarmā durācārā alpabhogā tadāyuge | bhaviṡyanti na saṃdeho tasmiṃ kāle yugādhame ||58|| @455 mamāgamya ca pūjārthaṃ abhūt sālavane vane | nadīhiraṇyāvatītīre caitye makuṭabandhane ||59|| parinirvrte śayānaṃ me śāntadhātusamāsrte | citāmaropite dehe saṃbhoge bhogavarjite ||60|| drṡṭveva tat purā karmaṃ māmevādbhutaceṡṭitam | mayaiva vinayatāgamye buddhavaineyaceṡṭite ||61|| caritaṃ taṃ śubhaṃ citraṃ smrtvā sarve narādhipā: | sarve pūjāṃ kariṡyanti sadevāsuramānuṡā: ||62|| samāgatyatha bhūpālā: sarve pūjāmahotsavām | kariṡyanti na saṃdeha: tasmiṃ kāle mamāntike ||63|| citāmāropite dehe sāmiṡe guṇamudbhave | aśubhānte śubhe caiva sarve puṇyavivarjite | bhūtakoṭyo’tha śūnyāste pañcaskandhasamodaye ||64|| bahusattvā tu taṃ drṡṭvā mahāpuṇyārthe tu yojitā | mahāśrāvakā mahātmāna: vītarāgā maharddhikā | bodhisattvāstu sarve vai daśabhūmisamāśritā ||65|| parivārya sthitā sarve sarve caivānukampakā | sarve vai devasaṃghāstu āryā saprthagjanā ||66|| sarve caitaṃ mahāpuṇyaṃ sthānaṃ caikatra māśritam | cittaprasādaṃ pratilebhe’nityadu:khārthamāśrayam ||67|| sarve bhūtagaṇāttasthu: caityānte’pi samīpata: | pūjāṃ ca mahatīṃ cakre cucukrośa rurodanam ||68|| mumucu: sāśrubindūni sabāṡpāṇi karuṇeritām | evaṃ ca krośire sarve anityaṃ du:kha śūnyatām | dharmaṃ dideśitavāṃ buddha: sāṃprate’tha mahītale ||69|| saivādya munivarā: śreṡṭha: saptamo rṡipuṃgava: | śākyaja: sarvasattvāgryo darśanaṃ tasya apaścimam ||70|| sa eṡa bhagavāṃ śete anityadu:khābhibhāṡiṇa: | śūnyaparamārthamākhyāyī ādiśāntārthabhāṡiṇa: | kimarthaṃ devasaṃghā bho na prabodhayata taṃ prabhum ||71|| āgatā iha sarve vai buddhaputrā maharddhikā | dharmārthikā mahāvīrā śrāvakāśca maharddhikā ||72|| @456 sarve vai du:khitā sattvā mānuṡāśca surāsurā: | samayo vartate hyatra dharmacakrānuvartanai ||73|| utthātu bhagavāṃ kṡipraṃ buddhavelānuvartane: | mahāsāgare cale vollaṅghyā munitadgatai: ||74|| na cāvamanyāṃ bahūṃ sattvāṃ cirakālaṃ samobhije | dhyānaṃ vimokṡa saṃsestu śāntanirvāṇamārge ||75|| niṡeptuṃ vā bhūtato muni: | … evaṃ parkāraṃ hyanekāṃ bahupralāpāṃ pralapavaṃcūre ||76|| tūṡṇīṃbhūtātha sarve vai devasaṃghā maharddhikā | ākrandamatulaṃ krtvā sapraṇāmā tatasthire ||77|| cukūñcu viramutkośya sāśrukaṇṭhā sagadgadā | saśokācittamanaso brahmādyā: sasurāsurā: | manujā narādhipā: sarve niṡaṇṇāstatra mahītale ||78|| apara: śākyajo mukta: vītarāgo maharddhika: | jñānino devadevasya buddhasyaiva mahātmane ||79|| aniruddho nāmato bhikṡu: anujo’sau manuja: śubha: | susūkṡma nipuṇo vyakta: gītanītiviśārada: | parivārito rahamukhyaistu anekaiścāpi narādhipai: ||80|| sa bhāṡe madhurāṃ vācāṃ ni:śvasanta: suceritām | karuṇārdracetasāṃ kṡiptāṃ mallānāṃ samarādhipām ||81|| mā tāvanmārṡā hyatra citāvagniṃ pradāyatha | yāvad bhagavata: putra: agrato dharmatodbhava: ||82|| mahākāśyapanāmena śrāvako’sau maharddhika: | mahāmune hyagradhījāta brāhmaṇo’sau nirāmiṡa: ||83|| Magadhānāṃ jane jāta: parvate tatra samāhita: | tiṡṭhate grahapippale nagare rājagrhe vare ||84|| sa evāgamanaṃ kṡipraṃ kariṡyati na cānyathā | yā tatra devatābhaktā sa ceholkāṃ nivārayet ||85|| mā tāvaccitisaṃdīpaṃ kariṡyatha vrthā śramam | yāvat so maharddhiko hyagra: śrāvako muninaurasa: ||86|| pradakṡiṇīkrtya gurave buddhastrailokyapūjite | mūrdhnā praṇamya pādau śāstuno lokapūjitau ||87|| @457 tadāyaṃ citidīpārthaṃ sarve tatra kariṡyatha | ādīptā caityabhūtād bhaviṡyati tadā imā ||88|| sarve mā vrthā kurvaṃ śramaṃ kevala bho iha | evamuktāstu te sarve aniruddhena dhīmatā | niṡaṇṇā sarvamallāstu mānuṡāste samarādhipā: ||89|| mānuṡāṇāmutpanno’haṃ mānuṡaiścāpi vardhita: | bhogairbahuvidhā cānyai: kalāśilpaśubhodayai: ||90|| manuṡyāṇāṃ bodhilabdhā me tarumūle mahītale | manuṡyāṇāṃ dharmanirdiṡṭa: sarvasattvopakārakam ||91|| ata eva manuṡyāṇāṃ citā dīpārthayojitā | manuṡyo’haṃ sarvabhūtānāṃ agryatvaṃ ca samāgata: | manuṡyaloke ca śānti me parinirvāṇaṃ tu kalpitam ||92|| ye kecit sarvabuddhā vai atītānāgatavartinā | sarve vai manuṡyaloke’smiṃ manuṡyā dehamudbhavā ||93|| jāti bodhi tathā cakraṃ sādharmyaṃ carituṃ śubham | śāntiṃ samāviśet sarve pratyekāmarhatastridhā | mānuṡīṃ tanumāśritya gatā śāntimanuttarām ||94|| upakāraṃ mayā teṡu krtaṃ kalpāmacintikām | āpaścimaṃ mayā śānte śītībhūte nirodaye | sthāpitā dhātavastatra śūnyībhūte mahītale ||95|| manuṡyāṇāṃ hitārthāya pūjānugrahakāmyayā | sasurāsuralokānāṃ rṡiyakṡagarutmatām ||96|| rākṡasāṃ pretakūṡmāṇḍāṃ piśācāṃ pretamaharddhikām | sarvāṃścaiva bhūtānāṃ sagrahāścaiva mātarān ||97|| sarvāṃścaiva tathā lokāṃ dhātvācintyāmasaṃkhyakām | sarvaprāṇibhrtāṃścaiva pūjanārthāya dhātava: | sthāpitā te tadā kāle śūnyībhūte mahītale ||98|| kecidravyāgatai: martyai: devarājaiśca cāparai: | pātālavāsibhiścānyai: dānavendrairmaharddhikai: | nāgarājaistathā daityai: dhātavo me prthak prthak ||99|| apahrtya hrtārthā ye guṇavanto’tha maharddhikā: | kariṡyanti tadā pūjāṃ nītvā svabhavanaṃ puna: ||100|| @458 bhaviṡyanti na saṃdeha: sarvabuddhā maharddhikā: | uttamādhamamadhyasthā tridhā cittaprasādata: ||101|| bhaviṡyanti te tridhā loke buddhakhaṅgararhadgatā | tridhā yānaṃ tathā loke triprakāraṃ samoditam ||102|| mahāyānānuvarṇinaṃ mārgaṃ tatkarmāśritanirgatā | bhaviṡyanti tadā loke pratyekāṃ bodhini:śritām ||103|| śrāvakāśca pare tatra vītarāgamaharddhikā | bhaviṡyanti tadā loke tridhā gotravibhūṡitā ||104|| mahīpālā mahābhogā mahāsaumyātha cakriṇā: | divyāṃ mānuṡasaṃpattī: anubhūya ciraṃ tadā | kālamāsādya ante vai tridhā śāntiṃ gatā hi te ||105|| ādimadbhi: purābuddhai: varttamānairhyanāgatai: | sarveṡāṃ eṡa mārgo vai yathāyaṃ saṃprakāśita: ||106|| tatra nirvāṇabhūmā vain iṡaṇṇā: sarvadevatā | vibhinnamanasodvignā: sahagadgadabhāṡiṇa: ||107|| evamāha tadā sarve aho kaṡṭaṃ hyanityatā | buddhamaharddhikā loke parinirvāṇāsrtāpi te ||108|| evamuktāstu te sarve devarājā maharddhikā | …tūṡṇīṃbhūtāya tasthire ||109|| māgadhānāṃ jane śreṡṭhe kuśāgrapurivāsinām | parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmata: | tatrāsau dhyāyate bhikṡu: guhālīno’tha paipale ||110|| śrāvako me suto hyagra: auraso dharmatodbhava: | mahākāśyapanāmāsau niṡaṇṇo guhavare tadā ||111|| piṇḍapātaṃ tadā bhuktvā niṡaṇṇaścintayet svayam | bahukālaṃ mayā buddho vandito’sau mahāmuni: | sāṃprataṃ gantumicchāmi svayaṃbhuvaṃ taṃ narottamam ||112|| kutra vā tiṡṭhate bhagavāṃ śākyato munisattama: | samanvāharati tatrastha: mahākāśyapaviprarāṭ ||113|| evaṃ samanvāhrtavāṃ nuṃ cittenaiva muninā munim | divyena cakṡuṡā lokaṃ sarvalokāṃścāvalokayet ||114|| @459 akaniṡṭhādyaṃ tathā lokāṃ avabhāsyā lokadhātava: | sarvāṃ samagrasattvākhyāṃ mahāsāhasrodbhavodbhavām ||115|| śrāvakānāṃ gocaraṃ yāvat paśyate divyacakṡuṡā | śāsanaṃ nirvrtaṃ śāntaṃ śītībhūtaṃ nirāmiṡam ||116|| parivāritaṃ samantād vai devasaṃghai: maharddhikai: | manujairnarādhipaiścāpi asurairyakṡarākṡasai: | sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikai: ||117|| mahāyaśai: śrāvakaiścāpi prājñadhūrdharatāṃ gatai: | sarāgairvītarāgaiśca divyāryairmanujaistadā ||118|| citāmāropitaṃ vīraṃ buddhamādityabāndhavam | devadevaṃ tadā śreṡṭhaṃ munīnāṃ sattamaṃ prabhum ||119|| parivāritaṃ samantād vai bhūpālairdvīpavāsibhi: | trṇolkairgrhītasaṃhastai: mallaiścāpi manujeśvarai: ||120|| nādīpayituṃ samarthā te devatābhirnivāritā | vratinā caivamuktena aniruddhenaiva bhikṡuṇā ||121|| sāśrukaṇṭhaṃ sa cotkrṡṭāṃ vighuṡṭāṃścaiva medinām | hāhākāraravaṃ ghoraṃ dundubhīnāṃ ca nāditam ||122|| divyaṃ rṡigaṇākīrṇaṃ apsarāgaṇasaṃstutam | siddhavidyādharīgītaṃ kinnarodgītaṃ ca tad vanam ||123|| madhurākūjitodghuṡṭaṃ pakṡiṇāṃ ruditaṃ śubham | citraṃ manojñavāditraṃ divyamānuṡyanāditam ||124|| apsarāgaṇasaṃgītaṃ siddhavidyādharocitam | yogibhi: sarvata: kīrṇaṃ abhūt sālavanaṃ vanam ||125|| samantāt parivrtaṃ śreṡṭhaṃ śayānaṃ munipuṃgavam | tato’rdhvaṃ ni:śvasya saśoko vai vītaśoko ||126|| aśrubinduṃ pramuñcaṃ vai śramaṇa: kāśyapastadā | agraśrāvako mahyaṃ prthivyāmāvartate tadā ||127|| vācaṃ cābhāṡate kṡipraṃ aho kaṡṭaṃ pravartate | yatra nāma tathābuddhā: parinirvartyanāśravā: ||128|| anityaṃ du:khaśūnyaṃ tu iha teneva bhāṡitam | na drṡṭo me śāśvato viśvaṃ anyajanmānuvartinam ||129|| @460 tatotthāya tata: kṡipraṃ magadhānāṃ nrpatiṃ vrajet | ajātaśatruṃ du:khārtaṃ pitrśokasamarpitam ||130|| grhaṃ tasya tadā gatvā tamuvāca narādhipam | nirvrto’sau mahārāja saṃbuddho dvipadottama: ||131|| kṡipra yojaya mānaṃ tu gacchāmo śāstumantikam | dharaṇisthaṃ śayānaṃ vai nirjvaraṃ gatacetasam | sarvavairabhayātītaṃ saṃbhogyaṃ kāyasaptamam ||132|| śrutvā tadvacanaṃ krūraṃ sudu:khī sau nrpati: puna: | anta:pralāpaṃ krandanta: vācāṃ bhāṡe tadā nrpa: ||133|| ubhābhyāmapi bhraṡṭo’haṃ śāstuno pitarasya ca | sarvairbāndhavai tyaktvā aviśvāsyo’haṃ tathājane | patito’haṃ ghoranarakaṃ ka: śaraṇyaṃ vrṇomyaham ||134|| paritrāyasva mahāvīra śrāvaka: śāstumagraka: | mahākāśyapo mahātejā nāsti me jīvitaṃ iha ||135|| ityevamuktvā tu nrpo mukhyo māgadhānāṃ narādhipa: | prapatita: tatkṡaṇāmurvyāṃ agraśrāvakapādayo: | niśceṡṭo mūrcchitastatra sahasā śayate mahīm ||136|| tvaṃ kumāra tadā kālaṃ mañjughoṡa maharddhika | samantād vicarase lokāṃ sattvānugrahakāmyayā ||137|| citāmāropite dehe mama sthāne vane tadā | mantra tvaṃ niṡaṇṇo’bhūd bodhisattvagaṇāvrta: ||138|| maccharīraṃ hi pūjārthaṃ tvayā krtveha mahītale | samantādālokayase bhūtāṃ ko hi du:khī kamuddharet ||139|| ityahaṃ patito bhūmau kumāro gambhīratathyadhī: | mañjuśriyā tha tvayāvaśya bhūpālasyātidu:khite ||140|| tatrastho’pi tvayā tasya tvayaiva vinayino’sau | bodhisattvāvagamyo yo na tacchakyaṃ maharddhikai: | daivatai rṡibhiścānyai: pratyekārhaśrāvakai: | tatrastha: svapnavatpaśyenmañjughoṡaṃ narādhipam ||141|| tvayaiva rddhimāviṡṭa: sa rājā śokamūrcchita: | paśyate’sau tadā svapne pratyakṡaṃ ca bālinam | kumāraṃ viśvamātmānaṃ mañjughoṡa maharddhikam ||142|| @461 vikurvantaṃ tathā dharmaṃ bodhisattvaṃ sabālakam | vicitraṃ acintyatāṃ rddhiṃ mañjuśrī: tvatprasādata: ||143|| avīcigamanaṃ nrpate: utthānaṃ ca sattvaram | vividhāṃ dharmatāṃścaiva apāyaṃ nāśaśobhanam ||144|| gatimāhātmyaguṇāṃścaiva sarvaśrāvakavarjitām | vistareṇa tata: krtvā sūtrakau krtyanāśanam ||145|| ajātaśatrornrpate: vinodaṃ cātivistaram | samāsena idaṃ proktaṃ vistarārthārtha bhūṡitam ||146|| vacanaṃ sarvabuddhānāṃ ādimadhyāvasāyinām | sarvasattvahitārthāya bhāṡita: kalpavistara: ||147|| tvaṃ kumāra tadā kāle mañjuśrīrvaca sarvata: | vineṡyasi mahīpālāṃ pāpakarmānuvartinām ||148|| acintyaṃ te rddhiviṡayaṃ vāpi acintitam | sarvabhūtagaṇāṃścaiva tvaṃ vinetā bhaviṡyasi ||149|| ityevamuktvā mahāvīro buddhānāṃ ca mahādyutim | mañjughoṡaṃ tadā kāle śuddhāvāsoparisthitam | uvāca vadatāṃ śreṡṭha: saṃbuddho dvipadottama: ||150|| bhaviṡyasi tvaṃ saṃbuddha: bahukalpābhinirgatai: | acintyairgaṇanāsaṃkhyairmānuṡairgaṇanāsamai: | mañjudhvajo’tha nāmo vai buddho loke bhaviṡyasi ||151|| buddhakrtyaṃ tadā krtvā anupūrveṇa vo sadā | vimocyatha bahuṃ sattvāṃ parinirvāṇaṃ te bhaviṡyati ||152|| ityukta: kumāro vai bālarūpī maharddhika: | sa dīrghaṃ ni:śvasya saṃvigna: karuṇāviṡṭa cetasā ||153|| ciramālokya saṃbuddhaṃ sāśrubindūn mumūcya ca | sapraṇāmāñcalipuṭa: niṡasāda tata: puna: ||154|| tato kṡmātalādhastha: ajātākhyo nrpottama: | praṇamya śirasā vipraṃ mahākāśyapamadbhutam ||155|| vibuddhaścetanāyātaṃ pādau vandya agraṇī: | ni:śvasya ca ciraṃ kālaṃ vistarārthaṃ nivedya ca ||156|| niṡaṇṇo nrpate: putra: ajātākhyo magadheśvara: | mahākaśyapaṃ tato vavre gacchāmostaṃ citālayam ||157|| @462 pūjitaṃ caityabimbasthaṃ upakārārhamānuṡam | tatrastha: śrāvako hyagra: rddhyā caivamupāgamam ||158|| tasyotvahrte cittaṃ ayuktaṃ mama rddhiye | padbhyāṃ gantumicchāmi mahācaityaṃ samāgamam ||159|| apaścime gati: śāstu: darśanārthaṃ tu māgamam | tato’rdhapathe tasthu: saṃgharāme tu sa vratī ||160|| yāvatpaśyate tatra saṃgharāmanivāsinam | mahallaṃ bhikṡunavakamumāyasattvaṃ vimohitam ||161|| sa drṡṭvā upasaṃkrānta mahallo taṃ ciroṡiṇam | maheśākhyaṃ mahābhāgaṃ śuddhasattvanirāmayam ||162|| upasaṃkramya taṃ vipraṃ vanditvā pādayostadā | uvāca taṃ mahābhāgaṃ svāgataṃ te kimāgatam ||163|| kutra vā yāsyate kṡipraṃ udvigno vā kiṃ vatiṡṭhase | uvāca so taṃ rṡiṃ taṃ bālaṃ āyuṡyaṃ na śrutaṃ tvayā ||164|| śāstā vai sarvalokasya saṃbuddho dvipadottama: | pitā me agradhī: buddha: pradīpārciriva nirvrta: ||165|| astaṃ gato mahāvīra: śūnyībhūtā hi medinā | sarvaśūnyāstathā lokā: śūnyā bhūtāśca me diśā: ||166|| tata: prahrṡṭo mahallo'sau viparīto bālacetana: | prasahya vacanaṃ cāha nirvrto'sau pradīrghaka: ||167|| pralambabāhuratyuccacchatrākārasamaśira: | asmākaṃ nāyako hyagra: śikṡāśikṡasuvartina: ||168|| yatheṡṭaṃ vicariṡyāmi sāṃprataṃ tena nirvrte | ityevamukto mahallena prahrṡṭo’sau maharddhika: ||169|| bhrkuṭiṃ krtvā tato vaktre huṃkāro'sau prayojayet | ruruṡya tatkṡaṇād vipra: vāsanābhāvito yati: ||170|| hanyānmahītale tatra pādāṅguṡṭhena tatkṡaṇāt | sarvaṃ pracalitā urvī parvatoccā: samo rava: ||171|| kṡubhitā: sāgarā: sarve sarve vrkṡāśca parvatā: | kandarā guhavinyastā nāgarājāśca devatā ||172|| naṡṭā lokā mahī tasmiṃ kāle candrabhāskarau | nivāta vā tatastasthu: ulkāścāpi papedure ||173|| @463 tato’sau mantramiti khyāta: śrāvakāṇāṃ kulodbhavam | ekākṡara: sahuṃkāra: sarvakarmakara: śubha: ||174|| asādhito’pi karotyeṡa jāpamātreṇa mantrarāṭ | sarvaśastraṃstathā stambhaṃ viṡaṃ sthāvarajaṅgamma ||175|| sarveṡāṃ duṡṭasattvānāṃ jāpamātreṇa stambhana: | karoti karmavaicitryaṃ anyāṃścaiva viśeṡata: ||176|| prapalāno mahallakastatra tūṡṇīṃbhūto hyato gata: | rddhyā cāvarjitastena vinayitvā ca tatkṡaṇāt ||177|| śrāvakeṇa tadāgreṇa nīto'sau citisaṃnidhau | padbhyāṃ gato hi so bhikṡu: vītarāgo maharddhika: ||178|| gatvāsau paśyate tatra munino dehacitāśritām | anekadhā daivasaṃghaistu mahāpūjāṃ pravartitām | vividhākāravaropetāṃ sarvākārasubhūṡitām ||179|| citāmāropitaṃ dehaṃ munino gautamasya vai | drṡṭvā tu taṃ mahābhāgaṃ mahākāśyapamadbhutam ||180|| sarve te vītadoṡā vai bhikṡavaśca maharddhikā: | sarve devagaṇā bhūtā: hāhākāraṃ pramuñcya ca | ākrandya ca mahacchabdaṃ ravaṃ cāpi suśokajam ||181|| pratyudgamya tata: sarve devanāgā maharddhikā: | uvāca taṃ mahābhāgaṃ vandasva dvipadottamam ||182|| tavaicodīkṡaṇaṃ taṃ viśvā devasaṃghā samānuṡā: | sarve bhūtagaṇāścaiva rṡiyakṡanarādhipā: | citādīpanataṃ niṡṭhā aśaktā dīpayituṃ citām ||183|| tato’sau vītadoṡastu mahābhogo maharddhika: | krtvā pradakṡiṇaṃ bāhu bahudhānusmrtya tathāgatam | citānte antime bhāge vandate’sau maharddhika: ||184|| āyasīṃ ca tadā droṇīṃ bhittvā pādau vinirgatau | vanditvā pādayormūrdhnā parāmrśya puna: puna: ||185|| udvīkṡya bahudhā tatra caraṇau munivare varau | praviṡṭā bhūyasastatra āyasīṃ droṇimāśritau ||186|| niṡaṇṇo’sau tatotthāya vītarāgau maharddhika: | parivāro’tha arhantai: vītarāgairmaharddhibhi: ||187|| @464 rājā māgadho mukhya: āgato’sau citāntike | anupūrvyā tathā yānai: hastyaśvarathavāhanai: ||188|| mahāsainyā tha bhūpālā: sarve sabalavāhanā: | āgatā vandituṃ tatra muniṃ śākyamuniṃ tadā ||189|| śayānaṃ bhūtale śānte prānte’raṇye…| nadyā hiraṇyavatītīre caitye makuṭabandhane ||190|| śāntadhātusamāviṡṭe bhūtakoṭisamāsrte | māgadho nrpatistatra mahāsainyasamāgata: ||191|| so’pi paśyati taṃ divyaṃ vividhākāraceṡṭitam | mahānuśaṃsaṃ prabhāvaṃ ca āścaryaṃ bhuvi maṇḍanam ||192|| caittadehajaṃ tatra citāmāropitaṃ munim | ānando nāmato bhikṡu: suśaikṡe paricāraka: ||193|| yamevaṃ manujaṃ śreṡṭhaṃ vatsalo me sadā rata: | bhaviṡyati tadā kāle ārte viklavamānasa: ||194|| mahākāśyapaṃ tato gatya pādayornipatito bhuvi | evaṃ covāca du:khārta: vepathuṃ te sagadgada: ||195|| adya me nirvrta: śāstā anātho’haṃ sa sāṃpratam | satimelayanaṃ trāṇaṃ tvameva parikīrtita: ||196|| tenaiva municandreṇa vyākrto’haṃ tavāntike | sarvakleśaprahāṇāṃ tu arhattvaṃ tvamantike ||197|| rātryāṃ paścime yāme nirdiṡṭaṃ tena jinena vai | vriyate tubhya nityaṃ vai mayaiva parinirvrta: ||198|| buddhakrtyārtha tubhyaṃ vai krtaṃ tena hitaiṡiṇā | mayāpi du:khita: tyaktvā śāntiyāto mahāmuni: ||199|| aniruddho nāmato dhīmāṃ samāśvāsayati taṃ yatim | mā rodaṃ tathā śocaṃ mā śokaṃ ca samāviśa | mā vraja kutra vasthānaṃ etameva samāśraya ||200|| eṡa eva bhavecchāstā nirvrte lokacakṡuṡe | muninā vyākrte hyatra buddhakrtyaṃ kariṡyati ||201|| vayaṃ ca bhavasā sārdhaṃ anuyāsyāma kāśyapam | rddhimātraṃ mahābhāgaṃ tejavantaṃ mahādyutim| dvitīyamiva śāstāraṃ pratibimbaṃ mahītale ||202|| @465 mahākāśyapamukhyaṃ tu śrāvakāṇāṃ maharddhikam | tiṡṭhantaṃ ghriyamāṇaṃ vai mā śokaṃ cettu vai krthā ||203|| evamālāpina: sarve karuṇāviṡṭā maharddhikā | vītarāgā mahāyogā muniputrā niṡaṇṇavāṃ ||204|| citāmādīpito taistu mallaiścāpi narādhipai: | ādīpte tu samantā vai bhasmībhūtaṃ tu taṃ citam ||205|| taṃ drṡṭvā devasaṃghā tu bhogavanto mahoragā: | śāntaye taccitāsthānaṃ candanodakavāriṇā ||206|| mahāvarṡaṃ pramuñcantā sthitā bhūyo’tha tatkṡaṇāt | mahāpuṡpaughamutsrjya punareva mahītale ||207|| āgatā tatkṡaṇāt sarve jinadhātuṃ supūjanā | sarve parasparaṃ yuddhaṃ kartumārabdha tatkṡaṇāt ||208|| brahmādyā śakrayāmāśca sarvadevagaṇāstathā | nivāritā vītarāgaistu śrāvakaiśca maharddhikai: ||209|| mahākāśyapena vibhajya vai dhātavo jinamūrtijā | stokastokāni datāni pūjanārthāya sarvata: | tridhā yānaparāvrttiṃ niṡṭhāśānti ca kāraṇāt ||210|| mahākāśyapastadā yogī vītarāgo maharddhika: | cintayāmāsa taṃ bodhyaṃ mahallakasya abhāṡitam | māhaiva pravacanaṃ krtsnaṃ dvādaśāṅgaṃ sukhodayam ||211|| sūtravinayābhidharmaṃ vai dhūmakālikatāṃ vrajet | astaṃ yāte mahāvīre vipralopo bhaviṡyati ||212|| saṃgātavyamimaṃ krtsnaṃ vacanaṃ buddhabhāṡitam | gacchāma: sahitā: sarve vītarāgā maharddhikā: | māgadhānāṃ puraṃ śreṡṭhaṃ rājākhyaṃ nagaraṃ śubham ||213|| kuśāgrapure ramie parvate suśiloccaye | vaiśālyāṃ ca śubhe deśe caitasthāne suśobhane ||214|| evaṃprakārā hyanekāṃśca śāsanārthaṃ tu kāraṇāt | mallā palāyina: sarve cakrire sa maharddhikā ||215|| tasmiṃ kāle yugānte vai astaṃ yāte mayā tu vai | mahīpālā bhaviṡyanti parasparavidhe ratā ||216|| @466 bhikṡavo bahukarmāntā sattvā lobhamūrcchitā | aśrāddhā yugānte vai upāsakopāsikāstathā | parasparavadhāsaktā: parasparagaveṡiṇa: ||217|| chidraprahāriṇo nityaṃ savraṇā doṡadastathā | bhikṡavo hyasaṃyatāstatra munirastaṃ gate yuge ||218|| sthāpitā rakṡaṇārthāya śāsanaṃ bhuvi me tadā | aṡṭau maharddhikā loke vītarāgā nirāsravā: ||219|| arhanta: tadā jyeṡṭhā rāhulādyā prakīrtitā | teṡāṃ darśanaṃ nāsti tasmiṃ kāle yugādhame ||220|| amoghaṃ darśanaṃ teṡāṃ siddhikāle tu mantriṇām | mayātra sthāpitā: sarve rddhimantro maharddhikā: ||221|| praṇihitaṃ mayā teṡāṃ daṇḍakarma mahāyaśām | ājñollaṅghanaṃ teṡāṃ kiṃcicchiṡyā vyatikrame ||222|| tiṡṭhadhvaṃ yāvat saddharmaṃ bhūtakoṭiṃ nirāmiṡam | mama vākyamidaṃ puṇyaṃ yāvad ghuṡyate tale ||223|| tata: śāntā nirātmana: parinirvātha nirāsravā: | bhaviṡyati tadākāle śāsanāntarhite munau ||224|| bhikṡābhikṡukā: sarve bhikṡuṇyaśca sumatsarā: | tarkukā: kutsitā nityaṃ paribhūtā tadāyuge ||225|| susthitā śāsane mahyaṃ grhadāragaveṡiṇa: | upāsakāśca tadā kāle parade#rasadāratā: ||226|| cihnamātraṃ tadā saṃjñā pariśeṡveva caturvidhe | vairābhyāsaratā: sarve parasparaviheṭhakā: ||227|| tīrthikāṃ krānta bhūyiṡṭhā sarvākrāntā ca medinā | bhaviṡyanti tadā kāle dvijavarṇaratā janā ||228|| mithyācārā tathā mūḍhā prāṇihiṃsāratā narā | mayā tu parinirvāṇo vyākrto’yaṃ kalau yuge ||229|| vahunāryā narāścaiva parade#raratā: sadā | akuśaleṡu ratā: sarve kuśalārthārthavarjitā: | bahusattvā bhaviṡyanti mayi śāntagate bhuvi ||230|| @467 mamaitaccharīra pūjā tu devasaṃghā mahojasā | manuṡyāścaiva mahātmāno yakṡabhūtagaṇāstathā | asurā atha gandharvā kinnarāśca maharddhikā: ||231|| garuḍā atha gandharvā rākṡasā rṡayastathā | siddhā yoginaścaiva .. mahojasā ||232|| vividhākārasattvāstu vividhāṃ gatiyonijā: | bhavasūtranibaddhāstu cchinnabandhanadhīmatā ||233|| kariṡyati tadā pūjāṃ śarīre’smiṃ gatijvare | nadīhiraṇyavatītīre yamakaśālavane vane ||234|| caitye makuṭabandhe tu mallānāmupavartane | parinirvrte ca tatrāhaṃ śāntiṃ gacched bhayavarjitām ||235|| mamaitad dhātu saṃgrhya hriyamāṇai: paraistadā | devaiśca rasuraiścāpi sarvabhūtagaṇaistathā | vibhajya sa prthag bhāgeṡu vyastaṃ kāritā abhūt ||236|| manuṡyarājā mahāsainya: ajātākhyo māgadhastadā | prārthayāmāsa sarveṡāṃ śrāvakāṃ sumaharddhikām ||237|| mamāpyakrtapuṇyasya piturmaraṇakāriṇa: | abhyuddharatha mahātmānaṃ du:khitaṃ patitaṃ tu mām ||238|| tato’grya: śrāvako dhīmāṃ buddhasya sutamaurasa: | mahākāśyapeti vikhyāta: prajānāṃ hitakāraka: ||239|| taṃ tu drṡṭvātha vaiklavyaṃ ajātākhyāsya dhīmata: | samanvāharati tatkālaṃ rddhayā caivamadhiṡṭhayet ||240|| bhāgaikaṃ grhṇayāmāsa sadhātūnāṃ jinani:śritām | anyaidapahrtādanyai: bhogibhiśca mahābalai: ||241|| anyonyarabhasāt kṡobhaṃ krtvā caiva parasparam | nītvā dhātuṃ tadākāśai: svagrhaṃ cāpi tasthure ||242|| mahākāśyapo tadā bhikṡu: agraśrāvaka: tadā muni: | cintayāmāsa….||243|| aho kaṡṭaṃ manuṡyeṡu śūnyo’yaṃ bhuvi maṇḍale | buddhai: pratyekabuddhaistu śrāvakaiśca maharddhikai: ||244|| ālokahīnā sattvā vai bhavacārakacāriṇā | te du:khāṃ vividhāṃ tīvrāṃ anubhaviṡyati te ciram ||245|| @468 dhātuṃ pūjayitvā tu lokanāthasya tāyine | anubhaviṡyanti te saukhyaṃ devalokamanalpakam ||246|| rājyaṃ ca matha bhogāṃśca mantrasiddhisudurlabhām | prāpsyanti vividhākārāṃ vicitragaticeṡṭitām ||247|| lokasyāgrā saṃpadāmiṡṭāṃ tridhā mokṡabhūṡitām | pūjayitvā tu dhātūnāṃ prāpnuyāt siddhimuttamām ||248|| evaṃ cintayitvā tu brāhmaṇo lokaviśruta: | śrāvako munivare jyeṡṭha: kāśyapo nāma nāmata: ||249|| saṃgrhya ca tadā dhātuṃ saṃbibharti tadā bhuvi| stokaṃ datvā ajātākhye māgadhasyaiva yatnata: ||250|| evaṃ narādhipeṡu sarveṡu aṡṭeṡvapi mahādyuti: | sarvebhya: sarvato dadyācchrāvako’sau mahātmana: ||251|| punareva bhavastasthau anityasaṃjñamabhāvata | śocayāmāsa sattvānāṃ karuṇāviṡṭena cetasā ||252|| rodiṡyanti ciraṃ sattvā kalpāṃ bahuvidhāṃ tathā | saddharmintardhite loke śāstuno śākyapuṃgave | saṃgātavyamimaṃ vācyaṃ māhaivaṃ dhūmakālikam ||253|| tato’bhyutthitavāṃ vīra: prabhāvāmrtacetasa: | āmantrayāmāsa mantrajendraṃ ajānākhyaṃ narādhipam ||254|| gacchāmo rājagrhaṃ nagaraṃ śāstu śāsanasatkrthā | gāthakumbhasuvinyastāṃ dhātuṃ prakṡipya yatnata: ||255|| te’tra pūrveṇa āyātā kṡipraṃ rājagrhaṃ tadā | sthānaṃ veṇuvanaṃ prāpya sthāpayāmāsa jinodbhavām ||256|| stūpaṃ mahādbhutaṃ krtvāsau lokanāthasya tāyine | pūjayāmāsa taṃ stūpaṃ vividhākārabhūṡaṇai: ||257|| mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanai: | chatrai: patākairvicitraiśca ghaṇṭāmālyavilepanai: | anekākāravicitraistu dīpamālābhi sragmibhi: ||258|| pūjāṃ krtvā mahīpāla praṇāmagatacetasa: | mūrdhnā praṇamya taṃ stūpaṃ praṇidhiṃ cakrire tadā ||259|| lokāgraṃ pūjayitvā tu yanmayā kuśalaṃ bahu | anekatāthāgatīpūjāṃ prāpnuyāhamacintiyā ||260|| @469 utthāya tato rājā mahākāśyapamabravīt | aśru saṃparāmrjya bāṡpākulitalocana: | krpāviṡṭahrdaya: pitaraṃ saṃsmaret tadā ||261|| āryo me mahāprājña: sākṡibhūto bhavasva mām | yanmayā kāritaṃ pāpaṃ niyatāvīciparāyaṇam ||262|| tādrśaṃ dharmarājaṃ tu śāsturvacanapathe sthitam | ghātayitvā tu taṃ pitaraṃ na śaknomi vinoditum ||263|| kalyāṇamitra āryo me dharmārthaṃ deṡṭumarhati | evamukto mahātmāsau agraśrāvako jine | kāśyapo nāmata: dhīmāṃ imaṃ vācamudīrayet ||264|| mā bhaiṡṭa mahārāja krtaṃ te kuśalaṃ bahu | asti te janmino’bhyāsa: anekaśatadhā purā | buddhānāmanutpādā pratyekajinasaṃbhava: ||265|| nagaryāṃ vārāṇasyāṃ śreṡṭhiputra abhūt tadā | ajñānād bālacāpalyād rathyāyāṃ niryayau tadā ||266|| sa eva bhagavaṃ tatra pratyekajinamāgata: | bhikṡārthī hiṇḍate tatra lokānugrahakāmyayā ||267|| bālasya drṡṭvā taṃ prasannagatamānasam | pādayornipatya papraccha kiṃ kariṡyasi tairbhikṡu ||268|| tūṡṇīmeva sthito bhagavāṃ khaḍgakalpamasaṃbhava | tadā tena tub ālena cīvare grhyamasthita ||269|| gaccha gaccha imaṃ śreṡṭhaṃ mandiraṃ dhvajabhūṡitam | asmākametadāvāsaṃ pādau prakṡālya bhokṡase | bhuṃkṡva kṡipraṃ yathākāmaṃ krīḍiṡyāmo yatheṡṭata: ||270|| tato’sau vītadoṡastu trimalāntakaghātaka: | anupūrveṇa yayau tatra parānugrahatatpara: | gatvā dvāramūle’smiṃ sthita eva mahādyuti: ||271|| tatastena tub ālena praviśitvā amba ucyate | dehi bhakṡa mayā amba bhikṡāṃśca vividhāṃ bahūm ||272|| mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt | modiṡyasi ciraṃ tena tiṡṭhate dvāramāgata: ||273|| @470 tadā sa tvaramānā tu dvāraṃ niryayu tatkṡaṇāt | paśyate taṃ mahābhāgaṃ śāntaveṡaṃ maharddhikam ||274|| tadā sā kṡipramāgatya grhītvā bhājanaṃ śubham | suprakṡālya tato hastau …. ||275|| grhītvā odanaṃ caukṡamanekarasabhūṡitam | vividhākārabhakṡāṃśca bhājane nyasya rājate ||276|| āgamya ca tadā kṡipraṃ pātre…nivedya ca | pādayornipatitā sā tu sasutā dharmavatsalā ||277|| grhītvāsau piṇḍapātaṃ tu ākāśe abhyagacchata | tato’sau jvalamānastu dīpamāleva drśyate ||278|| tena teṡāṃ vāciko dharma vidyate khaḍgacāriṇām | prabhāvaṃ rddhisattvānāṃ darśayanti mahātmana: ||279|| atikāruṇikā te’pi sattvebhyo gatamatsarā: | paralokārthaṃ tu sattvebhya: rddhiṃ saṃdarśayanti te ||280|| tena karmavipākena mātrayā saha bālaka: | pañcajanmasahasrāṇi devatvamatha kārayet ||281|| devānāṃ devarājāsau sā eva jananī abhūt | amanuṡyāṇāṃ cakravartitvaṃ manujeśa abhūt tadā ||282|| anubhūya ciraṃ saukhyaṃ bimbisārasuto iha | yaste ākarṡito bhagavāṃ cīvarānte’tha grhya ca ||283|| vācā durbhāṡitā uktā bhikṡuvādena codita: | pāṃsukrīḍanako mahyaṃ bhavasveti purā tadā ||284|| vāco gatasya karmasya aniṡṭasya kaṭukasya ca | tīvraṃ pratāpanādu:khaṃ anubhūya ciraṃ bahu | narake patito ghore anīpsako du:khadu:saham ||285|| karmapāśānubaddhāstu sattvā gacchanti durgatim | hasadbhi: kriyate karma rudadbhiranubhūyate ||286|| pūrvaṃ bāliśabhāvena pratyekajinatāyine | vācā niścāritā duṡṭā tasya karmasya īdrśama ||287|| narakebhya: vyasitvā tu manuṡyatvamihāgata: | nārake cetanā hyāsīd vipākajāte narādhipa ||288|| @471 tena tīvreṇa roṡeṇa jīvitā te dvatapūrvikām | pūrvikāṃ vāsanāṃ smrtvā pratyekajinacāriṇīm | saṃmukhaṃ darśito buddha: pūjyaścaivamakāritā ||289|| tenaiva hetunā hyāsīd rājyatvamiha kāraya | evaṃ veṇuvane teṡāṃ anyonyā saṃlaped bhuvi ||290|| ekaśca agraśiṡyo me dvitīya: sa narādhipa | praṇamya śatadhā stūpaṃ svagrheṇaiva yayau tadā ||291|| tato’sau śiṡyamukhyairme pippalāguhavāsina: | saṃnipātya muniṃ sarvāṃ vītarāgāṃ maharddhikām ||292|| dvādaśāṅgaṃ pravacanaṃ krtsnaṃ vinayaṃ caivamagāyata | tanmayā kathito dharma: pūrvaṃ jinavaraistathā ||293|| sa tena śiṡyavarāgreṇa triprakāraṃ samādiśet | grathanaṃ sūtrabhedena vinaye vābhidharmata: ||294|| trbandhānmocayet sattvāṃ tridoṡāṃ cāpi śoṡayet | trdu:khānmuktavāṃ dhīra: triyānaṃ sthāpayet tadā ||295|| śāsanārthaṃ tu buddhānāṃ kārayiṡyati agradhī: | mahārājājātavikhyāto māgadheyo narādhipa: ||296|| yāvadā daṅgaparyantaṃ vārāṇasyāmatatparam | uttareṇa tu vaiśālyāṃ rājā so’tha mahābala: ||297|| bhaviṡyati na saṃdeha: śāsanārthaṃ kariṡyati | tvayā kumāra nirdiṡṭa: vyākrta: s8āntimuttame ||298|| tasyāpi suto rājā ukārākhya: prakīrtita: | bhaviṡyati tadā kṡipraṃ śāsanārthaṃ ca udyata: ||299|| tadetat pravacanaṃ śāstu likhāpayiṡyati vistaram | pūjāṃ ca mahatīṃ krtvā diksamantānnayiṡyati ||300|| na cāsya durgatiṃ cāsya deveṡūpapatsyate | viṃśad varṡāṇi triṃśacca pitrṇā sahajanmina: ||301|| velāyāmardharātre tu pañcatvaṃ yāsyate tadā | gotrajenaiva rogeṇa abhibhūto’sau bhaviṡyati ||302|| mahārogeṇa du:khārta: divasāni ṡaḍviṃśati | samastavyādhigrasto’sau vividhākāramūrchita: ||303|| @472 cyuto’sau narapati: kṡipraṃ deśeṡūpapatsyate | niyataṃ prāpsyate bodhiṃ so’nupūrveṇa yatnata: ||304|| ete cānye ca bahava: atītā ye’pyanāgatā | krtvā tu vividhāṃ kārāṃ pratyekajinatāyiṡu ||305|| iṡṭāṃ viśiṡṭāṃ saṃpattiṃ divyāmānuṡikāṃstathā | te’nupūrveṇa gacchanti śāntiṃ nirjarasaṃpadam ||306|| hīnotkrṡṭarājāno madhyamāśca narādhipā: | ādye tu yuge kathitā nahuṡādyā pārthivādaya: ||307|| budhaśukrodayo nityaṃ mantrasiddhā narādhipā | śāntanuścitrasucitraśca pāṇḍavā samarādhipā: ||308|| yātavā vārayatyāśca riṡiśāpāstamitrā tadā | kārtika: kārttavīryo'sau daśarathadāśarathī purā ||309|| arjuna: siddhamantrastu dvi[ja]droṇasuto’para: | aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ ||310|| śāstumūrjitamantrāstrai: kṡmāpatyaṃ kārayet tadā | samantāt triṡu dvīpeṡu jambūdvīpagatā tadā ||311|| devakārāṃścaiva mantrāṇi….pārthivādaya: | te’pi tāthāgatiṃ pūjāṃ anumodyā diviṃ gatā: ||312|| buddhatvaniyatā te’pi kecit pratyekayānikā | śrāvakatvaniyatā kecit sarve mokṡaparāyaṇā: ||313|| kālavyasthānurūpeṇa āyuṡaśca vikalpate | uttamā dīrghamānuṡye Madhyā madhyamake tathā ||314|| antime tu yuge kaṡṭe kaliprāpte yugādhame | * * * * * pārthivā tu kalipriyā: ||315|| anyo’nyavairasaṃsaktā parasparaviheṭhakā: | nīcotpattimāyātā: śastrasaṃpātamrttava: ||316|| śastrapravrttisamutsāhā paradārābhiratāstadā | bhaviṡyanti na saṃdeha: bhūpālā lokakutsitā: ||317|| dhūrtā nikrṡṭakarmāṇa: anāryā matsariṇastathā | bhaviṡyanti tadā kāle madhye dvāparayo kalau ||318|| saṃkṡepeṇa tu vakṡyāmi kumārastaṃ nibodhata | vartamāne tu yatkāle pārthivā bhuvi maṇḍale ||319|| @473 teṡāṃ tu rūpacihnāni varṇataśca nibodhatām | prasenajit kosalo rājā bimbisārastathāpara: ||320|| udayana: kṡatriyaśreṡṭha: śatānīkasamudbhava: | subāhu: sudhana: khyāto mahendracandrasamastathā ||321|| licchavīnāṃ tathā jāta: siṃho vaiśālyamudbhava | udāvidyotamudyotamahāsenaśca kathyate ||322|| ujjayanyāṃ tathā caṇḍa: kapilāhve pure nrpa: | rājā śuddhodanaścaiva vairāṭākhyo mahābala: ||323|| ityete kṡatriyā proktā mahīpālā: śāstu pūjakā: | saṃmukhaṃ buddha paśyanti śākyasiṃhe narottamam ||324|| dharmaṃ śrutvā tataste’pi ciraṃ prāpsyanti saṃpadām | niyataṃ mokṡakāmāstu śāntiṃ prāpsyanti te’pi tām ||325|| ityete lokavikhyātā bhūpālā kṡitimaṇḍale | varṇata: kṡatriya: prokta: cihnato nāma saṃjñita: ||326|| pūjayiṡyati te vākyaṃ mayaiva kathitaṃ bhuvi | tvayaiva vyākrto loke kumāro bālarūpiṇa: ||327|| ajātākhyo nāmasau niyataṃ bodhiparāyaṇa: | mayi varṡaśate parinirvrte bhuvi maṇḍale ||328|| nirāloke nirānande ajñānatamasāvrte | bhaviṡyati tadā śūnyā medinā jinavarjitā ||329|| tasmiṃ kāle mahāghore kusumāhve nagare tadā | aśoko nāma vikhyāta: pārthivo bhuvi pālaka: | tīvrakārī saroṡī ca nirghrṇo’sau bhavet tadā ||330|| kalyāṇamitramāgamya vītarāgaṃ maharddhikam | bhikṡuṃ śīlasaṃpannaṃ nijvaraṃ gatacetasam | pūrvavāsanahetuṃ ca pāṃśudānaṃ maharddhikam ||331|| niyataṃ kṡetrasaṃpannaṃ pārthivo’sau mahādhana: | dharmādharmavicārī ca saghrṇī kāruṇiko hi sau ||332|| hetumuddhāṭayāmāsa vītarāgo maharddhika: | tvayā hi nrpate: pūrvaṃ ajñānād bālacāpalāt ||333|| jine śākyasiṃhasya pāṃsu añjalinā tadā | pātre bhasme pratiṡṭhāpya prāptā saṃpattayo divi ||334|| @474 devalokaṃ cyavitvā tu pitrlokamihāgatam | bhuṅkṡva rājyaṃ mahīpāla jambūdvīpaṃ sakānanam ||335|| ārādhya mantraṃ yakṡasya jambhalasya mahātmane | tato bhūtaratha: siddha: kṡitipaśca mahātmana: ||336|| yakṡāstasya tiṡṭhante ājño dīkṡitamānasā: | nāgāścaiva tiṡṭhante bhavyā: kiṃkarahetava: ||337|| evaṃ maharddhikā dharmātmā balacakrī abhūt tadā | yatheṡṭagamanaṃ tasya niṡeddhā na kvacit bhavet ||338|| pūrvasthāpitakārye tu jinānāṃ dhātuvarā bhuvi | nagare rājamukhye tu vane veṇuvane tadā ||339|| grhya dhātu dhare dhātuṃ kuśalālambanamānasa: | pūjayāmāsa taṃ stūpaṃ yathāpaurāṇamakārayat ||340|| grhyantaṃ dhātukumbhaṃ tu vibhajya śatadhā puna: | kṡaṇenaikena medhāvī yakṡāṇāmājñā vinirdiśet ||341|| jambūdvīpa imaṃ krtsnaṃ stūpālaṃkrtabhūṡaṇam | kārayantu bhavanto vai dhātugarbhāṃ vasuṃdharām ||342|| ājñā pratīcchate yakṡā: ardharātre tu yatnata: | amānuṡeyāṃ krtiṃ krtvā śilāyaṡṭyocchritāṃ bhuvi ||343|| anekastambhasahasrāṇi ropayāmāsa te tadā | pūjanārthaṃ tu caityānāṃ cihnabhūtaṃ ca dehinām ||344|| krtvā tu vividhāṃ stūpāṃ lokanāthebhya tāyiṡu | kṡaṇenaikena te yakṡā nrpate’ntikamāgatā: ||345|| praṇipatya tato mūrdhnā vācā niścāra guhyakām | yathājñaptaṃ krtaṃ sarvaṃ kiṃ na paśyasi bhūtale ||346|| tato’sau pārthiva: kṡipraṃ āruroha rathaṃ tadā | vividhākārapūjārthaṃ anekākāraśobhanām ||347|| kāñcanaṃ rājataṃ tāmraṃ vividhāṃ stūpabhūṡaṇām | tato bhūtarathaṃ kṡipraṃ pūrayāmāsa pārthiva: ||348|| kṡaṇenaikena taṃ deśaṃ yatra ted hātudharā jinā | vicitrākārapūjābhi: pūjayeta narādhipa: ||349|| @475 śobhane medināṃ krtsnāṃ jinadhātudharaistadā | praṇidhiṃ cakrire rājā dharmāśoko mahātmavān | anena kuśalārthena buddho bhūmāmanuttara: ||350|| evaṃ viditvā mahātmāsau dharmāśoko narādhipa: | mrto’sau devatāṃ yāti niyataṃ bodhiparāyaṇa: ||351|| aśītivarṡāṇi saptaṃ ca pūjaye dhātuvarāṃ bhuvi | jīved varṡaśataṃ sārdhaṃ krtvā rājyamakaṇṭakam ||352|| svakarmajanitāstasya vyādhirutpannadehaje | tenaiva vyādhito du:khī mrta: svargopago bhavet ||353|| mahatīṃ saṃpadaṃ prāpya anubhūya divaukasām | anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām | mantrā siddhyanti tatkāle vajrābjakulayorapi ||354|| jambhalādyāstathā yakṡā asmiṃ śāsanavartina: | yakṡiṇyaśca samākhyātā hārityādyā maharddhikā: ||355|| cakravartisamutpāde mantrāsidhyanti cakriṇa: | jinaistu kathitā ye mantrā vidyārājā maharddhikā: ||356|| uṡṇīṡaprabhrtaya: sarve ye cānye jinabhāṡitā: | uttamāṃ sādhanāṃ kuryāt tasmiṃ kāle suśobhane ||357|| uttamairnādhamā: sādhyā uttamāṃ gatimāśritai: | dilīpo nahuṡaścaiva māṃdhātā sagarastathā ||358|| sādhayitvā tut e mantrāṃ cakriṇāṃ jinabhāṡitām | tejorāśistadā siddha: nahuṡasya mahātmana: ||359|| rājā sitātapatrastu siddhastu sagarasya vai | dilīpasya tathā mantraṃ siddhamekamakṡaram ||360|| māṃdhātasya tathā loke siddha uṡṇīṡamunnata: | jayoṡṇīṡastathā siddho dhuṃdhumāre nrpottame ||361|| kandarpasya tathā rājño vijayoṡṇīṡa kathyate | prajāpatistasya putro vai tasyāpi locanā bhuvi ||362|| prajāpate: suto nābhi: tasyāpi ūrṇamucyati | lābhino rṡabhaputro vai sa siddhakarma drḍhavrata: ||363|| tasyāpi māṇicaro yakṡa: siddho haimavate girau | rṡabhasya bharata: putra: so’pi mantrān tadā japet ||364|| @476 so'nupūrveṇa siddhastu mahāvīraṃ bhuvistadā | ete cā’nye ca bahava: pārthivā lokaviśrutā: | sādhayitvā tu mantrāṇāṃ rājyaṃ krtvā divaṃgatā: ||365|| jinendrairye tu uktāni vidyārājā maharddhikā: | te sarve śobhane kāle yuge’śītisahasrage | siddhā: sādhayiṡyanti mantratantrārthakovidā: ||366|| ete cānye ca bahava: pārthivā lokaviśrutā: | tato’śītisahasrāṇi varṡāṇāṃ śatameva vā | rājyaṃ krtvā tata: svargaṃ niyataṃ bodhiparāyaṇā: ||367|| madhyame tu tadā kāle divyāmāścaryamaharddhikā: | mantrā: siddhimevāsurabjapāṇisamoditā: | mantribhirnaramukhyaistu bhūpālai: sārdhabhūmikai: ||368|| rājā ca brahmadatto vai vārāṇasyāṃ mahāpure | siddha: abjapāṇistu lokīśo lokaviśruta: ||369|| mahāvīryo mahātmāsau atikāruṇiko mahān | sattvānāṃ mantrarūpeṇa dideśa dharmadeśanām ||370|| rājā brahmadattena anubhūtaṃ mānuṡaṃ sukham | tato’sau siddhamantrastu sadeha: svargamāviśet ||371|| tasyāpi ca suto dhīmān puṇyakarmā drḍhavrata: | tasyāpi siddho mahāvīryo haryākhyeti viśruta: ||372|| tena mantraprabhāvena jita: śakra abhūt tadā | tasyāpi suta: śvetākhyo rājābhūt sarvadastadā ||373|| tasyāpi varadā mantrā mahāśvetā nāma nāmata: | sādhayitvā tu tāṃ mantrāṃ jīved varṡaśatatrayam ||374|| tena mantraprabhāvena sukhāvatyā sa gacchati | niyataṃ bodhimevāsya ye cānye vyāhrtā mayā ||375|| madhyame tu tadā kāle madhyamantrāṃstu sādhayet | adhame’tiyuge kaṡṭe mayi buddhatvamāgate | mantrā: siddhiṃ prayāsyanti vajrābjakulayorapi ||376|| tvayā kumāra mantrā vai ye pūrvaṃ kathitā bhuvi | te’pi siddhiṃ prayāsyanti mantrā vai bhāgahetutām | itarāṇi tu mantrāṇi laukikāṃ vividhāṃ tathā ||377|| @477 kaśmalā vikrtarūpāśca antarikṡā tu khecarā | bhaumyā ca matha yakṡiṇya: piśācyā vividhāstathā | garuḍā: kinnarāścaiva pretā rākṡasabhāṡitā ||378|| piśācoragarakṡāṇāṃ nāgīnāṃ ca maharddhikā | mantrā siddhiṃ prayāsyanti yuge kaṡṭe yugādhame ||379|| kumārarūpāstu mantrā vai kumārirūpāstu sarvadā | te’pi siddhiṃ prayāsyanti tasmiṃ kāle bhayānake ||380|| trividhāstu tathā mantrā triprakārāstu sādhanā | trividhenaiva kālena trividhā siddhiriṡyate | saṃkṡepeṇa tu vakṡyāmi kathyamānamativistaram ||381|| rājñesau śokamukhyasya prṡṭhate ta bhave nrpa: | viśoka iti vikhyāto loke dharmānucāriṇa: ||382|| tasya siddhā imā mantrā devī paṇḍaravāsinī | viśoka: sādhayitvā tu ājahāra divaukasām ||383|| nākaprṡṭhe ciraṃ saukhyamanubhūya sa mahānrpa: | punareva gacchanmānuṡyaṃ dharmaśīlo hi buddhimān ||384|| rājyaṃ vividhasaṃpattiṃ anubhūya mahādyuti: | pūjayed dhātuvarāṃ śrīmāṃ varṡāṇi ṡaṭsaptati | tato jvareṇābhibhūto’sau bhinnadeho divaṃ gata: ||385|| tasyāpyanantare rājā śūrasena: prakathyate | vighuṡṭo dharmacārī ca śāsane’smiṃ sadā hita: ||386|| tenāpi sādhitā mantrā devī tūpamahāśriyā | tenāpi kāritā śāstu: kārā sumahatī tadā | stūpairalaṅkrtā sarvā samudrāntā vasuṃdharā ||387|| tasya karmavipākena vyādhirutpanna dehajā | pakṡamekaṃ kṡayitvāsau cyutadeho bhaviṡyati ||388|| krtvā rājyaṃ varṡāṇi daśa sapta ca mānavī: | cyuto’sau svargamāviṡṭo niyataṃ bodhiparāyaṇa: ||389|| tasyāpyanantaro rājā nandanāmā bhaviṡyati | puṡpākhye nagare śrīmāṃ mahāsainyo mahābala: ||390|| tenāpi sādhito mantra: piśāco pīlunāmata: | tasya mantraprabhāvaṃ tu mahābhogo bhaviṡyati ||391|| @478 nīcamukhyasamākhyāto tato loke bhaviṡyati | taddhanaṃ prāpya mantrī sau loke pārthivatāṃ gata: ||392|| bhaviṡyati tadā kāle brāhmaṇāstārkikā bhuvi | siddhyābhimānalubdhā vai nagare magadhavāsina: | bhaviṡyanti na saṃdeho mithyāgarvitamānina: ||393|| tebhi: parivārito rājā vai…. | dharmaśīlo’pi dharmātmā teṡāṃ dāsyati taṃ dhanam | kalyāṇamitramāgamya pūje dhātuvarānasau ||394|| kevalaṃ tu tadābhyāsād dānāviklavahetunā | vihārā kāritā tena ṡoḍaśāṡṭau ca dhīmatā ||395|| bhaviṡyati tadā kāle nagare puṡpasāhvaye | mantrimukhyo mahātmā vai ghrṇī sādhu tathā dvija: ||396|| sa bhaviṡyati dharmātmā tasyā rājño’tiśākyina: | so’pi siddhamantrastu yakṡiṇī vīramatī bhuvi ||397|| tenāpi kāritaṃ śreṡṭhaṃ jinānāṃ dhātuvaro bhuvi | atiprājño hi saṃvrtto yakṡiṇyāstu prabhāvata: ||398|| tena vāsanakarmeṇa pūrvavāsanacodita: | anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām ||399|| strīkrtena doṡeṇa mrtyuṃ prāpsyanti mānavā: | vararucirnāma vikhyāta atirāgī abhūt tadā ||400|| nando’pi nrpati: śrīmāṃ pūrvakarmāparādhata: | virāgayāmāsa mantrīṇāṃ nagare pāṭalāhvaye ||401|| viraktamantravargistu satyasaṃgho mahābala: | pūrvakarmāparādhena mahārogī bhaviṡyati ||402|| mahājvareṇa du:khārta: ardharātre bhaviṡyati | āyustasya ca vai rājña: ṡaṭṡaṡṭivarṡāṃ tathā | niyataṃ śrāvake bodhau tasya rājño bhaviṡyati ||403|| tasyāpyamyatama: sakhya: pāṇinirnāma māṇava: | niyataṃ śrāvakatvena vyākrto me bhaviṡyati ||404|| so’pi siddhamantrastu lokīśasya mahātmana: | sādhayet prajñākāmastu krodhaṃ hālahalaṃ dvija: ||405|| @479 tasya rājño’para: khyātā candragupto bhaviṡyati | japendrayakṡasiddhastu kārayed rājyamakaṇṭakam ||406|| mahāyogī satyasaṃghaśca dharmātmā sa mahīpati: | akalyāṇamitramāgamya krtaṃ prāṇivadhaṃ bahu | tena karmavipākena viṡasphoṭai: sa mūrchita: ||407|| ardharātre ruditvāsau putraṃ sthāpayed bhuvi | binduvārasamākhyātaṃ bālaṃ duṡṭamantriṇam ||408|| tato’sau candraguptasya cyuta: kālagato bhuvi | pretalokaṃ tadā lebhe gatiṃ mānuṡavarjitām | mantrābhyāsāt tadā yukto gatiṃ tyaktvā divi gatam ||409|| mantrahetusamutpādāt kuśalālambanacetanām | pratyekaṃ bodhimāyāti so’nupūrveṇa narādhipa: ||410|| rājñātha bimbasāreṇa bālenāvyaktacetasā | purā kāritaṃ caityaṃ siṃhadattena bhavāntare||411|| tasya karmaprabhāvena divaṃ yāto hyanindita: | pañca janmasahasrāṇi amarebhyo bhuktavān sukham ||412|| svargalokāccyavitvā tu manuṡyendropapadyate | jāto rājakule candraguptasya dhīmata: ||413|| bāla eva tato rājā prāpta: saukhyamanalpakam | prauḍho dhrṡṭaśca saṃvrtta: pragalbhaścāpi priyavādinam | svādhīna eva tad rājyaṃ kuryād varṡāṇi saptati ||414|| mantrā keśinī nāma siddhā tasya narādhipe | kumāra tvadīyamantre tu siddhiṃ gaccheyu te tadā ||415|| bhaviṡyati tadā kāle mantrasiddhistvayoditā | kumārarūpī viśvātmā lokānāṃ prabhaviṡṇava: ||416|| bhaviṡyati na saṃdeho mantrarūpeṇa dehinām | …. hitakāmyayā ||417|| tasmiṃ kāle sadā siddhirbhaviṡyanti paṭhitā bhuvi | mantrī tasya rājñasya bindusārasya dhīmata: ||418|| cāṇakya iti vikhyāta: krodhasiddhastu mānava: | yamāntako nāma vai krodha: siddhastasya ca durmate: ||419|| @480 tena krodhābhibhūtena prāṇino jīvitāddhatā | krtvā tu pāpakaṃ tīvraṃ trīṇi rājyāni vai tadā ||420|| dīrghakālābhijīvī sau bhavitā dvijakutsita: | tena mantraprabhāvena sa dehamāsurīṃ bhajet | āsurīṃ tanumāviṡṭa dīrghakālaṃ sa jīvayet ||421|| tato’sau bhinnadehastu narakebhyo vigacchata: | tato’sau nārakaṃ du:khaṃ anubhūyeha durgati: ||422|| vividhā nārakāṃ du:khāṃ aniṡṭāṃ karmajāṃ tadā | kalpamekaṃ kṡayitvāsau krodhamantrapracoditam | cyuto’sau narakād du:khāt tiryagebhyopapadyate ||423|| nāgayoniṃ samāpadya bhīmarūpī bhaviṡyati | nāgarājo mahākrodhī mahābhogī viṡadarpita: ||424|| dāruṇaṃ karmacārī ca…. | cyuto’sau duṡṭakarmā tu yamalokamagacchata ||425|| sunidā yamarājāsau pretarājo maharddhika: | evaṃ du:khasahasrāṇi anubhūya puna: puna: ||426|| so’nupūrveṇa durmedhā bhuvimāyāta māṇava: | mānuṡyaṃ janmamāyāta: bhīmarūpī bhaviṡyati | daridra: krodhanaścaiva alpeśākhyo bhaviṡyati ||427|| pratyekabuddhā ye loke nirāśā: khaṅgacāriṇa: | hīnadīnānukampyāstu vicaranti mahītale | sattvānāṃ hitakāmyarthaṃ praviṡṭā piṇḍacārikām ||428|| te taṃ durmatiṃ drṡṭvā vai paracittavidostadā | te tatra manubaddhāstu kāruṇyānnānyahetava: ||429|| tena kulmāṡakhaṇḍāstu grhītā bhakṡahetunā | krodhamantrābhibhūtena hetumuddhāṭitā tadā ||430|| teṡāṃ niryātayed bhikṡaṃ tatraikasya mahātmana: | idaṃ bho: pravrajitā: sarve bhakṡayadhvaṃ yathāsukham | tasyānukampā buddhebhya: rddhiṃ darśitavāṃ tadā ||431|| tato’sau vismayāviṡṭa: prabhāvodgatamānasa: | prapatet sarvato mūrdhnā buddhebhya: khaṅgakalpiṡu | ākāśena gatā: sarve vītadopā yatheṡṭata: ||432|| @481 tenāpi kuśalārthena pratyekāṃ bodhicintitām | yādrśā hi mahātmāna: śāntaveṡā maharddhikā: | tādrśo’haṃ bhavelloke mā du:khī mā ca durgati: ||433|| kṡīṇakarmāvaśeṡastu cyuta: svargopaga: sadā | so’nupūrveṇa dharmātmā pratyekaṃ bodhi lapsyate | tasmānna kuryānmantrebhya: sādhanamābhicārukam ||434|| buddhairbodhisattvaiśca pratiṡiddhamābhicārukam | atikāruṇikā buddhā bodhisattvāstu maharddhikā: | prabhāvārthaṃ tu mantrāṇāṃ darśitaṃ sarvakarmiṇa: ||435|| cintāmaṇayo mantrā bhāṡitāstu tathāgatai: | bālarūpā mūḍhacittāstu krodhalobhābhibhūtaya: | parasparaṃ prayojyante ye mantrā ābhicāruke ||436|| pratiṡiddhaṃ tathā buddhairbodhisattvaistu dhīmatai: | sarvaprakāra tu mantrāṇāṃ sattvebhyo bhogavardhanam ||437|| uttiṡṭhamatha rājyaṃ vai madārakṡāṃ dhanyahetava: | ākarṡaṇaṃ tu sattvānāṃ vividhāṃ yonimāśritām | sādhanīyāstu mantrā vain a jīvamuparodhata: ||438|| tasmiṃ kāle bhaviṡyanti bhikṡavo me bahuśrutā: | mātrcīnākhyanāmāstu stotraṃ krtvā mamaiva tu | yathābhūtaguṇoddeśai: yathākāramabhāṡata ||439|| prasādya sarvataścittaṃ buddhānāṃ śāsane rata: | mantrasiddhastu durlakṡya: mañjughoṡastavaiva tu ||440|| guṇavāṃ śīlasaṃpanna: dharmavādī bahuśruta: | purā tiryag gatenaiva imāṃ stotramabhāṡata ||441|| nrpākhye nagare ramie khaṇḍākhye ca vaneva tu | sārdhaṃ śiṡyagaṇenaiva viharāmi yathāsukham ||442|| tatrastho vāyasa āsī māṃ cittaṃ saṃprasādayet | prasādya ca mayi cittaṃ bhinnadeho divaṃ gata: ||443|| devebhyaśca cyavitvā tu manuṡyebhyopapasvate | manuṡyebhyopapannastu pravrajecchāsane mama ||444|| pravrajitvā mahātmāsau yathābhūtaṃ hi māṃ tadā | staviṡyati tadā kāle mātrttīnākhya savratī ||445|| @482 stotropahāraṃ yathārthaṃ ca nānādrṡṭāntahetubhi: | prakartā sarvabhūtānāṃ hitāyaiva subhāṡitam ||446|| anugrahārthaṃ tu sattvānāṃ stotracodanatatpara: | bhaviṡyati tadā kāle yugānte lokanindite | tena karmavipākena bhinnadeho diviṃ gata: ||447|| so’nupūrveṇa medhāvī anubhūya vividhāṃ sukhām | bodhiṃ prāpsyati sarvajñiṃ uttamārthamacintiyām ||448|| caturthe varṡaśate prāpte nirvrte mayi tathāgate | nāgāhvayo nāma sau bhikṡu: śāsane’smiṃ hite rata: | muditāṃ bhūmilabdhastu jīved varṡaśatāni ṡaṭ ||449|| māyūrī nāmato vidyā siddhā tasya mahātmana: | nānāśāstrārthadhātvarthaṃ ni:svabhāvārthatattvavit ||450|| sukhāvatyāṃ copapadyeta yadāsau tyaktakalevara: | so’nupūrveṇa buddhatvaṃ niyataṃ saṃprapatsyate ||451|| saṅganāmā tadā bhikṡu: śāstratattvārthakovida: | sūtranītārthaneyānāṃ vibhajya bahudhā puna: ||452|| lokābhidhāyī yuktātmātucchaśīlo bhaviṡyati | tasya siddhā....śāladūtīti kathyate ||453|| tasya mantraprabhāvena buddhirutpannaśreyasī | saṃgrahe sūtratattvārthaṃ śāsanasya cirasthite | jīved varṡaśataṃ sārdhaṃ tyaktadeho diviṃ gata: ||454|| anubhūya ciraṃ saukhyaṃ dīrghasaṃsārasaṃsaram | anupūrveṇa cātmāsau bodhiprāpto bhaviṡyati ||455|| evaṃ bahuvidhākāro bhikṡavo mayi śāsane | prajñā dharmaśīlāstu bhavitābhūt tadā yuge ||456|| apaścime tu tadā kāle….nandanāmata: | so’pi mantrārthayuktātmā tantrajño’tha bahuśruta: | tasya bhadraghaṭa: siddha: yakṡamantrapracodita: ||457|| mahāyānāgrasūtre tu mayā ca kathitā purā | tasmiṃ kāle ghaṭe tasmiṃ ujjahāra mahātapā ||458|| tasya drṡṭa: sadā tatra pustake’smiṃ mantrarūpiṇe | rakṡā na kāritā tatra ghaṭe’smiṃ yakṡasādhite ||459|| @483 apramādāt smrtibhraṃśā ghaṭo mūrdhnaṭake hrta: | tato’sau siddhamantrastu bhikṡurmantratapī abhūt ||460|| ghaṭaṃ nirīkṡayāmāsa nābhipaśyeta tatra vai | tato’sau krodharaktāṅga: visphūrjana abhāṡata ||461|| ābrahmastambaparyantaṃ śakrādyāṃ samaheśvarām | mantrenākrṡyamāneyaṃ nāhaṃ mantrī na mantrarāṭ ||462|| ye mantrā buddhaputraistu mantrā jinavaraistathā | bhāṡitā nigrahārthāya durdāntadamakāpi vā ||463|| te tu sarve bhuvirnāsti yadi nākrṡyāmi corīṇām | tatotthāya tato mantrī siddhakarmadrḍhavrata: ||464|| yathā tu vihite mantre prayogākrṡṭahetava: | prayojayāmāsa taṃ dikṡu kṡiprākarṡaṇatatpara: ||465|| kṡaṇena smrtamātreṇa kṡiprakarmā yatirhyasau | huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi ||466|| ākrṡṭā sarvadevāstu brahmādyā: saśakrakā: | hāhākāraṃ pramuñcānā ārtā bhairavanādina: | kiṃ karoma kimānītā nāma yaṃ mantrāparādhina: ||467|| śīghraṃ ca tvaramāṇastu bhikṡurdhīmāṃ viśārada: | divaukasāṃ mantrayāmāsa ghaṭaṃ pratyarpayatha ito iha ||468|| anyonyaṃ vai surā: sarve sa bhikṡu: saṃprabhāṡata | kṡipraṃ vadata bhadraṃ vo ye nenāpahrto ghaṭa: | nirīkṡayāmāsa te devā: na dāsyante’tha samantata: ||469|| samanvāharati deveśa: kenāyaṃ ghaṭako’pahrta: | paśyate vajriṇa: śrīmāṃ bodhisattvo mahādyuti: ||470|| tasyāsti suto ghora: mahāroṡī sudāruṇa: | nirmito vighnarūpeṇa viceru: sarvato jagat ||471|| tenāsau ghaṭo nīta deveśa: saṃprabhāṡitam | asti vajrakule vighna: krīḍate līlayā bhuvi ||472|| pūjito’hamimeneti tenāsau ghaṭako hrta: | evamuktvā tu deveśa: punareva diviṃ gata: ||473|| sarve visarjitā devā: svamantreṇaiva te tadā | kṡaṇenaiva tu tatraika: muhūrtasutarānapi ||474|| @484 ānayāmāsa taṃ vighnamavaśāt saghaṭaṃ tadā | tatastena tu vighnena pretānāṃ ghaṭamādade ||475|| tato nītena tu vighnena imāṃ vācāmabhāṡitā | pretaloke ghaṭo nīta: na vayaṃ tatra doṡiṇa: ||476|| ruṡṭo so’pi mahāmantrī taṃ vighnamabhyabhāṡata | gaccha gaccha mahāvighna mā bhūyo evamācaret ||477|| tatastena tu te pretā ānītāstatkṡaṇādapi | kṡubhitākrāntamanasa: dīnā: sūcīmukhā hi te ||478|| ārtasvaraṃ ca krandeyurmahāghoratamā hi te | cukrutu: karuṇāṃ vāṇīṃ paritrāyasva mahātmana ||479|| ghaṭaṃ vo iha ānītā yatheṡṭaṃ kurute vayam | mahākāruṇiko mantrī vepathu: saṃprajāyatām ||480|| karuṇārdreṇa manasā imāṃ vācāmabhāṡata | kiṃ du:khaṃ bhavatāṃ loke saṃprabhāṡatha māciram ||481|| te ūcurdīnamanasā bubhukṡāsmat saṃprabādhate | triṡitā: pretaloke’smiṃ ciraṃ kālaṃ mahātmana: ||482|| mahākāruṇiko bhikṡusteṡāmeva pradadau ghaṭam | tataste tuṡṭamanasā: sattvarāmālayaṃ gatā: | teṡāṃ cintitamātreṇa annapānaṃ bhaved ghaṭe ||483|| bhavitā candanamāle’smiṃ bhikṡurnandako bhuvi | tasmiṃ kālādhame prāpte jīved varṡaśatatrayam| mahātmā bodhinimnastu kṡipraṃ prāpsyati durlabhām ||484|| bhaviṡyati na saṃdeha: tasmiṃ kāle yugādhame | rājā gomimukhyastu śāsanāntardhāpako mama ||485|| prācīṃ diśimupādāya kaśmīre dvārameva tu | nāśayiṡyati tadā mūḍha: vihārāṃ dhātuvarāṃstathā ||486|| bhikṡava: śīlasaṃpannāṃ ghātayiṡyati durmati: | uttarāṃ diśamāśritya mrtyustasya bhaviṡyati ||487|| amānuṡeṇaiva kuddhena sarāṡṭrā paśuvāndhava: | ākrānto’drikhaṇḍena pātālaṃ yāsyati durmati: ||488|| atho atha gatistasya narakānnarakataraṃ bhrśam | du:khā du:khataraṃ tīvraṃ saṃprapatyati dāruṇam ||489|| @485 avīcirnāma vikhyātaṃ narakaṃ pāpakarmiṇā | mucyate’sau mahākalpaṃ gomiṡaṇḍo durātmana: | akalyāṇamitramāgamya krtaṃ pāpa sudāruṇam ||490|| tasmāt sarvaprayatnena śāsane’smiṃ tathāgate | prasādyamakhilaṃ cittaṃ saṃprabhokṡyatha saṃpadām ||491|| buddhatvaniyataṃ mārgam aṡṭāṅgapathayāyinam | gamiṡyatha sadā sarve aśokaṃ nirjarasaṃ puram ||492|| tasyānantare mahīpāla: buddhapakṡa iti śruta: | mahāyakṡo mahātyāgī buddhānāṃ śāsane rata: ||493|| bhaviṡyati na saṃdeha: tasmiṃ kāle yugādhame | atiprīto hi nrpati: śāstu: śāsanatatpara: | vihārārāmacaityāṃśca śāsturbimbānanuttamām ||494|| vāpya: kūpāśca…..anekadhā: | kārayitvā mahārājā divaṃ gacched gatāyuṡa: ||495|| tasya siddho mahāvīrya: abjaketurmahītale | prthivyāṃ pālanāṃ prārthe bodhisattvasya mahātmane ||496|| tasya mantraprabhāvena jīved varṡaśatatrayam | tena karmāvaśeṡeṇa kṡipraṃ bodhimavāpnuyāt ||497|| tasyāpi ca suto rājā mahāsainyo mahābala: | gambhīrayakṡo vikhyāta: prthivīmakhiloditām ||498|| so’pi rājātha yuktātmā tasmiṃ kāle bhaviṡyati | vihārāvasatha caityāṃśca vāpīkūpāṃśca naikadhā | kārayiṡyati na saṃdeho bhūpati: sa mahādyuti: ||499|| tenāpi sādhitaṃ mantraṃ mañjughoṡasya dhīmata: | ṡaḍakṡaraṃ nāma yad vākyaṃ mahārthaṃ bhogavardhanam ||500|| tasya mantraprabhāvena mahābhogī bhave hyasau | anupūrveṇa medhāvī kṡipraṃ bodhiparāyaṇa: | vividhākārakārāṃstu śāsane’smiṃ tathāgate ||501|| bhaviṡyati tadā kāle uttarāṃ diśimāśrta: | nepālamaṇḍale khyāte himādre: kukṡimāśrite ||502|| rājā mānavendrastu licchavīnāṃ kulodbhava: | so’pi mantrārthasiddhastu mahābhogī bhaviṡyati ||503|| @486 vidyā bhogavatī nāma tasya siddhā narādhipe | aśītivarṡāṇi krtvāsau rājyaṃ taskaravarjitam ||504|| tata: prāṇātyaye nrpatau svargaloke jajagmasu | tatra mantrāśu sidhyanti śītalā śāntikapauṡṭikā ||505|| tārā ca lokavikhyātā devī paṇḍaravāsinī | mahāśvetā parahitodyuktā akhinnamanasāṃ sadā ||506|| ityevamādayo proktā bahudhā nrpatayostadā | anekadhā bahudhāścaiva nānārūpa vivarṇitā: ||507|| śāstupūjakāste’pi mleccharājā na hai…| vaviṡa: suvrṡaścaiva bhāvasu śubhasustathā ||508|| bhākrama: padakramaścaiva kamalaścaiva kīrtyate | bhāgupto vatsakaścaiva….paścima: ||509|| udaya: jihnuno hyante mlecchānāṃ vividhāstathā | ambhodherbhraṡṭamaryādā bahi: prājñopabhojina: ||510|| śastrasaṃpātavidhvastā nepālādhipatistadā | vidyāluptā luptarājāno mlecchataskarasevina: ||511|| anekā bhūpatayo proktā nānā caiva dvijapriyā | bhaviṡyanti tadā kāle cīnaṃ prāpya samantata: ||512|| rājā hiraṇyagarbhastu mahāsainyo mahābala: | vistīrṇaśca tantraśca prabhūtajanabāndhava: ||513|| mlecchapraṇato vijayī ca śāstu: śāsanatatpara: | tenāpi sādhito mantra: kumārasyaiva mahādyute: ||514|| ….. vidyārājāmaṡṭa akṡaram | mahāvīraṃ nāma vikhyātaṃ saṃpadānāṃ mahāspadam ||515|| tena bāladhiyo rājā rājyaheto: samāhita: | yasya smāritamātreṇa buddhatvaṃ niyataṃ padam ||516|| so’lpakāryaniyuñjāna: rājyahetornarādhipa: | ākāṅkṡamānayadyevaṃ varadānamanuttamam ||517|| brahmādyā devatāṃ krtsnāmājñāpayati sarvadā | kiṃ punarmānuṡāṃ loke itarāṃ bhāvakutsitām ||518|| jīvitvā varṡaśataṃ sārdhaṃ divaṃ gacchanmahānrpa: | so’nupūrveṇa dharmātmā uttamāṃ bodhimāpnuyāt ||519|| @487 tasmiṃ deśa imā vidyā ye kumāreṇa bhāṡitā | satvarā te’pi sidhyante nānye vidyā kadācana ||520|| bodhisattvo mahādhīra: mañjughoṡo mahādyuti: | tasmiṃ deśe tu sākṡād vai tiṡṭhate bālarūpiṇa: ||521|| siddhikṡetrātha paraṃ divyaṃ mānuṡyai: sādhayiṡyati | turuṡkanāmā vai rājā uttarāpathamāśrita: ||522|| mahāsainyo mahāvīrya: tasmiṃ sthāne bhaviṡyati | kaśmīradvāraparyantaṃ baṡkalodyaṃ sakāviśam ||523|| yojanaśatasaptaṃ tu rājā bhuṅkte’tha bhūtalam | saptasaptatisahasrāṇi lakṡau dvau tasya bhūpate: | bhaviṡyati na saṃdeho tasmiṃ kāle yugādhame ||524|| so’pi siddhamantrastu jīved varṡaśatatrayam | sādhitā keśinī vidyā narādhyakṡeṇa dhīmatā ||525|| ātmanā śreyasārthaṃ tu vihārāṃ kārayed bahūn | ṡaḍāśītisahasrāṇi kuryāt stūpavarāṃstathā ||526|| mahāyānāgradharmaṃ tu buddhānāṃ jananīstathā | prajñāpāramitā loke tasmiṃ deśe pratiṡṭhitā ||527|| sa rājā bhinnadehastu svargalokaṃ gamiṡyati | so’nupūrveṇa kṡitīpeśa: bodhiṃ prāpsyati muttamām ||528|| tasyāntare kṡitipate: mahāturuṡko nāma nāmata: | dhīmata: bahumata: khyāto gurupūjakatatpara: | sadā so’pi sādhe sa mantraṃ vai tārādevīṃ maharddhikām ||529|| so’pi prasiddhamantrastu rājyaheto tha bhūtale | mahāyakṡā mahāsainya: maheśākṡo’tha bhūpati: ||530|| saṃmato bandhuvargāṇāṃ rājā so’pi bhaviṡyati | aṡṭau sahasravihārāṇāṃ tasmiṃ kāle bhaviṡyati ||531|| tasya mantraprabhāvena jīved varṡaśatadvayam | yadāsau bhinnadehastu tuṡitebhyopapadyate | sonmatto devaputrāṇāṃ bodhisattvo maharddhika: ||532|| so’nupūrveṇa dharmātmā bodhyaṅgasamabhipūrata: | prāpnuyāmatulāṃ bodhiṃ so’nupūrveṇa yatnata: ||533|| @488 tatra deśe sadā kālaṃ tiṡṭhate pravaraṃ bahu | jinaistu kathitaṃ pūrvaṃ adhunā caryayā bhuvi | vītarāgai: samākrāntantaṃ: nāgaiścāpi maharddhikai: ||534|| lokapālāstathā yakṡā: śāstu: śāsanarakṡakā: | bhaviṡyanti tadā kāle saddharmārakṡakā bhuvi ||535|| evaṃ bahuvidhā: proktā: bhūpālā lokaviśrutā: | kathitā: kathayiṡyanti tasmiṃ kāle sudāruṇe ||536|| paścāddeśaparyantaṃ ujjayanyāmata: pare | samudratīraparyantaṃ lāḍānāṃ janapade tathā ||537|| śīlāhvo nāma nrpati: buddhānāṃ śāsane rata: | purīṃ valabhya saṃprāpto dharmarājā bhaviṡyati ||538|| vihārāṃ dhātuvarāṃ citrāṃ śreyasāṃ prāṇināṃstathā | kārayiṡyati yuktātmā bhūpatirdharmavatsala: ||539|| pūjāṃ ca vividhākārāṃ jinabimbāṃ manoramām | pūjayeddhātuvarāṃ agryāṃ lokanāthebhyo yaśasviṡu | nāsau mantrasiddhastu kevalaṃ karmajottama: ||540|| tatra deśe samākhyāto bhikṡu: piṇḍacārika: | śīlavāṃ buddhisaṃpanno buddhānāṃ śāsane rata: ||541|| kālacārī mahātmāsau praviṡṭo piṇḍacārikam | paśyate rājakulaṃ śreṡṭhaṃ vistīrṇaṃ ca janāvrtam ||542|| praviṡṭo tatra bhikṡārthī kṡudhayā ca samanvita: | trṡito klāntamanaso na lebhe piṇḍakaṃ tadā ||543|| grhītvāsau puruṡai: kṡipraṃ niryayu: tadgrhāt param | tato’saudvignamanaso rakṡito rājabhaṭaistadā ||544|| niryayurnagarāt tasmāt svālayaṃ tatkṡaṇād gata: | kṡudhito trṡitaścaiva du:khī ca durmatiṃ gata: ||545|| tato’sau bhaktacchinnastu ardharātre samupasthite | prāṇatyāgaṃ tadā cakru: yatī sau laghucetasa: | praṇidhiṃ ca tadā cakre lāḍānāmadhipatirbhavet ||546|| tato’sau kālagato bhikṡurghagakhye nrpatau kule | utpadyeta mahātmāsau śāstu: śāsanapūtraka: ||547|| @489 daśavarṡāṇi viṃśaṃ ca rājyaṃ krtvāmakaṇṭakam | lubdha: svajanaprayogeṇa ajīrṇayati mūrchita: ||548|| bhinnadeho tato rājā kālaṃ krtvā diviṃ gata: | devā tuṡitavarā nāma maitreyo yatra tiṡṭhati ||549|| dharmaśrāvī mahātmāsau tatrāsau upapatsyate | dharmaṃ śrṇvanti satkrtya maitreyasya mahādyute: ||550|| so’nupūrveṇa bodhiṃ ca … prāpsyati durlabhām | śīlākhye nrpatau vrtte capalastatra bhaviṡyati ||551|| varṡārdhapakṡamekaṃ tu pañca māsāṃ tathaiva tu | rājyaṃ krtvā vibhinno'sau śastribhi: śastrajīvibhi: ||552|| strīkrtenaiva tu doṡeṇa śastrabhinno adho gata: | tasyāpyanujo dhruvākhyastu dhruva: sthāvaratāṃ gata: ||553|| sevakakrpaṇo mūrkha: lāḍānāmadhipatirbhavet | śeṡā narādhipā: sarve mūrdhāntāstu sevakā: ||554|| teṡāṃ ca pūrvajā vaṃśā: śīlāhvoparate tadā | bhavitā bhūpataya: sarve ambhoje tīraparṡagā: ||555|| nrpa: indro sucandraśca dhanu: ketustathaiva ca | puṡpanāmo tata: proktā dvāravatyāṃ purodbhava: ||556|| valabhyāṃ purimāgamya ādyamasyānupūrvakā | prabhānāmā sahasrāṇi viṡṇunāmā tathaiva ca ||557|| anantā nrpatayo proktā yādavānāṃ kulodbhavā: | teṡāmapaścimo rājā viṡṇunāmā bhaviṡyati ||558|| rṡiśāpābhibhūtastu sapaurajanabāndhava: | astaṃ gate nrpo dhīmāṃ udake plāvitā purī ||559|| dvāravatyā tadā tasya mahodadhisamāśritā | uttarāṃ diśi sarvatra nānārambhanitamvayo: ||560|| anantā nrpataya: proktā nānājātisamāśritā: | śakavaṃśa tadā triṃśat manujeśā nibodhitā ||561|| daśāṡṭa bhūpataya: khyātā sārdhabhūtikamadhyamā | ante nāgasenā tu viluptā te pare tadā ||562|| tato viṡṇuharaścaiva kuntanāmārjita: para: | īśānasarvapaṅktiśca grahasuvra tathāpara: ||563|| @490 tataste viluptarājāna: bhraṡṭamaryāda sarvadā | viṡṇuprabhavau tatra mahābhogo dhanino tadā ||564|| madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā | dhaninau śrīmatau khyātau śāsane’smiṃ hite ratau | japtamantrau tathā mantre kumārastvayi mantrarāṭ ||565|| tata: pareṇa bhūpālo jātānāmanujeśvarau | saptamaṡṭaśatā trīṇi śrīkaṇṭhāvāsinastadā ||566|| ādityanāmā vaiśyāstu sthānamīśvaravāsina: | bhaviṡyati na saṃdeho ante sarvatra bhūpati: | hakārākhyo nāmata: prokto sārvabhūminarādhipa: ||567|| tatra deśe ime mantrā siddhiṃ gaccheyu vai tadā | dharmarājena ye proktā vidyā śāntikapauṡṭikā ||568|| vividhāṃ bhogaviṡayāṃ saṃpadāṃ vividhāṃstathā | nānā ca rūpadhāriṇyo yakṡiṇyaśca maharddhikā: ||569|| bhaviṡyanti tatra vai siddhā tasmiṃ kāle yugādhame | dakṡiṇāṃ diśimāśritya sasamudrāṃ vasuṃdharām ||570|| rājāśvetasucandraśca sātavāhana eva tu | mahendraṃ śaṃkaraścaiva vallabho’tha mahīpati: ||571|| sukeśikeśiśca vikhyātā:.... dakṡiṇāṃ diśi | maṅgalo vallabha: prokto govinda: brndarevamu: ||572|| mutpāta: potaścaiva mahendra: candra eva tu | gopendro indrasenaśca pradyumno mādhavastadā ||573|| gaṇaśaṃkaraścaiva vyāghraṃ siṃho tathā budha: | budha: śuddhastathā kumbha: nikumbhaścaiva kīrtyate ||574|| mathita: sumitaścaiva….. | bala: pulinaścaiva sukeśi: keśinastathā ||575|| anantā bahavo khyātā bhūpālā dakṡiṇāṃ diśi | atītānāgatā cāpi vartamānā nibodhitā ||576|| nānāmrtyubhave hyete nānāvyādhisamāplutā | śastrasaṃpātadurbhikṡai: mrtā: kecid diviṃ gatā: ||577|| ityete nrpataya: sarve kathitā vipuravastathā | mahendrānta nrpotākhyāta: tathāsahatistathā ||578|| @491 ….bhaviṡyanti tadā abhūt | tasmiṃ kāle tadā deśe mantrāṇāṃ siddhimicchatām ||579|| sādhanīyā imā mantrā: krodhādyā: kuliśocitā: | ābhicārukakarmeṡu vaśyārthe ca tathā hitam ||580|| mañjuśriyo’tha māhātmā vai kumāro bālarūpiṇa: | sidhyate ca tadā deśe kaliprāpte ca tadā yuge ||581|| parvatavindhyamāśritaṃ sāgare lavaṇodake | kārtikeyeti samākhyāta: sattvānāṃ varadāyaka: ||582|| ājñāṃ bho bodhisattvena mañjughoṡeṇa dhīmatā | sattvānāṃ hitakāmyarthaṃ nivased dakṡiṇāṃ diśI ||583|| kārtikeyasya ye mantrā: kathitā mañjubhāṇinā | tasmiṃ deśe tadā siddhi: bhaviṡyati na saṃśaya: ||584|| śrīparvate tadā deśe vindhyakukṡinitambayo: | dvīpeṡveva ca sarvatra kaliṅgodreṡu kīrtyate ||585|| traiguṇyā mlecchadeśeṡu ….samantata: | ambhodhe: kukṡitīrāntā: nrpā khyātā anantakā: ||586|| kāmarūpakalākhyā hi himādre: kukṡimāśritā: | bahavo nrpatayo proktā udrasaṃdhiṡu sarvadā ||587|| nānāmlecchagaṇādhyakṡā śāstupūjanatatparā: | indro sucandramahendraśca bhūpālamlecchavāsina: ||588|| kṡmāpālau ubhau tatra ṡoḍaśārddhā śāsane ratā | pūjakā: śāstubimbānāṃ tvatprasādā…. ||589|| bhaviṡyanti na saṃdeho prasannā śāsane jine | bahavo nrpavarā: proktā: pūrvāyāṃ diśimāśritā: | atītānāgatā ye tu vartamānāśca sarvadā ||590|| ādyaṃ nrpavaraṃ vakṡye gauḍānāṃ vaṃśajo bhuvi | jāto’sau nagare ramie vardhamāne yaśasvina: ||591|| lokākhyo nāma sau rājā bhavati gauḍavarddhana: | māmānutpannaloke’smiṃ bhavitāsau dharmacintaka: ||592|| bahava: kṡitipā: krāntā vividhā jīvakarmiṇa: | madhyakāle samāsvāsā madhyamā madhyadharmiṇa: | anante ca yuge nrpendrā śrṇu tattvata: ||593|| @492 samudrākhyo nrpaścaiva vikramaścaiva kīrtita: | mahendranrpavaro mukhya sakārādyo mata: param ||594|| devarājākhyanāmāsau …. yugādhame | nirddhākhye nrpa: śreṡṭha: buddhimān dharmavatsala: ||595|| tasyāpyanujo balādhyakṡa: śāsane ca hite rata: | prācīṃ samudraparyantāṃ caityālaṃkrtaśobhanām ||596|| kariṡyati na saṃdeha: krtsnāṃ vasumatīṃ tadā | vihārārāmavāpīśca udyānā maṇḍavakāṃ sadā ||597|| kariṡyati tadā śrīmāṃ saṃkramāṃ setukāraka: | śāsturbimbān tadā pūjet tatprasannāṃśca pūjayet ||598|| krtvā rājyaṃ mahīpālo ni:sapatnamakaṇṭakam | jīved varṡāṃ ṡaṭtrṃśat trṃśāhaṃ pravraje nrpa: ||599|| tatotmānaṃ ghātayed rājā dhyāyanta: saṃpramūrcchita: | putraśokābhisaṃtapta: yativrttisamāśrita: ||600|| tato’sau bhinnadehastu narakebhyopapadyata | trīṇi ekaṃ ca divasāni uṡitvā narakaṃ gatim ||601|| dehamutsrjya diviṃ gacchet sadā nrpa: | devānāṃ sukrtināṃ loka: śuddhāvāsa iti smrta: | devarājā bhavet tatra śuddhātmā bodhinimnaga: ||602|| śataśa: sahasraśaścaiva anubhūya diviṃ sukham | punareva mānuṡyaṃ prāpya buddho bhūyo bhavāntare | tenaiva kāritaṃ karma anyajanmeṡu dehinām ||603|| purīmujjayanīṃ khyātā mālavānāṃ jane tadā | tatrāyanīmukhya: vaṇijo yo mahādhana: ||604|| buddhānāmasaṃbhave kāle śūnye loke nirāspade | pratyekabuddhā loke’smiṃ viharanti maharddhikā: ||605|| sattvānāṃ hitakāmāya vicaranti mahītale | purī ujjayinī prāpya praviṡṭā piṇḍacārikā: | vargacāriṇo mahātmāna: rathyāyāmavatare tadā ||606|| vāṇyājeyastustadā saiva drṡṭvā tu saṃmukhaṃ munim | nimantrayāmāsa tadā bhaktena svagrhaṃ caiva nayet tadā | nītvā munivarāṃ kṡipramāsanena nimantrayet ||607|| @493 saṃghībhavadhva bhavata: bhaktakālo’yamupasthita: | te’pi tūṡṇīṃ mahātmāno na vācāṃ bhāṡire tadā ||608|| pātraṃ ca nāmayāmāsa vāṇije yasya sarvadā | vaṇijā iṅgitajñāśca buddhimanto bhavet tadā ||609|| pātraṃ ca pūrayāmāsa vividhākārabhojanai: | tadāsau svahastenaiva teṡāṃ prāyaccha yatnata: ||610|| grhītvā tu tata: sarve prajagmu: sarvato nabham | dīpamāleva drśyante vyomamūrtisamāśritā: ||611|| tato’sau hrṡṭaromastu saṃvegabahulastadā | bhūmyāṃ ca patitastatra rddhyāvarjitamānasa: ||612|| praṇidhiṃ ca tadā cakre pravyāhāravacaṃ yathā | anena kuśalamūlena yanmayā prāptamadyata: ||613|| eṡā munivarā magna bhaved buddho hyanuttara: | daśajanmasahasrāṇi cakravartī tadā bhuvi ||614|| tato’sau vyuktadehastu koṭiṡaṡṭidivaukasām | anubhūya ciraṃ saukhyaṃ tyaktvā janma divaukasām ||615|| mānuṡāṇāṃ tadā janma prāpnuyāt paravaśā iha | tasya rājakule janma bhavatīha tu sarvadā ||616|| bālākhyo nāma sau nrpatirbhavitā pūrvadeśaka: | ājanmasahasrāṇi cirasaukhyamanāvrtam | prāpnuvanti yā nrpati: śrīmāṃ sarvajñatvaṃ ca paścimam ||617|| evaṃ bahuvidhaṃ matvā saṃpado vipulāstathā | ko nu kuryāt tadā śāstu: pūjanādhyeṡaṇāṃstathā | kārāṃśca śreyasīṃ yuktāṃ bodhimārgaviyojanīm ||618|| tasyāpareṇa nrpati: gauḍānāṃ prabhaviṡṇava: | kumārākhyo nāmata: prokta: so’pi ratyantadharmavāṃ ||619|| tasyāpareṇa śrīmāṃ ukārākhyetiviśruta: | tata: pareṇa viśleṡa teṡāmanyonyateṡyate ||620|| mahāviśleṡaṇā hyete gauḍā raudracetasa: | tato deva iti khyāto rājā māgadhaka: smrta: ||621|| so’pyatahatavidhvastaripubhi: samatāvrta: | yasyāpareṇa candrākhya: nrpatitvaṃ kārayet tadā ||622|| @494 so’pi śastravibhinnastu pūrvacoditakarmaṇā | tasyāpi suto dvādaśa gaṇanāṃ jīvenmāsaparaṃ param ||623|| so’pi vibhinna śasterṇa bāla eva abhūt tadā | teṡāṃ parasparopavighnacittānāṃ raudrāṇāmahite ratām ||624|| bhaviṡyati tadā kāle bhakārākhyo nrpapuṃgava: | agraṇīrgauḍ+alokānāṃ mahāvyādhisamākula: ||625|| tenaiva vyādhinā ārta: kālaṃ krtvā adhogata: | tasyāpareṇa dakārākhya: katipāyāṃ divasāṃ daśa ||626|| bhavitā gauḍadeśe’smiṃ gaṅgātīrasamāśrita: | tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet ||627|| tato gopālako rājā bhavitā sarvadastadā | priyavādī ca so rājā ghrṇī caiva mahābala: ||628|| strīvaśa: krpaṇo mūrkha: jitaśatrurbhaved yuvām | kalyāṇamitramāgamya mahātyāgī bhavet tadā ||629|| vihārāṃścaityavarāṃ ramyāmārāmāṃ vividhāṃstadā | vāpyo’tha jalasaṃpannā satrāgārāṃ suśobhanām ||630|| sevato bahavastasya yaśa: kīrtyāthamudyata: | devāyatanaramyāṃ vai guṇāvasathakāriṇa: ||631|| pāṡaṇḍībhi: samākrāntaṃ nānātīrthikavāsibhi: | ākrānta: so diśa: sarvā samudrātīracaryagā: ||632|| kripī bhogī pramādī ca saṃ rājā dharmavatsala: | bhaviṡyati na saṃdeha: sa prācīṃ diśi mūrjita: ||633|| sadyātīsārasaṃyuktavārddhikye samupasthita: | gaṅgātīramupāśritya rājyaṃ krtvā tu vai tadā | viṃśad varṡāṇi saptaṃ ca janmanāśītiko mrta: ||634|| tato’sau bhinnadehastu tiryagebhyo’pipadyate | nāgarājā tata: śrīmān dharmavatsala: | yenāsya kāritaṃ caitya śāstubiṃbaṃ manoramam ||635|| vihārāṃ kāritavāṃścātra saṃvasyārthe tadā bhuvi | tena karmavipākena antime ca bhave śrite ||636|| buddhatvaṃ niyataṃ mārgaṃ prāpnuyādacalaṃ padam | tata: pareṇa gauḍānāṃ tīrthikākrāntapuraṃ bhuvi ||637|| @495 tā pūrvadeśe’smin nagare tīrthikasamāhvaye | bhagavākhye nrpe khyāta: gauḍānāṃ prabhaviṡṇava: ||638|| abhiṡikto dakṡiṇātyena pratinā prabhaviṡṇunā | rājyaṃ krtvā tu vai tatra paścimāṃ diśimāgata: ||639|| praviśya nagarīṃ ramyāṃ sāketāṃ tu yathepsita: | ariṇā …. bhūtastu punareva nivartate ||640|| prācīṃ samudraparyantāṃ taskaraiśca samāvrta: | śastraprahāravidhvastamrto’sau pretatāṃ gata: ||641|| trīṇi varṡāṇi krtvāsau bhūpālo rājyamalpakam | tato dasyubhirgrasta: mrta: pretamaharddhika: | trīṇi varṡāṇi tatraiva pretebhyo rājyamakārayet ||642|| tato’pi so tyaktadehastu pretalokāṃ sudāruṇām | tasmānmuktajanmāna: svarlokaṃ ca sadā vrajet ||643|| tasyādhareṇa nrpatistu samudrākhyo nāma kīrtita: | trīṇi divasāni durmedha: rājyaṃ prāpsyati durmati: ||644|| tasyāpyanujo vikhyāta: bhasmamākhyo nāma nāmata: | prabhu: prāṇātipātasaṃyukta: mahāsāvadyakāriṇa: | nirghrṇī apramattaśca svaśarīre tu yatnata: ||645|| paralokārthine nāsau balisattvadihaiva tu | akalyāṇamitramāgamya pāpaṃ karma krtaṃ bahu ||646|| dvijairākrānta tadrājyaṃ tārkikai: krpaṇaistathā | vividhākārabhogāṃśca mānuṡā pitarāstathā ||647|| vividhāṃ saṃpadāṃ so’pi prāptavān nrpatistathā | so’nupūrveṇa gatvāsau paścimāṃ diśi bhūpati: | kaśmīradvāraparyantaṃ uttarāṃ diśimāśrita: ||648|| tatrāpi jitasaṃgrāmī rājyaṃ krtvā tu vai tadā | dvādaśābdāni sarvatra māsāṃ pañcadaśastathā ||649|| prthivyāmārtarogo’sau mūrchitaśca puna: puna: | mahādu:khābhibhūtastu bhinnadeha adhogata: ||650|| teṡāṃ parasparato dvepe lubdhānāṃ rājyahetunām | mahāśastropasaṃpātaṃ krtvā te tu parasparam ||651|| @496 abhiṡicya tadā rājyaṃ sakarākhyaṃ bāladārakam | cihnamātraṃ tu taṃ krtvā punareva nivartate | yairdvijātimukhyānāṃ bhinnāste’pi parasparam ||652|| māgadhāṃ janapadāṃ prāpya pure udumbarāhvaye | dvau bālau dvijātimukhyaśca abhiṡecyaṃ svayaṃ bhuvi ||653|| tato’nupūrveṇa gatvāsau prācīṃ diśimāśrita: | gauḍāṃ janapadāṃ prāpya ni:sapatnā hya vai tadā ||654|| ghātitau bālamukhyau tau kaliṅgeṡu durātmanā | akalyāṇamitramāgamya krtaṃ prāṇivadho bahum ||655|| pūrvasaṃmānitā ye tu nrpairvigrahamānibhi: | ghātayāmāsa sarveṡāṃ gauḍānāṃ janavāsinām ||656|| somākhyo’pi tato rājā ekavīro bhaviṡyati | gaṅgātīraparyantaṃ vārāṇasyāmata: param ||657|| nāśayiṡyati durmedha: śāsturbimbāṃ manoramām | jinaistu kathitaṃ pūrvaṃ dharmasetumanalpakam ||658|| dāhāpayati durmedha: tīrthikasya vace rata: | tato’sau kruddhalubdhastu mithyāmānī hyasaṃmata: ||659|| vihārārāmacaityāṃśca nirgranthāṃ vasathāṃ bhuvi | bhetsyate ca tadā sarvāṃ vrttirodhamakāraka: ||660|| bhaviṡyate ca tadā kāle madhyadeśe nrpo vara: | rakārādyotayuktātmā vaiśyavrttimacañcala: ||661|| śāsane’smiṃ tathā śakta somākhyasasamo nrpa | so’pi yāti tavāntena nagnajātinrpeṇa tu ||662|| tasyāpyanujo hakārākhya ekavīro bhaviṡyati | mahāsainyasamāyukta: śūra: krāntavikrama: ||663|| nirdhāraye hakārākhyo nrpatiṃ somaviśrutam | vaiśyavrttistato rājā mahāsainyo mahābala: ||664|| pūrvadeśaṃ tadā jagmu: puṇḍrākhyaṃ puramuttamam | kṡatradharmaṃ samāśritya mānaroṡamaśīlina: ||665|| ghrṇī dharmārthako vidvāṃ kuryāt prāṇivadhaṃ bahūn | sattvānupīḍanaparo nigrahāyaiva so rata: ||666|| @497 parājayāmāsa somākhyaṃ duṡṭakarmānucāriṇam | tato niṡiddha: somākhyo svadeśenāvatiṡṭhata: ||667|| nivartayāmāsa hakārākhya: mleccharājyemapūjita: | tuṡṭakarmā hakārākhyo nrpa: śreyasācārthadharmiṇa: ||668|| svadeśenaiva prayāta: yatheṡṭagatināpi vā| taireva kāritaṃ karma rājyaharṡīsamanvitai: ||669|| adhunā prāptavāṃ bhogāṃ rājyavrttimupāśritām | pūrvaṃ pratyekabuddhāya bhaktācchādana dattavām ||670|| pādukau ca tadā dattau cchatracāmarabhūṡitam | tasya dharmaprabhāvetau mahārājyatrdevatau ||671|| bhuktavāṃ bhogasaṃpattī: devamanuṡyasarvadā | somākhyo dvijāhvayo mahābhogī bhave hyasau ||672|| bhogāṃ dvijātiṡu dattvā vai rājyaṃ krtvā vai tadā | ….sārdhaṃ saptamaṃ tathā ||673|| varṡā daśa saptaṃ ca māsamekaṃ tathāparam | divasāṃ saptamaṡṭau ca mukharogasamākula: ||674|| krmibhirbhakṡamāṇastu kālaṃ krtvā adhogati | amānuṡākrāntavidhvastaṃ tat puraṃ ca abhūt tadā ||675|| mānuṡeṇaiva doṡeṇa jvarārto vyādhimūrcchita: | mrto mantraprayogeṇa rājāsau kālagatastadā ||676|| avīcirnāma vikhyātaṃ narakaṃ pāpakāriṇām | tatrāsau upapadyeta pāpakarmāntacāriṇa: ||677|| mahākalpaṃ tadā narake pacyate’sau duṡṭacetasa: | tato'ṭaṭaṃ hahavaṃ caiva saṃjīvaṃ kālasūtraṃ tu ||678|| asipatravanaṃ ghoraṃ anubhūya puna: puna: | tiryak pretalokaṃ ca…. punastathā ||679|| evaṃ janmasahasrāṇi saṃsāre saṃsarata: puna: | nāsau vindati saukhyāni du:khabhājī bhavet sadā ||680|| tasmāt sarvaprayatnena śāsane’smiṃ tathāgate | prasādyamakhilaṃ cittaṃ gacchadhvaṃ nirjarasaṃ padam ||681|| buddhe kārāpakārāṃ ca anantā bhavati karmatā | buddhe prasāda: kartavya: dharmasaṃghe ca vai tathā ||682|| @498 bhavanti loke agrastu cirante pūjakā nrpā | maheśākhyamaherājyaṃ mahābhogā dhaneśvarā ||683|| prāpnuyād vividhāṃ saukhyāṃ saṃpadāṃ vipulāṃ nrpā | pūjayitvā tu lokāgryāṃ lokaīśvaratāṃ vrajet ||684|| śakratvamatha yāmyatvaṃ brahmatvaṃ ca puna: puna: | pratyekabuddhā buddhatvaṃ śrāvakatvaṃ ca vai bhuvi | prāpnuvanti triyānamagratvaṃ dvau yānau ni:sprhatāṃ gata: ||685|| evaṃ hyacintiyā buddhā buddhajñānopacintiya: | acintiyo hi phalaṃ teṡāṃ vipāko bhavantyacintiya: ||686|| ata:pareṇa somākhyo nrpatau apyastamite bhuvi | anyonyakṡobhaśīlastu gauḍatantro bhaviṡyati | sadā udyataśastrāstu anyonyāpi napekṡiṇa: ||687|| divasā saptamevaṃ tu māsamekaṃ tathāparam | gaṇarājyaṃ tadā tantre bhaviṡyati sadā bhuvi ||688|| gaṅgātīre etasmiṃ vihārādhyuṡitamālaye | tata: pareṇa sutastasya somākhyasya ca mānave ||689|| māsānyaṡṭau divasāṃ pañca sādhāhe suniśātyantu | …. vaiśyavarṇaśiśustadā ||690|| nāgarājasamāhveyo gauḍarājā bhaviṡyati | ante tasya nrpe tiṡṭhaṃ jayādyāvarṇatadviśau ||691|| vaiśyai: parivrtā vaiśyaṃ nāgāhveyo samantata: | durbhikṡopadravāste’pi paracakropadrutāstadā ||692|| teṡāṃ rājyamasaṃprāptaṃ mahātaskaramākulā: | te taṃ bhraṡṭamaryādā.... ||693|| varṡā pañcakamekaṃ vai bhuṅkte tatra samākulām | prāṇātyayaṃ tadā cakru: krtvā prāṇivadhaṃ bahūn ||694|| pūrvakarmāparādhena te janā vaiśyavrttaya: | anyonyakṡobhaśīlāstu bhaviṡyanti tadā abhūt ||695|| prabhaviṡṇustadā teṡāṃ kṡatravrttisamāśrita: | bhaviṡyanti na saṃdeha: gauḍatantre narādhipa: ||696|| śastrabhinnā tathā kecit vyādhibhiśca samākulā: | kālaṃ krtvā tato yātā narakebhyo narādhipā: ||697|| @499 strīpradhānaṃ śiśustatra punareva narādhipa: | pakṡamekaṃ tathā vai śastrabhinno hatastadā ||698|| mahādurbhikṡasaṃpātaṃ paracakrasamākulam | prācyā janapadā vyastā uttrastā gatamānasā | bhaviṡyanti na saṃdeha: tasmiṃ deśe narādhipā: ||699|| madhurāyāṃ jātavaṃśāḍya: vaṇik sūrvī nrpo vara: | so’pi pūjitamūrttistu māgadhānāṃ nrpo bhavet ||700|| tasyāpyanujo bhakārākhya: prācīṃ diśi samāśrita: | tasyāpi suta: pakārākhya: prāgdeśeṡveva jāyata | kṡatriya: agraṇī prokta: bālabandhānucāriṇa: ||701|| daśa varṡāṇi saptaṃ ca bandhanasthamadhiṡṭhita: | gopākhyena nrpatinā baddho mukto’sau bhagavāhvaye ||702|| paścāddeśasamāyāta: akārākhyo mahānrpa: | prāciṃ diśiparyantaṃ gaṅgātīramatiṡṭhata ||703|| śūdravarṇo mahārājā mahāsainyo mahābala: | so taṃ tīraṃ samāśritya tiṡṭhate ca samantata: ||704|| purīṃ gauḍajane khyātaṃ tīryāhvati viśruta: | samākramya rājāsau tiṡṭhate ca mahābala: ||705|| tatrau ca kṡatriyo bāla: vaṇinā ca tathāgata: | rātrau praviṡṭavāṃstatra rātryante ca prapūjita: ||706|| śūdravarṇai nrpa: khyāta: punareva nivartayam | gaṅgātīraparyantaṃ nagare nandasamāhvaye ||707|| māgadhānāṃ tadā rājye sthāpayāmāsa taṃ śiśum | kāśinaṃ pada prāpya vārāṇasyamata: pure ||708|| praviśecchūdravarṇastu mahīpālo mahābala: | mahārogeṇa du:khārta: abhiṡece sa taṃ tadā ||709|| abhiṡicya tadā rājyaṃ graham#khyaṃ bāladārakam | mahārogābhibhūtastu bhūmāvāvarta vai tadā ||710|| tatordhvaṃ ni:śvasya yatnena bhinnadeho’pi tīryata: | tiryebhye vasaṃ māsāṃ aṡṭa saptaṃ ca vai tadā ||711|| tato’sau muktajanmāna devebhyo mupapadyate | vividhāṃ devasaṃpattiṃ viṃśajanmāni vai tadā ||712|| @500 tato’nupūrveṇa dharmātmā pratyekaṃ bodhimāpnuyāt | tenaivopārjitaṃ karma pūrvakāleṡu janmani ||713|| pratyekabuddho mahātmā vai vastrai: samabhicchādita: | upānahaṃ nāmayāmāsa hastyaśvarathahetunā | bhojanaṃ ca tadā tasya tasmā dadyu: prayatnadhī: ||714|| tena karmavipākena devarājā śatakratu: | bhavitā devaloke’smiṃ triṃśat koṭyāstu janmata: | bhuvimāyāta rājāsau bhavitā iha janmani ||715|| parairupārjitaṃ rājyaṃ anubhoktā bhaviṡyati | tasyāpi ca suto rājā vārāṇasyāṃ pratiṡṭhita: ||716|| samāntāddhatavidhvastaviluptarājyo bhaviṡyati | dvijakrāntamabhūyiṡṭhaṃ tad rājyaṃ ripubhistadā ||717|| pramādī kāmacārī ca sa rājā grahacihnita: | apaścime tu kāle vai paścācchatruhato mrta: ||718|| māgadho nrpatisteṡāṃ anyonyāvarodhina: | somākhye nrpate vrtte prāgdeśe samantata: ||719|| gaṅgātīraparyantaṃ vārāṇasyāmata:param | bhaviṡyati tadā rājā pakārākhya: kṡatriyastadā | yo’sau śūdravarṇena akārākhyena pūjita: ||720|| nagare nandasamākhyāte gaṅgātīre tu samāśrite | bhavitā kṡatriyo rājā pūrvakarmaistu codita: | tenaiva kāritaṃ karma krtaṃ cāpyanumoditam ||721|| atikrānte tadā kāle kanakāhve śāstusaṃbhave | vārāṇasyāṃ mahānagaryāṃ śreṡṭhirāsīnmahādhana: ||722|| vaṇija: sa suto bāla: bāliśaistu samāvrta: | pāṃsukrīḍanamarthāya rathyāyāṃ pratipadyate ||723|| svagrhe stūpavaraṃ drṡṭvā pitāmātrābhipūjitam | tadeva manasā varte stūpaṃ krtvā tu pāṃsunā ||724|| pūjāṃ ca kārayāmāsa nirmālyakusumaistadā | saṃstavāmāsa taṃ stūpaṃ buddhatvaṃ śrāddhagatismrti: ||725|| krīḍate bālastatra śiśubhi: parivārita: | jine kanakaśāstusya śrāvakāgro tadaikaka: ||726|| @501 vītadoṡastu yuktātmā traidhātukamuktadhī: | tadāsau vītadoṡastu piṇḍapātamahiṇḍata ||727|| praviśate ca tadā nagarīṃ vārāṇasyāṃ suśobhanām | vītarāgastadādeśaṃ yatra te bāliśā bhuvi ||728|| yatra te śaiśava: sarve samantāt parivāritā: | ehi bhikṡu ihāgaccha vandastvaṃ śāstu caityakam | asmābhi: kāritaṃ yatnāt na tvaṃ paśyasi śobhanam ||729|| tata: śreṡṭhisuto bāla: grhītvā trṇavartitam | krīḍayā bandhayāmāsa vītarāgaṃ maharddhikam ||730|| samanvāharati tatrāsau vītarāgo maharddhika: | paśyate bhuvi tatrasthaṃ caityaṃ kāritakaṃ hi tai: | bāliśaṃ mūrdhni māsrjya evaṃ voca mahātmadhī: ||731|| muñca dāraka gacchāmo yatra tvaṃ kāritaṃ krti: | āgatā ca tata: sarve yatra dhātudharaṃ bhuvi ||732|| vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamai: | punareva prasthito vīra: piṇḍakārthaṃ yathepsata: ||733|| tata: śreṡṭhisuto bāla: grhītvā cīvarāntikam | svagrhaṃ nītavāṃ hyāsīd bhojanārthaṃ ca kārayet ||734|| tata: śreṡṭhimukhyo’sau drṡṭvā taṃ bāliśam…| grhītvā cīvarānte tu vītarāgaṃ maharddhikam ||735|| bhīto hrṡṭaromaśca grhaṃ me āgato’graja: | pādayornipatitaṃ kṡipraṃ muñcāpayati bālakam ||736|| grhītvā tu sutaṃ tasya kṡamāpayāmāsa yatnata: | pātraṃ tu grhītvā vai jine agrajite hite ||737|| pūrayāmāsa taṃ pātraṃ śālivyañjanabhakṡakai: | sutaṃ cāmantrayāmāsa grhya mantra prayaccha bho: ||738|| tato bālo’tha saprajño hastau prakṡālya yatnata: | grhītvā pātrapūraṃ tu vītarāgāya nāmayet ||739|| nāmayitvā tu taṃ kṡipraṃ pādayornipatito bhuvi | vītarāgo grhītvā tu…bhuktavām | vītarāgo tadā hyāsīt sukhasaṃsparśaṃ ca labdhavām ||740|| @502 aparastatra bālo vai mātsaryāviṡṭamānasa: | kevalaṃ roṡacittena vītarāgo pare'hani | prabhūtaṃ khādyabhojyaṃ ca grhītvā taṃ prayacchata ||741|| yadyasti kuśalaṃ kiṃcit tvayi dattvā tu piṇḍakam | anena śreṡṭhisutasyāhaṃ bhavitā āḍhyatamo bhuvi ||742|| tataste tīrthikā: sarve dvijātivanitā tadā | saṃnipatya tadā sarve kalahaṃ nindakaṃ krtvā ||743|| bāliśastvaṃ na jānāsi muṇḍakānāṃ kuto gati: | ātmanā asthitā hyete pareṡāṃ kutra nirvrti: ||744|| tasya bālakasattvasya dveṡamutpannatādrśam | nāśayāmāsa eteṡāṃ śāstāreṇopavarṇitām ||745|| dharmasetuṃ sadā kīrtiṃ vihārāṃ caityavarāṃ bhuvi | śreṡṭhimukhyasutasyaiva āghātaṃ caiva kārayet ||746|| eteṡāṃ muṇḍakānāṃ tu dattvā dānaṃ kuto gati: | kugatigrastacittānāṃ vighātaṃ kārayāmyaham ||747|| yo sau vādyatamo bālo somākhyo’pi nrpo hyasau | anubhūya ciraṃ du:khaṃ vipāka: tasya naiṡṭhikam ||748|| śreṡṭhimukhyasya putro'sau bhinnadeho diviṃ gata: | anubhūya ciraṃ saukhyaṃ divaukasānāṃ tadā tadā ||749|| cyuto’sau devaloke’smim …| …tadājanme bandhaṃ setsyati sarvadā ||750|| trjanmopagato martya: kṡmāpati: bhavitā puna: | punaśca patita: karmeṇa tatra tatra tadā tadā ||751|| bhavitā janmaloke’smiṃ nrpatitvaṃ kārayed bhuvi | nirmālyadānaṃ ya: stūpe nivedya sau bālacāpalāt ||752|| tenāsya bhogā kliṡṭā vai kliṡṭadānasya tat phalam | du:khena yogāṃstu prāptastu nagnasaṃdhīva sau nrpa: ||753|| asthairyā vālavatvācca calacittatayā ca sadā | kurvīta mahatīṃ pūjāṃ śāsturdhātuvare bhuvi ||754|| tena karmavipākena rājyaiśvaryaṃ calatāṃ vrajet | bhūtvā bhavati rājā abhūtvā pratigacchati ||755|| @503 udīcyapratīcyamadhyau so nrpatitvaṃ kārayed bhuvi | yo sau muktadhībandha: punarmuktaśca bālaka: ||756|| tena karmavipākena baddho muktaśca bālaka: | pañcajanmaśatānaiva baddho muktaśca bālaka: ||757|| apaścime tu tadā janme bandhaṃ chetsyati sarvadā | pañcapañcāśavarṡastu saptasaptatiko’pi vā | prācīṃ samudraparyantāṃ rājāsau bhavitā bhuvi ||758|| vindhyakukṡiniviṡṭāstu pratyantamlecchataskarā: | sarve te vaśivarti syāt pakārākhye nrpatau bhuvi ||759|| himādrikukṡisanniviṡṭā tu uttarāṃ diśimāśritām | sarvāṃ janapadāṃ bhuṅkte rājāsau kṡatriyastadā ||760|| pāṃsunā krtvā stūpaṃ ajñānād bālabhāvata: | māgadheṡu bhavet rājā ni:sapatnamakaṇṭaka: | saimāmaṭavīparyantāṃ prācīsamudramāśrita: ||761|| lauhityāparato dhīmāṃ uttare himavāṃstathā | paścāt kāśipurī ramyāṃ śrṅgākhye pura eva vā ||762|| atrāntare mahīpāla: śāstuśāsanadāyaka: | pañcakesarināmānau jitvā nrpatinau sau ||763|| ……svaṃ rājyamakārayat | sarvāṃstāṃ siṃhajāste’pi dhvastonmūlitā tadā ||764|| himādrikukṡiprācyāṃ bho daśānūpa: tīramāśrayet | sattvā janapadāṃ bhuṅkte rājāsau kṡatriyastadā ||765|| abhivardhamānajanmastu bhogāstasya ca varddhatām | vārdhikye ca tadā prokte bhogāṃ niścalatāṃ vrajet ||766|| aśītivarṡāṇi jīveyu: sapta sapta tathā parām | tato’jīrṇābhibhūtastu kālaṃ krtvā diviṃ gata: ||767|| devaloke’smiṃ cirasaukhyamanubhūya tathā nrpa: | punaścyati karmeṇa pūrvasaṃkleśitena tu | tiryakṡu nvase māsaṃ nāgarājamaharddhika: ||768|| tato’sau bhinnadehastu mānuṡebhyopapadyate | kṡatriyo dhīmato jāto vaṇigjīvī viśārada: ||769|| @504 kalyāṇamitramāgamya bhoktāsau jinaśāsane | sādhayed vidyārājñīṃ tārādeviṃ maharddhikām ||770|| siddhamantrastu jino nāsau yatheṡṭagaticāriṇa: | vidyādharāṇāṃ tadā rājā bhavitā sugatastadā ||771|| cakravartistadā khyāto nāmnāsau citraketava: | vidyādharāṇāṃ tadā karma khyāto’sau matimāṃstathā ||772|| aśītivarṡakoṭyāni navasaptāni caitadā | divyamānuṡyamādyena bhavitā cakravartina: | parivārastasya kanyānāṃ ṡaṡṭikoṭyo majāyata ||773|| tato’sau bhinnadehastu tārādevyānucodita: | devānāmadhipatiṃ gacchet tatra dharmaṃ ca deśayet ||774|| so’nupūrveṇa mahīpāla kṡipraṃ bodhiparāyaṇa: | pakārākhye ca nrpatau vrtte tadā kāle yugādhame ||775|| bhinnaṃ parasparaṃ tatra mahāvigrahamāśritā: | bhrtyastasya tu saptāhaṃ rājyaiścaryamakārayet ||776|| tato’nupūrveṇa saptāhād vakārākhyo nrpatistathā | so’pyahatavidhvasta: prakrameta diśāstata: ||777|| pakārākhye nrpatau tatra bhakārādyo mata: para: | so’pi trīṇi varṡāṇi rājyaiśvaryamakārayet ||778|| tasyāpyanujo vakārākhyo vratinā samadhiṡṭhita: | trīṇi varṡāṇi ekaṃ ca bhavitā rājyavardhana ||779|| ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau | ……kālagatau loke yakṡebhyopapadyate | te’nupūrveṇa dharmātmāno pratyekāṃ bodhimāpnuyām ||780|| tasyāpyanujo dhakārākhya: kṡatriyo dharmavatsala: | bhavitā so’pi rājā vai trīṇi varṡāṇi…… | bhavitāsau narādhipa:….||781|| tasyāpi kanyaso rājā vakārākhyo’tha viśruta: | bhavitā tatra deśe’smiṃ sārvabhūmikabhūpati: ||782|| hastyaśvarathayānāni nauyānāni samantata: | jetā ripūṇāṃ sarveṡāṃ samara pratyupasthitām ||783|| @505 sa imāṃ janapadāṃ sarvāṃ krtsnāṃ caiva vasuṃdharām | śāstu bimbairvihāraiśca jinānāṃ dhātudharaistathā | śobhāpayati sarvāṃ vai krtsnāṃ caiva vasuṃdharām ||784|| nrpapūrvī tathā tasya dvijāti: śākyajastathā | mānī tīkṡṇo’tha sa prājña: bodhinimno'tha mānadhī: ||785|| saivāsya sukhāyatāṃ yāti tasmiṃ kāle yugādhame | kṡatriya: agradhī: prokta: rājā vai dharmavatsala: | jīved varṡaśataṃ viṃśat sapta cāṡṭaṃ ca yatnata: ||786|| strīkrtenaiva doṡeṇa kālaṃ krtvā diviṃ gata: | so’nupūrveṇa medhāvī prāpnuyād bodhimuttamām ||787|| tata: pareṇa vikhyāta: śrīnāmātha mahīpati: | gauḍatantre mahārājā bhavitā dharmavatsala: ||788|| gauḍānāṃ ca pure śreṡṭhe vakārādye ca mahājane | kārayet tatra rājyaṃ vai jitaśatru: samantata: ||789|| vihārāṃ kārayāmāsa sapta cāṡṭau ca tatra vai | dvijamukhyā tathā yukte śākajeti samāśrite ||790|| tena sāhāyyatāṃ yāte kuryād rājyaṃ samantata: | aśītirekaṃ varṡāṇi jīvet tatra narādhipa: ||791|| bhrtyadoṡeṇa dharmātmā kālaṃ krtvā diviṃ gata: | anupūrveṇa tathā rājyaṃ devānāmapi kārayet ||792|| tato’sau bhinnadehastu svargāt svargatamaṃ vrajet | paripūrya kuśalāṃ dharmāṃ bodhi ye tasya hetava: ||793|| tasyaiva bhrtyo rājā vai kuryād rājyamakaṇṭakam | nāmnā yakārādyastu mahīpālo bhaviṡyati ||794|| sapta caikaṃ ca varṡāṇi kuryādrājyaṃ tadā yuge | saiva ghātyate strībhi: ghātitaśca adho gata: ||795|| puna: pakāravaṃśastu rājā bhavitātha kṡatriya: | tenāsau bhrtyavargastu ghātito’sau nirantara: ||796|| akalyāṇamitramāgamya krtaṃ prāṇivadhaṃ bahūn | bhavitā sarvaloke’smiṃ pratāporjitamūrchita: ||797|| kṡiprakārī capalastu madyapaśca śaṭhapriya: | madyapramādāt saṃmūḍha: tadāsau śayate bhuvi ||798|| @506 bhinno’sau śastraghātaistu aribhiśca samudyatai: | tato’sau bhinnadehastu kālaṃ krtvā adhogata: ||799|| tasyāpyanyatamo bhrātā rakārādyo nāmata: smrta: | aṡṭacatvāriṃśaddivasāni rājyakartā sadā bhuvi ||800|| dattvā draviṇaṃ dvijātibhya: kālaṃ kuryānna saṃśaya: | tata: pareṇa bhūpāla: svādādyo bhavitā tadā ||801|| sa eva śūdravarṇastu vyaṅga: kutsita eva tu | adharmabhūyiṡṭho du:śīlo vigrahe ca sadā rata: ||802|| dvijātigaṇasāmantāṃ saṃyatāṃ pravrajitāṃstathā | sa hāpayati sarvāṃ vai nigrahe ca sadā rata: ||803|| tīvraśāsanakartā ca taskarāṃ ghātakastathā | niṡeddhā sarvaduṡṭānāṃ pāṡaṇḍavratamāśritām ||804|| vinirmuktā ca dātā ca rājyaṃ krtvā tu vai tadā | daśavarṡāṇi saptaṃ ca jīved bhūpatistatra vai ||805|| kuṡṭhadu:khābhibhūtastu kālaṃ krtvātha niryat | tiryagbhyo nāgarājastu mahābhogī viśārada: ||806|| mūrtimāṃ paramabībhatsī sphuṭāṭopī ca vai tadā | anubhūya ciraṃ du:khaṃ dharmatastasya naiṡṭhikam ||807|| evaṃ prakārā: kathitā bhūpālā lokavardhanā | viditā sarvaloke’smiṃ prācyā ca sthitadehinī ||808|| pakārākhyasya nrpatau vaṃśād vaṃśajo’para: | kṡatriya: śūravikrānta: trisamudrādhipatistadā ||809|| bhavitā prācyadeśe’smiṃ mahāsainyo mahābala: | śāstu dhātudharairdivyairvihārāvasathamandirai: ||810|| udyānavividhairvāpyai: kūpamaṇḍapasaṃkramai: | satrāgārai: tathā nityaṃ śobhāpayati medinīm ||811|| bhakto’sau jinavarāṃ śreṡṭhāṃ uttamaṃ yānamāśrta: | śākyapravrajitenaiva sa tadā niṡṭhino hyasau ||812|| varjayed dakṡiṇāṃ sarvāṃ dakṡiṇāṃ caiva prabhāvayet | nāmnā kakāravikhyāta: smrtimāṃścaiva viśārada: ||813|| rājyaṃ krtvā tu bhūpāla: varṡāṇyekraviṃśati | tato’sau viṡūcikābhiśca kālaṃ krtvā diviṃ gata: ||814|| @507 so’nupūrveṇa medhāvī kṡipraṃ bodhiparāyaṇa: | tasyaiva śeṡavaṃśāstu parādhīnāyatanavrttina: ||815|| tata: pareṇa bhūpālā gopālā dāsajīvina: | bhaviṡyati na saṃdeho dvijātikrpaṇā janā ||816|| adharmiṡṭhe tadā kāle nirnaṡṭe śāstu śāsane | mantravādena sattvānāṃ kuśalārthāṃ niyojayet ||817|| kumāreṇa tu ye proktā mantrā bhogavardhanā | sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā ||818|| na sādhyā uttamā siddhi: tasmiṃ deśe tu vai tadā | dharmacakre tathā ramye mahābodhivane tathā ||819|| yatrāsau bhagavāṃ śāntiṃ niropadhiṃ ca praviṡṭavāṃ | tatra sādhyau imau mantrau tārā bhrkuṭī ca devatā ||820|| samudrakūle tathā nityaṃ visphūrjyāṃ saritāvare | gaṅgātīre tu sarvatra sādhanīyābjasaṃbhavā ||821|| yo’sau bodhisattvastu candranāmātha viśruta: | sa vai tārāmiti proktā vidyārājñī maharddhikā ||822|| strīrūpadhāriṇī bhūtvā devī viceru: sarvato jagata: | sattvānāṃ hitakāmyārthaṃ karuṇārdreṇa cetasā ||823|| sahāṃ ca lokadhātusthāṃ taimbhyākhyamiti vartate | maharddhiko bodhisattvastu daśabhūmyānantaraprabhu: ||824|| vineya: sarvasattvānāṃ tārā devī tu kīrtyate | ayatnasiddhimevāsya rakṡāvaraṇaguptaye ||825|| yatnena sādhyate devī bhogaiśvaryavivardhanā | bodhisaṃbhārahetuṃ ca ….||826|| anubaddhā tadā devī karuṇāviṡṭā hi dehinām | mantrarūpeṇa sattvānāṃ bodhisaṃbhārakāraṇā ||827|| sarveṡāṃ tuṡṭipuṡṭyarthaṃ pūrvāyāṃ diśimāśrita: | sahasrārdhaṃ puna: krtvā ātmano bahudhā puna: ||828|| bhramate vasumatīṃ krtsnāṃ catvārodadhiparyayām | pūrveṇa tata: siddhi: vārāṇasyāṃ pareṇa vā ||829|| sakṡetrastatra devyā tu pūrvadeśa: prakīrtita: | sidhyate yakṡarāṭ tatra jambhalastu mahādyuti: ||830|| @508 bhogakāmai tadā sattvai: tasmiṃ kāle yugādhame | yakṡarāṭ tārādevyā tu sādhyetau puṡṭikāmata: ||831|| krodhanāstu tathā mantrā: sādhyatāṃ dakṡiṇāpathe | mlecchataskaradvīpeṡu ambhodhermadhya eva vā ||832|| sidhyate ca tadā tārā yakṡarāṭ caiva mahābala: | harikele karmaraṅge ca kāmarūpe kalaśāhvaye ||833|| vividhā dūtigaṇā: sarve yakṡiṇyaśca maharddhikā: | mañjughoṡeṇa ye gītā mantrā bhogahetava: | tatra deśe yathā siddhi: nānyasthāneṡu tathā bhavet ||834|| pūrvaṃ diśI vidikṡuśca mantrā vividhahetava: | kathitāstu tadā kāle sādhanīyāstu dehibhi: ||835|| madhyadeśe tathā mantrī bhūpālā vividhāstathā | vistarāṃ sattvadaurbalyāṃ alpabuddhiṃ nibodhatām | saṃkṡepo nrpatimukhyānāṃ saṃkhyā teṡāṃ nigadyate ||836|| makārādyo nakārādya: pakārādyaśca kīrtyate | dakārādyaśca ikārādya: sakārādyaśca akārādya ||837|| grahākhyaśca kīrtyākhya: hakārādyaśca ghuṡyate | ……..śakārādyaśca bhavet tadā ||838|| jakārādyo bakārādyo lakārādya: somacihnita: | hakārādyaścaiva prakhyāta: akārādya punastathā ||839|| sakāro lakārādyaśca stryakhyayā lokavidviṡa: | sakārādyo makārākhya: lokānāṃ prabhaviṡṇava: ||840|| kramata: krmina: cihna: brāhmaṇāśca vaiśyavrttaya: | adharmakarmabhūyiṡṭhā: vidviṡṭā: strīṡu lolupā: ||841|| prabhūtaparivārā mahīpālāstasmiṃ kāle yugādhame | bhaviṡyanti na saṃdeha: madhyadeśe narādhipā: ||842|| viṃśad varṡāṇi śataṃ caiva āyureṡā yugādhame | manuṡyāṇāṃ tadā kāle dīrghamāyuriti kīrtyate ||843|| teṡāṃ madhyotkrṡṭānāṃ antarā uccanīcatā | alpāyuṡo nrpataya: sarve kathitā tu tadā yuge ||844|| nadī gaṅgā tathā tīre himādreśca nitambayo: | kāmarūpe tathā deśe bhaviṡyanti tathā nrpā: ||845|| @509 ādye madhye tathānte ca aṅgadeśeṡu kathyate | ādyaṃ vrtsudhānaśca karmarājā sa kīrtita: ||846|| ante’ṅgapati: tadaṅgaṃ ca subhūtirbhūtireva ca | sadaho bhavadaśca kāmarūpe ajātaya: ||847|| subhūmrgakumārāntā vaiśālyāṃ vakārayo: | tatrāsau munirjāta: kapilāhve purottame ||848|| śuddhāntā śākyajā: proktā nrpā ādityekṡasaṃbhavā | śuddhodanāntavikhyātā śākyaṃ śākyavardhanām ||849|| alpavīryāstu mantrā vai kathitā lokapuṃgavai: | jinaproktāstu ye mantrā: sarvaceṭagaṇāstathā ||850|| tathā vividhā iti gaṇā: sarve vajrābjakulayorapi | sādhyamānāstu sidhyante mantratantrārthakovidai: ||851|| sarve te laukikā mantrā: sidhyante’tra madhyata: | viśeṡato madhyadeśasthā: sādhanīyā jinabhāṡitā ||852|| vividhākāracihnaistu vividhākārakāraṇai: | vividhaprayogaprayuktāstu vividhā siddhidehinām ||853|| madhyadeśe tathā mantrā: sādhyā vai bhogavardhanā: | rakṡāhetuparitrāṇaṃ vaśyākarṡaṇadehinām ||854|| anītānāgatā proktā: madhyadeśe narādhipā: | vividhākāracihnaistu vividhāyuṡyagotrata: ||855|| sarve narapataya: proktā uttamādhamamadhyamā: | triprakārā tathā siddhi: tridhā kāleṡu yojayet ||856|| trividhāstu tathā mantrā: kathitā munivaraistathā | anantā nrpataya: proktā madhyadeśe’tha paścime ||857|| uttarāparapūrvaistu vidikṡu sarvatastathā | dvīpeṡu bahi: sarveṡu caturdhā paricihnitai: ||858|| anantā mahīpataya: proktā anantā mantrasādhanā: | anantāṃ diśamāśritya anantā mantrasiddhaya: ||859|| nigrahānugrahārthāya śāsane’ntarhite mune: | mantrā nrpatiṡu kāle vai mañjughoṡeṇa bhāṡitā ||860|| krīḍārakṡavikurvārthaṃ kālacaryāṃ tu kathyate | mantramāhātmyasattvānāṃ gatiyoninrpāhvaye ||861|| @510 deśakālasamākhyāta: mantrasādhanalipsunām | prasaṅgā nrpataya: kathitā: śāsanāntardhite pathe ||862|| mantrāṇāṃ guṇamāhātmyaṃ phalamante ca bodhita: | kathitā dve pare yāne nrpā pūrvanibodhitā: ||863|| pratiṡṭhitāstu na saṃdeha: tasmiṃ kāle yugādhame | kathitā nrpataya: sarve ye tu diśamāśritā: ||864|| pravrajyāṃ dhruvamāsthāya śākyapravacane tadā | śāsanārthaṃ kariṡyanti mantravādasadāratā: ||865|| astaṃgate munivare lokaikāgrasucakṡuṡe | teṡāṃ kumāra vakṡyāmi śrṇuṡvaikamanāstadā ||866|| yugānte caṡṭa loke śāstu pravacane bhuvi | bhaviṡyanti na saṃdeho yatayo rājyavrttina: ||867|| tadyathā mātrcīnākhya kusumārākhyaśca viśruta: | makārākhye kukārākhya: atyanto dharmavatsala: ||868|| nāgāhvaśca samākhyāto ratnasaṃbhavanāmata: | gakārākhya: kumārākhya: vakārākhyo dharmacintaka: ||869|| akārākhyo mahātmāsau śāstuśāsanadurdhara: | guṇasaṃmato matimāṃ lakārākhya: prakīrtita: ||870|| rakārādyo ……nakārādya: prakīrtita: | buddhapakṡasya nrpatau śāstuśāsanadīpaka: ||871|| akārākhyo yati: khyāto dvija: pravrajitastathā | sāketapuravāstavya: āyuṡāśītikastathā ||872|| akārādyastathā bhikṡu rāgī sau dakṡiṇāṃ diśi | ṡaṡṭivarṡāyuṡo dhīmān kāvyākhyapuravāsina: ||873|| thakārādyo yatiścaiva vikhyāto dakṡiṇāṃ diśi | parapravādiniṡeddhā ca mantrasiddhistathā yati: ||874|| apara: pravrajita: śreṡṭha: saiṃhikāpuravāstavī | anāryā āryasaṃjñī ca siṃhaladvīpavāsina: ||875|| parapravādiniṡeddhāsau tīrthyānā matadūṡaka: | bhaviṡyanti yugānte vai tasmiṃ kāle’tha bhairave ||876|| vakārādyo yati: prokto lakārādyaśca kīrtita: | rakārādyo vikārādya: bhikṡu: pravrajitastathā ||877|| @511 bhaviṡyati na saṃdeha: śāstuśāsanatatpara: | bālākau nrpatau khyāte sakārādyo yatistathā ||878|| vihārārāmacaityāṃśca vāpyakūpāṃśca sarvadā | śāstubiṃbāṃ tathā cihnāṃ setuṃ saṃkramāśca vai ||879|| bhaviṡyati na saṃdeha: śāstubhinnārdhvaga: smrta: | tata: pareṇa makārādya: kakārādyaśca kīrtita: ||880|| nakārādya: sudattaśca suṡeṇa: senakīrtita: | dattako dinakaścaiva parasiddhāntadūṡaka: ||881|| vaṇikpūrvī vaidyapūrvī ca ubhau dīnārthacintakau | cakārādyo yati: khyāta: rakārādyamata: pare ||882|| bhakārādya: prathitaśrāddha: śāstubimbārthakāraka: | makārādyo matimān jāto yati: śrāddhastathaiva ca ||883|| vividhā yataya: proktā anantāśca bhavitā tadā | sarve te yataya: khyātā śāstuśāsanadīpakā: ||884|| nirnaṡṭe ca nirāloke śāsane’smiṃ tadā bhuvi | kariṡyati na saṃdeha: śāstubimbāṃ manoramām ||885|| sarve vai vyākrtā bodho agraprāptāśca me sadā | dakṡiṇīyāstathā loke tribhavāntakarāstathā ||886|| mantratantrābhiyogena khyātā: kīrtikarā: smrtā: | adhunā tu pravakṡyāmi dvijānāṃ dharmaśīlinām ||887|| mantratantrābhoyogena rājyavrttimupāśritā | bhavati sarvaloke’smiṃ tasmiṃ kāle sudāruṇe ||888|| vakārākhyo dvija: śreṡṭha āḍhyo vedapāraga: | semāṃ vasumatīṃ krtsnāṃ vicerurvādakāraṇāt ||889|| trisamudramahāparyantaṃ paratīrthānāṃ vigrahe rata: | ṡaḍakṡaramantrajāpī tu abhimukhyo hi vākyata: ||890|| kumāro gītavāṃ hyāsīt sattvānāṃ hitakāmyayā | etasyai kalpavisarānmahitaṃ buddhitandrita: ||891|| jaya: sujayaścaiva kīrtimān śubhamata: para: | kulīno dhārmikaścaiva udyata: sādhu mādhava: ||892|| madhu: samadhuścaiva siddha: ….namastadā | raghava: śūdravarṇastu śakajātāstathāpare ||893|| @512 te’pi jāpina: sarve kumārasyeha vākyata: | te cāpi sādhakā: sarve buddhimanto bahuśrutā: ||894|| āmukhā mantribhiste ca rājyavrttisamāśritā: | tasyāpareṇa vikhyāta: vikārākhyo dvijastathā ||895|| pare puṡpasamākhyātā bhavitāsau krodhasiddhaka: | nigrahaṃ nrpatiṡu cakre daridrāt paribhavācca vai ||896|| mañjughoṡa iha prokta: krodharāṭ sa yamāntaka: | sattvānāmatha duṡṭānāṃ durdāntadamako’tha vai ||897|| ahitānnivāraṇārthāya hitārthāyopabrṃhane | anugrahāyaiva sattvānāṃ tanuprāṇoparodhine ||898|| so hi māṇavako mūḍha: daridra: krodhalobhita: | āvartayāmāsa taṃ krodhaṃ nrpate: prāṇoparodhina: ||899|| tasyāpareṇa vikhyāta: sakārādyo dvijastathā | mantrārthakuśalo yuktātmā.....||900|| prabhu: bahutara: khyāto mantrajāpī bhavet tadā | sādhayāmāsa taṃ mantraṃ vaivaśyārthaṃ nānyakāraṇam ||901|| vaśībhūteṡu bhūteṡu dhanamanto bhavati tata: | tata: pareṇa vai khyāto dvijo dharmārthacintaka: ||902|| śakārādyo mata ante bhavitāsau mālave jane | prasanne śāsane hyagro mantrajāpī hi vai bhuvi ||903|| vetālagrahaduṡṭāṃ ca brahmarākṡasarākṡasām | sarvapūtanabhūtāṃśca kravyādāṃ vividhāṃstathā ||904|| sarve te vaśinastasya viṡā: sthāvarajaṅgamā: | sarve vai vaśinastasya dvijacihnasya tathāhitai: ||905|| tata: pareṇa vikhyāta: dvijo dakṡiṇāpathe | vakārādya: samākhyāta: śāstuśāsanatatpara: ||906|| vihārārāmacaityaistu śāstubimbe manorame | alaṃkaroti sarvā vai medināṃ dvisamudragām ||907|| tasyāpareṇa vikhyāta: dvijaśreṡṭho mahādhana: | bhakārādyastathā khyāto dakṡiṇāṃ diśimāśrita: ||908|| mantrarūpī mahātmā vai niyataṃ bodhiparāyaṇa: | madhyadeśe tathā khyātaṃ saṃpūrṇo nāmato dvija: ||909|| @513 vinaya: suvinayaścaiva pūrṇo madhuravāsina: | bhakārādyo dhanādhyakṡo nrpatīnāṃ mantrapūjaka: ||910|| ityete dvijātaya: kathitā: śāstuśāsanapūjakā: | madhyānta ādimukhyāśca vividhāyatanagotrajā: ||911|| nānādeśadvijātīnāṃ pūjakā te paridvijā: | nānātīrthāśca gotrāśca vividhācāragocarā: ||912|| samantādyataya: proktā mānavāśca bahuśrutā: | dharmarāja: svayaṃ buddha: sarvasattvārthasādhaka: ||913|| sarveṡāṃ caiva bhūtānāṃ trdevānāṃ ca kīrtitā: | catvāro’pi mahārājā: sarvalokeṡu kīrtitā: ||914|| virūḍho virūpākṡaśca dhrtarāṡṭro’tha yakṡarāṭ | śakraśca atha devānāṃ niyatāyu: prakīrtita: ||915|| suyāmā devaputraśca sunirmito vaśavartina: | rājā saṃtuṡita: prokta: kāmadhātvīśvaro’para: ||916|| śakrādya ekanāmnāstu kāmadhātvīśvarāstathā | ekāśrayā sadā te’pi ekajāpā maharddhikā ||917|| anantā: kathitāste’pi nānārūpadharā surā: | ata: ūrdhvaṃ samā: sarve te’pi maharddhikā: ||918|| evaṃ saṃjñā suraśreṡṭhā: ā saṃjñātā: prakīrtitā: | na teṡāṃ prabhaviṡṇu syāt tulyavrttisamāśrayā ||919|| ata: avīciparyantaṃ na rājā tatra vidyate | narakāṡṭau ṡoḍaśotsiddhau saparyantā te’pi kīrtitā ||920|| anrpā: karmarājāna: yamarājā pretānāṃ vibhu: | suvarṇa: pakṡiṇāṃ rājā garutmā sa maharddhika: ||921|| kinnarāṇāṃ drumo khyāta: bhūtānāṃ rudra ucyate | vidyādharāṇāṃ nrpo vidyā citraketurmaharddhika: ||922|| asurāṇāṃ tathā haitau vemacitrithottama: | rṡīṇāṃ vyāsa ityukta: siddhānāṃ ca mahāratha: ||923|| nakṡatrāṇāṃ soma nirdiṡṭa: grahāṇāṃ bhāskarastathā | mātarāṇāṃ tathā rājā īśānamabhikīrtita: ||924|| divasānāṃ pratima: prokta: rāśīnāṃ kanya ucyate | saritāṃ sāgara: prokta: meghānāṃ tu supuṡkara: ||925|| @514 airāvato hastīnāmaśvānāṃ harivarastathā | tiryarājātha sarvatra prahlāda: parikīrtita: ||926|| anantā gataya: proktā rājānaśca anantakā | samantāt sarvatasteṡu buddho loke narottama: ||927|| uttamāṃ kurumādya: prabhaviṡṇusteṡu na vidyate | dīpeṡveva pare teṡu pūrvāparayatastathā ||928|| jambūdvīpanivāsisyāṃ pūrvāyāṃ sa narādhipā: | anantā ca kriyā proktā caturdvīpā sanarādhipā ||929|| saṃkṡepātkathitā hyete kathyamānātivistarā | prabhūtā bhūtapatayo murvyāṃ tridevāsurajanminām ||930|| anantalokadhātusthā anantā guṇavistarā | anantā kathitā hyatra kalpe’smiṃ bhūnivāsina: ||931|| kathitā mantrasiddhyarthe deśakālasamātyayāt | sidhyante mantrarājāno vividhā dūtagaṇāstathā ||932|| eṡa dharma: samāsena kathito munipuṃgavai: | adhunā kathitaṃ hyetat śuddhāvāsoparisthitai: ||933|| mañjuśriyo mahāvīra: papraccha lokanāyakam | ya eṡa kathito karma kathaṃ cainaṃ dhārayāmyaham ||934|| peyālaṃ vistareṇa kartavyam | sarveṡāṃ nrpatīnāṃ karma svakaṃ jātakaṃ mahāparinirvāṇasūtraṃ mañjuśriyasya kumārasya muniśreṡṭha | abhāṡata bodhisattvārtha mantrāṇāṃ ca savistarām | bodhimārgārthabodhyarthaṃ dharmasūtra iti smrta: ||935|| visaraṃ kalpamantrāṇāṃ karma āyūṃṡi bhūnrṇām | nrpatīnāṃ tathā kālamāyuṡe parikīrtanam ||936|| dharmasaṃgrahaṇaṃ nāma piṭakaṃ bodhiparāyaṇam | mantratantrābhiyogena kathitaṃ bodhinimnagam | dhārayestvaṃ sadā prājña: mantratantrārthapūrakam ||937|| iti || āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśa: rājavyākaraṇaparivarta: parisamāpta iti || @515 54 anuśaṃsāvigarhaṇaprabhāvapaṭalavisara: | atha bhagavāṃ śākyamuni: punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantra- yate sma-ayaṃ mañjuśrī: dharmaparyāya: asmiṃ sthāne pracariṡyati | tatrāha svayamevaṃ veditavya: | sarvabodhisattvagaṇaparivrta: śrāvakasaṃghapuraskrta: sarvadevanāgayakṡagaruḍagandharvakinnaramahoragasiddha- vidyādhara: mānuṡāmānuṡai: parivrto vihare’haṃ veditavya: | tathāgato’tra rakṡāvaraṇaguptaye tiṡṭha- tīti | daśānuśaṃsā mañjuśrī: kumāra veditavya: | yatra sthāno’yaṃ dharmakośastathāgatānāṃ pustaka- gato vā likhyati vācayiṡyati dhārayiṡyati satkrtya manasikrtya vividhaiścābharaṇapūrṇacchatradhvaja- patākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhi: pūjayiṡyati mānayiṡyati satkariṡyati ekāgramanaso vā cittaṃ dhatse | katame daśa ? na cāsya paracakrabhayaṃ durbhikṡo vā | na cāsya tatra mahāmāryopadravaṃ bhavati, amānuṡabhayo vā | na cāsyāgnibhayaṃ bhavati sarvapratyarthikabhayo vā | na cāsya tatrānāvrṡṭibhayaṃ bhavati ativrṡṭibhayo vā | na cāsya tatra mahāvātamaṇḍalībhayaṃ bhavati sarvakravyādabhayo vā | na cāsya śakrabhayaṃ bhavati sarvadhūrtataskarabhayo vā | na cāsya mrtyubhayaṃ bhavati yamarājopanītabhayaṃ vā | na cāsyāsurabhayaṃ vā bhavati sarvadevanāgayakṡagandharvā- surabhayo vā | na cāsya mantrabhayaṃ bhavati sarvagaraviṡabhayaṃ vā | na cāsya rogabhayaṃ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo vā | ime daśānuśaṃsā veditavyā, yatrāyaṃ mahākalpavisare dharmakośa- stathāgatānāṃ pustakagato tiṡṭheta, livanavācanapūjanadhāraṇasvādhyāyānāṃ vā kurma: | guhyatamo- ‘yaṃ dharmakośastathāgatānāṃ mantrānuvartanatayā punaraṡāṃ sarvata: ācāryasamayānupraviṡṭānām | asama- yajñānāṃ na prakāśitavya: | yat kāraṇaṃ rahasyametat | guhyavacanametat | sarvajñavacanametat | mā haiva sattvā pratikṡepsyante, avajñāsyanti, na pūjayiṡyanti, na satkariṡyanti, mahadapuṇyaṃ prasaviṡyante, guhyanivaraṇa-sattvopaghātananrpatisūcana-āyu:pramāṇopaghātopasargikakriyāṃ kari- ṡyantīti na pareṡāmārocayitavyaṃ ca | samayarahasyaguhyamantracaryānupraviṡṭānāṃ sattvānāṃ tathāgata- śāsanaśikṡāyā suśikṡitānāṃ suvyavasthitānāṃ dharmārthakovidānāmāyatanadhātusamayānupraveśa- dharmasthitānāṃ satyasandhānāṃ drḍhavratamanvāgatānāṃ sattvacaryāmārgānupraviṡṭakāruṇikānāmeteṡāṃ sattvā- nāmārocayitavyam na pareṡāmiti || atha khalu mañjuśrī: kumārabhūto bodhisattva utthāyāsanādekāṃśamuttarāsaṅgaṃ krtvā, dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya, krtakaratalāñjalipuṭo bhagavantametadavocat-ko nāmāyaṃ bhagavan dharmaparyāya, kathaṃ cainaṃ dhārayāmyaham ? bhagavānāha-sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya | āścaryādbhutadharmopadeśaparivarta ityapi dhāraya | sarvamantrakośacaryānupraviṡṭabodhisattvanirdeśa ityapi dhāraya | mahāyānavaipulyanirdeśādbhuta ityapi dhāraya | āryamañjuśriyamūlakalpa ityapi dhāraya | sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti || sarvalokāṃ samagrāṃ vai dharmādharmavacārakam | viceru: sarvato yastvaṃ bodhisattvo maharddhika: ||1|| @516 na paśyase paraṃ guhyametaṃ dharmavaraṃ varam | mantratantrārthasūtrāṇāṃ gatideśaniratyayam ||2|| na paśyase varaṃ vīradharmabodhiparāyaṇam | yādrśo’yaṃ guhyasūtraṃ...neyārthabhūṡitam ||3|| vividhākārasūtrārthā: mantratantrānuvartanam | na bhūtaṃ vidyate kaścid ya: kalpavisarādiha ||4|| mahārājñāṃ mahābhogāṃ saṃpadāṃśca divaukasām | prāpnuyāt puṡkalāṃ kīrti divyāṃ mānuṡikāṃ tathā ||5|| akṡaṇāṃ varjayedaṡṭāṃ kṡaṇāṃścaiva saṃbhāvayet | buddhatvaṃ niyataṃ tasya tridhā janagatistathā ||6|| idaṃ sūtraṃ dhāraṇāt puṇyaṃ anuśaṃsā syādime tathā | na cāsya sarvakāye vai na viṡaṃ na hutāśanam ||7|| na vetāḍā graham#ścaiva na pūtanā mātarā hi ye | tena corarākṡasā..... ||8|| piśācā vāsya hiṃsyeyu: yasya sūtramimaṃ paṭhet | dhārayedvāpi pūjayed vā na puna: puna: vividhā ||9|| vādya pūjya pūja iṡu pūjayed vā viśārada: | sa imāṃ labhate martyo manuśam*sāmihoditā ||10|| āturo mucyate rogān du:khito sukhito bhavet | daridro labhate arthān baddho mucyeta bandhanāt ||11|| patita: saṃsāradu:khe’smin gatiṃ pañcakayojitam | kṡemaṃ śivaṃ ca nirvāṇaṃ prāpnuyādacalaṃ padam ||12|| pratyekabodhibuddhatvaṃ śrāvakatvaṃ ca naiṡṭhikam | idaṃ sūtraṃ vācayitvā labhate buddhavartitām ||13|| gaṅgāsikatāprakhyānāmanantyaṃ jinavarāstathā | pūjitvā labhate puṇyaṃ tatsarvamidaṃ sūtrapaṭhanādiha ||14|| yāvanti kecilloke’smin kṡetrakoṭimacintakā: | tābantu paramāṇvākhyāṃ buddhānāṃ pūjayet sadā ||15|| vividhā annapānaiśca glānapratyayabheṡajai: | vividhāsanaśayyāsu dadyu: sarvata: sadā ||16|| cīvarairvividhaiścāpi cūrṇacīvarabhūṡaṇai: | chatropānahapaṭai: sugandhamālyavilepanai: ||17|| @517 dhūpanaṃ vividhairvāpi dīpaiścāpi samantata: | tat puṇyaṃ prāpnuyājjanturdhāraṇād vācanādidam ||18|| pratyekabuddhaje loke śrāvakā sumaharddhika: | bodhisattvā mahātmāno daśabhūmisthitā parā: ||19|| tatpramāṇād bhavet sarve teṡāṃ pūjāṃ tathaiva ca | tat puṇyaṃ prāpnuyānmartya yasya pustakagataṃ kare ||20|| yāvanti loke kathitā lokadhātusamāśritā | sarvasattvā samākhyātāste sarve vigatajvarā: ||21|| teṡāṃ ca pūjā satkrtya kaścijjantu puna: puna: | tat puṇyaṃ prāpnuyāddhīmāṃ pūjetvā dharmaparamimam ||22|| na śakyaṃ kalpakoṭyaiste ratnai jinavarai: sadā | pūjaye lokanāthānāṃ dharmakośa imaṃ varam ||23|| cintāmaṇi ca ratnārthamimaṃ dharmavaraṃ bhavet | paṭhanād dhāraṇānmantrā kalpe’smin mañjubhāṇite ||24|| bhavet kāmaduhaṃ tasya mahābhogārtha saṃpada: | akhinnamanaso bhūtvā yo imāṃ sādhayet bhuvi ||25|| mantrān tattvārthaneyārthaṃ saphalā munibhāṡitā | kryākālasamāyogāt sādhayed vidyādharāṃ bhuvi ||26|| tasya sarvadiśā khyātā prapūrṇā ratnasaṃpada: | saphalā gatimāhātmyā varṇitā sādhuvarṇitā ||27|| yo’smāt kalpa varādekaṃ mantraṃ dhāraye nrpa | saphalā rājasaṃpatti dīrghamāyuṡyasaṃpadām ||28|| vividhā bhogacaryā vā prāpnuyāṃ nrpavaro parām | na cāsya hanyate śastrairna viṡai: sthāvarajaṅgamai: ||29|| paravidyakrtaiścāpi mantraṃ vetālasādhanam | dūṡitairvasudhāloke parakrtyaparāyaṇe ||30|| na hutāśanabhayaṃ tasya nā vairagrahāparai: | kāyaṃ na hanyate tasya nrpatervā jantuno’pi vā ||31|| ya imaṃ sūtravarāgraṃ tu dhārayed vācayet tathā | rājā ca krtayā mūrdhdhnā saṃgrāme samupasthite ||32|| chatraṃ śirasi māvedya namaskuryāt puna: puna: | na tasya dasyavo hanyurnānāśastrasamudyatām ||33|| @518 hastiskandhasamārūḍhaṃ kumārākārasaṃbhavam | mayūrāsanasustaṃ saṃgrāme avatārayet ||34|| drṡṭvā taṃ vidviṡa: sarve nivartanteyuste pare janā: | bālarūpaṃ tathā divyakumārālaṅkārabhūṡitam ||35|| sauvarṇaṃ rājataṃ vāpi rāgatyadhvajapūjitam | āropya dhvajapatākeṡu sunyastaṃ susamāhitam ||36|| saṃgrāmaṃ ripusaṃkīrṇaṃ nānāśastrasamudyatam | yudhiprāptaṃ samastaṃ vai tasmiṃ kāle’vatārayet ||37|| naśyante drṡṭamātraṃ vai muhyante vā samantata: | mānuṡāmānuṡāścāpi nrpāścāpi sureśvarā: ||38|| siddhavidyādharāścāpi mantratantrasamāśritā: | rākṡasā: sattvavanto’pi kaṭapūtanāmātarā ||39|| kravyādā vividhāścāpi yakṡakūṡmāṇḍapūtanā | na śakyante drṡṭamātraṃ vai dhvajamucchritasaṃsthitam ||40|| kumāraṃ viśvakarmāṇamanekākārarūpiṇam | mañjughoṡaṃ mahātmānaṃ daśabhūmyādhipatiṃ patim ||41|| mahārājā kṡatriyo loke bhūpālo bhūnivāsina: | śrāddho vimatisandeha: vigato dharmavatsala: ||42|| utpādya saugatīṃ śuddhāṃ karuṇāviṡṭamānasām | prakramu: saṃ dhakāmo vai kriyāmetāmihoditām ||43|| nirdiṡṭaṃ pravacane hyetā dharmadhātugatairjinai: | kalpaṃ prayogaṃ mantrāṇāṃ tantrayuktimabhūtale ||44|| asaṃkhyairjinavarai: pūrva dharmadhātusamāśritai: | kathitaṃ dharmakośaṃ tu mānuṡā tu bhūtale ||45|| devāsure purā yuddhe vartamāne bhayāvahe | tadā puro hyāsīt hatasainyo’tha vidviṡai: ||46|| ekākinastadā sattvā virathaścaiva mahātale | muniśreṡṭhe tadā prcchet kāśyapaṃ taṃ jinottamam ||47|| kiṃ kartavyamiti vākyamājahāra śacīpati: | nirjito’surairghorairahamatra samāśrita: ||48|| evamukta: madhavāṃ śatakraturdivaukasa: | praṇamya śirasā mūrdhni pādayormunivare tadā ||49|| @519 niṡasedu purā hyāsīt kauśiko’tha sahasradrk | evamukto muniśreṡṭha: kāśyapo brāhmaṇa abhūt ||50|| ājahāra tadā vāṇiṃ kalaviṅkarutasvanām | pūrvaṃ jinavarairgītaṃ kumāro viśvasaṃbhava: ||51|| mañjuśrī mahātmāsau durlakṡo lakṡamūrjita: | bhūtakoṭisamākhyāto gambhīrārthadeśika: ||52|| niṡprapañcaṃ nirākāraṃ ni:svabhāvamanālayam | dharmādideśa sattvebhyastat smariṡvaṃ sureśvara ||53|| tataste nu smarto se smrta tattvagato tata: | āgatastatkṡaṇāt tatra kumaro viśvarūpiṇa: ||54|| yatrāsau bhagavāṃ tarathu: madhvāṃścaiva sureśvara | āgatā bhāṡate mantrāṃ vanditvā jinavaraṃ tadā ||55|| praṇamya jinavarāṃ sarvāṃ kāśyapaṃ ca mahādyutim | imā mantrāmabhāṡeta labdhvānujñāṃ munestadā ||56|| nama: sarvabuddhabodhisattvebhyo’pratihataśāsanebhya: | oṃ^ hana hana sarvabhayān sādayotsā- daya trāsaya moṭaya chinda bhinda jvala jvala huṃ^ huṃ^ phaṭ phaṭ svāhā || samanantarabhāṡateyaṃ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena iyaṃ hāprthivī ṡaḍvikāraṃ prakampitā saśailasāgaraparyantā | sarvāṃśca buddhāṃ bhagavatāṃ kṡetrānantāparyantā saloka- dhātudiśaparyantām | sarvaiśca buddhairbhagavadbhiradhiṡṭhitāni ca imāni mantrapadāni || atha śakro devānāmindra: vigatabhayaromaharṡa: āścaryādbhutaprāpta: utphullanayana: utthāyā- sanād bhagavata: pādayornipatya tri: pradakṡiṇīkrtya ca mañjuśriyaṃ kumārabhūtaṃ saṃmukhaṃ drṡṭvā tāni ca mantrapadāṃ grhya manasikrtya ca punareva syandanamadhiruhya yena te’surā: prādravitā: sarve'surā yena pātālaṃ mahāsamudrāśrayādharapuraṃ svakaṃ tenābhimukhā: prayayu: hatavidhvastamanasa: sainyabhayā- kulitavihvalaniṡaṇṇavadanadarpa: vigataśastrā drṡṭā taṃ sureśvaraṃ jvalantamiva pāvakaṃ nirvartya svālayaṃ gatā abhūt || atha śakro devānāmindra: devāṃ trāyastriṃśānāmantrayate sma-mā bhaiṡṭata mārṡā | mā bhaiṡṭata | buddhānubhāvena vayamasurāṃ nirjitavanta: | gacchāma: svapuram | āgacchantu bhavanta: | krīḍatha ramatha paricārayatha svaṃ svaṃ bhavanavaraṃ gatvā svālayaṃ ca | itaste devā hrṡṭamanasa: punareva nivartya svālayaṃ gatā: || atha śakrasya devānāmindrasyaitadabhavat-yannvahaṃ taṃ kumārarūpiṇaṃ bimbākāraṃ krtvā dhvajāgre sthāpayeyaṃ, tato me nāsurabhayaṃ bhavet iti | atha śakro devānāmindra: mahatā maṇi- ratnadyotigarbhaprabhodyotanaṃ nāma grhītvā kumārākārapratibimbaṃ kārayitvā upari prāsādasya mūrdhani @520 sudharmāyāṃ devasabhāyāṃ sudarśanasya mahānagarasya madhye taṃ dhvajocchritasuvinyastaṃ krtvā sthāpa- yāmāsa || tataste asurā prahlādavemacitriprabhrtaya: pātālaṃ nordhvaṃ gacchati, na ca tāṃ devānabhidra- vante, na ca śeku: rddhivikurvāṇaṃ raṇābhimukhaṃ vā gantum | evamanekāni varṡakoṭinayutaśata- sahasrāṇi mānuṡikayā gaṇanayā na cāsurabhayaṃ syāditi || evamidamaparimitaguṇānuśaṃsaṃ saṃkīrtitamāyurārogyavardhanaṃ buddhairbhagavadbhirbodhisattvairmahāsattvai- kathitaṃ purā | evamidamaparimitānuśaṃsaguṇavistaramanantāparyantaṃ purāditi | aparimāṇaṃ yā puṇyaprasavanaṃ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṃ dharmaparyāyamapavadate vikalpeta vā kramati grastacitto vā vadeyu: na buddhavacaneti vā vadeyu: na mantrā na cauṡadhayo bodhisattvānāṃ pi teṡāṃ māhātmyavistaramrddhivikurvaṇaṃ vā, nāpi vikalpavistaramanāryairbhāṡitamiti krtvā utsrjya tyajante avagacchanti na śaknavanti vā śrotum, tasmāt sthānādapakramante | mahān teṡāmapuṇyaṃ bhaviṡyatītyāha || ye narā mūḍhacittā vai pratikṡepsyanti varamimam | dharmaṃ munivarairgītaṃ jinaputraiśca dhīmatai: ||57|| tenaike narakaṃ yānti sotsedhaṃ satiryagam | kālasūtramatha saṃjīvaṃ kṡuradhārāṃ gūthamrttikām ||58|| kuṇapaṃ kṡāranadī grāhya jvaradhārā punastata: | asipatravanaṃ ghoramavavaṃ hahavaṃ tathā ||59|| aṭaṭaṃ lokavikhyātaṃ narakaṃ pāpakarmiṇām | gacchate janā tatra ye narā dharmadūṡakā: ||60|| avīcirnāma tad ghoraṃ prakhyātaṃ lokaviśrutam | kutsitamaya:prākāravikṡiptamāvāsaṃ pāpakarmiṇām ||61|| pacyante te janāstasmin yo dharmaṃ lopayedidam | avīciparyantasarvāṃ tāṃ sotsavāṃ samūlajām ||62|| anantāṃ narakabhūmyantāṃ gate’sau vimati: sadā | pratikṡeptā dharmasarvasvaṃ idaṃ sūtraṃ savistaram ||63|| loke kutsatāṃ yānti…. | avīcyantāṃ narakān yānti vivaśairvaśagatastadā ||64|| yo hi saṃsūtrakalpākhyaṃ mantratantrabhūṡitam | siddhicitragatālambya bhūtakoṭimanāvrtam ||65|| śarīraṃ dharmadhātvarthamanālambanabhāvanam | vistaraṃ paṭalotkrṡṭaṃ sakalpaṃ kalpavistaram ||66|| @521 mañjughoṡasuvinyastaṃ saṃpacchrīmatipūjitam | mūlakalpamanalpaṃ vai kathitaṃ bahuvistaram ||67|| śāśvatocchedamadhyāntamubhayārthāntavarjitam | saṃkramaṃ kramanirdiṡṭaṃ mantramūrtisamucchritam ||68|| anilaṃ nilamākāśaṃ śūnyatvasubhāvitam | pratikṡeptā sadā gacchedadho adhagatāṃ tadā ||69|| visaṃkhyeyārjitaṃ puṇyaṃ kalpairbahuvidhaistadā | samudānīya tathā bodhiṃ mayāgravare jine ||70|| bhāṡitaṃ mantratantrārthaṃ gatideśaniratyayam | mūlakalpaṃ pavitraṃ vai maṅgalyamaghanāśanam ||71|| paṭalaṃ savisaraṃ proktaṃ nīlasūtrāntaśobhanam | nrpatīnāṃ guṇamāhātmyaṃ kāladeśaprayogitam ||72|| saddharmaṃ jinaputrāṇāṃ bhūtale’tha trjanminām | kathitaṃ lokamukhyānāṃ munisaptamataṃ jine ||73|| bhāṡita: kalpavistāra: śrīsaṃpatsamabhivardhana: | samūlo visarapaṭalākhyo mantratantrasamarcito ||74|| yo hīmaṃ sūtravaraṃ mukhyaṃ dharmakośaṃ jinorjitam | pratikṡeptāro bhuvi martyāṃ vā avīcau narakāntakau | mahākalpānanekāṃ vai copavarṇitām ||75|| yadā kāle tu martyā: kadācit karhicid bhavet | daridro vyādhito mūrkho jāyate mlecchajanmina: | loke kutsatāṃ yāti kuṡṭhavyādhī bhavet ||76|| durgandho’tha bībhatsa vyaṅgo andha eva sa: | bhīmarūpī sadārūpī sadārūkṡa: preta va drśyate bhuvi ||77|| kuśalo dīnacittaśca kunakha: kutsitastathā | krmibhirbhakṡyamāṇastu dadrukaṇḍūsamākula: ||78|| avāsī paramabībhatsa: asaṃbhāṡī copapadyate | kramati grastacittastu kumatiryāti puna: puna: ||79|| pratikṡeptā ca dharmakośastu jinānāṃ dhātupūjitam | bahudu:khasamāyāsāṃ bahumitramanāthavām ||80|| jāyate bahudhā martya: śokadu:khasamākula: | yatra tatra gatiryāti kumatistatra jāyate | pratikṡeptādidaṃ sūtraṃ tatra tatropapadyate ||81|| iti | @522 atha mañjuśrī: kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya krtāñjalipuṭa: utphullanayana: animiṡanayana: sarvāṃstāṃ śuddhāvāsabhavanastān devaputrānanekāṃśca bhūtasaṃghāṃ saṃnipatitāṃ dharmaśravaṇāya viditvaivaṃ śākya- muniṃ bhagavantametadāha- āścaryaṃ bhagavaṃ yāvat paramaṃ subhāṡito’yaṃ dharmaparyāya: | tad bhagavaṃ bhaviṡyatyanāgate- ‘dhvani sattvā viṡamalobhābhibhūtā: sattvā: pañcakaṡāyodriktamanaso’śrāddhā: kuhakā: khaṭukā: kuśīlā: | te mantrāṇāṃ gatimāhātmyapūjitakāladeśaniyamaṃ mantracaryāhomajapaniyamakalpavisarāṃ na śraddhāsyanti | abuddhavacanamiti krtvā pratikṡepsyante | kliṡṭamanaso bhūtvā kālaṃ kariṡyanti | te du:khāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayiṡyanti | mahānarakopapannāśca te bhaviṡyanti | teṡāṃ bhagavaṃ du:khitānāṃ sattvānāṃ kathaṃ pratipattavyam ? mahākāruṇikāśca buddhā bhagavanta: | atha bhagavāṃ śākyamunirmañjuśriyaṃ kumārabhūtaṃ mūrdhni parāmrśyāmantrayate sma-“sādhu sādhu khalu punastvaṃ mañjuśrī: yastvaṃ sarvasattvānāmarthe hitāya pratipanna: | sādhu punastvaṃ mañjuśrī: yastvaṃ tathāgatameta- marthaṃ praśnasi | tena hi tvaṃ mañjuśrī: śrṇu | sādhu ca suṡṭhu ca manasi kuru | bhāṡiṡye’haṃ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṡyāṇāṃ ca sarvamantracaryānupraviṡṭabodhi- mārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnām | maraṇakālasamaye ca smartavyo’yaṃ vidyārājā paramarahasyaṃ kumāra tvadīyamūlakalpapaṭalavisara: | katamaṃ ca tat ? nama: sarvatathāgatebhyo’rhadbhya: samyaksaṃbuddhebhya: | oṃ^ kumārarūpiṇi viśvasaṃbhava āgacchā- gaccha lahu lahu bhrūṃ bhrūṃ hūṃ^ hūṃ^ jinajit mañjuśrīya suśriya tāraya māṃ sarvadu:khebhya: | phaṭ phaṭ śamaya śamaya | mrtodbhavodbhava pāpaṃ me nāśaya svāhā || eṡa mañjuśrī: tvadīyaṃ paramahrdayaṃ sarvaśāntikaraṃ sarvapāpakṡayaṃ sarvadu:khapramocanamāyurā- rogyaiśvaryaparamasaubhāgyavākyasaṃjananaṃ sarvavidyārājasattejanaṃ ca | samanantarabhāṡite śākyamuninā buddhena bhagavatā, iyaṃ mahāprthivīsaśailasāgarasattvabhājanasaṃnicayaparyantā ṡaḍvikāraṃ prakampati | mā bhūt sarvāśca gataya: | pretatiryagyalokasarvasattvadu:khāni pratiprasrabdhāni | ayaṃ ca vidyā- rājā mañjuśrīrmanasi kartavyā | na ca tasmin samaye saddharmapratikṡepeṇa cittaṃ bhaveyu: | na ca mārā: pāpīyāṃsa: avatāraṃ lapsyante | sarvavighnavināyakāścāpakramante | evaṃ ca cittamutpādayi- tavyam-kiṃ mayā śakyaṃ buddhānāṃ bhagavatāṃ acintyabuddhā bodhidharmā cintayituṃ vā pratikṡeptuṃ vā | buddhā bhagavanto jñāsyantīti || āryamañjuśrīmūlakalpād bodhisattvapiṭakāvataṃsakāt mahāyānavaipulya- sūtrāt pañcāśatima: anuśaṃsāvigarhaṇaprabhāvapaṭala- visara: parisamāpta iti || @523 55 hemasādhanapaṭalavisara: | āryamañjuśriya: paṭasyāgrata: yasyoddiśya śvetasarṡapāṇāmaṡṭaśataṃ juhoti, sa vaśo bhavati | strīvaśīkaraṇe aṡṭaśataṃ juhuyāt, sā vaśā bhavati | krṡṇacaturdaśyāṃ śvetapuṡpāṇāmaṡṭasaha- sreṇāryamañjuśrī: lalāṭe hantavya:, rājapatnī vaśā bhavati | apatitagomayena śivaliṅgaṃ krtvā tasyāgrato gomayena triśūlena śvetasarṡapāṇāṃ dadhimadhughrtāktānāṃ saptāhutiṃ juhuyāt divasatrayam yasyoddiśya sa vaśo bhavati | kumārīvaśyārthaṃ araṅgaṇapuṡpāṇāṃ aṡṭasahasreṇāryamañjuśrīrhantavya: | sā vaśā bhavati | madhūcchiṡṭamayīṃ puttalikāṃ krtvā ātmana urū sthāpya aṡṭasahasram yasyoddiśya sa vaśo bhavati | paṭasyāgrata: śuklapuṡpāṇāṃ aṡṭaśataṃ nivedayet | yamicchati sa vaśo bhavati | śaṅkhanābhirocanātagarumekīkrtya pīṡayet | aṡṭasahasrābhimantritaṃ krtvā annena vā pānena vā yasya dīyate, sa vaśo bhavati | brāhmaṇīvaśīkaraṇe paṭasyāgrata: bilvakusumānāmaṡṭasahasraṃ juhuyāt, sā vaśā bhavati | bhasmānāṃ saptajaptena yāṃ striyaṃ cūrṇayati, sā vaśā bhavati | striyā: puruṡasya vāgrata: sthitvāṡṭasahasraṃ juhuyāt, sa vaśo bhavati | caturaṅgulaṃ kāṡṭhikāṃ aṡṭasahasrābhimantritāṃ tayā yamākarṡati, sa vaśo bhavati | śvetapuṡpāṇāṃ aṡṭaśataṃ aṡṭasahasraṃ nivedayet | tatraikaṃ puṡpaṃ grhya striyaṃ drṡṭvā āvartayet | āgacchati, sa vaśo bhavati | kṡīrayāvakāhāra: pakvamekaṃ valmīkamrttikāmayaṃ vā pratikrtiṃ krtvā tatopaviṡṭastā- vajjaped yāvad vāsukicalita: siddho bhavati | ātmadvādaśamasya bhaktaṃ dadāti | atītamanāgataṃ pratyutpannaṃ kathayati | kṡīrayāvakāhāra: śatasahasraṃ japet | bhogān labhati | māsena bhikṡāhāra: śuklacaturdaśyāmekarātroṡita: paṭasyāgrato mahatīṃ pūjāṃ krtvā pratimāyā: pādau grhya tāvajjaped yāvaccalitācalitevādrśyo bhavati | sarvasiddhānāṃ rājā bhavati | manasāhāramutpadyate | pañcavarṡasahasrāṇi jīvati | gaṅgānadīmavatīrya lakṡamekaṃ japet | paścāt tatraiva paṭe vālukāmayaṃ caityaṃ krtvā madhu kṡīraṃ caikata: krtvā juhuyāt | sarvanāgā āgacchanti | yad bravīti tat sarvaṃ kurvanti | parvataśikharamāruhya paṭaṃ pratiṡṭhāpya tailāktaṃ candaśakalikāṃ juhuyāt | yakṡā āgacchanti | yad bravīti tat sarvaṃ kurvanti | vane paṭaṃ pratiṡṭhāpya madhupippalīṃ caikata: krtvā aṡṭasahasraṃ juhuyāt | sarvavidyādharā āgacchanti | ājñākarā bhavanti | ekavrkṡe pratītya- samutpādagarbhacaityaṃ pratiṡṭhāpya lakṡamekaṃ japet | lakṡaparisamāptau poṡadhikena rūpakāreṇāśvattha- kāṡṭhamayaṃ trśūlaṃ lakṡaṇopetaṃ krtvā sapātābhihūtaṃ krtvā paurṇamāsyāṃ sugandhagandhai: samupalipya yathāvibhavata: paṭasyāgrata: pūjāṃ krtvā dakṡiṇahaste krtvā sakalāṃ rātriṃ sādhayet yāvajjvalatīti | jvalite mahādevo bhavati | bhūtādhipatirbhavati | durdāntadamaka: apratihata: sarvasattveṡu | samu- dramavatīrya lakṡaṃ japet | sāgaraprabhrti yamicchati nāgarājanaṃ taṃ paśyati | maṇiratnaṃ vā dadāti | tena grhītena vidyādharo bhavati | sarvanāgavidyādharāṇāṃ rājā bhavati | poṡadhikena karmakāreṇa tāmraghaṭakaṃ kārayet | prātihārakapakṡe pūrṇamāsyāmudārāṃ pūjāṃ krtvā paṭasyāgrata: pratiṡṭhāpya tāvajjaped yāvajjvalita: | tata: tasmiṃ hastaṃ prakṡipya yamicchati tat sarvaṃ prādurbhavati | @524 bhadraghaṭasādhanam | samudragāminīṃ nadīmavatīrya lakṡaṃ japet | yasyāṃ mrṇmayaṃ vālukāmayaṃ vā pūrṇamāsyāṃ caityaṃ krtvā, tatraiva paṭaṃ pratiṡṭhāpya mahatīṃ pūjāṃ krtvā sphaṭikamaṇimrṇmayā vā dakṡiṇahastena grhītvā paryaṅkopaviṡṭa: tāvajjaped yāvajjvalatīti | cintāmaṇidhārī vidyādharo bhavati | sadhātuke caitye paṭaṃ pratiṡṭhāpya lakṡaṃ japet | prātihārakapakṡapūrṇamāsyāṃ vidhivat pūjāṃ krtvā pradīpamālāṃ ca udārāṃ krtvā dakṡiṇahastena dhvajaṃ śuklavastrāvalambitaṃ grhya tāvajjaped yāva- jjvalati | dhvajavidyādharo bhavati sarvatrāpratihata: | prātihārakapakṡe pūrṇamāsyāṃ paṭasyāgrata: mahatīṃ pūjāṃ krtvā bhagavatyā prajñāpāramitāpustakaṃ sugandhagandhai: pralipya sugandhapuṡpamālābhi: veṡṭayitvā vāmahastena grhya paryaṅkopaviṡṭastāvajjaped yāvajjvalati | vidyādhararājā bhavati | yatre- cchati tatra gacchati | bodhisattvacaryācārī bhavati | kumārīṃ prāsādikāṃ susnātālaṃkrtāṃ krtvā paṭasyāgrata: yathāvibhavata: pūjāṃ krtvā vāmahastena grhya sthitastāvajjaped yāvat tayā saha jvalati | tayaiva sārdhaṃ vidyādharo bhavati | ekaliṅgasyopari hastaṃ dattvā tāvajjaped yāvat sakhāyā na paśyanti | adrśya: sarvasiddhānāmagamya: | antardhānikaṃ bhavati | trayodaśyāṃ candra- grahe sūryagrahe vā haritālaṃ bodhivrkṡapatrāntaritaṃ krtvā maheśvarāyatane sadhātuke caitye tāvajjaped yāvat dhūmāyati | tilakaṃ krtvā antarhito bhavati | kṡīrayāvakāhāra: samudrataṭe vrkṡamūle sahasraṃ japed trisaṃdhyaṃ saptarātram | samudragāni ratnāni paśyati | yatheṡṭaṃ grhṇīyāt | mudgāhāra: parvata- śikharamāruhya aṡṭasahasraṃ japed viṃśatirātram | parvatagatāni maṇiratnāni darśanaṃ bhavati | tato hastaśirasi krtaṃ tasyopari upaviṡṭa aṡṭasahasraṃ japed | evaṃ divasāni sapta | sa vaśo bhavati || rājānaṃ rājamātraṃ vā vaśīkartukāma: tasya madhūcchiṡṭakena pratikrtiṃ krtvā nirdhūmāṅgāreṡu kṡipet saptarātram | sa vaśo bhavati | vastrakāma: śvetapuṡpāṇāṃ aparimarditānāṃ sakrt parijapya udake kṡipet saptarātram | aṡṭasahasraṃ vastrayugaṃ pratilabhate | goghrtaṃ aṡṭasahasraṃ japtvā striyāmāda- dyāt | viśalyā bhavati | navanītāṡṭaśatajaptenābhyakta agniṃ praviśati | na ca dahyate | tenaiva cābhyakto jalaṃ praviśati, stambhito bhavati | japamāno yāvadutsāhaṃ bhikṡaṃ bhakṡayati | āyasaṃ prādeśamātraṃ khaḍgaṃ krtvā sadhātuke caitye paṭaṃ pratiṡṭhāpya udārāṃ pūjāṃ krtvā aśvatthapatrai: prada- kṡiṇāvartai: khaḍgaṃ pratiṡṭhāpya tāvajjaped yāvajjvalita iti | tena grhīta: saparivārotpatati | vidyādharasahasraparivrta: abhedya: sarvavidyādharāṇām | varṡakoṭiṃ jīvati | krtapuraścaraṇa: krṡṇā- ṡṭamyāṃ krṡṇacaturdaśyāṃ vā paṭasyodārāṃ pūjāṃ krtvā saṃghoddiṡṭakāṃ bhikṡāṃ bhojya mana:śilāyāṃ bhūmau padmaṃ śatapatraṃ lekhya padmakarṇikāyāṃ upaviśya tāvajjaped yāvat bhūmiṃ bhittvā padmamuttiṡṭhati | padmapatreṡu copaviṡṭā: viṃśati vidyādharā: prādurbhavanti | tai: parivrta: utpatati | yāvanta: satvāṃ paśyati yaiśca drśyate tai: sārdhaṃ gacchati | sa ca padma: anekaratnālaṃkrto bhavati | vimāturakalpaṃ jīvati | bhinnadehe svecchayā utpatati grhṇāti | pānīye aṡṭasahasrābhimantritena śuṡkavrkṡaṃ siñcet | puṡpyati phalati ca | śuṡkanadīmavatīrya japed udakaṃ bhavati | nadīprataraṇe japet | śrāntasya sthalo bhavati | rājānaṃ rājamātraṃ vā vaśīkartukāmena paṭasyāgrata: krṡṇāṡṭamyāmārabhya @525 puṡpāṇāmaṡṭasahasraṃ nivedayet | lavaṇāhutiṃ cāṡṭasahasraṃ juhuyāt | niyataṃ rājā vaśī bhavati | tāmevāṡṭamīmārabhya gorocanā trisaṃdhyaṃ aṡṭaśatikena japed yāvadekādaśī | tena tilakaṃ krtvā yaṃ vīkṡati sa vaśo bhavati | yadicche dārakadārikāṃ vaśīkartukāma: paṭasyāgrata: siddhārthakānāṃ aṡṭa- sahasraṃ juhuyāt | tāsāṃ pādapāsuṃ grhya puttalikāṃ krtvā yasya nāmagrahaṇaṃ karoti, sa vaśo bhavati | meghārthinā gavyaghrtaṃ grhya candragrahe sūryagrahe vā tāmrabhājane prakṡipya tāvajjaped yāvat trividhā siddhi: | ūṡmāyamāne śrutidharo’yaṃ yaṃ śrṇoti taṃ grhṇāti | dhūmāyamāne rasarasāyanam | jvali- tena jātismaro bhavati | arkapuṡpāṇāṃ lakṡaṃ juhuyāt | dīnāralakṡaṃ dadāti | paṭasyāgrata: arkapuṡpāṇāmaṡṭasahasraṃ nivedayet | dīnāraśataṃ labhate | paṭasyāgrata: śālitandulānāṃ ghrtābhya- ktānāṃ aṡṭasahasraṃ juhuyāt | pañca dīnārāṃ labhate | krtapuraścaraṇa: paṭasyāgrata: dadhimadhughrtā- ktānāṃ aṡṭasahasraṃ juhuyāt | dīnāraśatatrayaṃ labhate | krṡṇatilānāmaṡṭasahasraṃ juhuyāt | dīnāraśatādhikaṃ labhate || kulapatiṃ vaśīkartukāma: paṭasyāgrata: arkasamidhānāmaṡṭasahasraṃ juhuyāt trisaṃdhyaṃ sapta- rātram | kulapatirvaśībhavati | lokapatyaṃ vaśīkartukāma: paṭasyāgrata: dūrvāpravālānāmaṡṭasahasraṃ juhuyāt saptarātraṃ trisaṃdhyam | kaulapatyaṃ karoti yāvajjīvam | āryasaṃghaṃ vaśīkartukāmena arkapuṡpāṇāṃ paṭasyāgrata: aṡṭasahasraṃ nivedayet saptarātram | yadarthaṃ kuryāt tamanvicchati | satatajapenārthaṃ labhate | guggulugulikānāṃ paṭasyāgrata: aṡṭasahasraṃ juhuyāt | suvarṇasahasraṃ labhate | paṭasyāgrata: kundurudhūpaṃ aṡṭasahasraṃ juhuyāt saptarātram | nidhānaṃ labhate | paṭasyāgrata: arkakāṡṭhasamidhānāṃ dadhimadhughrtāktānāṃ trisaṃdhyaṃ sahasraṃ juhuyāt | dīnārasahasraṃ labhate | śatruvaśīkaraṇe poṡadhika: paṭasyāgrata: trisaṃdhyaṃ rājasarṡapāṇāṃ aṡṭasahasraṃ juhuyāt saptāham | sarvaśatravo vaśā bhavanti | lākṡāhutīnāṃ aṡṭasahasraṃ juhuyāt saptāham | sarvajanapriyo bhavati | śālitandulānāṃ aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ saptāham | kārṡāpaṇaśataṃ labhati | krtapuraścaraṇa: krṡṇāṡṭamyāṃ krṡṇacaturdaśyāṃ vā mrtakapuruṡaṃ akṡatāṅgaṃ grhya snānālaṃkrtaṃ krtvā sugandhapuṡpadhūpai- rabhyarcya vāmapādenorasimākramya mastake āhantavya: | tata: uttiṡṭhati | puṡpalohamaye khaḍge āhantavya: | jātarūpaṃ suvarṇaṃ labhati | atha necchati vaktavyam-`chardasva’ iti | tataścintāmaṇirnirgacchati | taṃ śirasi kaṇṭhe vā krtvā anyatra vā baddhvā yaṃ cintayati taṃ prādurbhavati | śuklapratipadamārabhya ahorātroṡita: samudragāminīṃ nadīṃ asamātramudakamavatīrya jātīpuṡpāṇāṃ daśasahasrāṇi pravāhayet | daśamāṡakaṃ labhate, suvarṇasahasraṃ vā | śuklapratipadamārabhya samudragāminyā nadyā padmānāṃ daśasahasrāṇi nivedayet saptarātram | nidhānasaṃghāṭakaṃ labhate | krtapuraścaraṇa: tāmeva nadīmavatīrya puṡpāṇāṃ daśasahasrāṇi pravāhayet saptāham | daśagrāmāṇyā- labhate | aśokapuṡpai: caṇakamātrāṃ guṭikāṃ krtvā paṭasyāgrata: dadhimadhughrtāktānāṃ trisaṃdhyaṃ aṡṭasahasraṃ juhuyāt saptarātram | yaṃ mrgayati taṃ labhate | apāmārgasamidhānāmeṡa vidhi: | suvarṇasahasraṃ labhate | aśokaguṭikāvyatimiśrai: apāmārgatandulai: paṭasyāgrata: tryaktānāṃ daśasahasrāṇi @526 juhuyāt | nāmagrahaṇena rājakanyaṃ labhati māsamātreṇa | rājānaṃ samantriṇaṃ vaśīkartukāma: paṭasyāgrata: aśokasamidbhiragniṃ prajvālya aśokapuṡpāṇāmeva dadhimadhughrtāktānāṃ daśa sahasrāṇi juhuyāt | sa mantrī vaśamāgacchati | paṭasyāgrata: agniṃ prajvālya apāmārgasamidbhi: śatapuṡpāṃ dadhimadhughrtāktāṃ daśasahasrāṇi juhuyāt | svagrhe nidhānaṃ paśyati | samudragāminyāṃ nadyāṃ kaṭīmātramudakamavatīrya daśasahasrāṇi nivedayet | ye tāṃ jighranti | vāmahastena muṡṭiṃ badhvā lakṡaṃ japet | tata: siddho bhavati | muktvā drśyati | sadhātuke caitye nadītaṭe vā parvate vā paṭaṃ pratiṡṭhāpya padmānāṃ lakṡaṃ juhuyāt | śriyaṃ paśyati | etenaiva vidhinā nīlotpalānāṃ lakṡaṃ juhuyāt | vidhānāṃ paśyati | guggulugulikānāṃ lakṡaṃ juhuyāt | dīnāralakṡaṃ labhate | sugandhapuṡpāṇāṃ lakṡaṃ juhuyāt | vastrāṇāṃ koṭiṃ labhate | gugguludhūpena aṡṭaśatikena manobhilaṡitāṃ ca pūrayati | tilasarṡapāṇāṃ paṭasyāgrata: pratidinamaṡṭasahasraṃ juhuyāt divasatrayam | pañcaviṃśatidīnārāṃ labhate | anenaiva vidhinā saptarātraṃ juhuyāt | dīnāraśataṃ labhati | lavaṇamayīṃ pratikrtiṃ chittvā chittvā juhuyāt aṡṭa- sahasram | yamicchati sa vaśo bhavati strī vā puruṡo vā | ubhayārdraṃ hastasarṡapāṇāṃ ghrtāktānāṃ aṡṭasahasraṃ juhuyāt divasatrayam | sarvavighnopaśamanam | udake ekapādaṃ prakṡipya sthale eka eva tāvajjaped yāvadudakasthaṃ pādaṃ laghurbhavati | tata: pāpānmukto bhavati | arkakāṡṭhairagniṃ prajvālya rājikānāmaṡṭasahasraṃ juhuyāt saptāham | karmāvaraṇaṃ kṡīyate | brāhmī-guḍūcī-pippalīcūrṇaṃ samabhāgāni krtvā madhunā saha āryamañjuśriyasyāgrata: ekaviṃśativārān parijapya lihet saptāham | medhāvī bhavati | dvisaptarātraṃ paramamedhāvī bhavati | dvimāsayogena śrutidharo bhavati | paṭasyāgrata: pratimāyā vā aṡṭasahasraṃ japaṃ krtvā paścāt pibet | evaṃ dine dine maunī japet | medhāvī bhavati | baddho ruddho vā japenaiva mucyati | caurāṃ drṡṭvā japet | corairna muṡyati | tailamaṡṭasahasrābhimantritaṃ krtvā śiraṃ mrakṡayet | sarvajanapriyo bhavati | bhagavato buddhasyāgrata: ye sprśanti te sarve vaśyā bhavanti | anenaiva mantreṇa śastrāhatasya puruṡasya tailamaṡṭasahasrābhimantritena mrakṡayet vraṇo vaśyati | na vedanā bhavati | anena loṡṭaṃ parijapya saptavārāṃ jale prakṡipet | makarakacchapādīnāṃ tuṇḍabandha: krto bhavati | pūrṇamāsyāṃ trirātroṡito nābhimātramudakamavatīrya śuklapuṡpāṇāmaṡṭaśataṃ nivedayet | pañcadīnāramūlyaṃ vastrayugaṃ labhate | candragrahe sadhātuke caitye guñjānāṃ ślakṡṇacūrṇīkrtānāṃ ghrtamadhumiśrāṃ guḍikāṃ kārayet | saptāśvatthapatrāntaritāṃ hastenā- vacchādya tāvajjaped yāvajjvalati | bhakṡayecchrutidharo bhavati | anena sarvāturāṇāṃ karmāṇi kuryāt | śūladāghavastastrīmūtrakrcchrājaragrdhrābhideyaṃ tailaṃ parijapya nirogo bhavati | śuklaprati- padamārabhya trirātroṡita: aśvatthapatravrkṡasyādhastād yūthikākalikānāṃ ghrtadadhikṡīrābhyaktānāṃ śatasahasraṃ juhuyāt | rūpakaśataṃ labhate | atha na sidhyati karma kuryāt rūpakaśataṃ labhate paśyati vā piśācajvarabhūtagrahavināśakaṃ sūtreṇa mokṡayati | nāryā aprasavamānāyā tailamaṡṭaśataṃ parijapya nābhiṃ kaṭipradeśaṃ vā mrakṡayet | viśalyā bhavati | kumbhīradhāraṇaṃ loṡṭaśatābhimantritena anantā-vetasī-brāhmī-vacā-brhatī-madhusaṃyuktā sadhātuke caitye candramapaśyatā @527 tāvajjaped yāvanmukta iti | pharapharāyate | bhakṡayitvā śrutidharo bhavati | saṃgrāme pratisarāṡṭaśatā- bhimantritaṃ krtvā granthiṃ haste baddhvā ahatabalo bhavati | ahorātroṡitena bhagavato’grata: sādha- yitavya: | samudragāminīṃ nadīmavatīrya gatvā kṡīrayāvakāhāreṇa pakṡamupoṡya vikasitānāṃ śvetapadmānāṃ udake nivedayet | nidhānaṃ paśyati | pañcagavyena kāyaśodhanaṃ krtvā śuklapratipada- mārabhya yāvat pūrṇimāsīti krtapuraścaraṇa: ante trirātroṡita: kumārīkartitasūtraṃ grhya sadhātuke caitye pratimāyāṃ vā grhe daśasahasrābhimantritena haste baddhvā adrśyo bhavati | sadhātuke caitye paṭaṃ pratiṡṭhāpya padmānāṃ triṃśatsahasrāṇi juhuyāt | khadirāṅgārairagniṃ prajvālya svarūpeṇa paśyati | yaṃ mrgayati taṃ labhate | pratipadamārabhya yāvat pañcadaśīti trirātroṡita: sadhātuke caitye udārāṃ pūjāṃ krtvā udumbarībhi: samidhābhi: agniṃ prajvālya ghrtāhutiṃ juhuyāt | grāmaṃ labhate | samudragāminyā nadītīre stūpasahasraṃ kārayet | pratidinamekaikasya stūpasya gandhapuṡpadhūpādīṃ dattvā aṡṭasahasrābhimantritaṃ kārayet | yāvat paścimaṃ stūpaṃ jvalati | tato jñātavyam bhagavāṃ mahābodhi- sattvamāgacchati | āgacchamānasya prthivīprakampa: sugandhagandhavāyavo vānti | tāvajjaped, yāvat svarūpeṇa tiṡṭhati | sa yaṃ varaṃ yācate taṃ labhate | bhagavato’grata: khadirapatrakhaṇḍikānāṃ aṡṭa- sahasraṃ juhuyāt | pratidinaṃ dīnāramekaṃ labhate | aṭavīṃ gatvā bhikṡāhāra: dadhimadhughrtāktānāṃ araṇyagomayānāṃ viṃśatisahasrāṇi juhuyāt | yāvad vrkṡadevatā siṃharūpaṃ krtvā āgacchati | sa ca nidānaṃ dadāti | na grhetavyam | svayamevamupatiṡṭhasveti | rājyaṃ dhanaṃ vānyaratnāni vā dadāti | nityaṃ ratnatrayopayojyaṃ bhogaṃ dātavyam | araṇyaṃ prativiśitvā daśasahasraṃ japet | śatasahasraṃ japet | punarapi śatasahasraṃ japet | agarukāṡṭhapratimāgrata: bhagavata: vatsalaṇḍakānāṃ madhughrtāktānāṃ saptasahasrāṇi juhuyāt | kapilā kāmadhenurāgacchati | yadi nāgacchati, punarapi vatsalaṇḍaṃ viṃśatisahasrāṇi juhuyāt | āgatā ca siddhā bhavati | puruṡasahasrasya kṡīraṃ dadāti | paṭasyāgrata: ghrtamadhvāktānāṃ jātīpuṡpāṇāṃ aṡṭasahasraṃ juhuyāt | ṡaṇmāsāṃ dīnārasahasraṃ labhate paṇasahasraṃ vā | vikasitapadmānāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt | sadhātuke caitye buddhābhiprasannā devatā varadā bhavati | āryamañjuśriyasya pūjāṃ krtvā gaurasarṡapāṇāṃ saptābhimantritānāṃ saṃgrāme prakiret śāntirbhavati | prātihārakapakṡe śukla- trayodaśyāṃ gandhapuṡpai: pūjāṃ krtvā vikasitānāṃ padmānāṃ ghrtāktānāṃ aṡṭasahasraṃ juhuyāt | bhasmaṃ ca grhītvātmana: lalāṭe tilakaṃ krtvā grāmaṃ nagaraṃ praviśet | sarve vaśā bhavanti | krṡṇacaturdaśyāṃ prabhrti yāvat pañcadaśīti ekarātroṡitena vrkṡasyādhastāccaturhastamātraṃ maṇḍala- kamupalipya, gandhapuṡpadhūpaṃ dattvā āryamañjuśriyasya pūjāṃ krtvā yakṡāṇāṃ baliṃ dattvā mānuṡāsthiṃ grhītvā triśūlaṃ kārayet | vāmahastena prakṡipya saptarātratrirātroṡitena vā jātīpuṡpāṇāma- ṡṭasahasraṃ juhuyāt | tena śūlaṃ jvalati | tata: siddho bhavati | icchayā yaṃ nirmiṇoti taṃ labhati | divyaṃ grhaṃ candrasūryagrahe sadhātuke caitye pratimāyāṃ vā grhe kapilāyā: samānavatsāyā: goghrtapalaṃ grhya sauvarṇabhājane sthāpya bhagavata: pūjāṃ krtvā candramapaśyatā @528 darśanoparicchādya tāvajjaped yāvadūṡmāyati | phenāyati | jvalati | ūṡmāyamānaṃ pītvā sarvasattvavaśīkaraṇam | phenāyamānaṃ pītvā antardhānaṃ bhavati | jvalamānaṃ pītvā ākāśena gacchati | ṡaṇmāsakrtapuraścaraṇagomūtrayāvakāhāriṇā maunavratinā nitya- jāpenāyācitaṃ suvarṇaśataṃ labhate | prātihārakapakṡamārabhya saṃvatsaraṃ bhagavato āryamañju- śriyasyāgrata: pūjāṃ krtvā gandhapuṡpādīnāṃ dadatā aṡṭāṅgapoṡadhasamanvāgatena pūrṇe saṃvatsare siddho bhavati | bhagavānasya paṭṭabandhaṃ karoti | āryamañjuśriyasya pūjāṃ krtvā pratipadamārabhya yāvat paurṇamāsī dine dine’dhikapūjā kāryā | bhikṡavaśca bhojayitavyā: | siddho’smīti vāṅ- nissarati | ghrtāhutīnāṃ śatasahasraṃ juhuyāt | parasya śāntirbhavati | prātihārakapakṡe bhagavato buddhasya pūjāṃ krtvā udārāṃ āryamañjuśriyasya gandhapuṡpadīpadhūpādīn dattvā śaṅkhapuṡpīpuṡpāṇāṃ iṃgudatailāktānāṃ śatasahasraṃ juhuyāt | grāmanagarahastyaśvarathagomahiṡāśca bhavanti | saptarātraṃ kṡīra- yāvakāhāra: poṡadhikena āmalitaghrtena pātraṃ pūrayitvā śuklavartinā dīpaṃ prajvālya kumārakumāri- kānāṃ darśāpayet | tatraivālpajñānaṃ saṃpannaṃ paśyati | sarvopadravebhya: bhayaṃ na bhavati | nityajāpinā bodhivrkṡasamidhānāṃ navanītāktānāmaṡṭasahasraṃ juhuyāt paṭasyāgrata: | tathaiva kuśasaṃstare svapet | svapne viṃśatisāhasrikaṃ dravyaṃ paśyati arthabhāgaṃ ratnatrayopayojyam | paṭasyāgrata: śuklapratipada- mārabhya yāvat paurṇamāsīti | atrāntare dine dine’ṡṭamasahasraṃ japet | gandhapuṡpadhūpādibhi: pūjāṃ krtvā ante trirātroṡitena maunavrataṃ kurutā mantraṃ japatā prāticārakebhyo baliṃ haste dattvā mahāpathaṃ gatvā bhūtaṃ krūraṃ nivedayet | pratīccheti vaktavya: | gaurasarṡapāṇāṃ droṇaṃ grhītvā daśa diśo’dhastācca kṡipet ekaviṃśativārānabhimantrya | paraṃ ātmānaṃ prakāśayet | tathaiva krṡṇāṡṭamyāṃ gandhakuṭiṃ praviśya bhagavato’grata: sahasraṃ japet | gandhapuṡpādibhirbalividhānaṃ krtvā tata: svapne paśyati bhagavānāryamañjuśrī: | vaiśākhamāse krṡṇapakṡe poṡadhikena kṡīrayāvakāhāra: sadhātuke caitye gandhapuṡpādibhi: pūjāṃ krtvā bhikṡavaśca dine dine bhojayitavyā: | bhikṡava: akālamūlakalaśaścatvāra: salilapūrṇā: sthāpayitavyā: | sarvauṡadhibījāni prakṡipya rātrau ekai- kamaṡṭasahasrābhimantritaṃ krtvā akākolīne putradāradārikāṃ sthāpayet | rājyam | pakṡābhyantarayo: krṡṇāṡṭabhyāṃ bhagavata: āryamañjuśriyasya ca pūjāṃ krtvā śmaśānāgniṃ prajvālya śatapuṡpāṇāṃ aṡṭasahasraṃ juhuyāt | annapānaṃ akṡayaṃ bhavati | tameva bhasmaṃ grahāya ātmana: parasya vā lalāṭe puṇḍrakaṃ krtvā saṃgrāme’vataret sarve vaśā bhavanti | bandhanācca nigaḍāt pramocayet | agnigatāṃ nāśayati | mālatīpuṡpāṇāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt ṡaṡṇmāsaṃ gomūtrāhāra: | dīnārasahasraṃ labhate | śuklapratipadamārabhya nīlotpalānāṃ aṡṭasahasraṃ juhuyāt | yasya nāmnā juhoti sa vaśo bhavati | pañcakālakānāṃ trisaṃdhyaṃ aṡṭasahasraṃ yasya nāmnā juhoti sa vaśo bhavati | prātihārakapakṡe paṭasyāgrata: kṡīrayāvakāhāra: trisaṃdhyaṃ pañcadaśyāṃ tāvajja- ped yāvad bhagavānāgacchati | dīpaśikhā vardhate | prthivī kampate | paṭaṃ vā pracalati | siddheti vāṅniścarati | dīnārasahasraṃ labhati | viṡayapatirbhavati | ṡaṇmāsakrtapuraścaraṇo sadhātuke @529 caitye bhagavata: āryamañjuśriyasyāgrata: ṡaṇmāsābhyantareṇa dīnārāṇāṃ pañcasahasrāṇi labhati | sadhātuke caitye pūjāṃ krtvā śatasahasraṃ japet | rūpakasahasraṃ pratilabhati | sadhātuke caitye śatasahasraṃ japet | sarvakāmaprado bhavati | sarvavyādhiṡu praśamanaṃ kartukāmenāṡṭaśatasahasrā- bhimantritaṃ krtvā kanyākartitasūtrakaṃ bandhitavyam | saubhāgyaṃ pratilabhate | vyādhiśca praśamati | samudragāminīṃ nadīmavatīrya krṡṇatilānāṃ aṡṭasahasraṃ nivedayet | dhanadhānyaṃ pratilabhate | sadhātuke caitye śuklapratipadamārabhya pañcadaśyāṃ trirātroṡitena udumbarakāṡṭhairagniṃ prajvālya rājasarṡa- pāṇāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt | pañca grāmāṇi pratilabhate | rājavrkṡasamidbhiragniṃ prajvālya śvetatilānāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt pañcadaśyāṃ trirātroṡita: | yadi te tilā diśi vidiśaṃ gacchanti, tata: siddho bhavati | sarvasattvāṃ vaśīkaroti | āryamañju- śriyasyāgrata: pūrvaṃ śatasahasraṃ japet | tata: candragrahe ghrtamaṡṭapalāni dattvā tāvajjaped yāvat phenāyati | pītvā śrutidharo bhavati | kundurukaṃ śatasahasraṃ juhuyāt | ayācitaṃ purāṇamekaṃ labhate | āryamañjuśriyasyāgrata: pratidinamaṡṭaśataṃ sugandhapuṡpāṇāṃ nivedayet | śrīmāṃ bhavati | apāmārgasamidhānāṃ dadhimadhughrtāktānāṃ pratidinaṃ aṡṭasahasraṃ juhuyāt | grāmaṃ labhate | bahuputrikāsamidbhiragniṃ prajvālya vacāṡṭasahasraṃ juhuyāt | tena bhasmanā tilakaṃ kuryāt | antarhito bhavati | yadi na bhavati trirapi sādhayet | candragrahe nadītīraṃ gatvā bilvasami- dbhiragniṃ prajvālya bilvapuṡpāṇāṃ ghrtāktānāṃ śatasahasraṃ juhuyāt | yakṡakumārī āgacchati | ardharātre punarapi aṡṭasahasraṃ japitvā tata ekā āgacchati | yāṃ vācāṃ ucyate taṃ karoti | nidhisthāne mantramaṡṭasahasraṃ japet puṡpadhūpagandhādibhi: pūjāṃ krtvā | tata: krṡṇa- caturdaśyāṃ balividhānaṃ krtvā japet | piśācā āgacchanti | tata: khanet | nidhāna uttiṡṭhati | grhītvātmanā trayāṇāṃ ratnānāṃ dātavyam | evaṃ paṭṭabandhamapi karma | bhagavato’grata: bibhītakakāṡṭhairagniṃ prajvālya tilataṇḍulānāṃ pratidivasaṃ aṡṭasahasraṃ juhuyāt | raṇḍā vaśā bhavati | amātyavaśīkaraṇā gaurasarṡapāṃ juhuyāt | vaśo bhavati | rājavaśīkaraṇe sarjarasaṃ juhuyāt | vaśo bhavati | puruṡastrīvaśīkaraṇe etameva juhuyāt | agastikāṡṭhairagniṃ prajvālya dīpavartīnāṃ paṭasyāgrata: | dīnāraśataṃ labhati | kṡīrāhāreṇa palāśasamidhānāṃ juhuyāt | pratidinaṃ tri:kālam | suvarṇaśataṃ labhati | samudragāminīṃ nadīṃ gatvā śataśatasahasraṃ juhuyāt | yāvad ratnāni pratilabhate | grahetavyam | ratnatrayopayojyaṃ bhāgo deya: | vaiśākhapūrṇamāsyāṃ sakalāṃ rātriṃ japet | ānantaryānmucyati | bodhivrkṡamūle bhagavata: āryamañjuśriyasya pūjāṃ krtvā apāmārga- samidhānāṃ dadhimadhughrtāktānāṃ juhuyāt | ātmānamuddiśya | sarvapāpairmukto bhavati | sapta sapta maricāni abhimantrya akākolīne bhakṡayet | pañcāśacchlokaśatāni grhṇāti | tacca yāvajjīvaṃ dhārayati bhagavato buddhasyāgrata: śatasahasraṃ japaṃ krtvā pannagabandhaṃ karoti | jale vaikaṅkatasami- dhānāṃ dadhimadhughrtāktānāmāryamañjuśriyasyāgrata: śatasahasraṃ juhuyāt | ardharātre pañca dīnāraśatāni pratilabhate ardhaṃ ratnatrayopayojyam | kumudāni dine dine’ṡṭasahasraṃ juhuyāt | vināyakairmukto @530 bhavati | kārttikaśuklapakṡe kṡīrayāvakāhāra: śākāhāro vā poṡadhika: pañcadaśyāṃ trirātroṡito vaikaṅkataphalānāṃ ghrtāktānāṃ lakṡaṃ juhuyāt rūpakasahasraṃ pratilabhate | grāmasvāmī bhavati | ardhaṃ ratnatrayopayogam | śucau bhūpradeśe gocarmamātraṃ maṇḍalamupalipya tanmadhye padmākārāṃ vediṃ krtvā gandhapuṡpadhūpavicitrabaliṃ krtvā vaikaṅkatasamidhānāṃ sugatavitastipramāṇānāṃ lakṡaṃ juhuyāt | agnyākārā nīlavarṇā arciṡo niścaranti | sādhakaṃ pradakṡiṇīkrtya punarapyagnikuṇḍe praviśanti | evaṃ siddho bhavati | sarvasādhaneṡu agnirāvāhitavyam | evaṃ siddho bhavati | gaṅgāyāmaṃsamātramudaka- mavatīrya lakṡaṃ japet yāvadākāśādityamaṇḍalaṃ drśyati | tata: bhagavāṃ siddho bhavati | yadi na paśyati na sidhyati ekavārāhiṃ gatvā gandhapuṡpadhūpabalividhānaṃ krtvā sakalāṃ rātriṃ japet | yāvaduśvaśatiṃ | tata: siddho bhavati | sarvasādhaneṡu sā ca vaktavyā | rūpakaśataṃ dine dine dadāti | sarvaṃ vyayīkartavyam | anyathā na dadāti | palāśakāṡṭhairagniṃ prajvālya araṇyagomayānāṃ dadhimadhu- ghrtāktānāṃ aṡṭasahasraṃ juhuyāt | gośataṃ labhati | mātuluṅgaphalānāṃ aṡṭasahasraṃ juhuyāt palāśāgnau | yāvad gaṇapatirāgacchati | sa vaktavya:-mama dine dine dīnāramekaṃ dehi | dadāti | sarva: vyayīkartavya: | bhagavata: pādau sprśeti vaktavya: | tata: siddho bhavati | athavā na dadāti bilvaphalānāṃ dadhimadhughrtāktānāṃ sadhātuke caitye paṭasyāgrata: ekarātroṡita: vaikaṅkatasamidhāgniṃ prajvālya aṡṭasahasraṃ juhuyāt | anena karmaṇā śrīmāṃ bhavati | viṡayādhi- patirbhavati | kiṃkirāṭapuṡpāṇi dine dine aṡṭasahasraṃ juhuyāt | dināni sapta | aṡṭau paṇaṃ pratilabhate | śāntikaṃ kartukāmo lājāhutīnāṃ aṡṭasahasraṃ juhuyāt | śāntirbhavati | puṡṭi- micchatā kṡīravrkṡasamidhānāmagniṃ prajvālya trisaṃdhyaṃ tilataṇḍulānāmaṡṭasahasraṃ juhuyāt | divasāni trīṇi | puṡṭirbhavati | āmrakāṡṭhairagniṃ prajvālya dūrvāṅkurāṇāṃ aṡṭasahasraṃ juhuyāt | vivāde uttaravādī bhavati | astamite vrīhituṡāṇāṃ nāmaṃ grhītvā vāmahastena juhuyāt | saptarātraṃ vaśo bhavati | rājasamidbhiragniṃ prajvālya tilataṇḍulānāṃ aṡṭasahasraṃ trisaṃdhyaṃ juhuyāt | divasāni trīṇi arthaṃ dadāti | gaṅgāyāmusalaśabdarahite śucau pradeśe ubhayakūlamrttikāṃ grhya sacaturasrāṃ saptahastāṃ vedikāṃ krtvā madhye sahasrapatraṃ padmaṃ krtvā tasyopari sugatavitastipramāṇaṃ pañcalohitakaṃ cakraṃ pratiṡṭhāpya maṇḍalamadhye paṭasyāgrata: sādhayitavya: | gandhapuṡpai: śvetacandanairarcayitvā mandāraka- raktapuṡpamālāṃ dattvā tato gandhādibhi: pūjāṃ krtvā ghrtapradīpamālā sapta deyā | caturdiśaṃ catvāro ghrtakumbhā: prajvālayitavyā: | caturdiśaṃ catvāra: kalaśā: sarvabījapūrṇakā ratnāni ca prakṡipya sthāpayitavyā: | kunduru-agaruśrīpiṡṭaka-guggulu-dhūpo deya: | balividhānaṃ krtvā caturdiśaṃ pūrvoktena dadhibhakto’pūpakaṃ deyam | dakṡiṇabhūtakrūraṃ udakamiśraṃ deyam | paścimāyāṃ diśi kuraṅguḍakṡīrapūrṇakaṃ deyam | uttarāyāṃ diśI pāyasapūrṇakaṃ balimupaharet | tata: palāśasamidbhiragniṃ prajvālya apāmārgasamidhānāṃ saptābhimantritānāṃ ghrtānāmaṡṭasahasraṃ juhuyāt nāmaṃ grahāya | vaśo bhavati | rājavrkṡasamidbhiragniṃ prajvālya lavaṇamayīṃ pratikrtiṃ krtvā śirādārabhya ekaikāmāhutiṃ saptābhimantritāṃ yāvaccaraṇāviti nāmaṃ grahāya aṡṭasahasraṃ juhuyāt | rājā @531 vaśo bhavati | śuklapañcadaśyāmaṡṭamyāṃ vā poṡadhiko’horātroṡito’patitagomayaṃ grhya gocarma- mātrasthaṇḍilamupalipya sadhātuke caitye āryamañjuśriyasya rajatamaye vā bhājane kapilāyā: go: samānavatsāyā: kumārīmathitaṃ navanītaṃ grhya kuśapiṇḍakopaviṡṭa: vāmahastena bhājanaṃ grhya dakṡiṇahastenānāmikāyāmaṅgulyā āloḍayaṃ tāvajjaped yāvadūṡmāyati | tat pātavyam | medhāvī bhavati | sakrduktaṃ grhṇāti | atha dhūmāyati vaśīkaraṇam | atha jvalati antardhānaṃ bhavati | bahuputrikāṃ aṡṭasahasraṃ juhuyāt | tena bhasmanā udakakumbhāṃścatvāra: samiśrīkrtvā kārayitavyā | aṡṭaśatābhimantritāṃ vācāṃ dakṡiṇahaste baddhvā yāvat sarvatrottaravādī bhavati | aparājitapuṡpāṇāmaṡṭasahasraṃ juhuyāt | saṃgrāme’parājito bhavati | kumārīkartitasūtreṇa saptābhimantritena granthaya: kartavyā: bandhitavyā: | sthāvarajaṅgamā viṡā nātra prabhavanti | dāruṇena sarpeṇa daṡṭasya nāmaṃ graham#ya saptābhimantritamudakacūrṇakaṃ pānāya deyam | mrto'pyuttiṡṭhati | tathaiva caturdiśābhimantritaṃ krtvā prānāya deyam | takṡakenāpi daṡṭo jīvati | stanagaṇḍi- kāyāṃ saptābhimantritayā mrttikayā lepayet | mucyati | vedanā na bhavati | māryupadrave nagaramadhye vā ardharātrau sthaṇḍilakamupalipya śuklaṃ baliṃ krtvā kṡīravrkṡasamidbhiragniṃ prajvālya kṡīrāhutisahasraṃ juhuyāt | māryupaśamayati | atha nopaśamayati, tato’nyatamasmin divase madhyāhnavelāyāṃ śleṡmātakasamidbhiragniṃ prajvālya siddhārthānāmaṡṭasahasraṃ juhuyāt | sadyo māriṃ praśamayati | anena vidhinā krtena viṡamabandha: | yāvanta: sattvā te tasya vaśā bhavanti | kūṡmāṇḍa- vaśīkaraṇe kūṡmāṇḍasamidhānāmaṡṭasahasraṃ juhuyāt | mā(ri)mupaśamayati | pretavaśīkaraṇe tilapiṡṭakānāmaṡṭasahasraṃ juhuyāt | pretā vaśyā bhavanti | piśācavaśīkaraṇe śmaśānacelakā- nāmaṡṭasahasraṃ juhuyāt | piśācā vaśā bhavanti | yakṡavaśīkaraṇe vaṭavrkṡasamidhānāṃ dadhimadhu- ghrtāktānāmaṡṭasahasraṃ juhuyāt | yakṡā vaśā bhavanti | apasmārojehāravaśīkaraṇe ūrṇāhutī- nāmaṡṭasahasraṃ juhuyāt | vaśā bhavanti | ghrtāktānāṃ guggulugulikānāmaṡṭasahasraṃ juhuyāt | mahādevānucarā graham# vaśā bhavanti | vīrakrayakrītāṃ mana:śilāṃ grhītvā rājavrkṡasamidbhiragniṃ prajvālya tāvajjaped yāvadagnivarṇā bhavati | tata: samānavatsāyā: go: kapilāyā: kanyāmathitena navanītena krtvā tasmiṃ ghrte nirvāpayet | evaṃ dadhipūrṇabhājane madhupūrṇe ca | tata: anenaiva rakṡāṃ krtvā samudgake sthāpya candragrahe trirātroṡitena sadhātuke caitye āryamañjuśriyasyāgrata: pūjāṃ krtvā uttarāmukhenāśvatthapatracatuṡṭaye sthāpya tāvajjaped yāvadūṡmāyati | dhūmāyati | prajva- lati | vaśīkaraṇāntardhānamākāśagamanamiti | evaṃ añjanaharitālarocanāṃ ceti | rocanāyā ayaṃ viśeṡa:-śuklapañcadaśyāṃ padmapatre sthāpya āryamañjuśriyasyāgrata: karasaṃpuṭena grhītvā tāvajjaped yāvat trividhā siddhi: | ete ca karmā mūlapaṭasyāgrata: kartavyāni | saptarātraṃ pañcalohena padmaṃ krtvā kuṅkumarocanakarpūramudake piṡṭvā padmaṃ mrakṡayitvā tata: śuklāṡṭamyāmupoṡadhikena tri:kāla- snāyinā śucivastraprāvrtena sadhātuke caitye āryamañjuśriyasyāgrata: dakṡiṇena hastena grhītena tāvajjaped yāvat prajvalati | tatastena grhītena vidyādharo bhavati | daśavarṡasahasrāṇi jīvati | @532 evaṃ kaṭakamakuṭaśrṅkhalā ceti | evaṃ śailaraktacandanaṃ guggulaṃ nandyāvartamūlaṃ girikarṇikā tuṡaṃ vrīhikuṡṭhatagaraṃ madhu pippalī turuṡkaṃ caikata: krtvā samabhāgāni kārayet | tata: kapilāyā: samānavatsāyā: go: kṡīraṃ guhya kanyāmathitena navanītena modayitvā gulikāṃ kārayet | akṡatailena dīpo dātavya: | tata upoṡadhikena śuklacaturdaśyāmahorātroṡita: aśvatthapatrāntaritāṃ gulikāṃ krcā āryamañjuśriyasyāgratastāvajjaped yāvad dhūmāyati | sakhāyānāṃ dattvā ātmanā mukhe prakṡipet | antarhito bhavati | atha jvalati, ākāśagāmī bhavati | aparo vidhi: | sadhātuke caitye paṭasyāgrata: poṡadhikenodārāṃ pūjāṃ krtvā arkasamidbhiragniṃ prajvālya dadhimadhughrtāktānāṃ khadirasamidhānāmaṡṭasahasraṃ juhuyāt śuklacaturdaśyāmārabhya yāvat pañcadaśīti | siddhā eva siddho bhavati | evaṃ poṡadhikena lakṡaṃ japtavyam | parata: karmāṇi bhavanti | anayā pūrvasevayā siddho bhavati | atha rājānaṃ rājamātraṃ vā vaśīkartukāmo bhagavata: pūjāṃ krtvā rājavrkṡasamidhānāṃ iṅguda- tailāktānāṃ aṡṭasahasraṃ juhuyāt caturdaśīmārabhya yāvat pañcadaśīti | anena karmaṇā du:śī- lasyāpi siddhirbhavati | caturvarṇaṃ vaśīkartukāma: pāyasaṃ haviṡānnamānīya peyakrsarā ceti juhu- yāt | vaśyā bhavanti | rātrau śuciraṡṭaśataṃ japet | sarvabandhanānmocayati | krodhamupaśamanaṃ piṇḍakatuṡahomena vā | kanyāvaśīkaraṇe tilāṃ juhuyāt | vastrakāmena karppaṇaṃ juhuyāt aṡṭa- sahasraṃ saptarātraṃ | vacāṃ aṡṭasahasrābhimantritāṃ krtvā haste badhvā yaṃ yācayati taṃ labhate | nitya- jāpena pratyaṅgirā padmasūtrādinā aṡṭasahasrābhimantritena yasya haste badhnāti, tasya rakṡā krtā bhavati | dhanamicchaṃ guggulugulikānāmaṡṭasahasraṃ juhuyāt saptarātram | kulapatikāma: gandhāṃ juhuyāt saptarātraṃ ghrtāktāṃ | grāmaṃ labhati | puṡpamaṡṭaśatābhimantritaṃ yasya dadāti, sa vaśo bhavati | kuṅkumatagaratālīsapatraṃ samrṇālaśatapuṡpaśrīveṡṭasamāyuktaṃ vidhinābhimantritaṃ rājadvāre vastrasamālabhaṃ strīpuruṡaprayuktavaśīkaraṇaṃ yuddhavijayakaraṇam | dhvajamaṡṭasahasravārāṃ parijapya gandhapuṡpadhūpaṃ cābhimantrayitvā saptadadhikuṇḍeṡu arghyaṃ visarjayet | parasainyaṃ darśanādeva ca naśyati | krṡṇatilāṃ paṭasyāgrata: aṡṭasahasrābhimantritaṃ krtvā yasya nāmaṃ grahāya bhakṡayati, sa vaśo bhavati | aṡṭasahasrajaptā sarvabījāni sarvauṡadhya: sarvagandhāni ca surabhipuṡpāṇi padmaṃ vā sarvāṇi akālamūlakalaśe prakṡipya, bodhivrkṡe aṡṭasahasraṃ japet | svayaṃ vā snāpayet | anyaṃ vā snāpa- yet | sarvopadravebhyo mukto bhavati | padmaṃ vā padmapatraṃ vā nirdhūmeṡu aṅgāreṡu yasya nāmnā juhoti, sa vaśyo bhavati | bilvapatraṃ madhusaṃyuktaṃ aṡṭasahasraṃ juhuyāt | rājapatnī vā rājamahiṡī vā vaśīkaroti | sarvasattvavaśīkaraṇe priyaṅgu juhuyāt | yasya nāmaṃ grahāya raktaśālaya: juhoti | sa vaśo bhavati | kumārīvaśīkaraṇe kesarapuṡpāṃ juhuyāt | paṭasyāgrata: kṡīrapāyasaṃ aṡṭasahasrāṃ juhuyāt | yasya nāmnā sa vaśo bhavati | sadhātuke caitye pūrvābhimukhaṃ paṭaṃ pratiṡṭhāpya, śukla- pratipadamārabhya vediṃ pūrvottarāgrairdarbhairvistīrya, bilvasamidhābhiragniṃ prajvālya, vikasitānāṃ padmānāṃ dadhimadhughrtāktānāṃ trisaṃdhyamaṡṭasahasraṃ juhuyāt | aguruturuṡka-kunduruka-śrīpiṡṭakena ca dhūpo deya: | kṡīradadhibhaktaṃ baliṃ dadyāt | vighnānāṃ sarvabhautikaṃ baliṃ deyā | tato’ṡṭamyāṃ @533 prabhrti vikasitānāṃ śvetapadmānāṃ dadhimadhughrtāktānāṃ trisaṃdhyamaṡṭasahasraṃ juhuyāt | mahānidhānaṃ viṡayaṃ vā labhate | dadhimadhughrtāktānāṃ pītapuṡpāṇāṃ dine dine’ṡṭasahasraṃ juhuyāt | deśaṃ labhati | trirātroṡita: saktavāhāreṇa vā homa: kartavya: | evaṃ saptati: śatasahasrairānantarya- kāriṇasyāpi sidhyati | tadeva samidhānāṃ dadhimadhughrtāktānāṃ lakṡaṃ juhuyāt | suvarṇakoṭiṃ labhate | prātarutthāya prayata: snāto brahmacāryagniṃ prajvālya, nāgakesarapriyaṅguṃ rājānaṃ rājamātraṃ vā vaśīkartukāmo’ṡṭasahasraṃ juhuyāt | trisaṃdhyam | trimāsābhyantareṇa viśiṡṭaphalaṃ prāpnoti | dravyaṃ prabhūtaṃ ca | govatsatuṇḍānāṃ śatasahasraṃ juhuyāt | gośataṃ labhate | priyaṅgunāgakesara- samidhānāṃ yasya nāmnā juhoti, sa vaśyo bhavati | khadirasamidhānāṃ dadhimadhughrtāktānāṃ paṭasyā- grato’ṡṭasahasraṃ trisaṃdhyaṃ juhuyāt | mahānidhānaṃ labhati | tad dīyamānamakṡayaṃ bhavati | samudra- gāminīṃ nadīmavatīrya padmānāṃ raktacandanāktānāṃ śatasahasraṃ pravāhayet | padmarāśitulyaṃ nidhānaṃ paśyati | paṭasyāgrato bilvāhutīnāmaṡṭasahasraṃ juhuyāt trisaṃdhyam | bhogānutpādayati | tila- taṇḍulānekīkrtya paṭasyāgrato’ṡṭasahasraṃ trisaṃdhyaṃ juhuyāt saptarātram | akṡayamannamutpadyate | nāgānāṃ nāgapuṡpāṇi juhuyāt | vaśā bhavanti | yakṡāṇāṃ paṭasyāgrato guggulugulikānāmaṡṭa- sahasraṃ juhuyāt trisaṃdhyaṃ saptarātramaśokasamidbhi: | yakṡiṇī vaśā bhavati | śrīvāsakaṃ paṭasyāgrato juhuyāt kinnarā vaśā bhavanti | devānāṃ vaśīkartukāma: mūlapaṭasyāgrato- ‘grarusamidhānāṃ ghrtāktānāmaṡṭasahasraṃ juhuyāt trisaṃdhyamekaviṃśatirātram | vaśā bhavanti | paṭasyāgrata: kundurukaṃ juhuyāt | pretā vaśā bhavanti | sarjarasaṃ juhuyāt | vināyakā vaśā bhavanti | piṇyākahomena sarvāṃ vaśīkaroti | rājānaṃ rājamātraṃ vā vaśīkartukāma: paṭasyāgrato rājasarṡapāṃ tailāktāmaṡṭasahasraṃ juhuyāt saptarātram | vaśā bhavanti | yaducyanti tat karoti | rājakanyāvaśyārthe paṭasyāgrato rājikāṃ juhuyāt | purāhitaṃ vaśīkartukāma: paṭasyāgrata: ghrtaṃ juhuyāt | kṡatriyaṃ vāhutibhi: | vaiśyavaśīkaraṇe kṡīraṃ juhuyāt | śūdravaśīkaraṇe krsarāṃ juhuyāt | sarvastriyovaśīkaraṇe lavaṇahomena | raṇḍāṃ māṡahomena | sarvasattvāṃ tilatailākte vaśīkaroti | sarveṡāṃ aṡṭasahasriko homa: saptarātram | śucirbhūtvā caturbhaktoṡita: bilvasami- dhābhiragniṃ prajvālya bilvānāṃ juhuyāt | śatasahasraṃ nidhānaṃ paśyati | viṃśatirātraṃ kṡīrayāvakā- hāreṇa śvetasarṡapāṇāṃ lakṡaṃ juhuyāt | arthaṃ labhate | krtapuraścaraṇa: gaurasarṡapāṇāṃ ghrtāktānāṃ paṭasyāgrata: rātrau divasaṃ juhuyāt | māsenaiva suvrṡṭiryatrecchati | caturbhaktoṡito daśasahasrāṇi etadeva juhuyāt | arthaṃ labhate | sadhātuke caitye paṭaṃ pratiṡṭhāpya palāśakāṡṭhairagniṃ prajvālya utpalānāṃ lakṡaṃ juhuyāt grāmaṃ labhati | paṭasyāgrata: gandhapuṡpadhūpaṃ vā kṡīrayāvakāhāra: padmaṃ juhuyāt | suvarṇasahasraṃ pratilabhate | kumudānāṃ paṭasyāgrato lakṡaṃ juhuyāt | yaṃ manasā cintayati, taṃ labhate | paṭasyāgrato bilvānāṃ sahasraṃ juhuyāt | nidhānaṃ paśyati | paṭasyāgrato dadhimadhughrtāktānāṃ padmānāṃ śatasahasraṃ juhuyāt kṡīrayāvakāhāra: | suvarṇasahasraṃ pratilabhate | trirātroṡito’garusamidhānāmaṡṭasahasraṃ juhuyāt | tata: sarvarātriko jāpo @534 deya: | paṭa: prakampate | sragdāmacalanaṃ vā | tata: siddho bhavati | yaṃ manasā cintayati, taṃ dadāti | mahāpuruṡavaśīkaraṇe paṭasyāgrata: jātīpuṡpāṇi juhuyāt | viṡamārthaṃ karavīrapuṡpāṇāṃ juhuyāt | karṇikārapuṡpāṇāṃ juhuyāt | dīnāraśataṃ labhate | senāpatikāma: kundapuṡpāṇi juhuyāt | saināpatyaṃ labhate | tārāvartapuṡpaṃ juhuyāt | dīnārasahasraṃ labhate | muculindalakṡaṃ juhuyāt | suvarṇasahasraṃ labhati | śvetakaravīrapuṡpahomena tripaṭṭe baddho bhavati | viṡayamapi labhate | paṭasyāgrata ādhārako'gnimupasamādhāya pratidinaṃ vardhamānā pūjā kāryā | gandhatailāktānāṃ kanakasya tuṭimātraṃ sahasraṃ juhuyāt yāvad bhagavāṃ varada: | tata: vidyādharacakravartī bhavati yaṃ prārthayati | rajatacūrṇaṃ juhuyāt | rājyaṃ dadāti | āyasaṃ cūrṇaṃ juhuyāt | dīnārasahasraṃ labhati | kuṅkumāhutiṃ gandhatailāktāṃ śatasahasraṃ juhuyāt | yāvata: prārthayati, taṃ labhati | sarvagandhā- hutīnāṃ lakṡaṃ juhuyāt | yathābhipretaṃ viṡayaṃ labhati | karpūrāhutīnāṃ lakṡaṃ juhuyāt | dīnāralakṡaṃ labhati | candanasamidhānāṃ gandhatailāktānāṃ lakṡaṃ juhuyāt | dīnārasahasraṃ labhati | suvarṇacelāhutilakṡaṃ juhuyāt | dīnārasahasraṃ labhati | agarusamidhānāṃ lakṡaṃ juhuyāt | śrutidharo bhavati | dhāsakasamidhānāṃ gandhatailāktānāṃ lakṡaṃ juhuyāt | mahāvyāvyupaśamo bhavati | nimbaphalānāṃ gandhatailāktānāṃ lakṡaṃ juhuyāt sarvabandhanānmocayati | samānavatsāyā go: ghrtaṃ grhya, lakṡābhimantritaṃ pibet | medhāvī bhavati | arkapuṡpāṇāṃ lakṡaṃ juhuyāt | sarvasattvavallabho bhavati | puṡpaphalaṃ saptābhimantritaṃ krtvā yasya dīyate, sa vaśo bhavati | poṡadhika: śuklapañcadaśyāṃ sadhātuke caitye’patitagomayena maṇḍalakamupalipya, gandhapuṡpaghrtapradīpābhi: pūjāṃ krtvā, udumbarakāṡṭhairagniṃ prajvālya, brāhmīsamidhānāmaṡṭasahasraṃ juhuyāt | haviṡyāhāro medhāvī bhavati | brāhmaṇavaśīkaraṇe kṡīraṃ juhuyāt | sa vaśo bhavati | kṡatriyasya haviṡyaṃ juhuyāt | vaśo bhavati | vaiśyavaśī- karaṇe yavadadhimiśraṃ haviṡyaṃ caikīkrtya juhuyāt | vaśo bhavati | śatruṃ drṡṭvā japet | stambhito bhavati | udakena saptābhimantritena sarvāśāṃ pūrayati | sarvarogeṡu unmārjanam | lodhragulikāyā saptābhimantritayākṡīṇyañjayet | akṡirogamapanayati | glānasya sūtrakaṃ saptābhimantritaṃ bandhitavyam | sarvagrahā na prabhavanti | bhasmanā saptajaptena maṇḍalabandha: śikhābandhenātmarakṡā bhavati | saptajaptena loṡṭakena diśābandha: | du:prasavāyā tailaṃ parijapya dātavyam | sukhaṃ pravasati | mūḍhagarbhāyā rtukālasamaye krāntasnātāyā gokṡīramaṡṭaśatābhimantritaṃ krtvā sarvabuddhabodhisattvānāṃ praṇāmaṃ kārayitvā pānāya deyam | paramānnaṃ ca ghrtamiśraṃ bhojayitavyā: | tata: putraṃ pravasati | prāsādikaṃ śuklapratipadamārabhya pūrvābhimukhaṃ paṭaṃ pratiṡṭhāpya, pratidinaṃ gugguluguḍikānāmaṡṭa- sahasraṃ juhuyāt trisaṃdhyam | yamicchati taṃ dadāti | krtapuraścaraṇa: sadhātuke caitye paṭaṃ prati- ṡṭhāpya, gandhapuṡpadhūpabaliṃ dattvā, paṭasyāgrato’garusamidhānāmaṅguṡṭhaparvamātrāṇāṃ turuṡkatailāktānāṃ juhuyāt saptarātraṃ trisaṃdhyam | rājyaṃ dadāti | vidyādharamantardhānaṃ vā pādapracārikaṃ vā śruti- dharatvaṃ dadāti | atha gulikāṃ sādhayitukāmena karṇikārakesaraṃ nāgakesaraṃ śvetacaṃdanaṃ gajamadaṃ caikīkrtya, chāyāśuṡkāṃ guḍikāṃ krtvā, śucivastrāyā: kanyāyā: pīṡayeta | puṡyanakṡatre @535 karaṇīyam | śucirbhūtvā saptaguṭikāṃ trilohaveṡṭitāṃ krṡṇāgarusamudgake prakṡipya, paṭasyāgrato japed, yāvat khaṭakhaṭāyati | tāṃ grhya bhagavato ekaṃ datvā mukhe prakṡipyāntarhito bhavati | paṭasyāgrata: lakṡānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | nidhānaṃ labhati | kadambapuṡpāṇāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | sarvasattvā vaśā: | samudragāminīṃ nadīmavatīrya upavasita: kesarapuṡpāṇāmaṡṭasahasraṃ juhuyāt | daśavastrayugāni labhati | paṭasyāgrata: jātīpuṡpāṇāṃ dadhimadhughrtāktānāṃ trisaṃdhyamaṡṭasahasraṃ juhuyāt divasāni sapta | sarvasattvānāṃ priyo bhavati | viṡayaṃ dadāti labhati | kumudapuṡpāṇāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | divasāni sapta | pañcaviṡayāṇi labhante | rājavaśīkaraṇe rājasarṡapāṃ juhuyāt saptarātram | brāhmaṇavaśīkaraṇe karaṇṭakapuṡpāṇāmaṡṭasahasraṃ juhuyāt saptarātram | vaiśyavaśīkaraṇe saugandhika- puṡpāṇāmaṡṭasahasraṃ juhuyāt saptarātram | śūdravaśīkaraṇe’ṡṭasahasreṇāgnau juhuyāt saptarātram | raṇḍā vaikaṅkatasamidhānāmaṡṭasahasraṃ juhuyāt saptarātram | sadhātuke caitye rocanāmaṡṭasahasrābhi- mantritāṃ krtvā rājakule gacchet | sarve vaśā bhavanti | dūrvāṅkurāṇāmaṡṭasahasraṃ juhuyāt | śāntirbhavati parasya | ātmana: śāntiṃ kartukāmena trisaṃdhyaṃ kṡīraṃ juhuyāt | śāntirbhavati | mahādevasya dakṡiṇāṃ mūrtiṃ tāmrabhājane ghrtaṃ sthāpya, sahasraṃ japet | sarvabhūtikaṃ baliṃ nivedya ca | ghrtaṃ calati | tata: siddho bhavati | lalāṭe tilakaṃ krtvā sarvajanapriyo bhavati | medhāvīkaraṇe bhagavata- ścāmitābhasyāryamañjuśriyasya ca pūjāṃ krtvā rajate vā tāmre vā ghrtaṃ sthāpya tāvajjaped | yāvat trividhā siddhi: | taṃ pītvā medhāvī bhavati | dhūmāyamāne’ntardhānam | jvalitenākāśagamanam | mana:śilāṃ sādhayitukāmena kṡīrayāvakāhāro lakṡaṃ japet | mahādevasyāgrata: trirātroṡita: saptabhiraśvatthapatrai: pratiṡṭhāpya tribhirācchādya sarvabhūtikāṃ baliṃ nivedyam | ayantrita ātmana: sakhāyānāṃ ca rakṡāṃ krtvā tāvajjaped, yāvat trividhā siddhi: | jvalitena daśavarṡasahasrāṇi jīvati | ayomayaṃ cakraṃ krtvā triśūlaṃ vā, udārāṃ pūjāṃ krtvā dakṡiṇahastena grhītvā paṭasyā- grata: paryaṅkopaviṡṭastāvajjaped, yāvad ciṭaciṭāyati | jvalati | taṃ grhītvā vidyādharo bhavati | sarvadevamanuṡyā vaśā bhavanti | aṅgulisādhanaṃ kartukāma: nadyā ubhayakūlamrttikāṃ grhya, tayā- ṅguliṃ kārayet | tamaṅguliṃ paṭasyāgrata: sthāpayitvā, tāvadākarṡayet | yāvadāgaccheti | siddhā bhavati | tayā yamākarṡayati, sa āgacchati | rocanāṃ sādhayitukāma: krtapuraścaraṇa: paṭasyāgrata: pratiṡṭhāpya gandhapuṡpadhūpaṃ dattvā tāvajjaped, yāvajjvalitamiti | tayā ca siddhayā pañcavarṡasaha- srāṇi jīvati | padmaṃ sādhayitukāmena raktacandanamayaṃ padmaṃ krtvā paṭaṃ sadhātuke caitye pratiṡṭhāpya tasyāgrato grhītvā krtapuraścaraṇastāvajjaped, yāvajjvalatīti | grhītvā sarvavidyādharacakravartī bhavati | kailāsānucarā devā: vaśā bhavanti | sarvavidyādharāṇāmadhrṡya: | udakena viṡacikitsā | jvarādeśanaṃ svasthāveśinaṃ sakrjjaptenātmarakṡā | sūtrakenodakena japtena sakhāyarakṡā | trijaptena diśābandha: | caturjaptena maṇḍalabandha: | krṡṇāṡṭamyāmahārātroṡitena kapilāyā go: samānavatsāyā apatitagomayenāryamañjuśriyaṃ krtvā pūrvābhimukhaṃ sthāpya mahatīṃ pūjāṃ krtvā, tasyāgrato lakṡaṃ @536 japet | tato bhagavāṃ śira: kampayati, anyaṃ vā siddhinimittaṃ darśayati | tata: siddho bhavati | yaṃ cintayati, taṃ sarvaṃ karoti | bhagavāṃ varado bhavati | sarvecchāṃ saṃpādayati | svapne ca śubhāśubhaṃ kathayati | yatheṡṭaṃ prayuñjīta | pūrvāhṇe sahasrajaptena mrṡṭamannamutpadyate | poṡadhika: kṡīrayāvakāhāra: parvataśikharamāruhya śatasahasraṃ japet | darśanaṃ bhavati | īpsāṃ saṃpādayati | paṭasyāgrata: saptarātraṃ kundurukamaṡṭasahasraṃ juhuyāt krtapuraścaraṇa: | ekapradeśe rājā bhavati | trisaṃdhyaṃ kaṇānāmaṡṭasahasraṃ juhuyāt sarvarātram | dīnāraśataṃ labhati | āṭaruṡakakāṡṭhairagniṃ prajvālya āṭaruṡakapuṡpāṇāṃ ghrtāktānāmaṡṭasahasraṃ juhuyāt | suvarṇaṃ labhati | krṡṇacaturdaśyā- mahorātroṡitena ghrtāktānāṃ rājikāmaṡṭasahasraṃ juhuyāt | rūpakasahasraṃ labhati | athavā grāmaṃ bhavati | paṭasyāgrata: śleṡmātakakāṡṭhairagniṃ prajvālya, trirātraṃ dūrvāpravālānāṃ lakṡaṃ juhuyāt | gosahasraṃ labhati | surasīpatrāṇāmaṡṭasahasraṃ juhuyāt | divyaṃ grhaṃ labhati | manasā lakṡajaptena purāṇasahasraṃ labhati | śrīpiṡṭakasahasraṃ juhuyāt saptarātraṃ trisaṃdhyam | dīnārasahasraṃ labhati | yathābhipretaṃ sarvaṃ saṃpādayati | śrīmāṃśca bhavati | subhagaśca bhavati | nadyāyāṃ raktapuṡpāṇi homa- yet | raktāni vastrāṇi labhate | śuklāṡṭamyāṃ śuklapañcadaśyāṃ vā viviktabhūpradeśe śvetārkasyādhastā- dāryamañjuśriyasya gandhapuṡpadhūpaṃ ca dattvā mālyaṃ cāṡṭasahasraṃ japet | paścādaṅguṡṭhaparvamātramārya- mañjuśriyaṃ kārayet | śuklāṡṭamyāṃ vivikte pradeśe valmīke śuklagandhabalimālyadhūpanivedyamaṡṭa- sahasraṃ japet | tato valmīkamrttikāṃ grhya gandhodakena mardayet | tasyā mrttikāyā pūrvakrtaṃ pratimāmudramarkakṡīreṇa pratimudrāṃ krtvā tata: śuklapratipadamārabhya yāvadaṡṭamīti tri:kālaṃ bhagavata: pūjāṃ krtvā baliṃ dadyāt | tato jātīpuṡpāṇāmaṡṭasahasreṇa hantavya: | poṡadhikena kṡīrayāvakā- hāreṇa darbhasaṃstaraśāyinā sādhayitavyam | dīnārasahasraṃ labhati | satatajāpena yātrāsiddhimavā- pnoti | yadi divasāni saptāṡṭasahasraṃ japet | grāmaṃ labhate | śrīmāṃ bhavati | arthamutpādayitu- kāmena goṡṭhaṃ gatvā krṡṇāṡṭamyāṃ parebhya: kṡīrayāvakāhāro lakṡaṃ japet | aparasmiṃ krṡṇacaturdaśyāṃ tato’horātroṡitena tatraiva śatasahasraṃ japtavyam | dīnārāṇāmaṡṭaśatāni labhati | yamicchati suvarṇaṃ vā grāmaṃ vā, labhati | krṡṇacaturdaśyāmahorātroṡita: paṭasyāgrata: bodhivrkṡakāṡṭhairagniṃ prajvālya vacāmaṡṭasahasraṃ japet | dīnāraśataṃ labhati | krṡṇāṡṭamyāṃ palāśakāṡṭhairagniṃ prajvālya, dadhimadhu- ghrtāktānāṃ gugguluguḍikānāṃ paṭasyāgrata: śatasahasraṃ juhuyāt | dīnāraśataṃ labhate | śatapuṡpāṇāṃ lakṡaṃ juhuyāt | dīnāraśataṃ labhati bilvasamidhānāṃ śatasahasraṃ juhuyāt | yamicchati taṃ saṃpādayati | gaṅgānadītīre, samudrapuline vā, anupahate mānuṡavarjite bālukāyāṃ sugata- vitastipramāṇaṃ stūpaṃ krtvā yathāvibhavato gandhapuṡpadhūpaṃ datvā aṡṭasahasrābhimantritaṃ kuryāt | evaṃ dine dine gandhādīn dattvā yāvadaṡṭottaraṃ stūpasahasraṃ pūrṇamiti | paṭṭabandhamavāpnoti | tilānāmaṡṭasahasraṃ juhuyāt | yasyecchati sa vaśo bhavati | sadhātuke caitye pūjāṃ krtvāṡṭa- sahasraṃ japet | śubhāśubhaṃ kathayati | āpyāyanaṃ kartukāmo bhagavato’grata: kṡīravrkṡa- samidhānāṃ ghrtāktānāmaṡṭasahasraṃ juhuyāt | tata: sā vidyā āpyāyitā bhavati | saptame @537 sādhane prayoktavya: | yatra brahmarākṡaso’nyo vā sattva: krtapuraścaraṇa: tatra gatvā daśasahasrāṇi japet | mahānidhānaṃ prayacchati | kṡīrayāvakāhāra: sadhātuke caitye saṃvatsaraṃ japet | tatraiva paṭaṃ pratiṡṭhāpya krṡṇāṡṭamyāṃ trirātroṡita: udārāṃ pūjāṃ krtvā baliṃ nivedya paṭasyāgrata: agniṃ prajvālya vaṭavrkṡasamidhānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | kuberādyā yakṡā: āgacchanti | na bhetavyaṃ..ca sthāpya, tasyopari supiṇḍaṃ paryaṅkaṃ badhvā, hastenāvaṡṭabhya, tāvajjapet tāvajjva- litamiti | atrāntare sarvanarakatiryagyonikānāṃ du:khaṃ vyupaśamayati | vidyādharanikāyāśca saṃni- patanti | tata: sarvabuddhabodhisattvānāṃ namaskāraṃ krtvā grhītavyam | vidyādharairanugamyamāno vidyāpurīṃ gacchati | vidyādhararājā bhavati | sarvavidyādharā: pūjayanti | mahākalpasthāyī bhavati | anena vidhinā cakrakhaḍgamudgarādaya: praharaṇaviśeṡā: sādhyā: | sā ced vidyā sādhyamānā na sidhyati, tāmanena mantreṇa sametaṃ bhagavato buddhasyāgrata: paṭasya ca pūjāṃ krtvā aṡṭasahasraṃ japet | tatra kuśasaṃstare svaptavyam | ūnātiriktaṃ yaṃ vā mrgayati, tatra sthāne yakṡayakṡiṇī sahitā pūrvaseva: | tatra maṇḍalakamupalipya gaurasarṡapāṇāmaṡṭasahasraṃ juhuyāt | āgacchati | yatheṡṭaṃ vaktavyā | adhyeṡyatāṃ prayacchati | tāṃ bhakṡya kalpāyurbhavati | atha nāgacchati, saptarātraṃ kuryāt | āgacchati | atha śāntiṃ kartukāma: bhagavato’grata: kṡīrāhutyāṡṭasahasraṃ gandhodakena vābhyukṡayet | śāntirbhavati | pallavena mayūracandrakena vā sarpadaṡṭaṃ unmārjayet | nirviṡo bhavati | valmīkaśikharamāruhya nirāhāra ekapāda pūrvāhṇād yāvadaparāhṇaṃ japet | niyatavedanīyaṃ kṡīyate | tatra sthāne yatra tiṡṭhati tatra pūrvaseva: | tatra gatvā maṇḍalakamupalipya gaurasarṡapāṇāmaṡṭasahasraṃ juhuyāt | yakṡā āgacchanti | pūrvasthāpitena gandhodakena kalaśenārghyo deya: | yakṡā bruvanti-`kiṃ kartavyam ? āhūtā: sma’ | vaktavyam-`yakṡā vai ājñākarā bhavantu |’ tathāstvityuktvāntardhīyante yakṡā: | siddhā bhavanti | yaṃ mrgayati taṃ dadāti | divyāni rasarasāyanānyoṡadhavidhānāni prayacchanti | tata: sahasraparivrtasyāpi ṡaḍrasamāhāraṃ prayacchati | yanmrgayati tat sarvaṃ prayacchati | evaṃ vaśīkaraṇe krṡṇayorekatareṇa trirātroṡita: krtarakṡa: suyantrita: paṭasyāgrato nirdhūmāṅgārairguggulu- gulikānāmaṡṭasahasraṃ juhuyāt ghrtāktānām | ardharātrau devatāgacchati | vaktavyā-oṡadhīṃ prayacchanti, yaṃ vā mrgayati | vastrārthī dūrvakāṇḍānāṃ ghrtāktānāmaṡṭasahasraṃ juhuyāt, vastrāṇi labhati | vacāmaṡṭasahasrābhimantrite krtvā mukhe prakṡipya, sarvavyavahāreṡūttaravādī bhavati | sugandhatailaṃ parijapya, mukhaṃ mrakṡayet | rājakuleṡūttaravādī bhavati | añjanamaṡṭasahasrābhimantritaṃ krtvā akṡīṇyañjayet | vyavahāra uttaravādī bhavati | candrasūryagrahe vā śrotāñjane mukhe prakṡipya tāvajjaped, yāvanmukta iti | pīṡayitvā rakṡāṃ krtvāñjanamaṡṭasahasrābhimantritaṃ krtvā, akṡīṇya- ñjayet | adrśyo bhavati | sarvagandhānāṃ paṭasyāgrato lakṡaṃ juhuyāt | śriyaṃ paśyati | yaṃ varaṃ mrgayati taṃ labhati | maunī bhikṡāhāro lakṡaṃ japet | antarhito bhavati | paṭasyāgrato maṇḍalakamupalipya puṡpāvakīrṇaṃ krtvā udakacūlakā: saptābhimantritā: pātavyā: divasāni sapta | medhāvī bhavati | pūrvādhītaṃ ca na naśyati | brāhmīrasakarṡaṃ kṡīrakarṡa- @538 maṡṭaśataṃ parijapya pātavyam | dine dine medhā vardhate | yāvadekaviṃśatirātram | pañcaśatāni dhārayati grhṇāti | rakṡā udakena saptajaptena śirasi dātavyam | maṇḍalabandha: | khadirakīlakaireka- viṃśatijaptairgugguludhūpenāveśayati | viṡacchurikayā cikitsā pallavena vā grahanāśanam | saptajaptena śvetapuṡpeṇa gugguludhūpena vā grahagrhītānāṃ snāpayet | sūtrakaṃ bandhitavyam | śvetasarṡapāṃ tila- miśrāṃ ghrtāktāṃ juhuyāt | varado bhavati | rātrau homa: | sadhātuke caitye pūrṇamāsyāṃ sagauraveṇa maṇḍalakamupalipya aṡṭau pūrṇakalaśā aṡṭau ca puṡpamālāgaruturuṡkacandanakundurudhūpaṃ dahatā tāva- jjapet | tata: śarīrasiddhiṃ prayacchati | sadhātuke caitye kṡīrayāvakāhāra: yathāvibhavata: pūjāṃ krtvā śatasahasraṃ japet | jrmbhanamohānādiṡu karmasu samartho bhavati | saktubhakṡa: nadyāmaṃsamātramudakamavatīrya lakṡaṃ japet | vaśīkaraṇe antardhāna: śilādiṡu prayogeṡu susamartho bhavati | nāgasthāne karpāsāsthiṃ juhuyāt nāgā vaśyā bhavanti | yaṃ mrgayati taṃ labhate | dakṡiṇahastā- daṅgulimaṡṭābhimantritaṃ krtvā rājānaṃ tarjayed vaśyo bhavati | anenaiva vidhinā gaja- vyāghramahiṡādīṃstambhayati | tilahomena naranārīvaśīkaraṇaṃ viśitavikrayena rakṡā ātmarakṡā, pararakṡā, saptābhimantritena śikhābandha: | yuddhe rājakule vivāde japamānasya vijayo bhavati | ātmanā abhiṡekaṃ karttukāmaścatvāra: kalaśā akālanadīpalvalaprasravaṇodake vā sarva- gandhabījāni prakṡipya aṡṭasahasrābhimantritāni krtvā, tenodakenātmānamabhiṡiñcet | sarvavighna- vināyakālakṡmīvinirmukto bhavati | piśācajvare gandhodakenāṡṭaśatābhimantritenābhyukṡayet | svastho bhavati | vetālaṃ pūrvābhimukhakhadirakīlakai: vālāśallakai: sumantritaṃ krtvā suprayatnataśca- turdikṡu diśāsu khaḍgahastān puruṡāṃ sthāpya, vetālasya hrdaye upaviśya, āyasena sruveṇa loha- cūrṇaṃ juhuyāt | tasyā mukhājjihvā ni:sarati | tāṃ tīkṡṇena śasterṇa cchidya, nīlotpalasaṃni- kāśaṃ khaḍgaṃ bhavati | tena grhītena saparivāra utpatati | vidyādhararājā bhavati | ekādaśa varṡakoṭīṃ jīvati | kālaṃ gataśca deveṡūpapadyate | puṡpalohamayīṃ muṇḍiṃ lakṡaṇopetāṃ krtvā paṭa- syāgrata: krtapuraścaraṇa: saptarātrādhivāsitāṃ krtvā sahasrasaṃpātāhutiṃ bhagavato’grata: krṡṇacatu- rdaśyāṃ trirātroṡita: udārāṃ pūjāṃ krtvā balividhānaṃ rakṡāmaṇḍalabandhasīmābandhādikaṃ krtvā āryasaṃghaṃ yathāśaktita: bhojayitvā pādayo: praṇipatya, āryasaṃghaṃ anujñāpya mriyet | paṭasyāgrata: siddhārthapuñjakaṃ sthāpya, puñjasyopari japya dātavyam | sarvagrahāveśanam | gugguludhūpena sarvākālamrtyupraśamanaṃ sarvavātameghastambhanam | jāpena sarṡapān kṡipitvā sāvaṡṭambhenākāśe kṡipitavyam | sarvameghastambhanam | khadirakīlakaṃ saptajaptaṃ dātavyam | nirviṡo bhavati | sarvakalikalahavigrahavivādeṡu pañcaraṅgikaṃ sūtramaṡṭaśatābhimantritaṃ krtvā guhyasthāne dhārayitavyam | sarvakalikalahavigrahavivādā: stambhitā bhavanti | sarvaviṡayaṃ mantreṡu pānīyaṃ saptajaptaṃ dātavyam | nirviṡo bhavati | arthakāma: śucinā śucivastraprāvrtenāhorātroṡita: paṭasyāgrata: kundurukadhūpo deya: | svapne kathayati śubhaṃ vāśubhaṃ vā | saptasahasrāṇi rūpakaṃ labhati | sarvamudrā bhedabhasmanā bhogārthī nadīsaṃgame taḍāgānāmekatame’nyatra vā śucipradeśe paṭaṃ @539 pratiṡṭhāpya jāpahomaṃ samārabhet | padmānāṃ dadhimadhughrtāktānāṃ lakṡaṃ juhuyāt dvilakṡaṃ vā | tata: sarvakāmamavāpnoti | lakṡatrayahomena rājyaṃ dadāti | ekaviṃśatihomena mahādhanapatirbhavati | gugguluguḍikānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt ekaviṃśatirātram | puṡṭirbhavati | dīnārasahasraṃ labhate | kuḍye prakṡeptavya: | sarvaśatrava: stambhitā bhavanti | gomayamaṇḍalakaṃ krtvā sūtrakaṃ grhya maṇḍalamadhye sthāpya gugguludhūpaṃ dattvā mantraṃ japet | yadi jīvati, sūtrakaṃ nartati | na jīvati, na nartati | gomayena maṇḍalakamupalipya, caturhastapramāṇaṃ puṡpadhūpaṃ dattvā, tasminneva sthito japet | śatrūṇāṃ stambhanam | śastraṃ saptavāraṃ parijapya, dharaṇyā: sthāne nikhanitavyam | sarvakārkhoṭāśchinnā bhavanti | paracakradaṇḍaṃ saptavārāṃ parijapya nikṡeptavyam | avadhyo bhavati | apasmāranāśanam | apāmārgasamidbhiragniṃ prajvālya, krṡṇatilāṃ śvetakaravīramiśrāṃ juhuyāt | apasmāragrahā naśyanti | sarvajvareṡu krṡṇasūtrakaṃ bandhitavyam | sarvagrahaḍākinīṡu nīlasūtrakaṃ bandhitavyam | utpātagandhapiṭakalūtalohaliptacchedanaṃ gauramrttikāśyā bhavati | sarvasattvānāṃ candrasūryoparāge upavāsaṃ krtvā tailaṃ japet | tena tailena mukhaṃ mrakṡayet | arikulaṃ praviśet | maitracittamutpadyate | anenaiva vidhānena pratisarāṡṭasahasrābhimantritaṃ krtvā haste badhvā saṃgrāme’vataret | aparājito bhavati | kālyamutthāya sadhātuke caitye gomayamaṇḍalakaṃ krtvā udaka- culukadvayamekaikaṃ saptavārāṃ parijapya, mititavyam | anālapata: pibitavyam | prātarvelākāle tato bhojane prathamamālāpaṃ trayovārāṃ parijapya bhoktavyam | vikāle’ṡṭaśataṃ japya svaptavyam | sarva- karmāṇi viśudhyanti | vākyapariśuddhirbhavati | dine dine ślokaśataṃ grhṇāti | evaṃ divasāni sapta | udaka saptavārāṃ parijapya, tato’ṅgulisiddhā bhavati | tato’ṅgulyāmākarṡati | yaṃ sprśati sa vaśyo bhavati | mrttikāṃ parijapya bandho deya: | chinditā bhavati baddha: | udaraśūle hastaṃ saptavārāṃ parijapya pramārjayet | svastho bhavati | trayo vārāṃ cīvarakarṇikaṃ parijapya cīvarakarṇikaṃ bandhitavyam | corā baddhā bhavanti | tailaṃ parijapya śarīre deyam | yaṃ dadāti, taṃ labhate | gomayamaṇḍalakaṃ krtvā puṡpāvatīrṇaṃ lohabhājanaṃ bhasmanā paripūrayitvā maṇḍalamadhye sthāpya tūlikāṡṭaśatavārāṃ parijapya tasyopari sthātavyam | gugguludhūpaṃ datvā mantraṃ japatā acchoṭikā dātavyā | yatra corastatra gacchati | bhasmanā maṇḍalakaṃ krtvā sa vaśyo bhavati | sarvasattvā stambhanaṃ manasīkaraṇe śuklapūrṇamāsyāṃ paṭasyāgrato bodhivrkṡakāṡṭhairagniṃ prajvālya, tilānāmaṡṭasahasraṃ juhuyāt | vaśyo bhavati | khadirakīlakamaṡṭaśatajaptāṃ krtvā, caturṡu diśāsu nikhanet | sīmābandha: krto bhavati | maṇḍalabandha: | udakenaikaviṃśatijaptena sattvānāmutsāraṇam | sarṡapai: kruddhasyāgrato japet, prasīdati | atha rājānaṃ vaśīkartukāma:, paṭasyāgrato’rkakāṡṭhasamidhānāṃ dadhimadhughrtāktānāṃ daśasahasrāṇi juhuyāt | vaśo bhavati | aṅgulisādhanam | paṭasyāgrato gandhapuṡpadhūpaṃ dattvā, dakṡiṇapradeśinīmaṅgulīṃ saptabhiraśvatthapatrai: sthāpya daśasahasrāṇi japet | dīnāravastrānyātmanā trtīyasya prayacchati | ghrtāhutīnāmaṡṭa- sahasraṃ juhuyāt | medhāvī bhavati | nāgakesarāṇāmaṡṭasahasraṃ juhuyāt | kanyā bhavati | @540 jātīpuṡpāṇāmaṡṭasahasraṃ juhuyāt | vastrāṇi labhati | lakṡajāpena jātismaro bhavati | sapta vyādhiśatāni bhavanti | lakṡamekaṃ kṡīrayāvakāhāra: krtapuraścaraṇo bhavati | śuklāṡṭamyāṃ trirātro- ṡita: paṭasyodārāṃ pūjāṃ krtvā tāvajjaped yāvat raśmirniścarati | tata: siddho bhavati | rājyaṃ vidyādharatvaṃ yanmanasā cintayati taṃ labhate | paṭhitamātreṇa sarvapāpamitrā: stambhitā bhavanti | sarvavighnavināyakā hatā | raktasūtreṇa pariveṡṭya śarāvasaṃpuṭaṃ sadhātuke caitye pratimāyā agrata: pūjāṃ krtvā, tāvajjaped; yāvat trividhā siddhirbhavatīti | ūṡmāyamāne pādapracārikaṃ pañca- yojanaśatāni gacchati | sarve cāsya pādapracārikā vaśyā bhavanti | dhūmāyamāne’ntardhānam | caturaṅgulena bhūmiṃ na sprśet | varṡasahasraṃ jīvati | yojanasahasraṃ gacchati | daśapuruṡabalo bhavati | jvalite kalpatrayaṃ jīvati | vidyādharo bhavati | adharṡaṇīyaśca bhavati | pūrṇapūrṇapañca- daśyāṃ poṡadhika: paṭasyāgrata: dadhimadhughrtāktānāṃ padmānāṃ daśasahasrāṇi juhuyāt | tato’gni- kuṇḍād divyā strī uttiṡṭhati | varaṃ dadāti | mātā vā bhaginī vā grahetavyā | tata: prabhrti kṡīrayāvakāhāro lakṡadvayaṃ japet | ante trirātroṡita: pañcadaśyāṃ sadhātuke caitye pratimāyā: pūjāṃ krtvā, bhagavato’grata: aśvatthasaṃstare tāvajjaped yāvad divyarūpā strī āgacchati | tasyārghaṃ datvā varaṃ yācitavyam | bhaktālaṃkāravastrāṃ prayacchati | varṡasahasraṃ jīvati | candragrahe samānavatsāyā gornavanītaṃ grhya, ṡaḍaṅgulimātrāṃ puttalikāṃ krtvā, caturbhaktoṡita: aśvatthasaṃstaraṃ krtvā aṡṭasahasraṃ parijapya grasitavyam | sarvarājāno vaśyā bhavanti | kanakavīcikāmana:śilāpalaṃ grhya, pūrṇapañcadaśyāṃ poṡadhikenodārāṃ pūjāṃ krtvā sugandhapuṡpā- ṇāmaṡṭasahasreṇa hrdaye tāḍayitavyā | śeṡaṃ kālaṃ sarvaṃ japet | pañca dīnāraśatāni labhate | poṡadhikena pūjāṃ krtvā sahasraṃ japtavyam | svapne śubhāśubhaṃ kathayati | ghrtāktānāṃ juhuyāt saptāhaṃ trisaṃdhyam | aṡṭasahasraṃ japet | rājānaṃ vaśamānayati | madanaputtalikāṃ sarvālaṃkāropetāṃ rājavrkṡakāṡṭhairagniṃ prajvālya śalākayā viddhvā tāpayet yathā na galati | aṡṭaśatikena jāpena trisaṃdhyaṃ pātālādapyākarṡayati | aśokakāṡṭhamayīṃ ṡaḍaṅgulāṃ sālabhañjikāṃ krtvā tāṃ grhya parvata- śikharamāruhya śatasahasraṃ japet kṡīrayāvakāhāra: | lakṡajāpena grāmaṃ labhate | dvilakṡajāpena yatheṡṭaṃ karmāṇi karoti | trilakṡajāpena karmāvaraṇaṃ kṡapayati | caturlakṡajāpenāryamañjuśrīrdarśanaṃ dadāti | pañcalakṡajāpena buddhakṡetrapariśuddhirbhavati | ṡaḍlakṡajāpena yatrecchati tatra lokadhātāvupapadyate | saptalakṡajāpena dhāraṇīṃ pratilabhate | agniṃ stambhayitukāma: paṭṭikāṃ saptavārāṃ parijapya mukhe prakṡipitavyam | udake eṡaiva siddhi: | vivāde sūtrakaṃ aṡṭaśatābhimantritaṃ krtvā trayo granthaya: kāryā: | uttaravādī bhavati | gavyaghrtapalaṃ pañcadaśyāṃ bhājane krtvā āryamañjuśriyasya purato gomayamaṇḍalakamagarudhūpaṃ datvā aṡṭottaravārāṃ parijapya pibet | pītvā ca na svaptavyam | medhāvī bhavati | divasāni sapta | jvarapreṡaṇaṃ bhūtapreṡaṇaṃ ātmarakṡā vetāḍotthāpanaṃ bilapraveśaṃ vanapraveśaṃ rakṡā sīmābandha: diśābandha: coravyāghraḍākinīnāṃ jāpena stambhitā bhavatīti | antardhātu- kāmena śatāvarimūlaṃ sahasrābhimantritaṃ krtvā badhnīyāt | antarhito bhavati | paṭasyāgrato lakṡaṃ @541 japet | tata: śatapuṡpāyā vīrakrayeṇa krītvā dadhimadhughrtāktānāṃ juhuyāt | yāvantakena mūlyena krītāni bhavanti tacchataguṇamūlaṃ bhavati | divasāni sapta homaṃ kāryam | sumanasamidhānāmaṡṭa- sahasraṃ juhuyād divasāni sapta | arthaṃ labhati | paṭasyāgrato māsaṃ japet | dīnāracatuṡṭayaṃ labhate | marīcaphalaṃ saptavārānabhimantrya mukhe prakṡipya yasya ālāpaṃ dadāti sa putravanmanyate | sadhātuke caitye buddhapratimāyā agrata: krtvā udake kṡipet | kaivartānāṃ matsyā na bhavanti | śephālikāpuṡpāṇāmaṡṭasahasraṃ juhuyāt | aśvalaṇḍena saptajaptena dhūpo deya: | matkuṇā na bhavanti | puṡpeṇa phalena vā lakṡajaptena maśakā na bhavanti | vaśīkaraṇam | rājadvārikaṃ danta- kāṡṭhabhakṡaṇaṃ phaladānaṃ gandhadānaṃ bhūmibandhaṃ corabandhaṃ sarvadaṃṡṭrāstambhanaṃ upajambhanaṃ nigaḍasphoṭanaṃ udakastambhanaṃ agnistambhanaṃ viṡomārjanaṃ viṡasaṃkramaṇaṃ viṡabandha: bhūtavaśīkaraṇaṃ ḍākinīgraha- mokṡaṇam | naṡṭavidyāyā gorocanayā bhūrjapatre likhitvā bhagavato’grata: sadhātuke caitye śata- vārāṃ japet | prabhāte pūrṇā bhavati | saptajaptvā siddhārthakāṃ grāme vā nagare vā kṡipet | ye tatra vasanti te mrtā iva svapante yāvat sūryodayam | striyaṃ puruṡaṃ vā vaśīkartukāmo yasya yato bhāgo grham, tāṃ diśābhimukhaṃ vikāle’ṡṭasahasraṃ japya svapet | darśanaṃ deyam | evaṃ divasāni sapta | vaśo bhavati | udake saptajaptena sarvadaṃṡṭrāṇāṃ tuṇḍabandha: | oṡadhabandhaṃ manasā nidhānabandhaṃ khadirakīlakairekaviṃśatisaptanidhānasthāneṡu caturṡu koṇeṡu nikhanet kalpasthāyī sarva- siddhanamaskrta: | pātrakhaḍgakarakādayo’nenaiva vidhināṃ | candragrahe bhikṡuṇā śrāvayitavyā: | sarvairetai: kalpasthāyī brahmacāryapratihatagatiryatheṡṭaṃ vicarati | gomūtrayāvakāhāro lakṡadvayaṃ japed grāmāṡṭakaṃ labhati | yamicchati tatraiva tiṡṭhati | samudrataṭe paṭaṃ pratiṡṭhāpya lakṡaṃ japet | sāgara- nāgarājā svabhavanamanupraveśayati | cintāmaṇirmrgayati | tayā grhītayā sarvakarmacārī bhavati | tathāgatakṡetramapi gacchati kalpasthāyī apratihata: | kumārīkartitasūtreṇāṡṭasahasrābhimantritena granthaya: kartavyā: | sarvavighnavināyakā hatā bhavanti | nadyā: puline bhikṡāharo lakṡatrayaṃ japet haviṡyāśī | nadīsaṃgame lakṡaṃ japet | antarhito bhavati | sarvāntardhānikānāṃ prabhurbhavati | vinaye pramāṇopetaṃ pātraṃ grhyaṃ paṭasyāgrata: paryaṅkopaviṡṭo dakṡiṇahastena pātraṃ grhya, tāvajjaped yāvajjvalati | vidyādharo bhavati | evaṃ yatra sthāsyati tatra vrddhirbhavati | evamaprameyāni guṇāni bhavanti | atha śāntiṃ kartukāma: dadhimadhughrtāktānāṃ sugandhikusumānāṃ vāṡṭasahasraṃ japet | paramaśāntirbhavati | pauṡṭikam | tilataṇḍulamudgamāṡaprabhrtīnāṃ strīṇāṃ dadhimadhughrtāktānāṃ kṡīra- vrkṡasamidbhiragniṃ prajvālya aṡṭasahasraṃ juhuyāt | paramapuṡṭirbhavati | paṭena vā vinā paṭena | poṡadhikastriśaraṇaparigrhītabodhicito daśasahasrāṇi japet | tata: paurṇamāsyāṃ candragrahe vā sarvakāmikāṃ baliṃ dattvā ahorātroṡita: sakalāṃ rātriṃ japet | tata: sarvakarmasamartho bhavati | sarva- diśeṡvapratihato bhavati | ākāritamātreṇa jīvāpayati | saptajaptamudakaṃ preṡayet | ātura: pītvā svastho bhavati | grahaprapalāyanam | sarṡapahomena sāhasrikena | asuravivaradvāre paṭaṃ pratiṡṭhāpya niyamastho lakṡaṃ japet | asurakanyā nirgatya praveśayati | vacāmukhe prakṡipya tāvajjaped yāvat @542 trividhā siddhi: | ūṡmāyamāne vaśīkaraṇam | dhūmāyamāne’ntardhānam | jvalamānenākāśagamanam | sadhātuke caitye paṭaṃ pratiṡṭhāpya śuklāṡṭamyāmārabhya, padmānāṃ lakṡaṃ juhuyāt | rājā bhavati | rakta- candanamayaṃ ṡoḍaśāṅgulaṃ dvādaśāṅgulaṃ vā poṡadhikena karmakāreṇa daṇḍakāṡṭhaṃ kārayet | tata: paṭasyā- grato lakṡatrayaṃ japet | ahorātroṡita: pūrṇamāsyāmudārāṃ pūjāṃ krtvā daṇḍakāṡṭhaṃ dakṡiṇena hastena grhya tāvajjaped yāvat trividhā siddhi: | ūṡmāyamāne sarvavādiṡūttaravādī bhavati | dhūmāyamānenānta- rdhānam | jvalitenākāśagamanam | śuklapaṭaṃ samantāt prāvrtaṃ krtvā tāvajjaped yāvajjvalitamiti | sahasraparivāraṃ utpatati | paṭasyāgratastāvajjaped yāvat trividhā siddhi: | paṭasyāgrato’pāmārga- samidhānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt | rājā vā rājamātro vā vaśī bhavati | kṡīrāhāra: śākāhāro vā poṡadhika: sadhātuke caitye lakṡatrayaṃ japet | tata: krṡṇāṡṭamyāṃ krṡṇa- caturdaśyāṃ krṡṇatilānāmaṡṭasahasraṃ juhuyāt | kārṡāpaṇasahasraṃ labhati | guggulugulikānāṃ paṭasyā- grata: aṡṭasahasraṃ juhuyāt | strīpuruṡayoryamicchati taṃ vaśamānayati | guggulugulikānāmaṡṭasahasraṃ juhuyāt | yamicchati sarvajanasya priyo bhavati | rājakule cottaravādī bhavati | aṡṭasahasrā- bhimantritena samālabhet | subhago bhavati | paṭasyāgrata: śuklapratipadamārabhya kṡīrayāvakāhārastri: kālasnāyī tricelaparivartī, agaruturuṡkacandanaṃ dahatā triśuklaṃ nivedyam | bahi: sarvabhūtikāṃ baliṃ nivedya surabhipuṡpāṃ jalajāni vā sthalajāni vā sugandhī nivedyaṃ vā gāvyaghrtapradīpatrayaṃ ca | ante trirātroṡita: sarvarātriko japo deya: | yaṃ prārthayati taṃ labhate | saṃghabhaktaśca yathāśaktyā kārya: | sadhātuke caitye paṭaṃ pratiṡṭhāpya trirātroṡito’riṡṭa- samidhānāṃ dadhimadhughrtāktānāṃ trīṇi aṡṭasahasrāṇi juhuyāt | tata: paṭādarciṡo ni:sarati, bhūmikampa:, pradīpajvālā ca niścarati | puṡpamālā calati | etairnimittai: siddho bhavati | śrotāñjanamaśvatthapatrāntaritaṃ sahasrasaṃpātābhihutaṃ krtvā sakrduccāritena ṡaḍbhirmāsairmahārogānmu- cyate | māsamekaṃ japet | cīrṇavrato bhavati | gugguludhūpena daṡṭamāveśayati | ekāhika- dvyāhikatryāhikacāturthakādiṡu | strīvaśyārthaṃ paṭasyāgrata: lalāṭāṃ madhvāktānāmekaviṃśati āhutī juhuyāt trisaṃdhyaṃ saptarātram | vaśyā bhavanti | evameva raṇḍāyā: puruṡasya | paṭasyāgrato rājārkasamidhānāṃ dadhimadhughrtā(ktā)nāmaṡṭasahasraṃ juhuyāt | vaśyā bhavati | rājapatyādīnāṃ lavaṇamekaviṃśatirātraṃ trisaṃdhyaṃ juhuyāt | vaśo bhavati | rājadvāre trīṇi vārāṇi saptavārāṃ śiramabhimantrya praviśet | rājavallabho bhavati | mayūracandrakaṃ śatābhimantrya viṡaṃ pramārjayet | naśyati | mana:śilāmaśvatthapatrāntaritāṃ krtvā lakṡatrayaṃ japet | grdhrasī apanayati | jvaritasya kuśairapamārjanam | kanyākartitasūtraṃ badhnīyāt | subhago bhavati | karṇikārapuṡpāṇāṃ śatasahasraṃ juhuyāt | dvādaśakoṭī vastrāṇi labhate | puṡpalohamayaṃ cakraṃ krtvā sadhātuke caitye paṭaṃ pratiṡṭhāpya ahorātroṡita: udārāṃ pūjāṃ krtvā cakraṃ graham#ya tāvajjaped yāvannimittāni bhavanti | cakrasphuliṅgā ni:saranti tāvad yāvat prajvalitamiti | tata: siddho bhavati | sarvavidyā- dharagaṇā: saṃnipatanti | saparivāra utpatati vidyādhararājñā kalpasthāyī, apratihatagati: prati @543 rutthāya saṃvatsaraṃ japet | varado bhavati | paṭasyāgrata: ekaviṃśati lakṡaṃ japet | vidyādharo bhavati | ekādaśalakṡaṃ japet | āryamañjuśriyaṃ paśyati | paṭasyāgrata: saptalakṡaṃ japet | anta- rhito bhavati | vyādhita: paṭasyāgrata: ekaviṃśatilakṡaṃ japet | vyādhirnaśyati | krtapuraścaraṇa: dvādaśalakṡaṃ japet | rasarasāyanaṃ vā labhati | taṃ bhakṡayitvā valīpalitavarjito bhavati | lakṡadvayaṃ japtvā rājasarṡapāmaṡṭasahasraṃ juhuyāt | rājamahiṡī vaśā bhavati | saptarātreṇāsyārthapradā bhavati | varjayitvā kāmopasaṃhitam | paṭasyāgrata: arkasamidhānāṃ lakṡaṃ juhuyāt | suvarṇapalaśataṃ labhate | lājānāmaṡṭasahasraṃ juhuyāt saptarātram | vighnā na bhavanti | piṇyākāṡṭasahasraṃ juhuyāt | sarva- janapriyo bhavati | trayāṇāṃ vārāṇāṃ yamicchati taṃ labhati | vidyādharatvaṃ rājyamathavā yādrśo bhagavān tādrśo bhavāmi | eṡā siddhi: kāruṇikena sarvasattvānāṃ nirāmiṡacittena dānaṃ dadatā sidhyati | ahorātroṡita: paṭasyodārāṃ pūjāṃ krtvā, arkasamidhānāmaṡṭasahasraṃ juhuyāt | yaṃ yamicchati taṃ taṃ kṡaṇādevāgacchati | agarupriyaṅgunāgakesaraṃ samabhāgāni cūrṇīkrtya śarāvasaṃpuṭe krtvā maheśvarasya dakṡiṇāyāṃ mūrtau aṡṭasahasrābhimantritaṃ krtvā tena samālabdhagātra: saṃgrāme dūte aṡṭasahasraṃ juhuyāt | aparājito bhavati | apamrtyurna bhavati | paṭasyāgrata: nāgapuṡpā- ṇāmaṡṭasahasreṇa narapatirvaśo bhavati | sarvavyādhibhyo vicarcikaduṡṭavraṇamrttikāṃ saptābhimantritaṃ krtvā dadyāt | vyupasamaṃ gacchati | krtapuraścaraṇa: pañcagavyena kāyaśodhanaṃ krtvā, tri:kālasnāyī payobhakṡa: | mūlapaṭasyāgrata: aṡṭaśatiko japo deya: | paścādaṡṭabhyāṃ krṡṇāyāṃ yathāśaktya pūjāṃ krtvā paṭasyāgrata: kuśapiṇḍakopaviṡṭa: bilvasamidhānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | āryamañjuśriyasya śirasi raśmi niścarati | sā sādhakaṃ pradakṡiṇīkrtya bhagavatpratimāyā antardhīyate | tata: āryamañjuśriyaṃ paśyati | yadi cakravartī bhavati | tata: sādhakakuṭī prajvalati | sragdāma- calitena māṇḍaliko rājā bhavati | paṭasyāgrata: śvetacandanena maṇḍalakaṃ krtvā gandhadhūpapuṡpa- balivilepanaṃ ca datvā keśarapuṡpāṇāṃ śatatrayaṃ grhītvā aṡṭaśatābhimantritaṃ ghrtapradīpatrayaṃ prajvālya udumbarasamidbhiragniṃ prajvālya ekaikaṃ puṡpamaṡṭaśatābhimantritaṃ krtvā ghrtābhyaktānāṃ juhuyāt | yamicchati sa vaśo bhavati saptarātreṇa | ya: trikālaṃ parivartayati tasya pañcānantaryāṇi tantrābhavanti | aṡṭaśatajāpena pratidivasaṃ brahmahatyā tantric#bhavati | satatajāpena yamicchati taṃ grāmaṃ labhati | cakṡuṡāya paśyati sa vaśo bhavati | vāde japenottaravādī bhavati | tilamāṡāṃ juhuyādarthamutpādayati | vaṭaśrṅgā- nāmaṡṭasahasraṃ juhuyāt | krtvā sarvabuddhabodhisattvānāṃ namaskāraṃ daśavārāṃ parivartayet | śrautra pratilabhate | āryamañjuśriyaṃ pūrvoktena vidhānena paṭake phalake vā aśleṡakairvarṇaiścitrāpayitavya: | tasyāgrato pūjāṃ krtvā śatasahasraṃ japet kuśasaṃstaraśāyī kṡīrayāvakāhāra: tri:kālasnāyī | śucivastraprāvrtenāṡṭāṅgapoṡadhikena pratipadamārabhya japo deya: yāvat pañcadaśīti | tata: vyādhiṃ praśamayati | krtapuraścaraṇa: kṡīragomūtrāhāra: yāvakāhāro vā tri:kālasnāyī poṡadhika: sadhātuke caitye paṭaṃ pratiṡṭhāpya pratidinaṃ ghrtapradīpo prajvālayitavya: | padmasahasreṇa ca pūjā kartavyā | krṡṇapakṡe japo deya: | śuklapratipade sādhanāravavyā | paurṇamāsyāṃ trirātroṡitena udārāṃ @544 pūjāṃ krtvā sarvarātriko jāpo deya: | jvalitamātreṇa gaganamutpatati | vidyādharo bhavati vidyādhara- sahasraparivrta: | dviraṡṭavarṡākrti: ākuñcitakuṇḍalakeśa: avadhya: sarvavidyādharāṇām | āveśanaṃ dhūpena viṡanāśanaṃ pallavena ātmarakṡā jāpena śuklacaturdaśyāmārabhya yāvat pañcadaśīti śucinā śucivastraprāvrtena aṡṭāṅgapoṡadhikena paṭasyāgrato yaṃ mrgayati taṃ labhate | ghrtamaṡṭaśatābhimantritaṃ krtvā pibet divasāni sapta | medhāvī bhavati | paṭasyāgrata: mallikapuṡpāṇāmaṡṭasahasraṃ juhuyāt saptarātram | dravyamutpadyate | śuklacaturdaśyāṃ trirātroṡita: udumbarakāṡṭhai: agniṃ prajvālya udumbara- samidhānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | pañcadīnāraśatāni labhate | andha: poṡadhiko krṡṇacaturdaśyāṃ dīpānāmaṡṭasahasraṃ prajvālya dīpavartīnāmaṡṭaśataṃ juhuyāt | paścājjāpo deya: | tata: cakṡu: pratilabhati | badhira: pustakaṃ gandhakuṭiṃ praveśayitvā aṡṭasahasrābhimantritānāṃ padmānāmaṡṭasahasraṃ juhuyāt | śāntirbhavati | paṭasyāgrata: mālatīpuṡpaṡṇāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | śāntirbhavati | kutapuraścaraṇa: krṡṇapañcamyāṃ sadhātuke caitye paṭaṃ prati- ṡṭhāpya mahatīṃ pūjāṃ krtvā udārāṃ baliṃ nivedya bāhyāṃ sarvabhautikāṃ baliṃ nivedya priyaṅgucūrṇena puttalikāṃ krtvā likhet | maṇḍalabandhaṃ diśābandhaṃ krtvā kuśapiṇḍakopaviṡṭa: tāvajjaped yāvadulkāpātaṃ bhavati | punarapi tāvajjaped yāvat paṭa: prakampate | anyāni ca siddhinimittāni bhavanti | tata: sarvabuddhabodhisattvebhyo namaskāraṃ krtvā utpatate | vidyā- dharo bhavati kāmarūpī | yojanasahasrāttu śrṇoti sarvavidyādharāvadhya: | krtapuraścaraṇa: krṡṇa- caturdaśyāmahorātroṡita: udārāṃ pūjāṃ krtvā akṡataṃ sarvaṃ grhya gandhapuṡpairalaṃkrtya dhūpena ca dakṡiṇahastena grhya tāvajjaped yāvajjvalitamiti | paṭasyāgrata: āryamañjuśriyasya rocanāṃ sthāpya tāvajjaped yāvajjvalitamiti | tata: grahetavyam | grhītamātreṇa ca nāgabalo bhavati | parapraharaṇā na prabhavanti | yaṃ mantro payati (?) sa vaśo bhavati | trīṇi ca varṡaśatāni jīvati | krṡṇacaturdaśyāmahorātroṡita: paṭasyāgrato bilvakāṡṭhairagniṃ prajvālya vaikaṅkata- samidhānāṃ kaṭutailāktānāmaṡṭasahasraṃ juhuyāt saptāham | kanyāṃ yāmicchati sā vaśā bhavati | krṡṇacaturdaśyāṃ ekarātroṡita: śmaśānaṃ gatvā apatitagomayena maṇḍalamupalipya akṡatakapālaṃ grhya raktacandanena prakṡālya raktapuṡpadhūpaiścābhyarcya tata upaviśya taṃ kapālaṃ mantraṃ japatā karṡayet | yāvat kapālaścalati tadā siddho bhavati | yamaṅgulyāmākarṡati sa āgacchati | tat sarvaṃ karoti | śāntiṃ kartukāmena paṭasyāgrata: lakṡaṃ japet | tato paṭacalanaṃ bhavati tathāgataprati- mācalanaṃ vā kalpasiddhirbhavati | aṡṭaśatābhimantritaṃ nīlaśāṭake granthiṃ kuryāt | mallasya jayo bhavati | ekaviṃśatijaptaṃ bhasmaṃ mallasya śirasi dāpayet | yuddhe jayo bhavati | śuklapratipadamārabhya paṭasyāgrata: ghrtakṡīrasahitāṃ tāmrabhājane sthāpya aṡṭaśatajaptaṃ krtvā pibed divasāni sapta | śrutidharo bhavati | yadyāryamañjuśriyasya mudrāraśmirniścarati | sadhātukaṃ pradakṡiṇīkrtya ūrdhvaṃ gacchati | vidyādharo bhavati | kāmarūpī apratihata: trīṇi varṡasahasrāṇi jīvati | krṡṇāṡṭamyā- mahorātroṡita: nirbhayena bhūtvā tato vidyādhareṇa saptābhimantritena siṃhastāḍayitavya: | tata: siṃha: @545 siṃhanādaṃ muñcati | sādhakaśca niśceṡṭo bhavati | nālikāntaraṃ vijño bhavati | tata: sādhakena saptavārāṃ mantramuccārayitavya: | tata: siṃhamabhiruhitavyam | sarvavidyādharāśca saṃnipatanti | siṃha- vāhana: saparivāra utpatati | manapavanagatiranekavidyādharaparivrta: kalpasthāyī | yadā mriyati tadā yatrecchati tatra utpadyati || siṃhasādhanam | puna: siṃhasādhanaṃ kartukāmena śuklapūrṇamāsyāṃ atyantamaunī kṡīrayāvakāhāro yāvadaparā paurṇamāsīti lakṡaṃ japet | maunī pauṡadhiko vajrahataṃ kāṡṭhaṃ grhya kṡīre saptadivasāṃ sthāpayet | tatodhrtya śvetamrttikayā candanodakaparivartitayā vajrahataṃ kāṡṭhaṃ snāpayet | tata: sādhaka: poṡadhikena rūpakāreṇa siṃha: kārayitavya: | tata: puṡyanakṡatre ratnatrayasyodārāṃ pūjāṃ krtvā saṃghoddiṡṭakabhikṡavo bhojayitavyā | paṭasyāgrata: udārāṃ pūjāṃ krtvā nānābaliṃ nivedya tata: sādha- kena śucinā śucivastraprāvrtena kuśapiṇḍakopaviṡṭa: dakṡiṇahastena siṃhamavaṡṭabhya tāvajjapet yāvat siṃhavaccalati | calite vividhaprakārā nimittā jāyante | tata: argho deya: | punarapyaṡṭaśataṃ japtavyam | sarṡapā āgacchanti | mantraṃ japatā siṃha: spraṡṭavya: | strī bhavati | sā bravīti-kiṃ karomīti | sā vaktavyā śarīrāntargatā bhavasveti | tata: sādhakasya hastatale’ntardhīyate | tatkṡaṇādevākuñcita- kuṇḍalakeśa: dviraṡṭavarṡākrti: uditādityasamaprabha: śaktihasta: apratihatagati: yāṃ drṡṭvāvaloka- yati tai: sārdhamutpatati | sarve vidyādharāścāsya vaśyā bhavanti | kalpasthāyī | yadā mryati tadā deveṡūpapadyate | krtapuraścaraṇa: sadhātuke caitye paṭaṃ pratiṡṭhāpya paścāmānā mukhe pratiṡṭhāpya adrśyo bhavati | varṡasahasraṃ jīvati krtapuraścaraṇa: kṡīrayāvakāhāra: | parvataśikhare paṭaṃ pratiṡṭhāpya gandhapuṡpairdhūpairabhyarcya lakṡatrayaṃ japet | tata: bhasma valmīkamrttikayā ca poṡadhiko grhya kṡīreṇā- loḍya mardayitvā sugatavitastipramāṇāṃ mayūra: poṡadhikena citrakareṇa aśleṡakairvarṇaiścitrāpayitavya: | vivikte pradeśe gatvā paṭaṃ pratiṡṭhāpya gandhapuṡpadhūpairabhyarcya sarvabhūtikāṃ baliṃ dattvā tata: śucinā śucivastraprāvrtena paṭasyāgrata: mayūraṃ sthāpya tāvajjaped yāvanmayūraścalati | tato vidyādhareṇa aparājitapuṡpai: pūrvaparijaptayā mūrtā śarāvasaṃpuṭāṃ dakṡiṇahastenāvaṡṭabhya tāvajjapet yāvat śivārutaśabda: śrūyate | mantraṃ japatā sakhāyebhyo sattvā ātmano mukhe prakṡipya adrśyo bhavati | sarvasiddhānāṃ āgamya varṡasahasradvayaṃ jīvati | padmakesarasauvīramañjanamana:śilāṃ samāṃ krtvā poṡadhikakanyāhaste pīṡayet | trilohapariceṡṭitaṃ krtvā krtapuraścaraṇa: puṡyayogena maheśvarasya mūrtau sarvabhūtikaṃ baliṃ gandhapuṡpadhūpaiśca pūjāṃ krtvā śarāvasaṃpuṭe sthāpya dakṡiṇahastena avaṡṭabhya tāva- jjaped yāvat khaṭakhaṭāyati | bhagavata ekā nivedya sakhāyebhyo vibhajya ātmanaśca apāmārga- samidhānāṃ dadhimadhughrtāktānāṃ daśasahasrāṇi juhuyāt | daśasuvarṇasahasrāṇi labhati | vaṃśarocanāṃ grhya trlohapariveṡṭitānāṃ guḍikānāṃ krtvā tata: śuciśuklavāso śmaśānaṃ gatvā gandhapuṡpadhūpai: pūjāṃ krtvā sārvabhautikaṃ baliṃ krtvā gulikā kapālasaṃpuṭe pratiṡṭhāpya tāvajjaped yāvat kilakilāśabda: śrūyate | na bhetavyam | sahāyebhyo’pi vibhajya ātmano mukhe prakṡipya adrśyo bhavati | daśavarṡasahasrāṇi jīvati | ulūkanetraṃ grhya añjanena saha kumārīhaste pīṡayet | @546 trlohapariveṡṭitāṃ krtvā guṭikāṃ śarāvasaṃpuṭe sthāpya maheśvarasya dakṡiṇīyāṃ mūrtau saptarātram | yakṡiṇīmākarṡayati | kāṡṭhamaunī ṡaṇmāsāṃ japet | abhilaṡitaṃ dravyaṃ labhati | rājārkamayīṃ pratimāṃ ṡaḍaṅgulaṃ krtvā aśleṡakairvarṇakaiścitrāpayitvā sarvālaṃkāravibhūṡitā tasyāgrata: ṡaṇmāsāṃ japet | maṇḍalikaṃ rājyaṃ labhate vidyādharatvaṃ vā | paṭasyāgrata: maunī ṡaṇmāsāṃ vāmakaratalamabhimantrya ayutaṃ parijapya munihitaṃ nidhānaṃ labhati | rājārkānāṃ dadhimadhughrtāktānāṃ daśasahasrāṇi samudragāminīṃ nadīmavatīrya arkapuṭe juhuyāt | ādityo varado bhavati | tāmeva nadīṃ kaṭi- mātramudakamavatīrya tilapuṡpāṃ pravāhayet | pitāmaho varado bhavati | mandārapuṡpāṃ juhuyāt | śakro varado bhavati | tatraiva jale mandārapuṡpairdhanado varado bhavati | dvilakṡajāpena rājānamākarṡa- yati | trilakṡajāpena sarvasattvānākarṡayati | samudragāminīṃ nadīmavatīrya aśokapuṡpāṇāṃ daśa- sahasrāṇi juhuyāt | mūlapaṭasyāgrata: udārāṃ pūjāṃ krtvā cakraṃ svastikamaśvatthapatre sthāpya parya- ṅkopaviṡṭa: tāvajjaped yāvajjvalitamiti | tena grhītamātreṇa ākuñcitakuṇḍalakeśa: uditā- dityavarṇa: vidyādharacakravartī bhavati | yaiśca drśyate yāṃśca paśyati tai: sahotpatati | sudarśana- mūlikāṃ grhya hastenāvaṡṭabhya tāva sahasrajaptāṃ krtvā haste baddhvā yaṃ sprśati sa vaśo bhavati | kuśamayaṃ cakraṃ grhītvā sahasraṃ japtvā jale prakṡipya nāgamuttiṡṭhati | kiṃ karomīti bravīti | lakṡaṃ me dehīti vaktavyam | bhikṡāhāra: parvataśikharamāruhya śatasahasraṃ japet | tathāgatavigrahā āmukhībhavanti | tāṃ drṡṭvā yat sādhayati tat sidhyati | sarvālaṃkāravibhūṡitā: striyaśca bhavanti | puruṡāśca buddhamārādhakā hāsyalāsyādibhi: samānakālamupatiṡṭhante | yaccintayati tat sarvaṃ bhavati | prabhāte uddhrtya sarvaṃ naśyati | śuklapratipadamārabhya ahorātroṡita: paṭasyāgrata: brāhmī sakarṡagāvyaghrtakarṡaṃ kṡīrakaṡaṃ aṡṭaśataṃ parijapya pibed divasāni sapta | śrutidharo bhavati | paṭasyā- grata: nānāprakārasya bhakṡabhojyapiṭakaṃ sthāpya tāvajjaped yāvad bhaktamantarhitaṃ bhavati | paścād bhaktaṃ saṃkrāmati vrīhijātayaśca | krtapuraścaraṇastrilohamayaṃ ṡoḍaśāraṃ cakraṃ krtvā krṡṇacaturdaśyāṃ ahorātroṡita: tripathe pūjāṃ krtvā upaviṡṭa: kalāpamātrāṃ mana:śilāṃ mukhe prakṡipya tāvajjaped yāvanmukhaṃ sphuṭati | mana:śilā siddhā bhavati | tilakaṃ krtvā adrśya: kāmarūpī pañcavarṡa- śatāni jīvati | krṡṇāṡṭamyāṃ khaṭvāṃ gaṇikāṃ triśūlaṃ kārayet | avare krṡṇāṡṭamyāṃ aho- rātroṡita: śmaśānaṃ gatvā triśūlasya mahatīṃ pūjāṃ krtvā paryaṅkopaviṡṭa: dakṡiṇahastena trśūlaṃ grhya tāvajjaped yāvat trśūlād raśmirniścarati | tata: siddho bhavati | rātrau nikhanet | divyaṃ grhaṃ bhavati | śucau deśe paṭaṃ pratiṡṭhāpya ahorātroṡita: paṭasyāgrata: putta- likāṃ krtvā vidhivat pūjayitvā bilvasamidhānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | bhagavato mañjuśriyasya lalāṭād raśmirniścarati | tata: siddho bhavati | aparimitaṃ suvarṇaṃ dravyaṃ labhati | ahorātroṡita: paṭasyāgrata: karavīrapuṡpāṇāmekaṃ grhya nāgasthānaṃ gatvā puṡpaṃ nāgahrade prakṡipya mantramāvartayet | nāgā nāginyaśca vaśyā bhavanti | yaṃ prārthayati taṃ labhate | krtapuraśca- raṇa: ahorātroṡita: krṡṇacaturdaśyāṃ jvaraṃ nāśayitukāmo girikarṇikāpuṡpāṇāmaṡṭasahasraṃ juhu- @547 yāt | piśācajvarā naśyanti | khadirasamidhānāmaṡṭaśatahomena sarvagrahāṃ muñcāpayati | bhasmanā saptajaptena paramantrāṃ mantrapatirbandhayati | sakrjjaptenodakena mokṡa: | vaster bhūrjapatre vā likhitvā dhvajāgre badhnīyāt | parasenā stambhitā bhavati | udakasaktavāhāra: krṡṇāṡṭamyāṃ krṡṇacaturdaśyāṃ vā trirātroṡita ekaliṅgaṃ gatvā liṅgopari dakṡiṇāyāṃ mūrtiṃ pādaṃ sthāpya vālaśollakena (?) bandha- yet muṡṭiṃ badhvā tāvajjaped yāvad rāvo niścarati marāmīti | trtīye rāve muṡṭi: siddhā bhavati | muṡṭiṃ baddhvā saptavarṡaśatāni jīvati maheśvaragaṇaśca | gorocanayā sahasrābhimantritayā viśeṡakaṃ yaṃ paśyati, sarve vaśā bhavanti | prātarutthāyodakaṃ saptābhimantritaṃ krtvā mukhaṃ prakṡālya yasya darśanaṃ dadāti sa vaśo bhavati | evaṃ tailenāhārakāma udakacūlake saptābhimantritaṃ krtvā pibet | aprārthitamantraṃ labhate | rājakulaṃ praviśatā cīvarāttaṃ grhya ekaviṃśativārāṃ pari- japya vāmahastena granthiṃ krtvā apratihatavākyo bhavati | coramadhye smartavyam | baddhaṃ ca mocayati | cchinnabhinnādhikānāṃ mantrāṇāṃ śālivrīhiśvetakaravīrasiddhārthakai: pratikrtiṃ krtvā paṭasyāgrata: vāmahastenāvaṡṭabhya aṡṭasahasraṃ japet | mantrāṇāmutthāpanaṃ krto bhavati | gosahasraṃ labhati | anenaiva vidhānena ghrtasarjarasaṃ dahatā śatasahasraṃ japet | dvādaśagrāmavarāṃ labhate | anenaiva vidhānena stūpaṃ krtvā candanābhyaktānāṃ padmānāṃ śatasahasraṃ nivedayet | deśādhipatyaṃ labhate | sugatavitastipramāṇaṃ stūpaṃ krtvā dhūpaṃ ca dahatā campakapuṡpāṇāṃ śatasahasraṃ nivedayet | suvarṇasahasraṃ labhati | sugatavitastipramāṇaṃ stūpaṃ krtvā pratikrtimālikhya vāmapādenāvaṡṭabhya aṡṭasahasraṃ japet | gotreṇa vaśamāgacchati | sugatavitastipramāṇaṃ stūpaṃ krtvā vivāhalājānāṃ dadhimadhughrtāktānāmagnāvaṡṭasahasraṃ juhuyāt bhasmanā ca maṇḍalabandha: | prabhāte snātvā anenaiva mantreṇa nirmathya navanītaṃ graham#ya udārāṃ pūjāṃ krtvā dhūpaṃ dahatā aṡṭasahasrā- bhimantritaṃ dantairasprśya graset yasya nāmnā, sa vaśo bhavati | muktvā kāmopasaṃhitam | sarvagandhānāṃ vīravikrayakrītānāṃ trirātroṡita: paṭasyodārāṃ pūjāṃ krtvā ghrtapradīpaṃ prajvālya svayameva mantraṃ japet | tena puttalikāṃ krtvā saptānāmuparyaśvatthapatrāṇāmupari sthāpya tāvajjaped yāvat prasaṃdhitā iti | taṃ cūrṇaṃ krtvā yaṃ sprśyati sa vaśo bhavati | anenaiva vidhinā nāgakesara- cūrṇasya pratikrtiṃ krtvā dhūpaśarāveṡu aṡṭaśataṃ juhuyāt | yamanucintya sa vaśa: | anenaiva vidhinā apāmārgasamidhānāṃ juhuyāt arthakāma: | goṡṭhaṃ gatvā paṭasyāgrata: apatitagomayena hastocchritaṃ stūpaṃ krtvā vidhivat pūjayitvā gugguluṃ dahatā śatasahasraṃ japtavyam | sarvavidyā- dharāparibhūta: saptavāyupathavicārī | asaṃvatsarajātasya pradeśinīmaṅgulīṃ grhya hastapramāṇaṃ caityaṃ krtvā śmaśāne vidhivat pūjāṃ krtvā prāṅmukhopaviṡṭa: kuśasaṃstare tāmaṅguliṃ nivedya pradeśi- nyāṅgulyāvaṡṭabhya tāvajjaped yāvad raśmirniścarati | dīpaśikhā vardhate | krtarakṡāstā rājyaṃ grhya prabhāte tayāṅgulyā yamākarṡayati sa vaśa: | trirātroṡita: samānavatsāyā go: payasvinyā: kṡīraṃ grhya paṭasyāgrata: maṇḍalakaṃ krtvā ghrtapradīpaṃ prajvālya kuśasaṃstarasthamaṡṭasahasrābhimantritaṃ krtvā mrdbhājane kṡīraṃ kuryāt | dadhimadhughrtairvināyakahoma: | tato maṇḍalakaṃ krtvā caturṡu diśāpālān @548 sthāpya dvitīyamaṇḍale prabodhako sarṡapahasta: trtīyamaṇḍale susahāyo vā mahatīṃ pūjāṃ krtvā krta- rakṡa: prāṅmukhopaviṡṭa: hastenāvaṡṭabhya tāvajjaped yāvadūṡmāyati dhūmāyati prajvalati | prathamenā- ñjitākṡa: yaṃ paśyati ye ca paśyanti sarve te vaśā bhavanti | dvitīyena siddhena nava- nāgasahasrabalo’nilajava: pañcavarṡasahasrāṇi jīvati aparibhūta: sarvavidyādharo bhavati | antardhā- nikānāṃ aṡṭasahasrābhimantritā jvalita uditādityavarṇa: ratnālaṃkrtaśarīra: kalpāntarasthāyī | aṡṭasahasrābhimantritaṃ krtvā śatrumadhye praviśed bhayaṃ na bhavati avadhya: sarvaśatrūm | āveśanaṃ śvetapuṡpeṇa nrtyāpanamudakenaṃ trijaptena karavīrapuṡpeṇa trijaptenāharet | atītānāgate kathayati | bandhanaṃ choṭikayā cchedanam | añjanaṃ sādhayitukāma: vīrakrayakrītaṃ sauvīrāñjanaṃ grhya prāṇakānya- panīya pañcagavyenottaramukhayā pīṡayet anāmikayāṅgulyā | catasro gulikā krtvā padmapatreṇā- cchādya śoṡayet | paṭasyāgrata: vidhivadagniṃ prajvālya sahasrasaṃpātāhutiṃ krtvā sadhātuke caitye udārāṃ pūjāṃ krtvā aṡṭabhirdigbhi: palāśakāṡṭhairagniṃ prajvālya śikkakaṭipradeśe sthāpayet | śukra- bandha: krto bhavati | cīvarakarṇakena saptajaptena granthiṃ krtvā viṡabandha: | viṡacikitsā | palla- vena mudrābhedata udakenāveśanam | gugguludhūpena udakena vā grahabandha: | aṅguliṃ parijapya yaṃ tarjayati, sa vaśo bhavati | paṭasyāgrata: aṡṭaśataṃ japet | svapne yathābhūtaṃ darśayati | sadhātuke caitye paṭaṃ pratiṡṭhāpya tasyāgrata udārāṃ pūjāṃ krtvā śvetapadmānāṃ dadhimadhughrtāktānāṃ bilvakāṡṭhai- ragniṃ prajvālya lakṡaṃ juhuyāt | rājyaṃ labhati | asiddhe sahasrapiṇḍaṃ grāmaṃ labhati | gorocana- mana:śilāṃ vā paṭasyāgrata: sahasraṃ japet | tena tilakaṃ krtvā yaṃ mrgayati taṃ labhati | krṡṇacaturdaśyāmekarātroṡita rātrau paṭakamūlakāṃsakārāgnau aṡṭasahasraṃ juhuyāt | rūpakasahasraṃ labhate | śuklāṡṭamyāṃ ahorātroṡita: samudragāminīṃ nadīmavatīrya padmānāṃ daśasahasrāṇi niveda- yet | rājyaṃ labhati | puruṡavaśīkaraṇe krṡṇāṡṭamyāṃ ekarātroṡita: bodhivrkṡakāṡṭhairagniṃ prajvālya kumudānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | vaśo bhavati | strīvaśīkaraṇe krṡṇadvādaśyāṃ saugandhikapuṡpai: āryamañjuśriyaṃ hanet | oṡadhībandhamanasā dvipadacatu:padānāmutsāraṇī | dine dine pañca dīnārāṇāṃ prayacchati | niravaśeṡā vyayīkartavyā | ardhaṃ ratnatrayopayogāya | paṭasyā- grata: māsamekaṃ japet | dvādaśa dīnārasahasrāṇi labhate | śuklāṡṭamyāmārabhya sadhātuke caitye ṡaṇmāsāṃ japet | rājyaṃ dadāti | krṡṇāṡṭamyāṃ ahorātroṡita: paṭasyāgrata: śleṡmātakakalikaṃ grhya raktasūtrakena veṡṭayet | tata: palāśakāṡṭhairagniṃ prajvālya kīlakaṃ aṡṭasahasrābhimantritaṃ krtvā ekaikaṃ khaṇḍamekaviṃśativārāṃ parijapya agnau prakṡipya prabhāte dīnāraśatāni labhati | śuklāṡṭamyāmekarātroṡitenātimuktakapuṡpāṇāṃ aṡṭasahasraṃ nivedayet saptāham | dīnāraśataṃ labhati | saptābhimantritenākṡīṇyañjayet | sarvaja(na)priyo bhavati | sāmānyamañjanamabhimantrya yaṃ prathamaṃ paśyati sa vaśo bhavati | paṭasyāgrata: yamuddiśya daśasahasrāṇi japati | vivaradvāre lakṡaṃ japet | yathāniyataṃ parvataśikhare vā goṡṭhe pratītya samutpādagarbhacaityaṃ pratiṡṭhāpya lakṡaṃ japet | dīnāralakṡaṃ labhati | nāgasthāne paṭaṃ pratiṡṭhāpya sukrtarakṡāvidhāna: jambukāṡṭhairagniṃ prajvālya trimadhurāṃ @549 baliṃ datvā nāgapuṡpāṇāmaṡṭasahasraṃ juhuyāt | tata: brāhmaṇarūpī nāgarājā āgacchati | sa ca bravīti | vaktavyaṃ ca-dine dine saptadīnārāṃ prayaccha | tathāstviti krtvādrśyo bhavati | senāpati- vaśīkaraṇe brhanmaṇḍalakaṃ pralipya tasya padapāṃsumānīya vāmahastenāhutisahasraṃ juhuyāt | vaśyo bhavati | sāmānyastrīvaśīkaraṇe lavaṇena pratikrtiṃ krtvā chittvā chittvā vāmahastena juhuyāt | vaśyo bhavati | dāsīvaśīkaraṇe punnāgakesarayavagodhūmānekīkrtya aṡṭasahasraṃ juhuyāt | vaśyo bhavati | śālipiṡṭamayīṃ pratikrtiṃ krtvā chittvā chittvā juhuyāt | vaśo bhavati | raṇḍāvaśī- karaṇe māṡajambūlikāṃ juhuyāt | vaśo bhavati | śrotāñjanaṃ ekacaitye aśvatthapatrāntaritāṃ krtvā aṡṭasahasrābhimantritaṃ yadi punarapi sādhayati dviguṇāyurbhavati | dhānyāgāraṃ praviśya śucau pradeśe paṭaṃ pratiṡṭhāpya maunī kṡīrayāvakāhāra: pakṡamekaṃ japet | tata: paṭasyodārāṃ pūjāṃ krtvā udāratarīṃ ca baliṃ nivedya paryaṅkaṃ badhvā tāvajjapet yāvad raśmirniścaranti | tāṃ drṡṭvā pañcānantaryāṇyapi kṡayamupaiti | tata: siddho bhavati | mahārājyaṃ labhati | apratyarthiko bhavati | rocanāmaṡṭasahasrābhimantritaṃ krtvā dhūpena dhūpayitvā dantāntare sthāpayet | uttaravādī bhavati | sarve cāsya vaśyā bhavanti | śuklāṡṭamyāṃ trirātroṡita: paṭasyāgrata: akākolīnāṡṭasahasraṃ japet | dīnāramekaṃ labhati | paṭasyāgrata: trirātroṡita: śuklacaturdaśyāṃ gugguludhūpaṃ dahatā balāgniṃ prajvālya dadhimadhughrtāktānāṃ karavīrapuṡpāṇāṃ aṡṭasahasraṃ juhuyāt | tato'gnikuṇḍaṃ yat padmapramāṇaṃ karavīrasadrśo mana:śilāṃ drśyati | mantraṃ japatā grahetavyam | tayā grhītayā udi- tādityavarṇo dviraṡṭavarṡākrti: vidyādharo bhavati | vāyusamabhāvena īpsitatamāni cāhārāṇi utpa- dyante | aśītivarṡasahasrāṇi jīvati | sarvasattvānāmagamyaśca mrtyuṃ janayati | paṭasyāgrata: sādhayet | mukhe prakṡipyāntarhito bhavati | prathamaṃ bandhanamokṡa: kartavya: | madhusikthamayīṃ prati- krtiṃ krtvā striyā vā puruṡo vā vivikte pradeśe agniṃ prajvālya abhimantrya dāpayet aṡṭaśatam | madanakaṇṭakena vidhvā dāpayet | vaśyā bhavanti | yaṃ prārthayati taṃ labhate | śuklapaurṇamāsyāṃ ahorātroṡita: surabhipuṡpāṇāṃ aṡṭaśataṃ nivedayet | pañca kārṡāpaṇāni labhati | krṡṇacaturdaśyāṃ ahorātroṡita: paṭasyāgrata: priyaṅgukāṡṭhairagniṃ prajvālya vaikaṅkatasamidhānāmaṡṭasahasraṃ juhuyāt | śatābhimantritena sarvaśūlaṃ praśamayati | du:khaprasavāyā: striyā udakaṃ aṡṭaśatābhimantritaṃ krtvā deyam | sukhena prasavayati | śuklapratipadamārabhya dine dine sahasravrddhyā japet | yāvat pañca- daśīti | avasāne trirātroṡita: guḍikāyogena gulikāṃ krtvā sādhayitvā mukhe prakṡipya antarhito bhavati | nīlāśokakusumaṃ krṡṇasārapittaṃ cakravākahrdayaṃ śrotriyārasahitaṃ samabhāgāni puṡpalohena veṡṭayet | puna: trilohaveṡṭitaṃ krtvā sādhayitukāma: sadhātupratimāyā agrata: tatraiva paṭaṃ pratiṡṭhāpya śuklāṡṭamyāṃ pūjāṃ krtvā saptāśvatthapatreṡu sthāpya maṇḍalakaṃ krtvā tasya madhye akṡatāṅgaṃ puruṡaṃ sthāpya vāmapādena urasi mākramya krtarakṡa: mantramāvartayet | yāvaduttiṡṭhati | pūrvavat | tata: madhupāyasaṃ bhojayet | saptābhimantritaṃ muṡṭiṃ baddhvā śirasi tāḍayitavya: | tata: chardayati | taṃ pītvāntarhito bhavati | trirātropita: somagrahe nābhimātramudakamavatīrya tāvajjaped yāvanmukta iti | dīnāraśataṃ @550 labhati | āvartayecchobhanaṃ labhati | lavaṇamiśreṇodakenāṡṭaśataṃ snātvodvarttitaṃ krtvā gandhamālyaiśca pūjayitvā pūrvasādhitaṃ pāyasaṃ bhojayitavyam | saptajaptena muṡṭiṃ krtvā śirasi hantavya: | tata: chardayati | taṃ bhuktvā mahākalpasthāyī vidyādharo bhavati | śastramaṡṭaśatajaptaṃ krtvā chindita: kīlāpa- yitvā hanet | sahasravedhaṃ suvarṇaṃ bhavati | kāyaśodhanaṃ krtvā caityaṃ svahastena kuryāt | pañcānantarya- kāriṇo’pi sidhyati | caityalakṡeṇa vidyādharacakravartī bhavati | sarvaśāstrābhijña: sarvavijñānopeta: kalpasthāyī | cyutaśca pañcajātiśatānyapāyagāmī na bhavati | uditoditamadhyadeśa: sarvendriya- samanvāgata: śrutidharo jātismara: | ayācito labdhamana:śilāṃ grhya saptabhiraśvatthapatreṡu sthāpya sādhayet | saṃdhyāyāṃ ye śrṇoti jighrati sarve vaśā bhavanti | tira:śailaṃ tira:kuḍyaṃ tira:- samudraṃ bhittvābhyudgacchati | śmaśāne ṡoḍaśahastaṃ aṡṭahastaṃ vā maṇḍalakamupalipya mrtakamuttarā- śiraṃ sthāpya mukhe vāmaṅgulikāṃ prakṡipya dakṡiṇena pādenorasi mākramya tāvajjaped yāvanmrtaka- ścalita: | taṃ cāṅguliṃ hastena grhītvā dadāti | tamanāmikāyāmaṅgulyāṃ prakṡipya yamākārayati sa āgacchati | pratinivartasveti pratinivartayati | mrtakamakṡatāṅgamānīya mrtakasyopari pādaṃ dattvā tāvajjaped yāvaduttiṡṭhati | krtvā tatra mantraṃ kuṅkumenālikhya krṡṇāṡṭamyāṃ krṡṇacaturdaśyāṃ vā poṡadhika: niyamastha: na kenacit sārdhamekākī parvataśikharamāruhya varjayitvā diśāpālām | aṡṭahastaṃ vā maṇḍalakamupalipya vālukāmayaṃ caityaṃ krtvā yathāśaktita: pūjāṃ krtvā prāṅmukho dakṡiṇakahastena khaḍgaṃ grhītvā ūrdhvabāhu: caityasyāgrato mantramāvartayet | yāvadakṡarāṇyanta– rhitāni | tat patraṃ khaḍgabhūtaṃ prajvalitaṃ grhītvā yatheṡṭagāmī vidyādharo bhavati | sarvavidyādharāṇāṃ avadhya: sarvasattvānāṃ adhrṡya: kāmarūpī kalpasthāyī | yojanasahasrān paśyati | vetasapatrai: kaṭukatailāktai: māmupaśama: śālitandulena parvatasaṃpatti: | lakṡajaptai: sarṡapai: āsurāṇi mantrāṇi ghātayati | aśanivajropalādīni aṡṭaśatajaptena śareṇa yatrecchati tatra pātayati | saptajaptena bhasmanā yasyāṃ kṡipati diśāṃ tatra kāṇḍavāraṇakrtaṃ bhavati | aṡṭaśatajaptena sarvaśalyāharaṇam | krtapuraścaraṇasya paṭasyāgrata: pañcaviṃśati lakṡaṃ japet | tata: nakhacchedyaṃ tālapatraṃ khaḍgaṃ sarvasasya– saṃrakṡaṇaṃ dvipadacatuṡpadakīṭamūṡikādīnāṃ lehyaṃ aṡṭasahasrābhimantritaṃ krtvā udakaṃ kṡipet | sarvanāgānāṃ avadhyo bhavati | lakṡajāpena yamicchati, taṃ bandhanānmocayati | ādityagrahe samānavatsāyā: gordhrtaṃ tāmrabhājane sthāpya tāvajjapet yāvanmukta: | taṃ pītvā sarvavyādhibhyo mucyate | pūrvoktena vidhinā sadhātuke caitye poṡadhika: śrīpiṡṭasarjarasasaṃmiśrāṇāṃ śatasahasraṃ juhuyāt | dīnārasahasraṃ labhati | śvetasarṡapāṇāṃ ghrtāktānāṃ aṡṭasahasraṃ juhuyāt | tata: sā nidhidarśanaṃ dadāti | grahetavyam | sadhātuke caitye samudragāminyāṃ nadyāṃ vālukayā vā pratītya- samutpādagarbhaṃ sugatavitastipramāṇaṃ caityaṃ krtvā poṡadhika: śuci: yathāśaktita: pūjāṃ krtvā bhikṡāhāra: haviṡyāhāro vā śatasahasraṃ japet | sarvakarmasamartho bhavati | mahāśmaśānapracenena (?) maṇḍalādidiśi vidiśābandha: sarvaviṡacikitsā umārjanagrahajvaranāśana: | mahānadīprataraṇe japet | sukhena tarati | japenaiva tarikaśaulkikagaulmikādīnāṃ pūjyo bhavati | vivāde cottara- @551 vādī bhavati | nidrāśukrabandhamūtrakena sahasrajaptena khadirakīlakai: aṡṭasaharajaptai: mantravaśī- karaṇe yavānāṃ dadhimadhughrtāktānāṃ navanītamayīṃ aṅguṡṭhaparvamātrāṃ puttalikāṃ krtvā aśvatthapatre sthāpya hastenāvaṡṭabhya tāvajjapet yāvat sphurati | tāṃ dantairasprśya grahet | tatkṡaṇādeva abhirūpā āgacchati | sarvakāmapradā bhavati | bilvakāṡṭhairagni ṃ prajvālya bilvasamidhānāṃ daśasahasrāṇi juhuyāt | bhogān labhati | sarvasādhaneṡu rakṡācoravyāghranakramakarakumbhīreṡu maṇḍalabandha: sīmābandha: tuṇḍabandha: nidhānagrahaṇam | yatra sthāne vidhāna: tatra gatvā upavasita: maṇḍalakamupalipya bilvakāṡṭhairagniṃ prajvālya rājasarṡapāṃ juhuyāt | nidhānamavāpnoti | rāja- mahiṡīṃ saparivārāṃ vaśīkartukāma: kuśamayīṃ pratikrtiṃ krtvā vāmahastenāvaṡṭabhya sahasraṃ japet | saparivārā vaśā bhavati | brāhmaṇavaśīkaraṇe tilānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt vaśo bhavati saparivāra: | kṡatriyavaśīkaraṇe yavāṃ dadhimadhughrtānāmaṡṭasahasraṃ juhuyāt | vaśo bhavati saparivāra: | vaiśyavaśīkaraṇe krṡṇasarṡapāṇāṃ aṡṭasahasraṃ juhuyāt | vaśo bhavati saparivāra: | śūdra- vaśīkaraṇe krṡṇavrīhituṡāṇāmaṡṭasahasraṃ juhuyāt | vaśo bhavati | divasatrayaṃ ekākinā homa: | tasyaiva kapilāyā ghrtaṃ mālatīkusumaṃ ekīkrtya saptāhutiṃ juhuyāt śvetasarṡapāṃ saptābhimantritaṃ yasya śirasi dadāti sa vaśo bhavati | rājavaśīkaraṇe pratikrtiṃ krtvā vāmahastenāvakramyāṡṭasahasraṃ japet | saparivāro vaśo bhavati | sugālitaṃ pānīyamabhimantrya saptāhaṃ dhārayet | tato gopā- lake krtarakṡeṇa go dohayet tatastaṃ kṡīraṃ ca vivikte pradeśe kalaśe japet | tato virolayitvā brāhmaṇakanyayā padmabījaṃ tagaraṃ padmakesaraṃ candanaṃ madhunā saha pīṡayet | guṭikāṃ krtvā tāmbūlena sārdhaṃ abhimantrya yasya dadāti sa vaśo bhavati | puṡpamālāṃ parijapya yasya śirasā dadāti sa vaśo bhavati | raktacandanaṃ campakakusumaṃ padmakesaraṃ raktaśālituṡāgirikarṇikākoraṇḍakabījaṃ vrīhimāṡāṃ kuṡṭhatagaraṃ turuṡkatailaṃ caikata: krtvā samabhāgāni kārayet | jātikāṡṭhairagniṃ prajvālya jātīpuṡpāṇāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | pañca dīnāraśatāni labhate | āmra- kāṡṭhairagniṃ prajvālya nadītaṭe dadhimadhughrtāktānāṃ arkasamidhānāṃ aṡṭasahasraṃ juhuyāt | pañcame divase pañca dīnārāṃ labhate | aśokasamidhānāṃ śuklacaturdaśyāṃ ārabhya yāvat pañcadaśīti dadhi- madhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | dīnāraśataṃ labhati | karavīrakāṡṭhairagniṃ prajvālya karavīra- latikānāmaṡṭasahasraṃ juhuyāt | śuklāṡṭamyāṃ ārabhya yāvacchuklacaturdaśīti | dīnārāṇaṃ sahsraṃ labhate | dine dine aṡṭasahasraṃ juhuyāt yāvaccaturdaśīti | anekakarmaṇā kupitaṃ rājakulaṃ kupitaṃ mitravat prasādayati | krtapuraścaraṇa: vidyuhatavrkṡasya ṡaḍaṅgulapramāṇaṃ kāṡṭhaṃ grhya tāvajjapet trirātroṡita: | sadhātuke caitye paṭaṃ pratiṡṭhāpya taṃ kīlakaṃ trlohabandhanaṃ krtvā sarvauṡadhiparipūrṇaṃ catvāro kalaśāṃ padmasaṃstare saṃsthāpayet | tat kīlakaṃ vāmapādenākramya vāmahastena grhya ca tāvajjaped yāvannaśyati | hasteti naca hastaṃ muñcati | tato dadyānmahābalim | prabhāte dāḍimaṃ bhakṡayet | tat kīlaṃ siddhaṃ bhavati | araṇyaṃ nikhaned grhaṃ bhavati kāmadam | sarvopakaraṇāni copatiṡṭhanti | uddhrtena sarve taṃ pītvā snātvā ca | punarapi sa eṡopacāra: yāvat sakalā rātri: | @552 prabhāte saṃghoddiṡṭakā bhikṡavo bhojayitavyā | bhojayitvā ca ghrtasadyāni dāḍimāni bhakṡayita- vyāni | prāgacchati | caturdaśavidyāsthānāni mukhaṃ praviśanti | śrutidhara: | samudragāminīṃ nadīmavatīrya dakṡiṇahastena muṡṭiṃ krtvā trayodaśadivasāṃ japet | sarvaviṡadaṡṭakāni cotthāpayati | muṡṭinā sarvagrahāṃ nāśayati | icchayā mucyamāna: | aśokavrkṡasyādhastāt trirātroṡita: marī- cānāṃ aṡṭasahasraṃ juhuyāt | maricamekaṃ mukhe prakṡipya yamanimiṡaṃ vyavalokayati sa vaśo bhavati | anusmaraṇamātreṇa sarvopadravān nāśayati | yā strī na rocate tasyā nāmaṃ grhītvā ghrtaṃ parijapya dāpayet | subhago bhavati | vajrasādhanam | puṡpalohamayaṃ vajraṃ krtvā ṡoḍaśāṅgulikaṃ trisūcikaṃ samudragāminīṃ nadīmavatīrya sugandhapuṡpāṇāṃ lakṡaṃ nivedayet | paścimapuṡpaṃ pratisrotaṃ bhittvā āgacchati | dantairasprśya graset | dine dine pañcagranthaśatāni grhṇāti | krtapuraścaraṇa: paṭasyāgrata: lakṡaṃ japet | tato yatra nidhānaṃ tiṡṭhati tatra gatvā kālamūlakaṃ kalaśaṃ sarvagandhairlipya ca śvetacandanodakena pūrayet | aṡṭasahasrābhimantritaṃ krtvā nidhānasthāne sthāpayet | sarvabhūmi: sphuṭati | nidhānaṃ puruṡamātre tiṡṭhati | grahetavyam | palāśasamidhānāṃ lakṡaṃ juhuyāt | gosahasraṃ labhati | śephālikākusumānāṃ lakṡaṃ juhuyāt | viṡayaṃ labhati | arkasamidhānāṃ lakṡaṃ juhuyāt | dīnārasahasraṃ labhate | navanītāhutīnāṃ juhuyāt | pañcagrāmāṃ labhate | piṇḍārakapuṡpāṇāṃ lakṡaṃ juhuyāt | phaṭṭakānāṃ catasraṃ koṭiṃ parilabhate | kṡīrāhutīnāṃ lakṡaṃ juhuyāt | vitarkavastrāṇāṃ śataṃ labhate | kumudānāṃ lakṡaṃ juhuyāt | patnī sahiraṇyaṃ labhate | piṇḍārakapuṡpāṇāṃ lakṡaṃ juhuyāt | parvataśikharamāruhya lakṡaṃ japet | yasmin deśe japati, tasmiṃ deśe yo rājā sa putra- tvenopatiṡṭhati | śrīkārapadmaṃ juhuyāt | padmaśriya āgacchati | jayakāmo nityaṃ dadhiṃ juhuyāt | nityaṃ jayo bhavati | puṡṭikāmo ghrtaṃ juhuyāt arthāvāptirbhavati | śucinā nityakālaṃ pañcarātreṇa rājānaṃ saptarātreṇa piśācāṃ navarātreṇa yakṡarākṡasāṃ dvādaśarātreṇa nāgarājānaṃ ardhamāsena gandharvāṃ apsarasāṃ ekaviṃśatidivasena devadānavāsuragaruḍakinnaradivyāṃ caturviśatirātreṇa sarvagaṇāṃ māsena rājapatnīvaśīkaraṇāsurasamañjarīdadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | vaśā bhavati | raktakara- vīrakalikānāṃ lakṡaṃ juhuyāt | rājakanyāṃ labhate | bilvānāṃ bilāktānāṃ lakṡaṃ juhuyāt | grhe śrī utpadyate | śatapuṡpāṇāṃ dadhnāktānāṃ lakṡaṃ juhuyāt | dīnāraśataṃ labhate | sauvarcalikāṡṭa- sahasrābhimantritāṃ krtvā añjitākṡa: sarvasattvāṃ vaśīkaroti | gandhāṃ japya mālabhet | sarvasattvavaśīkaraṇam | rūpaṃ japyātmānaṃ dhūpayet sarvasattvasthavaśīkaraṇam | śikhāṃ japya bandhayet | sarvatra rakṡā | sarvasattvastambhanam | raṇḍāṃ vaśīkartukāma: māṡāṃ juhuyāt | sarve vaśī- bhavanti | yakṡiṇīṃ vaśīkartukāma: padmānāmaṡṭasahasraṃ juhuyāt | trirātreṇāgacchati | atha nāga- cchati saptarātreṇāgacchati | sā ca varadā bhavati | yathepsitaṃ mrgayet | kanyākāma: lakṡaṃ juhuyāt | īpsitāṃ kanyāṃ labhate | atha vetālaṃ sādhayitukāma: akṡatāṅgaṃ mrtakaṃ grhyaśmaśāne ekavrkṡe vā catu:pathe vā ekaliṅge vā sarvabhūtikāṃ balimupahrtya mahādevasya dakṡiṇamūrtau maṇḍalakamupalipya baliṃ dattvā snānābhyalaṃkrtaṃ krtvā bhasmanā maṇḍalakaṃ likhya tasya madhye @553 pūrvaśiraṃ sthāpya śuklapaṭapracchāditasādhaka: śuklavāsasasakhāya: diśāpālāṃ sthāpayet | krtarakṡasyopari upaviśya tasya mukhe tilasarṡapāṃ juhuyāt | tāvad yāvat tasya mukhā maṇirnirgacchati tāṃ grhyātmano mukhe prakṡipya sarvabhūtikabalimupāhrtya dakṡiṇamūrtau sthita: haritālamana:śilāñjanamañjiṡṭhārocanāmekatrayaṃ grhya aśvatthapatrāntaritāṃ krtvā tāvajjaped yāvat trividhā siddhiriti | ūṡmāyati dhūmāyati jvalati | ūṡmāyamāne pādapracārikāṃ pañcavarṡa- sahasrāyurbhavati | sarvasattvavaśīkaraṇam | dhūmāyamāne’ntardhānaṃ daśavarṡasahasrāyurbhavati | jvali- tena sarvavidyādharo bhavati sarvavidyādharāṇāṃ prabhu: kalpasthāyī | upamupari lakṡaṃ japamāna: pañcābhijño bhavati | bandha ūrdhvamadhaśca diśāpālānāṃ ca | rājakule paramavallabho bhavati | grhītavākyaśca bhavati | kanyākāma: jātīkusumānāṃ aṡṭasahasraṃ juhuyāt | kanyāṃ labhate | taireva vikasitai: strīlābha: | sarvagrahamudrayā vācayā saṃdeśena rocanayā agniṃ stambhayati | nāvāṃ stambhayati ākarṡa- yati ca | daṡṭamadaṡṭaṃ vāveśayti | mrtakamutthāpayati | vācayā jvaraṃ preṡayati | kṡīrayāvakāhāra: lakṡaṃ japet | trirātroṡitena śucivāsasā sādhakagarbhaliṅge sthāpya mahatīṃ pūjāṃ krtvā aparimitaṃ japet | sarvabālavrddhāśca vaśyā bhavanti | bhasmanā saptābhimantritena kaṭakaṃ ca kuryāt | sarvasattvā- mabhedya pānīyamaṡṭaśatasahasraṃ goṡu dāpayet | vyādhimupaśamayati | ahorātroṡita: khaḍgaṃ khādiraṃ krtvā krṡṇacaturdaśyāṃ śmaśāne tāvajjaped yāvat prajvalitam | tena grhītena apratihatagati: khaḍgavidyādharo bhavati ākuñcitakuṇḍalakeśa: kalpasthāyī sarvavidyādharāṇāṃ bahumata: | athavā candrasūryoparāge krtapuraścaraṇa: prabhāte utthāya paṭsya pūjāṃ krtvā bhikṡavo bhojayitavyā: sadakṡiṇaṃ siddhiṃ mrgayet | tato vadhikeṡu karmasu siddho bhavati | dūrvāpravālānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | bandhanānmocayati | paramātmānaṃ ca khaḍgamaṡṭasahasrābhimantritaṃ krtvā vivaradevakulanagaradvāreṇa vā sthāpayet | kapāṭaṃ bhañjayitvā dvāramutpāṭayati | sakrjjaptenātmarakṡā | kṡīrāhutibhi: striyo vaśā bhavanti | manasā dvimantrāṃ sthāpayati | sarvamudrāṃ stambhayati | sarvamantrāṃ cūrṇayati | asurakanyāṃ vaśīkaroti | sarvagandhābhihutābhiśatena kulastriyo vaśyā bhavanti | devanirmālyahomena devataṭikapravrajitā ca vaśyā bhavanti | hrdaye hastaṃ dattvā japet | sarvapāpa- praṇāśanaṃ sarvasattvākarṡaṇaṃ ca | śirasi hastaṃ dattvā japet aṡṭaśatam | sarvasattvastambhanaṃ pāpa- praṇāśanaṃ ca | bilvaṃ parijapya sarvasattvākarṡaṇa: | śikhāsādhane śuklapratipadamārabhya tāvajjaped yāvat saṃdhyā | tata: śikhāṃ aṡṭasahasrābhimantritāṃ krtvā bhikṡāmaṭet brāhmaṇagrheṡu | yadā bhikṡādāyikāṃ na paśyati tadā siddho bhavati | prathamadivase ekabhikṡā | yāvadevaṃ saptāham | ekaviṃśatime divase’puṇyavatasyāpi siddhyati | candragrahe kṡīraṃ parijapya pibenmahārasāyanaṃ bhavati | udakaculukamekaviṃśativārāṃ parijapya yasya grhasyābhimukhaṃ kṡipati divasāni sapta sa vaśo bhavati | udakaculukaṃ saptābhimantritaṃ krtvā yasya nāmnā pibati sa vaśo bhavati | drṡṭyā parijaptayā ekaviṃśativārāṃ yaṃ paśyati sa vaśo bhavati | gugguluhomena lakṡeṇa rājyaṃ labhati | utpalakumudapuṇḍarīkādibhi: nivedyamānairhūyamānairvā @554 yamicchati taṃ vaśamānayati | bhagnenāgniprākāra: udake śarkarābhirvā śikhābandha: | svābhāvika- mañjanaṃ grhītvā ekaviṃśatijaptenāñjayet | sarvajanapriyo bhavati | añjanaṃ tagaraṃ kuṡṭhaṃ vacā padmakesaraṃ rocanā gajamadaśca aṡṭasahasrābhimantritena samālabhet | sarveṡāṃ priyo bhavati lavaṇamayīṃ pratikrtiṃ krtvā pūrvakena vidhinā kiṃkurvāṇā bhavanti | navanītamayaṃ ca maṇiṃ krtvā caturbhi- raśvatthapatrai: pratiṡṭhāpya tāvajjaped yāvadūṡmāyati | dantairasprśya graset | gasitamātre yaṃ cintayati tat sarvamutpadyati | kāmarūpī daśapuruṡabalo bhavati aśītivarṡasahasrāṇi | krtapuraścaraṇa: paurṇamāsyāṃ paṭasyāgrata: trirātroṡita: sadhātuke caitye gandhapuṡpādibhi: pūjāṃ krtvā kuśamayaṃ khaḍgam aśvatthapatre sthāpya muṡṭipradeśe grhṇīyāt | japed yāvat sphuritam | grhītvā vidyādharo bhavati | paṭasyāgrata: pratihārakapakṡe tri:kālasnāyī tricailaparivartī trisaṃdhyaṃ aṡṭasahasriko jāpa: yāvat paurṇamāsīti | ante trirātroṡita: saṃghāṭikāṃ sādhayet | sarvagandhai: pralipya aṡṭasahasraghrtapradīpāṃ prajvālya paryaṅkopaviṡṭa: gandhairmaṇḍalakamupalipya tasyopari saṃghāṭiṃ pratiṡṭhāpya vāmahastenākramya tāvajjaped yāvadutpatati | saptatālamātre tiṡṭhati | anenaiva mantreṇa sarvabuddhabodhisattvebhyo namaskrtvā grahītavya: grhītamātreṇa vidyādharo bhavati | sarvadevanāgayakṡagaruḍakinnaramahoragādaya: praṇāmaṃ kurvanti | paṭasyāgrata: vividhāṃ baliṃ nivedya udārāṃ pūjāṃ krtvā padmapatre rocanāṃ sthāpya paryaṅkopa- viṡṭastāvajjaped yāvat trividhā siddhi: | ūṡmāyamāne sarvasattvavaśīkaraṇam | varṡasahasraṃ jīvati | dhūmāyamāne varṡakoṭīsahasrāṇi jīvati | yojanasahasraṃ gacchati | tāmevāgacchati aśrānta: | sarvasiddhānāṃ manasāntardhīyate | manasāhāramutpādayati | atha jvalati uditādityavarṇata: dviraṡṭavarṡa: ākuñcitakuñcitakuṇḍakeśa: kalpasthāyī anekavidyādharaśatasahasraparivāra: yatrecchati tatra gacchati | krtapuraścaraṇa: sragdhāmacalanaṃ dīpaśikhāvardhanaṃ raśminiścaraṇaṃ paṭaprakampaśca | etāṃ drṡṭvā yaṃ sādhayati taṃ sidhyati | pāpakṡayaṃ ca bhavati | devanāgayakṡagaṃdharvāsuragaruḍa- kinnaramahoragāṃ vaśīkartukāma: paṭasyāgrata: khadirāṅgārairagniṃ prajvālyaṃ lavaṇatilasiddhārthakāṃ dadhi- madhughrtāktānāṃ aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ saptarātram | vaśyā bhavanti | udakabhasmasarṡapānyatamaṃ aṡṭasahasrābhimantritaṃ krtvā caturdiśaṃ kṡipet | maṇḍalabandha: krto bhavati | kṡīrāhutīnāmaṡṭasahasraṃ juhuyāt vyādhinā pramucyate | annārthī annaṃ juhuyāt | parvataśikharamāruhya bhikṡāhāra: lakṡa- trayaṃ japet | ante trirātropita: aśvatthakāṡṭhairagniṃ prajvālya tilānāṃ dadhimadhughrtāktānāṃ krtsnāṃ rātriṃ juhuyāt | rājā bhavati | tilaghrtahomena sarvārthā: sidhyanti | madhuṃ juhuyāt | sarvajana- priyo bhavati | ghrtaṃ juhuyāt | tejasvī bhavati | kṡīraṃ juhuyāt | śāntirbhavati dadhiṃ juhuyāt | puṡṭirbhavati | sinduvārakāṡṭhairagniṃ prajvālya sarvapākasyāgraṃ juhuyāt | yathāsiddhamannamakṡayaṃ yamicchati paṭṭabandhaṃ labhati | nimbapuṡpāṇāṃ lakṡaṃ juhuyāt | sarvajanapriyo bhavati | akṡataśālitandulānāṃ lakṡaṃ juhuyāt | grāmaṃ labhati | aśokakāṡṭhairagniṃ prajvālya śatasahasraṃ juhuyāt | ekapradeśe rājyaṃ labhate | paṭasyāgrata: agarudhūpaṃ dahatā lakṡamekaṃ japet | tatastasya rājagrhaṃ svādhīnaṃ bhavati | bhikṡāhāro haviṡyāhāro vā ekūnapañcāśa- @555 lakṡāṇi japet | prthivīrājyaṃ labhate | kṡīrayāvakāhāro bhūtvā aṡṭalakṡaṃ japet | śvetasarṡapāṇāṃ lakṡaṃ nivedayet | sāmantarājyaṃ labhati | dūrvāpravālānāṃ śatasahasraṃ juhuyāt | dīrghāyurbhavati | āmrapatrāṇāṃ kṡīrāktānāṃ śatasahasraṃ juhuyāt | sarvavyādhibhyo mucyate | sarvavrīhimekasthaṃ krtvā śatasahasraṃ juhuyāt | sarvavrīhaya: akṡayā bhavanti | madhūkakāṡṭhānāṃ śatasahasraṃ juhuyāt | arthamutpadya(te) | mana:śilā haritālaṃ vaṃśarocanā samīkrtya paṭasyāgrata: aṡṭasahasrābhimantritaṃ krtvā bodhivrkṡakāṡṭhapatrai sthāpya japet | siddho bhavati | yasya striyā puruṡasya vā dīyate, sa vaśyo bhavati | ghrtāhutīnāṃ śatasahasraṃ juhuyāt | grāmatrayaṃ labhate | koṭiṃ japet | śataparivāra: vidyādharo bhavati | lakṡamekaṃ japet | mrṡṭānnapānamayācitaṃ labhate | saptadvīpādhipo vaśamāgacchati | arkasamidhānāṃ lakṡaṃ juhuyāt | paṭṭabandho bhavati | apāmārjanenā- kṡirogamapanayati | jvaritasya kuśairapāmārjanam | kanyākartitasūtrakaṃ śatajaptaṃ badhnīyāt | subhago bhavati | añjanaṃ sādhayitukāma: sauvīrāñjanaṃ palaṃ grhya agninā sagandhaṃ krtvā añjanāpari- karma śodhayitvā candragrahe udakaṃ praviśya tāvajjaped yāvat kūṡmāṇdo bhavati | tatkṡaṇāt sphuṭati | sphuṭitamātreṇāsya varṇasya tejasvī bhavati | kuṇḍalamakuṭadhara: sarvavidyādharāṇāṃ avadhya: apratihatagati: saparivāra: utpatati | pañcavarṡasahasrāṇi jīvati | padmānāmutpalānāṃ vā lakṡaṃ juhuyāt | suvarṇasahasraṃ labhati | palāśasamidhānāṃ śatasahasraṃ juhuyāt | suvarṇasahasraṃ labhate | trirātroṡita: kṡīrayāvakāhāra: sādhayet | mana:śilāṃ palamekaṃ grhya saptāśvatthapatrāṇāṃ upari sthāpya tāvajjapet yāvat prajva(la)ti | kāyaṃ vidārayitvā prakṡipet | tatkṡaṇādeva sa udgacchati | sa vidyādharo bhavati | sarvadevanāgayakṡāpratihatadivyavimalaśrotramanojava: uditādityavarṇa: sarvavidyā- dharabahumata: divyagati: vidyādhara: śataparivāra: | paṭasyāgrata: gandhapuṡpai: udārāṃ pūjāṃ krtvā kṡīrayāvakāhāra: śucivastranivasana: yaṃ yaṃ prārthayate taṃ labhate | candragrahe bodhivrkṡasyādhastāt gandhapuṡpadhūpaiśca pūjāṃ krtvā mana:śilāṃ rocanāṃ ekaviṃśativārāṃ parijapya śirasyopari mārjayet | lalāṭe tilakaṃ kuryāt | rājakulaṃ praviśet | rājavallabho bhavati | padmabījānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | yasya nāmaṃ grahāya sa vaśo bhavati | brahmacārī jitendriya: aguruturuṡka- homaṃ kuryāt | pūrṇamāsyāṃ caturbhi: kalaśairudakaparipūrṇairaṡṭasahasrābhimantritai rājānaṃ rājamātraṃ vā snāpayet | śrīmāṃ bhavati | asādhyamānāyā: kṡīrasamidbhiragniṃ prajvālya vidyānāṃ dadhimadhughrtā- ktānāṃ śatasahasraṃ juhuyāt | raktotpalanīlotpalānāṃ vā jātīpuṡpairvā homa: | paṭasyāgrata: | kṡīrayāvakāhāra: vardhamānā pūjā kāryā | bhikṡavo bhojayitavyā: anena karmaṇā asādhyamānāpi sidhyati | arthakāma: apāmārgasamidhābhirhomaṃ dhanaṃ labhate | ghrtahomena śāntikapauṡṭikam | dadhimadhughrtāktai: padmai: ghrtagugguluhomo vā a(ṡṭa)sahasram | evaṃ sarvārthā: sidhyanti | krṡṇa- vrīhiryasyoddiśya parijapya hūyate sa vaśyo bhavati | apāmārgasamidhābhirvaśīkaraṇam | paṭasyāgrata: vilvakāṡṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt | sarvārthāṃ dadāti | sadhātuke caitye daśasahasrāṇi juhuyāt | rājyaṃ labhati | padmalakṡahomena mahābhogo bhavati | sarveṡāṃ homānāṃ @556 gandhapuṡpadhūpanai: pūjāṃ krtvā homamārabhet | bilvasamidhānāmaṡṭaśatenāgniṃ prajvālya dadhimadhughrtā- ktānāṃ bilvasamidhānāmaṡṭasahasraṃ juhuyāt | yamicchati sa vaśo bhavati | kṡīrakāṡṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt | sarvārthāṃ dadāti | sadhātuke caitye gandhapuṡpadhūpai: pūjāṃ krtvā prāgutthita: śucirbhūtvā agniṃ prajvālya nāgakesarapriyaṅguṃ aṡṭasahasraṃ juhuyāt | māsābhya- ntareṇa dravyaṃ labhati vaikaṅkatasamidhānāṃ dadhimadhughrtāktānāṃ palāśakāṡṭairagniṃ prajvālya juhuyāt | suvarṇasahasraṃ labhati | udumbarakāṡṭhairagniṃ prajvālya vārṡikasamidhānāṃ dadhimadhughrtāktānāṃ śatasahasraṃ juhuyāt | śatasahasrābhimantritaṃ krtvā haste baddhvā yuddhe’parājito bhavati | śirasi baddhenādrśyo bhavati | krṡṇapañcamyāṃ nadīṃ gatvā śvetapuṡpāṇāṃ aṡṭasahasraṃ pravāhayet | yāvadaṡṭāśītidīnāra- sahasraṃ labhate | kundurukasyāpyeṡa karma: bilvasyāpyeṡa karma | bhogāṃśca dadāti | krṡṇapañcamyāṃ paṭasyāgrata: ahorātroṡitena śuklanantake gorocanāṃ sthāpya tāvajjaped yāvat trividhā siddhi: | pādapracārike saptavarṡasahasrāṇi jīvati | jvalite kalpasthāyī bhavati | sarvarogacikitsanam | mrttikayā bandhanamokṡaṇaṃ maṇḍalabandha: | padmānāṃ paṭasyāgrata: aṡṭasahasraṃ juhuyāt trisaṃdhyaṃ divasāni sapta | nidhānaṃ paśyati | paṭasyāgrata: dadhimadhughrtāktānāṃ śatapuṡpāṇāṃ śatasahasraṃ juhuyāt | viṡayaṃ labhati | ghrtāhutīnāṃ śatasahasraṃ juhuyāt | pañcagrāmāṃ labhati | arkapuṡpāṇaṃ aṡṭasahasraṃ juhuyāt | rūpakasahasraṃ labhati | japyamānasya sarvaṃ prayacchati varjayitvā kāmopasaṃ- hitam | krṡṇacaturdaśyāṃ rātroṡita: rātrau āryamañjuśriyasyāgrata: nirmālyadadhimadhughrtāktānāṃ daśasahasrāṇi juhuyāt | mahatīṃ śriyaṃ labhate | bodhivrkṡasyādhastād bodhivrkṡasamidhānāmaṡṭasahasraṃ juhuyāt | rūpakasahasraṃ labhate | jātīpuṡpāṇāmaṡṭasahasraṃ juhuyāt trisaṃdhyaṃ saptarātram | suvarṇasahasraṃ labhate | ete karma trirātroṡitena bodhivrkṡasyādhastāt kṡīrasamidbhi agniṃ prajvālya guggulugulikānāṃ karpāsāsthipramāṇānāṃ aṡṭasahasraṃ juhuyāt | dīnārasahasraṃ labhati | akṡirogajvaragulmaśiro- grdhrasīnāṃ parijapya dātavyam | vrkavyāghramahiṡadvīpahastirikṡacorasarpapiśācabhūtabrahmarākṡasānāṃ jalacarāṇāṃ sarvabhayopadravebhya: anenaiva rakṡā kartavyā | padmasaraṃ gatvā padmānāṃ lakṡaṃ nivedayet | sāmānyarājyaṃ labhati | krtapuraścaraṇa: mana:śilāṃ grhya mānuṡakṡīreṇa piṡayitvā sahasrasaṃpātāhutiṃ krtvā poṡadhika: pañcagulikāṃ krtvā agarumaye samudgake prakṡipya śvetasiddhārthakasahitānāṃ candragrahe sūryagrahe vā balividhānaṃ krtvā paṭasyāgrata: samudgake sthāpya tāvajjapet, yāvat sarṡapā ciṭi- ciṭāyanti | tadā sarvasattvavaśīkaraṇaṃ karoti | yadi dhūmāyati sarvāntardhānikānāṃ rājā bhavati | anantakalpaṃ jīvati | atha prajvalati, tadā devakumāra: uditādityasamaprabha: mahākalpasthāyī vidyādhararājā bhavati | rocanaharitālādīni etenaiva vidhānena sādhayitavyāni | sarveṡāṃ trividhā siddhi: | śāntiṃ kartukāmena yājñikai: samidbhiragniṃ prajvālya paramānnamaṡṭasahasraṃ juhuyāt trirātram | śāntirbhavati | ātmana: parasya vā saptarātreṇa grāmasya nagarasyānāvrṡṭau trimadhuraṃ juhuyāt | śaṅkhadhvajādīni abhimantrya karmaṃ kṡapayati | saptāhena pañcānantaryāṇi kṡapayati | sarvakarmasamarthaśca bhavati | vidyābandha: sūtrakeṇaikaviṃśatijaptena granthi: kartavya: | sarṡapairmaṇḍalabandha: | candragrahe sūrya- @557 grahe vā candanena maṇḍalakamupalipya ghrtamadhuāmalakīrasaṃ samabhāgāni tāmrabhājane sthāpya paryaṅkaṃ baddhvā tāvajjaped yāvadūṡmāyati | taṃ pītvā śrutidharo bhavati | poṡadhiko vikāle udakaculakaṃ saptavārāṃ parijapya pātavyam | yaṃ cintayitvā karoti, svapnāntare kathayati | śvetavacāṃ saptavārāṃ parijapya mukhe dantāntare prakṡipya yaṃ yācati taṃ labhate | uttaravādī bhavati | yaṃ yameva bhāvaṃ manasi krtvā japati taṃ tathāgatasya purata: puṡpagandhādīn dattvā diśābaliṃ ca caturdiśaṃ kṡipet | tata: kuśapiṇḍakopaviṡṭa: aṡṭasahasraṃ japet | sarvāśāṃ paripūrayati | valmīka- mrttikayā siṃhaṃ krtvā gorocanayā samālabhya paṭasyāgrata: krtapuraścaraṇa: piṇḍakāṃ krtvā sthāpya lakṡatrayaṃ japet | tataścalati | calitamātre ca siddho bhavati | tatkṡaṇādeva mantraṃ japatā siṃhamabhi- ruhyatavyam | ākuñcitakuṇḍalakeśa: dviraṡṭavarṡākrtiṃ ātmaṡoḍaśama: utpatati | sarvavidyādharāṇāṃ āgamya brahmāyuṡya: | mrtaśca deveṡūpapadyate | drṡṭvā śrutvā parasainyaṃ staṃbhayati | sarvavrīhigandhodaka- kalaśaṃ paripūrṇaṃ kalaśaṃ āmrapallavamukhapracchāditaṃ krtvā aṡṭasahasrābhimantritena vināyakaṃ snāpa- yet | kṡipraṃ muñcati | gurviṇīṃ snāpayet | sukhena prasūyati | bālakaṃ snāpayet | sarvagrahairvimukto bhavati | anenābhiṡekeṇa vā parimukto bhavati | sādhanasamaśca bhavati | mahāsāmantavaśīkaraṇe paṭasyāgrata: arkasamidhānāṃ dadhimadhughrtāktānāmaṡṭasahasraṃ juhuyāt saptarātraṃ trisaṃdhyam | saparivāro vaśībhavati | rājakanyāyai priyaṅgukusumānāṃ aṡṭasahasraṃ juhuyāt saptāhā yasya dīyate | piṇyākāṡṭasahasraṃ juhuyāt trisaṃdhyaṃ saptarātram | purasthaṃ vaśamānayati | krtapuraścaraṇa: sadhātuke caitye lakṡaṃ japet bhikṡāhāra: | tata: krṡṇacaturdaśyāṃ ekarātroṡita: paṭasya yathāvibhavata: pūjāṃ krtvā krṡṇatilānāṃ dadhimadhughrtāktānāṃ aṡṭasahasraṃ juhuyāt | tata: prabhāte grāmaṃ labhate | dvādaśa | asiddhe karmaṇi sahasrapiṇḍaṃ grāmaṃ labhate | krtapuraścaraṇa: nadītaṭe paścābhimukhaṃ paṭaṃ pratiṡṭhāpya udakasaktavāhāra: yathāvibhavata: pūjāṃ krtvā ghrtapradīpāṃ ekaviṃśati- pradīpāṃ prajvālya bahi: sārvabhūtikāṃ baliṃ nivedya paryaṃkopaviṡṭa: tāvajjaped yāvadaruṇo devaputra āgacchati | taṃ varaṃ dadāti | vaṭavrkṡasyādhastād bhikṡāhāro māsatrayaṃ japet | tata: krṡṇa- caturdaśyāṃ gocarmamātraṃ sthaṇḍilakamupalipya sarvarasikaṃ baliṃ nivedyam | bahi: sarvabhūtikaṃ baliṃ dattvā tata: kuśapiṇḍakopaviṡṭa: nirdhūmāṅgāreṡu guggulugulikānāṃ badarāsthipramāṇānāṃ aṡṭasahasraṃ juhuyāt | tata: paṭavāsinī yakṡiṇī āgacchati | tasyā gandhodakenārgho deya: | sā vravīti- kiṃ karomīti | mātā bhaginī sakhī eṡāmekataṃ grāhyam | rasarasāyanaṃ dadāti | taṃ bhakṡayitvā kalpāyurbhavati | yakṡabalo bhavati | krtapuraścaraṇa: sadhātuke caitye yathāvibhavata: pūjāṃ krtvā tri:kālasnāyī trsaṃdhyaṃ ṡaṇmāsāṃ aparimito jāpa: | bhikṡāhāra: kṡīrayāvakahāro vā | tata: sādhanaṃ samārabhe | krṡṇapakṡe puṡyanakṡatre karavīrikāṃ mana:śilāṃ vīrakrayakrītāṃ grhya pañcagavyena saṃśodhya brāhmaṇakanyāṃ vāmoṡadhaṃ dattvā snānālaṃkrtāṃ krtvā pūrvābhimukhe praviśya tithikaraṇamuhurtena pīṡayet | anāmikāṅgulyā viṡamāṃ badarāsthipramāṇāṃ gulikāṃ krtvā aśvatthasamudgake prakṡipya paṭasyāgrata: sahasrasaṃpātābhihutaṃ krtvā saptarātroṡitaṃ ca ante śuklapakṡe udārāṃ pūjāṃ krtvā udāratarīṃ baliṃ @558 nivedya gandhapuṡpadhūpārcitaṃ samudgakaṃ krtvā caturbhiraśvatthapatrai: sthāpya tribhirācchādya hastenāvaṡṭabhya sarvabuddhabodhisattvānāṃ namaskāraṃ krtvā kuśapiṇḍakopaviṡṭa: tāvajjaped yāvad rasarasāyanādīni dravyāṇi dadanti | punarapi nirgacchati | ardhaṃ ratnatrayopayogāya kāryam | atha tatraiva tiṡṭhati | na vaiṡṇavacakrabhayaṃ bhavati | bhagavantaṃ maitreyaṃ paśyati | praṇidhiṃ krtvā praveṡṭavyam | sarvavāraṇam | śucisthāne pāṃsugrhaṃ sarṡapasyopari kṡipet | sarvavāraṇaṃ krtaṃ bhavati | atiyātimicchati | vaktavyam-gacchasveti vastrakarṇake mrṇmayīṃ mudrāṃ krtvā aṡṭasahasrābhimantrya daṡṭakopari sthāpayitvā ākarṡayet | mrtako’pyuttiṡṭhati | dravyāṇāṃ ca mana:śilādīnāṃ khaḍgacakramusuṇḍyādīnāṃ pañcagavyena śodhayitvā sahasrasaṃpātāhutiṃ krtvā anyatamaṃ dravyaṃ grhya pūrṇamāsyāṃ sādhanamaṇḍalaṃ likhya vastropari dravyaṃ sthāpya paryaṅkopaviṡṭa: tāvajjaped yāvat siddhirbhavati | phalake yami- cchati dravyaṃ tasya tasya nāmaṃ likhya aṡṭasahasrābhimantritaṃ krtvā yatra nāgastiṡṭhati tatra hrade kṡeptavyā | tasya nāga: sarvaṃ saṃpādayati | saptāhena niyataṃ vastuṃ saṃpādayati | kūpe hrade vābhilaṡitavyaṃ nāmaṃ likhya dravyādīnāṃ phalake tathaiva hrade kṡeptavyam | tata: puruṡa udake nimajjayitavyam | sa tasmiṃ mahāntaṃ śabdaṃ śrṇoti-amukasmin pradeśe dravyādikaṃ tiṡṭhati | tato grahetavyam | nadīsaṃtārakādau daśaṡu ca sabhāyāṃ rājakule vā vivāde vā smartavyam | sarva- trāparājito bhavati | yamicchati vaśaṃ kartum, tasya mukhe āryamañjuśriyaṃ dhyātvā kiṃcitsaṃbhāṡaṇaṃ kuryāt | acirād vaśo bhavati | udakaṃ bhājane krtvā āryamañjuśriyaṃ dhyāyīta | tena pānī- yenāṡṭasahasrābhimantritena daṡṭaṃ saṃcintayet | nirviṡo bhavati | tatroktena vidhānena maṇḍalaṃ praviṡṭa: saṃpūrṇasya vrṡasya apatitagomayaṃ grhya haviṡyāhāra: samaunī maṇḍalaṃ krtvā tāvajjapet paurṇamāsyāṃ ārabhya yāvat trtīyamapi lakṡaṃ japet | brahmacārī ṡaṇmāsāṃ vratametaccaret | māse- nātra siddhi: | ṡaḍbhirmāsai: krtsnaṃ jagat pratyakṡaṃ bhavati | śarīreṇāpi parāṃ siddhimavāpnoti | samāsena sarvamantraṃ sādhayati || mahākalparājāt āryamañjuśrīmūlakalpāt pañcapañcāśattamo hemasādhanapaṭalavisara: parisara: parisamāpta: || || parisamāptaṃ ca yathālabdhamāryamañjuśriyasya kalpamiti || * * * * * svasti śrirājamaṅgalakāvasthitena mārgaśīrṡaśuklā + + + padānakṡatre siṃhasthe’pi gurau mañjuśrīkalpaṃ samāptamiti | śrīmūlaghoṡavihārādhipatinā śrībo + + + madhyadeśād vinirgatena paṇḍitaravicandreṇa likhitamiti | + + || śubhaṃ bhūyāt || @559 ślokasūcī [ saṃkhyā prṡṭhasūcikā ] akaniṡṭhastathā jyeṡṭha: 370 akaniṡṭhādyaṃ tathā lokā 459 akarmaṃ sarva karmeṡu 84 akalyāṇamitramāgamya 505 akasmāt paśyate yo hi 164 akasmāt sarvato nityam 157 akasmād vividhai: 435 akārākhyo mahātmāsau 510 akārākhyo yati: 510 akārāntaṃ vibhaktārtham 199 akliṡṭacitto manasvī ca 116 akṡaṇāṃ varjayedaṡṭām 516 akṡaro’kṡaramityāhu: 361 akṡobhyaṃ pare vindyāt 203 akhinnamanasotkrṡṭo 184 agupte hyamantrayukte ca 430 agotraścaiva kālaṃ vai 256 agnidāhaṃ maholkam vā 110 agnidāhaṃ śilāpātam 435 agnirāhūya mantraistu 433 agnivarṇaṃ sadā raktam 353 agnisaṃsevanādāghā 110 agnirhrdaye tato mantre 92 agrimaṃ sarvamudrāṇām 291 aṅgadeśāśca pīḍyante 215 aṅgadeśāṃ tathā vācām 257 aṅgahīnā tathā pūrvā 136 aṅgulibhi: samantād 399 aṅguṡṭhaparvamātraṃ vā 420 aṅguṡṭhāgrau tu 377 aṅguṡṭhe nityamāśliṡṭe 288 aṅguṡṭhau cānte mudrā bhavati 396 aṅguṡṭhau niścalau 381 aṅguṡṭhau nyasya vai tatra 291 aṅguṡṭhau madhyata: 361 aṅguṡṭhaṃ te adha: krtvā 287 acintya acintyārthinām 267 acintyamantraviṡaye 434 acintyā buddhadharmāṇām 147 acintyā buddhadharmāstu 437 acintyaṃ te rddhiviṡayam 461 acchaṭāśatasaṃghātam 218 ajatāśatro: nrpate: 461 ajātākhyo nāmasau 473 ajāpino’pi bhave 388 ajāpī jāpinaścāpi 132 ajāpī jāpinasyāpi 133 ajitākhyaṃ maṇḍalanirdiṡṭam 416 ajitā devamityāhu: 414 ajitāyā tu 408 ajitāyāmāśu nirdiṡṭā 417 ajite’pi vikhyātā 21 ajinaṃ kamalañcaiva 105 ajīrṇitau ubhāvapyetau 504 ajñānatamasāvrto 206 ajñānā bālabhāvādvā 83 ajñānāvrtamūḍhāstu 71 añjaliṃ tu tato krtvā 292 aṭaṭaṃ lokavikhyātam 520 ata avīciparyantam 513 ata ūrdhvantu devānām 147 ata ūrdhvaṃ tathā 193 ata ūrdhvaṃ pravakṡyāmi 285 ata eva karmavādinyo 208 ata eva japī tatra 63 ata eva jinendreṇa 262 ata eva jinendraistu 253 ata eva prthivīṃ bhuṅkte 211 ata eva bhramante te 42 ata eva manuṡyāṇām 457 ata eva hi jinendraistu 207 atikaṡṭaṃ surā hyetam 172 atikāruṇikā te’pi 470 atikrpaṇā rādramityāhu: 163 atikrānte tadā kāle 500 atikrānte tu tāruṇye 211 @560 atikrūrā ninedustā: 188 atikrūrā yadā kṡipram 192 atidīrgha tathā hrasvo 153 atimānarata: śūra: 116 atītānāgatā proktā: 509 atītānāgatā sattvā 75 atītānāgatairbuddhai: 122 atītānāgataṃ jñānam 125 ato jātito bhraṡṭā 208 ato vyomne dite 70 ata: pareṇa rāśīnām 147 ata: pareṇa sarvatra 132 ata: pareṇa somākhyo 498 ata: paraṃ pravakṡyāmi 79, 115, 119, 284, 295 ata: prasaṅgena sarvedam 125 atyartha sevitā hyete 112 atyantaniṡṭhe dharme’smiṃ^ 345 atra pūrvakrtaṃ karma 260 atra yakṡagaṇā: sarve 387 atrāntare ca ye jātā: 118 atrāntare ca yo jāta: 208 atrāntare mahīpala 503 atrāntare sarva siddhānām 102 atha khalu bhagavān 131 atha tā: kanyakā: kṡipram 409 atha tumburu: sārthavāha: 417 atha te sarva bhūtā vai 404 atha brahmeśvara: śrīmān 332 atha mañjurava: śrīmān 365 atha mañjuvara: śrīmān 403 atha vajradharādhyakṡo 404 atha vajradhara: śrīmān 430, 436 atha vajrapāṇi: śrīmān 403 atha śabdavidaṃ jñānam 196 athottarāṃ diśāṃ paśyed 347 adīrghasūtrī tathā mānī 67 adrśakāyasārūpyai: 343 adya me nirvrta: śāstā 464 adhamā ye tu mantrā 263 adharmiṡṭhā tadā martyā 166 adharmiṡṭhāstadā sattvā: 275 adharmiṡṭhāṃ tadā nityām 432 adharmiṡṭhe tadākāle 507 adhaśca paśyatpātālam 347 adhaścaiva khaned yatnāt 90 adhaścaiva paṭānte tu 46 adhaścaiva samantād vai 338 adhikādadhikaṃ siddhi: 241 adhikā daśa tare tasya 203 adhikaṃ sarvadharmāṇām 123 adhibhūto yadā jantu: 121 adhunā kumāra 268 adhunā pravartitaścakru: 270 adhunā prāptavāṃ 497 adhunā prāpto’smi 207 adhunā bodhayiṡyāmi 187 adhunā śākyamuddekṡya: 400 adhrṡya: sarvabhūtānām 35 adho atha gati: 484 adho mukhaśca kurvīt 381 adho yāyāṃtu nilayā: 87 adhyātmavidyā caikitsyam 269 adhyeṡayati taṃ baddhum 125 adhyeṡaya mahāvīra 372 adhyeṡṭo hi sa: satvo 256 adhyeṡya ca mahāvīram 426 adhvavādavivādeṡu 308 anantajñānināṃ sthānam 204 anantalokadhātusthā: 514 anantā kalpavistārā 409 anantā gataya: 514 anantā nrpatayo proktā 489 anantā bahavo khyātā 490 anantā bhramate kṡipram 187 anantā mahīpataya: 509 anantā vividhā karmā 104 anantāṃ narakabhūmyantām 520 anantāṃ hyakṡarāṃ viddhi 202 anantā: kathitāste’pi 513 ananta: sahito jñeya: 201 anayā mudrayā kuryāt 280 @561 anayā mudrā yukto 287 anavadyamakuñjañca 40 anākhyeyasvabhāvaṃ vai 176 anāthe patite klībe 239 anādinidhanaṃ śabdam 200 anādimatisaṃsāre 436 anābhārasya manālambyam 125 anābhoge tathā siddhi: 84 anābhogenaiva samyaṅ 344 anāmikā kuñcitāgram 281 anāmikā tarjanī caiva 361 anāvrṡṭi anāvrṡṭim 352 anāvrṡṭiṃ tathā vyādhim 188 anāsvaraṃ sasvaraṃ jñeyam 346 anityadu:khatathāśūnya 446 anityā sarva saṃskārā 451 anityaṃ du:khato śūnyam 72 anityaṃ du:khaśūnyantu 459 animittaṃ tena ṡṭaṃ vai 129 aniruddho nāmato dhīman 464 aniruddho nāmato bhikṡu: 456 anilaṃ nilakāśam 521 aniṡṭā tu bhave loke 155 anugrahārthaṃ tu sattvānām 222, 482 anujñātātha vai yūyam 409 anuttarañca padaṃ śāntam 348 anuttaraṃ śabdamityāhu: 195 anupūrvamiha sthitā 333 anupūrveṇa vidhinā 33 anupūrvaṃ matajñānam 269 anubaddhā tadā devī 507 anubhūya ciraṃ saukhyam 470 anubhūya ciraṃ sakhyam 482 anubhoktā bhavenmadhyai: 118 anurādhā jyeṡṭhayo: 219 anurodhadrṡṭanakṡatre 210 anullaṅghyā hyete mudrā 325 anrpā: karmarājāna: 513 anekamantrārthayuktānām 106 anekastambhasahasrāṇi 474 anekākārarūpāstu 202, 347 anekākārarūpaṃ vā 104 anekākāravaropetā 349 anekākāravarṇāvā 94 anekā bhūpatayo 486 anena kārayet karma 282 anena baddhvā mantreṇa 385 anena mudrayā yukta 314 anena vartmanā gacchan 122 anena vidhinā tam 79 anena vidhiyogena 268 anena vai sarvabuddhānām 391 anena sādhyāstathā mantrā: 279 anenāvāhayenmantrāṃ 391 anenaiva tu kalpena 268 anelī karṇasukhām 403 antarā uccanīcaṃ syāt 213 antarā bhavasattvāśca 74 antime tu yuge 472 ante kaliyuge kāle 261 ante’ṅgapati: tadaṅgaśca 509 ante ca śobhanā: sarve 145 ante takāravarge tu 199 andhāravāsinī 442 annaṃ sarveṡu dattvādyam 78 anyakarma pravrttāstu 105 anyathā niṡphalaṃ vidyāt 171 anyavarṇo prakrṡṭāstu 90 anyaśca vardhate kṡipram 355 anyāni tīrthasnānāni 63 anye vā tatra 270 anye vā rahasi bhūbhāge 410 anyeṡāṃ cātmano 285 anyonyaphalā hyete 273 anyonyamiśritau 391 anyonyarabhasāt kṡobham 467 anyonyavairasaṃsaktā 472 anyonyahatavidhvastā 169 anyonyāvartinīścakṡu: 68 anyonyaṃ bhūtale 151 anyonyaṃ vai surā 483 anyo vā vratino 215 @562 apadā bahupadā cāpi 75 aparastatra bālo vai 502 aparājitā krṡṇavarṇā 420 aparājitākhyanāmata: 417 aparājitākhye tathā 410 aparājitā tu devyā vai 416 aparāhṇe tathā sūrye 211 aparāhṇe yugānte ca 215 apare kruddhacittā 255 apare pañca mahāmudrā 390 apare mudravarā śreṡṭhā 389 aparo mantravaro hyeṡa 379 aparaṃ karmamityāhu: 239 aparaṃ karmamevāsti 103 aparaṃ tu pravakṡyāmi 349 aparaṃ mantramityāhu: 379 aparaṃ mudramityāhu: 280 apara: pravrajita: śreṡṭha: 510 apara: śākyajo mukta: 456 aparyantaṃ yāva dhātūnām 121 apaścimā me tathā jāti: 452 apaścime gati: śāstu: 462 apaścime tu tadā janme 503 apahrtya hrtārthā ye 457 apāpakarmasamārabdha: 98 apāmārgaṃ tathā juhuyāt 100 api kilbiṡakārī 49 api kṡiprataraṃ siddhim 49 apūtiṃ vakraṃ caiva 90 aprakāśyamabhāvaṃ tu 261 apramādāt smrti 483 aprameya tadā proktā 334 aprasiddhā siddhamantrāṇām 84 aprākāraśrṅgāṃśca 216 aprāṇyaṅgasamutthaṃ vā 39 apsarāgaṇasaṃgītaṃ 459 aphalā: saphalāścaiva 84 abandhyāste sadā 271 abandhyaṃ tasya siddhistu 264 abandhyaṃ sarvabhūtānām 123 abahi: sarvasiddhānte 263 abjāke tu tatha #mantrā 156 abravīd bodhisattvaṃ tu 274 abhayāgrakaropetau 185 abhāvasvabhāvato kāla: 201 abhāvādāśrayāt 179 abhāvā mānuṡāvāsaṃ 190 abhāvena tu puṡpāṇām 294 abhāṡata bodhisattvārtha: 514 abhimukhaṃ jvalane sthāpya 294 abhilāpyā anabhilāpya 267 abhivardhamānajanmastu 503 abhiṡikto dakṡiṇātyena 495 abhiṡicya tadā rājyaṃ 496, 499 abhiṡicyātmato cintyā 343 abhiṡekaṃ tu tenaiva 67 abhyantarasthaṃ tadā 333 abhyunnetā jayoṡṇīṡa 338 amanuṡyaṃ rūpasaṃpannam 86 amātra saha vikhyātā 201 amānuṡāṇāṃ nāmānu- 323 amānuṡeṇeva 484 amānuṡaṃ ca tadā cakre 159 amānuṡaṃ mānuṡaṃ vāpi 122 amitāt sahasraguṇitam 267 amitāyurjñānarājena 235 amitāyurnāma āsīt 235 amoghāsiddhimetāṃsi 355 amoghaṃ darśanaṃ teṡāṃ 466 amoghaṃ darśayet siddhiṃ 248 ambudhe antargatā kanyā 448 ayanenaiva te siddhim 340 araghaṭṭaghaṭākārakam 71 aridu:khasamākrāntam 139 ariṡṭāṃ śobhanāṃ nityam 88 arīṇāṃ saṃbhavasteṡām 214 arkāṅgārakaścaiva 141 arjitaṃ ca tridhā 369 arjuna: siddhamantrastu 472 arthapratyayatāṃ śūnyām 197 arthabhāgī tathā nityam 208 @563 arthānarthā tathā nityam 382 ardharātrakāle tu 216 ardharātrasthite candre 132 ardharātre tathā nityam 209 ardharātre tathā yāme 152 ardharātre tadā candro 133 ardharātre tu madhyāhne 151 ardharātre’tha madhyāhne 172 ardharātre yadā jāpa: 433 ardharātre ruditvāsau 479 arbude sahyadeśe ca 258 arhanto’pi mahātmāna: 373 arhanta: tadā jyeṡṭhā 220 arhanta: śrāvakā mahyam 452 alaṅghyaṃ tasya vacanam 68 alpavīryāstu mantrā vai 509 avagacchantu bhavanto 188 avatārāsteṡu kāle 255 avatīrṇasya bhave 255 avadāto mahāsattvo 209 avadhau akhaṇḍau ca 118 avarṡodakarmā krūram 156 avalokitacandrasya 323 avalokitanāthasya 428 avalokitamudrasya 391 avalokitena yatproktam 33 avalokiteśo mañjuśrī: 262 avaśānāṃ ca vaśamāneta 46 avaśyaṃ kṡudrakarmāṇi 107 avāsī paramabībhatsa: 521 avikalpitadharmāṇām 272 avidyāprabhavā: sarve 451 avīcigamanaṃ nrpate: 461 avīcirnāma taddhoraṃ 520 avīcirnāma vikhyātaṃ 485, 597 avyaktavinivrttaṃ tu 264 avyaktaṃ ca sphuṭābhāsaṃ 181 avyaktaṃ vyaktahīnaṃ tu 264 avyaṅgya: sarvata: aṅgai: 117 avyavacchedabuddhānām 68 avyastāṃ samastāṃ ca 99 avyādhito na śaktiṡṭho 68 avyādhyārtamavrddhaṃ ca 39 aśaktā rakṡayitum 434 aśaktā sarvamantrā vai 184 aśiṡye cāpyadhārmike 234 aśītivarṡakoṭyāni 504 aśītivarṡāṇi jīveyu: 503 aśītivarṡāṇi saptaṃ ca 475 aśubhaṃ varjayennityam 451 aśeṡajñānaṃ tu buddhānām 122 aśeṡamantramuktistu 274 aśeṡānmahāśeṡam 267 aśokakāṡṭhaṃ śāntyarthe 90 aśokaṃ virajaṃ kṡemam 139 aśmagarbhabhayairdivyai: 337 aśraddhasya manuṡyasya 53 aśrāddhaviparītāstu 42 aśrāddhāṃ buddhadharmāṇām 272 aśrubinduṃ pramuñcaṃ vai 459 aśliṡṭau varṇata: śuddhau 117 aśvattha’śvatthatvām 453 aśvarūpā tathānekā 252 aśvinī bharaṇī caiva 217 aśvinyaśca bharaṇyaśca 135 aśvinyā bharaṇī caiva 208 aśvinyā bharaṇyā krttikā 205 aśvinyā yadi drśyaraṃ 219 aśvinyāṃ krttikānāṃ ca 156 aśvinyāṃ calitā bhūmi: 159 aśvinyeva yadā yukta: 169 aṡṭamī dvādaśī caiva 217 aṡṭamī saṃprayuñjīta 278 aṡṭamaṃ ghoṡanirdiṡṭa: 277 aṡṭamaṃ niṡphalaṃ vidyā 191 aṡṭamaṃ yaṡṭinirdiṡṭā 276 aṡṭamīṃ caturdaśīrātrau 431 aṡṭaṡaṡṭistathā kuryāt 277 aṡṭasaptatimaṃ mudrā 278 aṡṭahastapramāṇaṃ vā 411 aṡṭāṅgasaliladhārābhi: 343 aṡṭādaśa tathā baddham 301 @564 aṡṭādaśaṃ bhadrapīṭhaṃ tu 276 aṡṭāviṃśastathā śūla: 277 asattvasaṃkhyamityāhu: 122 asattvasaṃkhyaṃ hyamānuṡyam 122 asahyaṃ sarvabhūtānām 248 asādhite’pi karotyeṡa 463 asānnidhyaṃ kalpayenmudrāṃ 272 asiddho himālayaṃ gacchet 204 asiddhaṃ siddhyate karma 260 asipatravanaṃ ghoraṃ 497 asurasya tadā drṡṭi: 169 asurāṇāṃ tathā hetau 513 asurāṇāṃ bhaved vācā 179 asurā: parājitā devai: 165 asurairnirjitā devā 165 asaṃkhyā gaṇanā teṡām 454 asaṃkhyāyā vidurmartyā 203 asaṃkhyeyairmunimukhyai: 343 asaṃkhyairjinavarai: 518 asaṃjñino’pi sadā mantrai: 183 asaṃyamī paradāreṡu 210 astaṃgate munivare 510 astaṃgate muniścandre 123 astaṃ gate yathā nityam 208 astaṃ gato mahāvīra: 462 astaṃ yāte tadā bhānau 132 astaṃ yātena tenaiva 170 astaṃ yāto yadā 171 asthairyā bālavattvācca 502 asnāte prasupte ca 429 asmākaṃ sattvamarthāya 383 asmiṃ kalpavare śreṡṭhe 291 asya kalpaṃ samāsena 223 asya saṃdarśanānnāgā 360 asvarān mahāsvarasthānaṃ 267 ahamapyevaṃvidham 416 ahitānnivāraṇārthāya 512 ahitāvahito siddhi: 260 ahito bhūtajantūnām 260 aho āścaryamidam 407 aho kaṡṭaṃ amanuṡyeṡu 467 ahorātreṇa vai śreyo 41 ahorātroṡito bhūtvā 89 ahaṃ tathā veṡadhārī syāṃ 269 ahaṃ pratyekabuddhānām 323 ahaṃ vakṡye pratyaham 383 ākāśagāmina: sarve 206 ākāśa ceti yā 378 ākrṡṭā eva bhūtānāṃ 361 ākrṡṭā mantribhirmantrai: 182 ākrṡṭā mantribhi: kṡipraṃ 181 ākrṡṭāvaṅgulitarjanyau 401 ākrṡṭā sarvadevāstu 483 ākrṡṭā sarvabhūtāstu 126 ākrṡyante tathā mantrai: 184 ākrṡya sarvamantrāṇām 306 ākośa ciralāṅguṡṭau 374 ākośādañjaliṃ krtvā 280 ākośāmudbhavāveṡṭya 295 ākośena tato gacche 104 ākramya carate sattvāṃ 112 ākrāntaṃ jinavarairyattu 64 āgaccheyustadā sarve 184 āgatā iha sarve va 455 āgatā tatkṡaṇāta 465 āgatā bhūtale devān 180 āgamya ca tadā 470 ācaret pūrvanirdiṡṭam 381 ācared grahakarmāṇi 141 ācared raudrakarmāṇi 108 ācāryagurumukhyānām 195 ācāryā tu yaṃ drṡṭvā 284 ācāryo śiṡyamevaṃ tu 68 ācārya: susaṃrabdha: 98 ājahāra tadā vāṇiṃ 519 ājīve śuddhitāṃ yāti 175 ājīvaṃ hi phalaṃ yukto 175 ājñapto mañjughoṡeṇa 23 ājñāpaya mahāvīra 407 ājñāpratīcchate yakṡā: 474 ājñāṃ me bodhisattvena 491 ātāmra nakhasusnigdha: 117 @565 ātāmre’staṃgate bhānau 118 āturo mucyate rogān 516 ātmanā śreyasārthaṃ tu 487 ādityacandrau tada 317 ādityadarśanājjāta: 118 ādityanāmā vaiśyastu 490 ādityabhāṡitā ye 252 ādityamaṇḍale nāḍī 355 ādityavasavendrāṇāṃ 354 ādityāṅgāraka: krūrā: 118 ādityodayakāle tu 118 ādityo yadi drśyeta 140 ādibuddhai: purā tatra 453 ādimadbhi: purā buddhai: 332, 458 ādimukhyo tadā dhyāno 80 ādau tāva grahai: krūrai: 168 ādau tāvacchucau deśe 302 ādau tāvat kare 279 ādau tāvat paṭo divye 96 ādau tāvad bhavet 149 ādau dhyāyīta mahāvīram 342 ādau baddhvā japenmantra 387 ādau sarvatathācihnaṃ 332 ādya udyuktacittaśca 141 ādye madhye tathānte ca 509 ādyaṃ triratnagamanam 265 ādyaṃ nrpavaraṃ vakṡye 491 ādhārāñjaliyogena 293 ādhāraṃ jñeyamityāhu: 198 ānayāmāsa taṃ 484 ābrahmastambaparyantaṃ 483 ābhavāgrācca 373 āmukhā mantribhiste ca 512 āmrśeta tato vaktram 73 āmrśya taṃ japenmantrī 105 āyasīṃ ca tadā droṇī 463 āyurārogyasaubhikṡaṃ 216 ārakṡaṇārthaṃ saddharmān 454 ārabdhamārabhet karma 84 ārabhadhvaṃ paraṃ vīryam 139 ārabhet sarvakarmāṇi 94 ārādhya mantraṃ yakṡsya 474 ārurukṡa purāgraṃ vai 132 ārau tāvacchucau deśe 370 ārtasvaraṃ ca krandeyu: 484 ārtā bhītā: tataste vai 427 ārtā bibheti sarvatra 433 ārdrā punarvasuścaiva 159 ārdrāyāṃ punarvasuścaiva 169 āryāṇāmarhatāṃ loka 366 āryāṇāṃ yāni cihnāni 184 āryā ye ca mantrā vai 448 āryo me mahāprājña: 469 ālayeddhatano vartmā 348 ālasyo mithunasaṃyogī 260 ālikhet sarvato mantrī 418 ālikhet sarvadevānām 367 ālikhennityayuktātmā 98 ālikhenmaṇḍalādīnām 142 ālikhenmaṇḍalaṃ dhīmāṃ 412 ālikhya maṇḍale hyatra 417 ālekhyāmantra tatrasthaṃ 147 ālokahīnā sattvā vai 467 āvartayanti bhūtānām 273 āviṡṭānāṃ tathā liṅgā 181 āviṡṭānāṃ yadā martyā 180 āviṡṭāstu tato martyā 255 āviṡṭo krūriṇo sarvo 185 āśāsyaṃ bhuvi tāṃ martyā 341 āśu naśyanti bhūtā 394 āśusiddhi kriyā 414 āśusiddhirdhruvā 54 āśrayāya na dharmāṇām 313 āśleṡāyāṃ calate 159 āśleṡāyāṃ tathā karma 134 āṡāḍhāvubhau bhādrapadau 131 āṡāḍhe uttare aṃśe 211 āṡāḍhau tau śubha 205 āsane śayane snāne 295 āsanaṃ munivarai hyukto 284 āsanaṃ śayanaṃ cāpi 110 āsanaṃ śayanaṃ yānam 415 @566 āsurā mantramukhyāstu 252 āsurībhi: samāsakto 89 āhārapānalubdhānāṃ 206 āhārasthitisattvānām 74 āhārārthina: kecit 347 āhūyante nigrhyante 373 āhvayati nityaṃ mantrajño 92 āhvayet tatkṡaṇānmantrī 186 āhvānayati devānām 288 ikārasahito yo varṇa: 203 iṅgitākāratattvajñai: 69 iṅgitaṃ śakunamityāhu: 269 icchayā mocayet 355 itarān laukikān 186 itare niyataṃ proktaṃ 334 itaraṃ cāpi na paśyante 341 itihāsapurāvrttam 261 ityahaṃ patito bhūmau 460 ityāha bhagavāṃ buddho 365 ityuktā vajradhrk śrīmāṃ 409 ityuktaṃ yugānte hitam 247 ityukta: kumāro vai 461 ityuktvā munināṃ mukhya: 296 ityuktvā munibhi: 75 ityuktvā munivaro hya- 248 ityuvāca mahābhāgā 345 ityuvāca mahīdharo 342 ityūrdhvamadha: sarvadig 343 ityetā pañca mahāmudrā 394 ityetāmaṡṭamudrāsu 324 ityetā: sapta yakṡiṇya: 445 ityete kṡatriyā proktā 473 ityete ca mahāmudrā 396 ityete cāṡṭamudrā vai 396 ityete dvijātaya: 513 ityete nrpataya: sarve 490 ityete lokavikhyātā 473 ityevamādayo dhyānā 80 ityevamādaya: proktā 486 ityevamuktvā tata: 449 ityevamuktvā tu nrpo 460 ityevamuktvā mahāvīro 461 ityevamuktvā muniprakhye 75 ityeṡā trividhā siddhi 92 idaṃ tanmantramukhyaṃ vai 236 idaṃ dhyānavaraṃ mukhyam 354 idaṃ bho bhadramukhā: 131 idaṃ mudrottamaṃ mantram 381 idaṃ sūtraṃ dhāraṇāt puṇyaṃ 516 indīvarakaraṃ vāme 350 induvāraṃ tathā vidyāt 135 iyaṃ mudrā mahāmudrā 386 iyaṃ vasumatī krtsnā 400 iṡi skhalitagatācārā 430 iṡṭaṃ iṡṭaphalāyattam 319 iṡṭāṃ viśiṡṭāṃ saṃpattim 472 iha kalpavare mūle 361 iha mañjurave kalpe 356 ihaiva janmani sattvā 339 ihaiva janme nidhyanti 261 īpsitamantraprasādhayi 127 īpsitāṃ sādhayedarthāṃ 133 īpsitebhyo’pi pradā 69 īśānamātarairloka-193 īśānasya saviṡṇurvā 434 īśāno bhūtapatiścaiva 347 īśvarādyantarbhūtā vai 380 īśvara: sarvalokānāṃ 379 īśvarā: prabhava: sarve 155 īṡacca calitā bhūmi: 160 īṡat pramāṇaṃ na doṡo 171 īṡat saṃkucitāgraṃ tu 292 īṡanmūlato hastau 293 īṡa smitamukho bhūtvā 274 īṡicchuṡiro samantāt 371 īṡit pracoditā hyeṡā 282 īṡit saṃkocyavat krtvā 390 īṡid bhrukuṭino devyā 420 īṡid vimalagate hrasvam 338 īṡismitamukhā devā: 185 īṡismitamukho devo 346 īṡismitamukho dhīra 364 @567 īṡismitamukhaṃ vīram 97 ukto lokanāthaistu 201 uccadrṡṭi yadā buddhe 370 ucchritottamaṅguṡṭhau 289 ucchritaṃ tu puna: krtvā 289 ujjayanyāṃ tathā caṇḍa: 473 ujjahāra tato’cintyam 104 uḍaye vā rahasi cchanne 82 utkrṡṭakarmaprayuktā 116 uttamaṃ tu sadā bodhim 348 uttamāt parato buddhām 268 uttamādhamamadhyeṡu 114 uttamā dhruvakarmasu 114 uttamā kusamādya: 514 uttame uttamaṃ kuryāt 40 uttame madhyamāsiddhi: 334 uttamairnādhamā: sādhyā: 475 uttarato bhāge himavantam 204 uttarāparapūrvaistu 509 uttarāpaścimābhāge 192 uttarāphalgunīsaṃjñā 210 uttarāyāṃ yadā yukta 171 uttarāsaṃjñinaṃ kuryāt 97 uttarāṡāḍhameva syāt 211 uttareṇa tu yo rāvo 191 uttareṇa bhaved ghorā 189 uttare pūrvayormadhye 192 uttare yakṡayonyādīn 87 uttiṡṭha cakravartirvā 93 uttiṡṭhamatha rājyaṃ vai 481 uttiṡṭhasiddhijyeṡṭhā tu 40 uttīrya tasmājjalaughāttu 81 utthātu bhagavāṃ kṡipram 456 utthāya tato rājā 469 utthitāṅguṡṭamadhyasthau 395 utthitāṃ nābhisaṃkocya 286 utpattidhyānadānāśrave 340 utpattai: sarvabuddhānāṃ 153 utpalaṃ tu gatāmudra: 366 utpalaṃ tu tato baddhvā 286 utpātāṃ bahuvidhāṃ drṡṭvā 352 utpādya saugatīṃ śuddhām 518 udakaughairūhyamānaṃ 109 udaṅmukhe śāntikam 380 udaṅmukha: śānti 380 udayana: kṡatriyaśreṡṭha: 473 udayante tathā nityam 119 udayante tathā bhānau 133 udayantaṃ tadā kecit 162 udayantaṃ yadāditye 216 udaya: jihnuno hyante 486 udāttānudāttāścaiva 200 uditā[di]tyasaṅkāśam 99 udīcyapratīcyamadhyau 503 udīrayet kalpasaṃkṡepam 27 udgīrṇe tathā yukti: 425 udhrtāṅguṡṭhakau nityam 293 udbhūti: sarvamantrāṇām 273 udyantamivārkaṃ vai 186 udyānavividhairvāpyai: 506 udvīkṡya bahudhā tatra 463 udvejayati bhūtāni 83 upakāraṃ mayā teṡu 457 upaghātaṃ parasattvasya 154 upadeśāttu vidvāṃsa: 375 upapattivaśānnityam 206 upariṡṭācchailarājasya 97 upariṡṭāt teṡu vai 287 upadiśya tatastatra 69 upasaṃkramya taṃ vipram 462 upasprśya tato jāpī 82 upāyakauśalyasatvānām 248 upāyaṃ sattvānāṃ agre 140 upāsprśya jale śuddhi 81 upekṡaṃ smrtipariśuddhim 345 ubhayasthaṃ tadā kuryāt 93 ubhābhyāmapi bhraṡṭo’haṃ 460 ubhāvuttarapūrvakau 214 ubhau aṅguṡṭhamātrasya 292 ubhau aṡāḍhau tadā kāle 170 ubhau karau tathā yuktau 280 ubhau karau samāślipya 282 @568 ubhau ca hastau prakṡālyau 371 ubhau tarjanisaṃśliṡṭau 291 ubhau tarjanyatākāra: 398 ubhau tarjanyatāṃ cordhvau 391 ubhau tarjanyākārata: 398 ubhau nakṡatra sarvatra 160 ubhau phalgunanakṡatrai 159 ubhau bhadrapadau śreṡṭhau 134 ubhau saṃpuṭau krtvā 286 ubhau hastau tathonmiśra 283 ubhau hastau nivrṇṇīyāt 295 ubhau hastau puṭīkrtvā 296 ubhau hastau puna: krtvā 292, 293 ubhau hastau yadāṅguṡṭhau 297 ubhau hastau samāyuktau 290, 291, 297 ubhau hastau samāyojya 387 ubhau hastau samāśliṡya 390 uragā vikrtabībhatsā 151 ulika: śaṅkhapālaśca 350 ulkanirghātabhūkampam 216 ulkāpātamahānto vai 153 ulkāpātasame kāle 158, 160 ulkāpāte yadā lokā 156 ulkino bahudhākārā 153 ulkina: prapatate yuddhāt 152 uvāca bodhisattvo vai 436 uvāca madhurāṃ vāṇīṃ 384 uvāca vadatāṃ śreṡṭham 332 uṡasame ca tadā vavre 200 uṡṇīṡakrtarakṡā vai 330 uṡṇīṡaprabhāṃ sarvalocanām 449 uṡṇīṡaprabhrtaya: sarve 475 uṡṇīṡamudrā hitā loke 393 uṡṇīṡamudrairākrṡṭa: 256 uṡṇīṡarājñāṃ sarvatra 251 uṡṇīṡā iti vikhyātā 390 uṡṇīṡādhipati: 378 uṡṇīṡaṃ ca śirovaktre 391 uṡṇīṡaṃ lokanāthānām 278 ūkārasahito nityam 378 ūnaṡaṡṭistathā jñeyā 277 ūrdhvakeśaṃ sajālaṃ vai 431 ūrdhvadrṡṭigatā devā 183 ūrdhvapādā vikrtākhyā 183 ūrdhvamāśritya gatā 398 ūrdhve uttamā siddhi: 86 ūrdhvaṃ vighnanāśaṃ tu 380 rjikṡu sarvato lokāṃ 197 rddhimanto mahāvīryā 134 rddhivikriḍanārthā 378 rddhivikriḍitaṃ jyoti 343 rṡayo ye ca vai 344 rṡiṇā kathitā hyete 182 rṡibhirjinasutaiścaiva 193 rṡibhirveṡa: purā 206 rṡibhi: pūjitā yūyaṃ 408 rṡiśāpābhibhūtastu 489 rṡīṇāṃ tu kāmarūpī 257 eka eva bhavet teṡām 399 eka eva bhavenmantra: 378 eka eva bhavenmārga: 451 ekadvika varṇaṃ 264 ekadvikasamāyuktā 333 ekadvikasaṃjñā so 201 ekapakṡe yadā rāhu: 218 ekamantrastu yuktistha: 271 ekaliṅge tathā prānte 63 ekaliṅgaṃ dviviṃśaṃ 271 ekavarṇakai: samantrai: 282 ekavrkṡaśmaśānāṃ ca 183 ekavrkṡe tathāliṅge 434 ekavrkṡe śubhe ramye 409 ekaśa: śrīmato khyātā 162 ekaśca agraśiṡyo me 471 ekaṡaṡṭistata: padma: 277 ekasūcikamityeva 396 ekasaṃkhyaprabhrtyādi 266 ekasthāvara deśe ca 90 ekākinastadā sattvā 518 ekākṡaraprabhrtyādi 334 ekākṡarasya vīrasya 301 ekādaśī bhavet kuntā 384 @569 ekādaśaṃ tu saṃbuddhā 276 ekānte chorayitvā tu 77 eṇeyajaṅgha: susaṃpanna 117 etaccaturvidhāṃ mālāṃ 88 etat kathitaṃ sarvaṃ tri 50 etat karkaṭako rāśi: 209 etat kalpavaraṃ 268 etatkalpādhipe sūtre 297 etat kumāra tubhyaṃ vai 275 etatkrtvā tadā vācyam 332 etat krodhavare khyātaṃ 429 etat kṡaṇena yatkiñcit 256 etat tat triśikhaṃ 279 etattu dharmacakraṃ vai 291 etatpaṭavidhānaṃ tu 46 etat pramāṇakarmāṇi 434 etatpramāṇamālāṃ tu 88 etatpramāṇaṃ tu kalpasya 273 etat śaniścarakṡetram 135, 211 etat sārvajñavacanam 122 etat sarvaṃ devānāṃ 301 etat sarvaṃ purā khyātam 332 etat sarvaṃ purā proktam 332 etat saṃkṡepato hyuktam 82 etadagryamayaṃ loke 340 etadāvāhanaṃ mudraṃ 294 etadāviṡṭacihnaṃ tu 259 etadgaṇitaṃ jñānam 171 etadgrahamukhyena 211 etadbhāno: sadā kṡetram 135 etad bhārgave vidyāt 135 etanmaṇḍalavidhānaṃ 32 etattanmadhyamakaṃ proktaṃ 49 etanmayūrāsanaṃ proktaṃ 284 etanmahārṇavaṃ du:śoṡaṃ 71 etanmudravaraṃ śreṡṭhaṃ 290, 292 etanmudrāmataṃ proktaṃ 296 etanme saṃśayo jāta: 274 etallokottaraṃ śīlaṃ 339 etā eva pradeśinyā 295 etāni sthānānyuktāni 91 etā pañca mahāmudrā 374, 389 etā mudrāvarā: 313 etā mudrāstu kathitā 293 ete kalyāṇamitrā vai 261 ete ketavo drṡṭā 164 ete cānye ca deśā vai 62 ete cānye ca bahava: 472, 476 ete cānye mahānāgā 352 ete dūtagaṇā: krodhā: 428 ete pañcamahamudrā 374, 391 ete mudrāvarā hyagrā 399 ete mudrā mahāpuṇyā 397 ete mudrā mahāmudrā 296, 389, 392 ete mudrā sadā mantrai: 398 eteṡānāṃ ca buddhānām 390 eteṡāmanyataraṃ buddhaṃ 284 eteṡāṃ kvacit kiñcit 120 eteṡāṃ tārakā śreṡṭhā 210 eteṡāṃ mantrasidhyartham 141 eteṡāṃ muṇḍakānāṃ tu 502 eteṡāṃ mūlamādāya 425 eteṡu cittaṃ dhīmāṃ 338 eteṡveva hi sarvatra 133 ete hyabjakule mantrā 428 etaiśca bhāṡitā kalpā 448 etaiścānyai: pradeśaistu 69 etaistriprakāraistu 339 etai: sarvaistu sarvāṇi 296 eraṇḍamūlaṃ yavakṡāraṃ 435 elapatro’tha nāgendra: 350 evamamoghaṃ mantrāṇām 261 evamaṡṭaśataṃ proktaṃ 302 evamādyāṃ anekāṃśca 155 evamādyāṃ sadā nityam 218 evamādyā: prayogāstu 217 evamālāpina: sarve 465 evamāha tadā sarve 458 evamuktastu cīreṇa 342 evamuktastu dhīreṇa 342 evamuktastu bhagavatā 400 evamuktastu mañjuśrī: 297 @570 evamuktastu mañjuśrī: 297 evamuktastu vīreṇa 373 evamuktastu vīro vai 407 evamuktastu saṃbuddho 297 evamuktasya mantrasya 344 evamukta: maghavāṃ 518 evamuktāstu te sarve 458 evamuktāstu devā vai 426 evamuktā: surā: sarve 342 evamukte tadā śrīmāṃ 225 evamukte tu mantreśa: 408 evamuktvā tu mañjuśrī: 384 evamuktvā tu sugataṃ 365 evamevādyaprayogena 340 evaṃ ca muragai: sarvai: 351 evaṃ ca vadate vācām 83 evaṃ cintayitvā tu 468 evaṃ janmasahasrāṇi 497 evaṃ taraṅgavad bhinnam 340 evaṃ daṡṭamadaṡṭānāṃ 351 evaṃ narādhipeṡu sarveṡu 468 evaṃ paścimato jñeyam 347 evaṃprakārā anekāśca 221 evaṃprakārāṇyanekāni 106 evaṃprakārā ye svapnā 109 evaṃprakārā vividhā vā 110 evaṃprakārā hyanekā 166, 182, 193 evaṃprakārā hyanekāṃśca 465 evaṃprakārā: kathitā: 506 evaṃprakārai: sarvatra 355 evaṃ pravrtto mantrajño- 73 evaṃ bahuvidhākāro 482 evaṃ bahuvidhaṃ mattvā 493 evaṃ mantraprayogaistu 99 evaṃ mantrasiddhistu 72 evaṃ mantrī sadā grāmaṃ 71 evaṃ maharddhikā dharmātmā 474 evaṃ yukta: sadā yogī 343 evaṃ viditvā mahātmāsau 475 evaṃ vaivasvatāṃ lokāṃ 347 evaṃ samanvāhrtaṃ vā 458 evaṃ sarvaṃ tadālikhya 333 evaṃ sidhyanti mantrā vai 53 evaṃ saṃjñā suraśreṡṭhā: 513 evaṃ hyacintiyā buddhā 498 eṡa uṡṇīṡamudrā 295 eṡa ekākṡaro mantra 100 eṡa eva bhavecchāstā 464 eṡa kalpo mayā prokta: 224 eṡa kālakramo yoge 186 eṡa jātakamadhyāhṇe 209 eṡa te suvarṇamākhyāta: 364 eṡa devo mahātmā 361 eṡa dharma: samāsena 451, 514 eṡa prayoga: samāsena 355 eṡa bhagavāṃ sarvajña 223 eṡa mañjuvara śreṡṭha 381 eṡa mañjuśriyā kalpe 296 eṡa mantravaro hyagra 379 eṡa mantreśvaro deva 363 eṡa mantro mayā prokta: 23 eṡa mantro mahākrodha: 449 eṡa mantro mahābrahmā 23 eṡa mantro mahāmantra: 362, 449 eṡa mantro mahāvīrya: 24 eṡa mārga: samākhyāta: 41 eṡa mudragaṇo hyukta: 368 eṡa mudra mahāmudrā 382 eṡa mudravara: kṡipraṃ 285 eṡa mudravara: prokta: 282 eṡa mudravara: śreṡṭha: 390 eṡa mudrāgaṇajyeṡṭha: 384 eṡa mudrāgaṇa: śreṡṭha: 383 eṡa mudrā mahāpuṇyā 376 eṡa mudrā mahāmudrā 387 eṡa mudrā mahārakṡā 282 eṡa mudrāvara: śreṡṭha: 386 eṡa mudrā hitā 389 eṡa mudro mahāmudro 366 eṡa rakṡārtha sattvānāṃ 115 eṡa vrkṡo mahāmudro 366 eṡa śatrugaṇa: prokto 386 @571 eṡa saṃkṡepato mantra: 223 eṡa saṃkṡepato hyukta: 417 eṡa yoga: samāsena 349 eṡā te sarvamantrāṇām 294 eṡā bodhisattvasya 280 eṡāmabhāve kāṡṭhānām 101 eṡā mudravarā khyātā 290 eṡā mudravarā divyā 397 eṡā mudravarā proktā 289 eṡā mudravarā śreṡṭhā 288 eṡā mudravarā hyuktā 294 eṡā mudrā mahāmudrā 289 eṡā mudrā varā 288 eṡā munivarā magna 493 eṡā vajrālayā nāma 393 eṡā vidyā mahālakṡmī 21 eṡā vidyā mahāvidyā 21 eṡā vidyā mahāvīryā 21 eṡā sarvamudrāṇāṃ 398 eṡā sarvaśamanī 280 eṡā sarvārthakarī mudrā 280 eṡāṃ saṃkṡepato jāti 119 eṡu jātā bhavenmartyā 212 eṡu jātirbhavedrātrau 212 eṡu jāto mahātyāgī 209 eṡonmeṡa nimeṡaśca 218 eṡa: mantra: samāsena 22 airāvato hastīnām 514 oḍrapuṡpasamākāraṃ 164 oṃkārāye mantrā 265 auḍrī vācā bhavennityam 257 autsuko sarvamantreṡu 42 audārikamākāraka 74 kaṭisūtraṃ tathā vastram 104 kaṭutailaviṡaṃ caiva 433 kaṭvamlaṃ sarvakhādyānāṃ 111 kathamatya mahātejā 225 kathayanti bhavāṅgānāṃ 378 kathayanti yathātathyaṃ 341 kathayanti yathānyāyaṃ 373 kathayanti yathābhūtam 373 kathayāmāsa saṃbuddha: 342 kathitā kathayiṡyanti 412 kathitā kevalaṃ jñāne 205 kathitā mantrasiddhyarthe 514 kathitā munivarai: sarvai: 142 kathitā lokanāthaistu 281 kathitā: kathamiṡyanti 378 kathitaṃ kathayiṡyanti 426 kathitaṃ mantrarūpeṇaṇa 307 kathitaṃ mantribhirnityaṃ 415 kathitaṃ mānuṡaṃ vānyaṃ 189 kathitaṃ śabdanirdeśe 199 kathitaṃ śabdavijñānam 203 kathita: kālabhedaśca 133 kathaṃ vai hyavikalpena 373 kanakamune: śikṡāyām 309 kanakābhā citrāṅgī 447 kandarpasya tathā rājño 475 kanyasāṅgulibhi: sūcīṃ 295 kanyasāṅgulivinyastā 374 kanyasāṅguli saṃyukta: 382 kanyasāṃ prasāryato nityaṃ 294 kanyase bhogavrddhistu 85 kanyasau sūcayennityaṃ 376 kanyasaṃ dānajaṃ mukhyaṃ 339 kanyasaṃ śrāvake bodhi: 348 kanyākartitasūtreṇa 87 kanyārāśirbhave hyeṡā 210 kanyārthī kārayet kṡipraṃ 132 kapālāsthiśakrdduṡṭāṃ 410 kapāle mānuṡāsīne 431 kapilābhāsato varṇā 166 kapilāhvaye mahānagare 62 kabandhā vividhāścāpi 149 karavālakaranyasto 420 kariṡyati tadā pūjām 467 kariṡyati tadā śrīmāṃ 492 kariṡyati na sandeha: 337, 492 kariṡyathā sadā lokā 337 karuṇārdreṇa manasā 484 karuṇāvaśamāgatya 274 karoti aparāṃ karmāṃ 130 karoti karma vaicitryaṃ 284, 285 @572 karoti guṇamāhātmyaṃ 306 karoti trividhākārāṃ 42 karoti vividhākārām 103 karoti vividhāṃ karmā 83,350,376,405 karoti sarvakarma vai 291 karoti sarvakarmā vā 286 karoti sarvasattvānāṃ 123 karkaṭarāśijātastho 142 karkaṭo rāśijātasya 143 kartavyā mānasī pūjā 340 kartavye maṇḍale buddhyā 337 kartavyo mantre siddhe’smin 68 karpūrāgarusaugandhyaṃ 344 karmakarmaphalaṃ sarvaṃ 125 karmakaṃ tu mana: proktaṃ 136 karma cintyā tathā citram 140 karmajaṃ kathitaṃ sarvam 143 karmajaṃ lokavaicitryam 142 karmapāśānubaddhāstu 470 karmavaicitryamāhātmyaṃ 240 karmasahetukaṃ vidyā 174 karmasiddhirbhavet tatra 158 karmasvakānyanantāni 129 karmākarma vinirmukto 128 karmā pāpakā sarve 265 karmā prabhūtamartha datvā 105 kalaviṅkarutā ghoṡā 403 kalaviṅkaruto dhīmān 126 kalaśāścaiva raktābhāṃ 415 kalaśaṃ ṡaṭtriṃśati 277 kalaśaṃ chatraṃ tathā 333 kaliṅgā kosalāścaiva 158 kalevarasya jāpyatvā 75 kalpairyasya pramāṇaṃ tu 225 kalyāṇamitra āryo me 469 kalyāṇamitramāgamya 473,504 kaśmalā kathitā sarve 182 kaśmalā vikrtarūpāśca 477 kaśmīre sindhudeśe ca 251 kāñcanaṃ rājataṃ tāmraṃ 474 kāntakāmā: sadā kuryāt 132 kāmadhātveśvarā khyātā 362 kāmadhāteśvarā ye tu 257 kāmanadyāṃ sahatrṡṇāṃ 348 kāmarūpakalākhyā hi 491 kāmarūpe tathā deśe 63 kāmiko’suramartyānāṃ 74 kārayennityamantrajño 285 kāritaṃ yairvidhirmuktā 274 kārtikeyasya ye mantrā 491 kārtikeyo’tha mañjuśrī: 251 kārtikeyo’tha vikhyāta: 385 kālacārī mahātmāsau 488 kālamārakuru: raudro 118 kālavyavasthānurūpeṇa 472 kālākālaṃ tadā mārya: 120 kālaṃ kathitaṃ jñeyaṃ 171 kāverī sarasvatī caiva 62 kāśipūryā tato nityaṃ 251 kāśyapo nāma nāmena 75 kiñcitkāryā aśeṡāstu 361 kinnarāṇāṃ drumo khyāta: 513 kinnarā marugandharvā 347 kiṃ kartavyamiti vākyam 518 kiṃcidunmīlitākṡaṃ 411 kiṃ tu mantropadeśena 63 kiṃ punarmānuṡe loke 268 kiṃ puna: śuddhavrttitvāt 47 kīrtitā puṡpalakṡmīkaṃ 161 kukṡimātra pramāṇaṃ tu 74 kuñjaraṃ śuklarūpaṃ vā 109 kuṭajārjunaṃjambūkaṃ 419 kuṇapaṃ kṡāranadī grāhya 520 kuṇḍalākārasaṃśliṡṭau 387 kuta evaṃvidhā bhogā 27 kuta: sidhyanti mantrā vai 72 kutra vā tiṡṭhate bhagavāṃ 458 kutra vā yāsyate kṡipraṃ 462 kumāra tvadīya mantrāṇāṃ 115 kumārarūpāstu mantrā 477 kumārarūpiṇaṃ bālaṃ 89 kumārasyeha mātādevī 45 @573 kumāreṇa tu ye proktā: 507 kumāro gītavāṃ hyāsīt 511 kumāraṃ vāliśākāraṃ 355 kumāraṃ viśvakarmāṇam 518 kumāra: sarvabhūtānām 123 kumbharāśisamākhyeyā 146 kurute cādhipatyaṃ vai 112 kuryācchāntikakarmāṇi 132 kuryācchiṡyān susaṃpannān 98 kuryāt kṡiprataraṃ loke 281 kuryāt khakharākāraṃ 286 kuryāt tatra mantrajño 91 kuryāt tasya vido padmaṃ 338 kuryāt taṃ viparītaṃ tu 294 kuryāt trisūcikākāraṃ 388 kuryāt pratimāṃ saumyāṃ 420 kuryāt pāvakakarmāṇi 91 kuryāt śatabhiṡakkarma 134 kuryāt sarvakarmāṇi 93,147 kuryāt saṃśleṡite tatra 292 kuryādagnikuṇḍe’smin 90 kuryādābhicāraṃ vai 419 kuryāddhomakarmāṇi 106 kuryānmantrayuktena 100 kuryānmudravaraṃ hyuktam 388 kuryu: sarvata: siddhi: 361 kurvanti samaye bhraṡṭā 351 kulamātrā prasiddheyaṃ 202 kulākhyaṃ teṡu drṡṭaṃ vai 253 kulīno drḍhaśūraśca 72 kule saptamake proktā 323 kuśapiṇḍakrta: tatstha: 70 kuśapiṇḍe pallave caiva 380 kuśalai: kuśalakarmajñai: 121 kuśalo dīnacittaśca 521 kuśāgragrathikāṃ caiva 88 kuśāgrapure ramye 465 kuṡṭhadu:khābhibhūtastu 506 kūrcakairvarkikairmukto 432 kuṡmāṇḍai: mātaraiścāpi 408 krtaghna: krtamantraśca 143 krtajāpī vivekajño 67 krtarakṡo sahāyaistu 87 krtaseva: sadā mantre 98 krtāñjalipuṭo vīra: 365 krtāntarūpasaṃkāśaṃ 431 krtāntarūpiṇī 388 krttikāsu yadā candra: 169 krtyaṃ karmaphalaṃ caiva 84 krtvāgnikuṇḍaṃ yatheṡṭaṃ 433 krtvā tu vividhāṃ sūpāṃ 474 krtvātha hrdayoddeśe 371 krtvā dharmaphale yuktām 454 krtvā rājyaṃ mahīpālo 492 krtvā rājyaṃ varṡāṇi 477 krtsnamudrāgaṇaṃ hyagraṃ 365 krpā maitrī tathā prajñā 301 krpāvakrṡṭahrdayo 404 krmijantusamākīrṇā 410 krmibhirbhakṡamāṇastu 497 krṡṇanāgo’tha sarvatra 350 krṡṇapakṡe tathā nityaṃ 156 krṡṇabhāvaṃ samāśritya 220 krṡṇavarṇā vihaṅgāstu 150 krṡṇaśuklādayo 352 krṡṇābhaṃ tatra mudyantaṃ 353 kecit tiryaga: krūrā 162 kecit pate kṡipraṃ 187 kecit prāṇoparodhikāṃ 193 kecidravyāgatai: martyai: 557 kecid viheṭanārthāya 354 ketava: siddhakāyānāṃ 164 keturiṡṭātidhūmrāṇāṃ 119 kevalaṃ tu tadābhyāsāt 478 kevalaṃ tu sadācārā 142 kevalaṃ vacanaṃ buddhānāṃ 122 kevalaṃ sattvavai neyā 240 kevalaṃ sarvasattvānāṃ 123 kecit prāṇaharā: sadya: 158 kaumārabhittamakhilaṃ 22 ka: punaranyasattvaistu 384 kramata: krmina: cihna: 508 @574 kravyādā vividhāścāpi 518 kravyādā yetarā mantrā 176 kravyādāṃ mātarāṃścaiva 120 kravyādāṃ mānuṡāṃścāpi 387 kravyādairmānuṡaiścāpi 385 kravyādai: pūtanaiścaiva 435 kripī bhogī pramādī ca 494 krimānila asaṃbhūte 96 kriyākarmaguṇā hyete 114 kriyākarmaguṇāṃ caiva 114 kriyāyogapramāṇaṃ tu 415 kriyārthasarvamarthatvāt 84 krīḍate bālastatra 500 krīḍārakṡavikurvārtham 509 krūrakarme bhavenmrtyo 212 krūraghorataro loke 216 krūranakṡatrāṃ tithayo 147 krūrasattvai: yathā siddhā 318 krūraṃ krūrakarmāntaṃ 146 krūraṃ citrakaraṃ kuddhaṃ 431 krūrā aśobhanārāvā 191 krūrāścākrūrakarmeṡu 252 krūrāṃ krūratarāṃ caiva 82 krūrāṃ darśayed vācāṃ 187 krodhanāstu tathā mantrā 508 krodharājasya mantrasya 437 krodharājasya yamānta- 434 krodharāṭ kathitaṃ tantre 115 krodhamantrā tathā proktā 318 kliśyante naśyate cāpi 215 kliṡṭacittasya sarvatra 154 kvacid rājyaṃ kvacid bhogāṃ 210 kṡaṇamātre tathā sarva 144 kṡaṇamātraṃ tadā tiṡṭhet 185 kṡaṇena kurute sarvaṃ 265 kṡaṇena smrtamātreṇa 483 kṡaṇenaikena taṃ deśaṃ 474 kṡipet puṡpāñjaliṃ divyām 339 kṡiptacittā tathā jantu 111 kṡiprakarmakarā khyātā 290 kṡiprakārī capalastu 505 kṡiprakāryānusādhyartham 41 kṡipramarthakaro dhīmāṃ 146 kṡipramarthakaro hyeṡa 383 kṡipramāhvayate vahni: 288 kṡipra yojayamānaṃ tu 460 kṡipraṃ sādhayate hyarthān 112 kṡipraṃ siddhitāṃ yānti 344 kṡīṇakarmāvaśeṡastu 481 kṡīravrkṡe yadā śreṡṭho 190 kṡudrakarmāṇi sidhyante 41 kṡudvyādhipīḍitā ye tu 75 kṡubhitā: sāgarā: sarve 462 kṡemo’haṃ nirjaraṃ śāntaṃ 269 kṡemaṃgamaṃ śivaṃ śāntaṃ 96 kṡemaṃ lokanāthaṃ ca 284 kṡemaṃ śivaṃ paraṃ sthānaṃ 345 kṡmātalaṃ kampate krūraṃ 160 kṡmāpālau ubhau tatra 491 khakharakaśca mahāmudra: 366 khaḍgina: sādhakā loke 47 khadire plakṡanyagrodhe 101 gaganasthā varṇato yātā 141 gaganasthā sarvato meghā 151 gaganasvabhāvāṃ dharmākhyāṃ 313 gaṅgātīraparyantam 500 gaṅgātīre etasmiṃ 498 gaṅgādvāre tathā nityam 63 gaṅgāyā uttare tīre 220 gaṅgāsikatāprakhyānām 516 gaccha gaccha imam 469 gaccha tvaṃ śaraṇaṃ 407 gacchāmo rājagrhaṃ 468 gacchedrasātalaṃ taistu 87 gacchedvidiśaṃ tantrajña: 133 gajagandhaṃ tathā loke 428 gaṇaśaṅkaraścaiva 490 gatideśakriyāniṡṭhaṃ 197 gatimāhātmyaguṇāṃ 461 gatimeva sadā mantrā 197 gatyarthavaśyatāhetu 405 @575 gatvā taṃ tu vai deśaṃ 74 gatvāsau paśyate tatra 463 gadākāraṃ tadā kuryāt 282 gandhaṃ caiva saṃtyājya 77 gamanāgamanayormrtyu: 152 gamanāgamanaṃ caiva 146 garuḍadhvajaviṡṇośca 380 garuḍanādeti vikhyātā 361 garuḍā atha gandharvā 467 garuḍānāṃ tathā vācā 181 garuḍānāṃ yathā hyedre 180 garuḍā yakṡagandharvā 181 garuḍaṃ pakṡirājānaṃ 352 garutmā bodhisattvastu 24 garbhāñjalyāstato nyasya 294 girigahvaradurgeṡu 363 gītā vajrakule mantrā 319 gītaṃ rṡivarairjñānaṃ 156 guṇavāṃ śīlasaṃpanna: 481 guṇaṃ dharmārthasaṃyuktaṃ 114 gurulaghutathā madhyai: 263 guhāstatraiva kartavyā 160 guhyakendrasya yakṡasya 427 guhyamātrārthamudrā 372 grdhrakūṭe tathā śaile 62 grhadvāraṃ yadā paśyaṃ 190 grhītvā odanaṃ 470 grhītvā tu tata: sarve 493 grhītvā tu sutaṃ tasya 501 grhītvāsau piṇḍapātaṃ 470 grhītvāsau puruṡa: 488 grhe tu dhārmike sattve 71 grhaṃ tasya tadā gatvā 460 grhṇate mānuṡāṃ kecit 193 grhṇanti prāṇināṃ kṡipraṃ 183 grhṇanti bahudhā loke 183 grhṇante bālināṃ sattvāṃ 350 grhya krṡṇe niśā pakṡe 431 grhya tato rātrau 431 grhya tisraṃ tathā caikam 82 grhya dhātu dhare dhātuṃ 474 grhya nimbamayaṃ kāṡṭhaṃ 103 grhyantaṃ dhātukumbhaṃ 474 grhya paṭavaraṃ gacchet 432 grhya sarva samāyuktaṃ 433 grhyāriṡṭaphalaṃ patraṃ 433 gomayaṃ bhakṡayet pakṡī 190 goṡṭhe mahāpure cāpi 69 gauḍānāmadhipati: 214 gauḍānāṃ ca pure śreṡṭhe 505 gaurā: prāṃśuvrttāśca 111 grathitā paṅktiyuktāśca 264 grahamātarakūṡmāṇḍai: 355,385,412 grahamukhye tadā jāto 144 grahākhyaśca kīrtyākhya: 508 grahāṇāṃ caritaṃ sarvam 205 grahā rāśyarthanakṡatra 148 grahe candre yadā bhānau 173 grahe vā śucite proktā 162 grahairgrahavarai: khyātai: 194 grahaiścāpi sadā drṡṭā 143 grahaiścāpi supūjite 156 grahai: sitai: pītai: 147 grāmamadhyagatā hyete 188 grāmyasevī sadādhyakṡo 140 grīvā kambusadrśā 117 grīṡme sitavarṇastu 172 grīṡme śarade caiva 171 ghaṭaṃ nirīkṡayāmāsa 483 ghaṭaṃ vo iha 484 ghātitau bālamukhyau 496 ghātyante sarvato nityaṃ 172 ghrṇī kāruṇiko dakṡo 116 ghrṇī dharmārthakovidvāṃ 496 ghorarūpiṇī vikhyātā 384 ghorarūpo mahāghoro 114 cakravarti tathādyantāṃ 338 cakravartiryadākāle 254 cakravartisamutpāde 475 cakravartistato rājā 104 cakravartistadā khyāto 504 cakriṇyo ye ca uṡṇīṡā 291 @576 caturasraṃ caturdvāraṃ 98 caturasraṃ cāpi yatnena 90 caturasra: pratyekabuddhānāṃ 317 caturthabhāge tathā rātrau 152 caturthasaṃvibhaktibhyām 198 caturtha kathitā mantrā 199 caturthe tu mahālābhaṃ 191 caturthena bhaved vyādhi: 193 caturthe rātribhāge tu 70 caturdaśaṃ khaṅganirdiṡṭā 276 caturdaśaṃ tu bhavecchaṅkho 301 caturdhyānaṃ sadā ceyaṃ 176 caturbhaginya iti vikhyātā 22 caturmārakrtā ye ca 320 catu:pādaṃ pādārdhaṃ tu 264 catu:prakārāttathā vidyā 174 catu:praharo divasastu 218 catu:ṡaṡṭistathā jñeya: 277 catvārasya mahābhūtā 121 catvāriṃśatimityāhu: 277 catvāriṃśati samākhyātā 288 catvāro grahavarā proktā 142 catvāro’pi mahāmudrā 301 catvāro’pi mahārājā 179 catvāro matha pañcā 190 catvāro lokapālastu 207 candanaṃ malayamityāhu: 418 candragrahe’tha rātrau vā 425 candrabimbe yadākāśe 149 candraśukragururbudhai: 148 candrābhāsaṃ ca nirbhāsa: 343 candre’smiṃ uditā mantrā 201 campakābhāsamābhāsaṃ 97 caritaṃ guṇavistāraṃ 125 caritaṃ taṃ śubhaṃ citram 455 caryā bodhisattvānāṃ 437 cala: kampa: tathā sveda: 448 cāṇakya iti vikhyāta: 479 catu: kumāryeti vikhyātā 403 catu:kumāryo vidhi 395 caturthī tu bhavetsā tu 401 caturthī tu mahāmudrā 393 caturthī tu mahāmudrām 387 caturthe varṡaśate prāpte 482 caturdvāraṃ catu:koṇaṃ 411 caturmantrasamopetaṃ 403 caturbhaginyeti 405 caturhastāṡṭahastaṃ vā 410 cārupaṭṭārdhasaṃvīta 99 cāṡā ca pakṡiṇā 188 citāmādīpito 465 citāmāropite dehe 455,460 citāmāropitaṃ dehaṃ 463 citāmāropitaṃ vīra 459 cittaprahlādanasaukhya 126 cittamantrasamāyukta: 335 citteneva tu tat 339 cittaṃ dadāti jantūnāṃ 252 citrān kurute karmān 85 cintāmaṇayo mantrā 481 cintāmaṇi ca ratnārtham 517 cintāmaṇiratnamantra: 306 cintāmaṇi: khakharakaṃ 324 cintāmanaso hyagrā 307 cirakālābhityityarthaṃ 75 cirakālaṃ tu saṃsārāt 261 ciramālokya saṃbuddham 461 cihnamātraṃ tadā saṃjñā 466 cīne caiva mahācīne 251 cīvarairvividhaiścāpi 516 cukuñcu viramutkośya 456 caittadehajaṃ tatra 464 caitye makuṭabandhe tu 467 caiva pūjārthaṃ dadyu: 97 cyutastasmād bhavenmartyo 104 cyutastasmin mahākāle 102 cyuto’sau devalokesmi 502 cyuto’sau narapati: 472 chatradhvajapatākāṃśca 94 chatre vāmata: padmaṃ 366 chatraṃ śirasi mavidya 517 chandabhedo’rthagāndharva: 269 @577 chatraṃ sitaṃ patākaṃ ca 194 chidraprahāriṇo nityam 466 chidraṃ ca drśyate bhānau 213 chinnau vā tālavrkṡastu 72 jakārādyo bakārādyo 508 jagadgururmahāvīro 364 jajñe yo pravaro mantro 199 janādhyakṡastadā sarve 155 janālaye tadā sarva 155 janmāntaritā siddhi: 260 janme siddhi: syādiha 124 japahomakṡayā mantrā 417 japānte viśramenmantrī 85 japenmantraṃ tathā martye 75 japenmantraṃ tadā mantrī 81 japtamantro’pi vā martya: 155 jambūdvīpa imaṃ krtsnaṃ 474 jambūdvīpagato mantrī 446 jambūdvīpanivāsisyāṃ 514 jambhalādyāstathā yakṡā 475 jayā kārayed dhīmān 420 jaya: sujayaścaiva 511 jarāmrtyuvināśinyai: 343 jarāmrtyu suśokām 446 jarāvyādhivināśinya: 377 jātakā kathitā triṃśat 209 jātakeṡu tu nakṡatro 208 jātakaṃ caritaṃ caiva 208 jātakaṃ...sadā śubhaṃ 126 jātakaṃ hyeṡu jātastha: 210 jāti bodhi tathā cakraṃ 457 jātīkusumamālābhi: 380 jātīyūthikapunnāgaṃ 344 jānāti sarvamantrāṇām 103 jāpapravrtto sadāyukta: 62 jāpinastapasā yukto 293 jāpināṃ nindakā ye ca 432 jāpināṃ hitakāmyārtha: 203 jāpino nityamudyukta 274 jāpina: sarvakarmeṡu 386 jāpibhi: sarvakālaṃ tu 383 jāyate krodhano martyo 113 jāyate bahudhā martya: 521 jāyate hyanurādhāyām 211 jāyante janapadāstatra 163 jāyante bahudhā lokāṃ 119 jāyante vividhā loke 142 jighranto dakṡiṇenaiva 99 jinaputraistu mahāvīrai: 364 jinaputraṃ sadā śvetaṃ 349 jinavaraiśca ye gītā 24 jināṅgamasrjaṃ śabdaṃ 202 jinendrairye tu uktāni 476 jine śākyasiṃhasya 473 jinairjinasutairyo mantro 335 jinai: jinamantramukhyaistu 318 jinaṃ padma tathā vajraṃ 195 jinānāṃ jinacārāṇāṃ 78 jinābjakulayormantrā 200 jihvā niṡpīḍitā 198 jīvitvā varṡaśataṃ 486 juhuyāt sarvakarmeṡu 100 juhuyāt sarvato mantrī 102 jotsnā jani tāmasī 384 jñātvā upakramāt 153 jñeyā rūpiṇa: śubhro 201 jñeyā vibhajatyarthe 198 jyeṡṭhamadhyama aṅgulyau 389 jyeṡṭhamaṡṭhastathā hastaṃ 416 jyeṡṭhā kathitaṃ loke 210 jyeṡṭhānurādhasaṃyuktau 170 jyeṡṭhā mudramukhyānām 374 jyeṡṭhe śāntikaṃ kuryāt 416 jyeṡṭhaṃ tanayamukhyaṃ tu 428 jyeṡṭha: tanayamukhyasya 235 jvararogagatā sarvān 394 jvararogagatāṃ 351 jvarārogaśūlaistu 215 jvarārtā mūrcchitā 355 jvarita: sarvato jantu: 129 jvalantaṃ vahnirākāraṃ 99 jvalantāṃ vakradeśābhyāṃ 153 jvalante pāvake mantrā 201 @578 jvālāmāline vahnau 92 x x x vyau vai daśa 266 ḍakārabahulā vācā 181 ḍakārabahulo yo mantra: 265 ḍakāre rephasaṃyuktā 257 ta imaṃ yugāntake loke 235 ta evāsaṃskrtā dharmā: 345 takārakṡīrephasaṃyuktā 265 takārakṡīrephasaṃyuktā 265 takārabahulaṃ yatra 265 takṡaka: prekṡate stabdhaṃ 187 tadyāpi triprakārai: 340 tacchivaṃ śāntikaṃ 161 taṭe saritpaternityam 204 tataścihnamimāṃ jñātvā 345 tatasantamasamityuktaṃ 267 tatastā devatā: sarve 407 tatastāṃ tuṡṭamanaso 407 tatastāṃ bodhisattvā vai 427 tataste tīrthikā: sarve 502 tatastena tu te pretā: 484 tatastena tu bālena 469 tataste nu smarto se 519 tataste pūrveṇa karmeṇa 206 tataste bhinnahrdayā 352 tataste viluptarājāna: 490 tataste suravarā: śreṡṭhā: 155 tataste hrṡṭamanasa: 429 tatastaṃ buddhaputro vai 235 tatastriguṇaṡaṡṭiṃ tu 266 tato kuryāt praṇāmaṃ vai 92 tato krṡṭinikrṡṭiśca 204 tato kṡmātalādhastha: 461 tato gopālako rājā 494 tato'grya: śrāvako dhīmān 467 tatoṅkurāṅkuravannityam 348 tatotkrṡṭavelāyām 214 tatotthāya taṭe sthitvā 69 tatotmānaṃ ghātayet 492 tatotthāya tata: kṡipraṃ 460 tatotthāya punargacchet 74 tatotthāya punargatvā 453 tatotthāya punarmanntrī 73 tato divasamāsā vai 206 tato dvādaśame māse 213 tato dvādaśavarṡāṇi 218 tato dvitīyamadhye 215 tato dvitīyo yadā 215 tato nikrtvā rakṡā 81 tato nītena tu 484 tato’nupūrveṇa 496,500,504 tato’nte pāśakaṃ krtvā 88 tato’nte’rdharātre tu 216 tato’nyaśreyasi yuktā 162 tato’nye lokavidviṡṭaṃ 195 tato’nyeṡāṃ tu mudrāṇāṃ 323 tato pare yatheṡṭaṃ tu 81 tato’pi so tyaktadeha: 495 tato bālo’tha saprajño 501 tato’bhyukṡya samantā vai 91 tato’bhyutthitvāṃ vīra: 468 tato maṇaḍālācāryeṇa 35 tato mudrāṇi bhavanti 300 tato rātre: prathame yāme 215 tato’rdhaṃ cintayed divyam 353 tatordhvaṃ ni:śvasya yatnena 499 tato viṡṇuharaścaiva 489 tato sarvakarmāṇi 94 tato’sau kālagato 488 tato’sau candraguptasya 479 tato’sau pārthiva: kṡipraṃ 474 tato’sau bhakta- 488 tato’sau bhinnadehastu 480, 492, 494, 503, 504, 505 tato’sau mantramiti khyāta: 463 tato’sau muktajanmāna: 499 tato’sau vismayāviṡṭa: 480 tato’sau vītadoṡastu 463, 469 tato’sau vyuktadehastu 493 tato’sau śiṡyamukhyairme 471 tato’sau sarvavrttāntam 256 tato’sau sādhako gacchet 86 tato’sau hraṡṭaromastu 493 @579 tato hrāsi madhye tu 216 tato hrāsi yāmānte 215 tato hi bhūniṡpannā 257 tato’haṃ tyaja du:khātmyam 452 tata: kānto bhavenmartya: 141 tata: pareṇa karmāṇi 145 tata: pareṇa kāle te 132 tata: pareṇa krūro vai 147 tata: pareṇa dhanvākhyam 145 tata: pareṇa bahumatyā 267 tata: pareṇa buddhānām 268 tata: pareṇa bhūpālā: 507 tata: pareṇa bhūpālo 490 tata: pareṇa mineti 146 tata: pareṇa yāmānte 133 tata: pareṇa vikhyāta: 505,512 tata: pareṇa śakyaṃ vai 204 tata: pareṇa śaṅkhaṃ vai 203 tata: pāṇinā parāmrśya 168 tata: prabhrti yatkiñcit 39 tata: prahasya matimān 429 tata: prahrṡṭo mahallo’sau 462 tata: prāṇātyaye 486 tata: śāntā nirātmāna: 466 tata: śreṡṭhimukhyo’sau 501 tata: śreṡṭhisuto bāla: 501 tata: saptatikaṃ vindyāt 278 tata:stambhakrtai: kāṡṭhai: 419 tatkarma tatphalaṃ vindyāt 105 tatkarmavidhinirdiṡṭa: 414 tatkarmaśca siddhiśca 136 tatkṡaṇādeva sarveṡāṃ 173 tatkṡaṇā mucyate pāpā 99 tattathaivāvadhāraṇā- 189 tatra karma samuddiṡṭam 143 tatra jāto bhaveddhūrta: 143 tatra taṃ deśamākīrṇam 109 tatra deśe ime mantrā 490 tatra deśe sadā 488 tatra deśe samākhyāto 488 tatra deśe samīpe vā 434 tatra nirvāṇabhūmā vai 458 tatra bhikṡānuvartī ca 62 tatrasthaṃ tu sukhāsīnam 346 tatrasthaṃ niyamasthaṃ vai 338 tatrasthā araya: kruddhā 239 tatrasthā trividhā yānti 121 tatrasthā nāvārūḍhaṃ 411 tatrasthāṃ siddhimāyānti 381 tatrasthāne tu gatvā vai 453 tatrastho’pi tvayā tasya 460 tatrastho yadi karmāṇi 136 tatrastho vāyasa āsī 481 tatrastho dhyānajo dhīmān 346 tatrāpi cittaṃ draṡṭavyam 335 tatrāpi jitasaṃgrāmī 495 tatrāsīnaṃ mahātmānaṃ 349 tatrāsau vasate nityam 102 tatraivāgnikuṇḍaṃ kuryāt 101 tatrau ca kṡatriyo bāla: 499 tatpramāṇād bhavet sarve 517 tatpramāṇocchritau vrddhyā 350 tatproktā mantrayuktāṃśca 252 tatsarvamālikhed dhīmān 418 tat sarvaṃ kārayet kṡipraṃ 412 tat sarvaṃ bodhayet kṡipraṃ 183 tathāgnikuṇḍaṃ pūrvaṃ tu 100 tathā ca rākṡasastveṡu 181 tathā japeta prayuktaṃ syāt 70 tathā tathā prayuñjīta 432 tathā te triprakārāstu 202 tathā devālaye vāṇī 179 tathā dhanārthaniṡpattim 145 tathānye mantrarāṭ 253 tathā pravrtte ca kāle ca 97 tathābjamadhyadeśasthā 258 tathā mantraprayogajña: 302 tathā rūdhiragandhena 445 tathā vaṅgaṃ samājātā 257 tathāvidhe śubhe caiva 96 tathāvidhai: kuśainityam 91 tathā vividhā iti 509 @580 tathā viśiṡṭo ācāryo 67 tathāṡṭakulikā mantrā 252 tathā haimavanaṃ śailam 204 tathaiva karavinyastau 420 tathaiva kuḍmalaṃ krtvā 394 tathaiva purata: sthitvā 387 tathaivamaṅgulibhi: 399 tathai[va] mantramāvartya 297 tathaiva mudrāṃ sarvatra 415 athaiva yojitāṃ sarvāṃ 394 tathaiva valipuṡpādyāṃ 415 tathaiva śiṡyo dharmajño 68 tathaiva śucino bhūtvā 388, 389 tathaiva sarvamantrāṇām 273 tathaiva sūcikāgraṃ tu 397 tathaiva sūcyāgrau 398 tathaiva saṃpuṭākārau 392,399 tathaiva hastāvutsrjya 397 tathaiva hastau kurvīta 282 tathaiva hastau vinyastau 279 tathaiva hastau saṃnyasya 377,389,393, 394,395,397,399 tathaiva hastau saṃyamya 395 tathaivāhaṃ taṃ taruṃ 453 tathottare tu tathā rekhe 368 tathyena nānyathā cāpi 339 tadakṡare padavinyastam 264 tadanantare khakhavaraka: 366 tadante kuṇḍalau jñeyau 366 tadante mahodadhirlekhya: 366 tadanyatsarvadevānām 265 tadanye viparītāstu 212 tadarthe mantratantrā vai 453 tadā kaṡṭamiti dhvaja: 147 tadā kāle bhavet siddhi: 158 tadā jambūdvīpe’tha 154 tadā te kathaye vācāṃ 187 tadā te suravarā: śreṡṭhā 156 tadā devāsure yuddhe 351 tadādyān sarvabhūtānāṃ 252 tadānuvrttī sevī ca 69 tadā bhagnavatotsāhā 154 tadā bhave tu cinmatrī 82 tadā mahābhayaṃ kuryu: 352 tadāyaṃ citidīpārthaṃ 457 tadā vācakrtāṃ vācā 178 tadā vindyānmahadu:kham 169 tadā sa tvaramānā tu 470 tadā sarvata: krūrā 165 tadā sarve te saṃjñino 165 tadā sasyaphalasaṃpannā 166 tadā sā kṡipramāgatya 470 tadāsīnaṃ mahābhāgam 353 tadetatpravacanaṃ śāstu 471 tadeva aṅkuśākāram 283 tadeva ucchritau krtvā 289 tadeva karasaṃyuktau 279 tadeva karma pratyaṃśam 129 tadeva khakhara īṡadava 286 tadeva trividhaṃ yānam 451 tadeva dakṡiṇā rekhā 368 tadeva deśe nrpo 161 tadeva paraśu nirdiṡṭā 290 tadeva bhadrapīṭhaṃ tu 283 tadevamaṅgulibhirveṡṭya 290 tadevamaṅguliṃ kuryāt 286 tadevamañjaliṃ krtvā 293 tadeva mālāṃ saṃkocya 286 tadevamucchritaṃ kuryāt 290 tadeva mudgaramīṡat 286 tadeva mudrā viṡṭabhya 293 tadeva mūrcilanāgre kam 290 tadeva laṃ(saṃ)puṭākāraṃ 395 tadeva vinyastau hastau 291 tadeva visāritau cāgre 390 tadeva visrtau hastau 397 tadeva vihitā mudrā 396 tadeva śikhare datvā 391 tadeva saṃghamityāhu: 296 tadeva saṃkucāgrau tu 377 tadeva hanyate jantu: 161 @581 tadeva hastatalaṃ ūrdhvam 289 tadeva hastāvuttānau 296 tadeva hastāvuddhrtya 289 tadeva hastau utsrjya 292 tadeva hastau ubhau krtvā 286 tadeva hastau ekasthau 288 tadeva hastau kurvīta 281 tadeva hastau ni:srtya 286 tadeva hastau bhrāmayitvā 400 tadeva hastau vinyastau 279,280,283,287, 288,289,290,292,293,295,296 tadeva hastau saṃkocya 288,292 tadeva hastau saṃnyasya 396,401 tadeva hastau saṃmiśra 280,396 tadeva hastau saṃmiśrā 282 tadeva hastau saṃyuktau 290 tadeva hastau saṃyojya 292 tadeva hastau saṃveṡṭya 285 tadeva hastau saṃśuddhau 289 tadeva hastaṃ nikṡipya 291 tadeva hastaṃ vinyastaṃ 287 tadevāñjalimutsrjya 292 tadordhvaṃ nabhastale 362 taddharmāsevato jāpī 346 tad yathāmātrcīnākhya: 510 tadddaśamāyāṃ mahāmāya: 266 tadvācavācino duṡṭā 258 tanutvaco’tha raktābha: 208 tantuvāyaṃ tato gatvā 39 tantramantragatāścāpi 344 tantramantraprayuktānāṃ 272 tantramantrasadodyukta: 144 tatrayuktividhirmantrai: 266 tantre tu sarvato mantrai: 417 tandrī trṡṇāsamāyukto 260 tannyastau pūrṇakumbhastu 367 tanmadhye maṇḍale cāpi 367 tamantaṃ nityamādityam 110 tapasāmuttamā siddhi: 253 tameva maghatalau nyastau 395 tathaiva pradeśinīṃ krtvā 295 tathaiva saṃstito hyeṡa 429 tamo hāsi gate bhāno: 215 tarjanīni tato nyastaṃ 283 tarjanyau kuñcitau 382 tarjanyau vakrata: krtvā 290 tavai codīkṡaṇaṃ taṃ viśvā 463 tavaiva mantraṃ dāsyāmi 429 tavaiva saṃpradatto’yaṃ 275 tasthure samīpabuddhasya 297 tasmāt karma prakurvīta 124 tasmāt karma samaṃ teṡām 136 tasmājjantu vigate 70 tasmāt tantravit sarvam 137 tasmāt taṃ japenmantram 260 tasmāt taṃ na cālaye 184 tasmāt taṃ na cākrṡye 184 tasmāt taṃ parijñeyārtha 200 tasmāt pāpaṃ na kurvīta 83 tasmāt śrāddho sadā bhūtvā 83 tasmāt sarvaprakāreṇa 111,124,154 tasmāt sarvaprayatnena 129,485,497 tasmāt sarvāṇyetāni 129 tasmāt siddhiṃ vijānīyāt 204 tasmāt svapnanimittena 114 tasmād dānto sadā jāpī 72 tasmānnyūnataraṃ padmaṃ 337 tasmin kāle tadā 254 tasmin kāle raudre ca 157 tasmin kāle yugānte 465 tasmin kāle sadā siddhi: 207 tasmin rāśau sadā 144 tasmin sthāne sadā jāpī 63 …tasmiṃ ūrdhvaśākhāvi 86 tasmiṃ kāle prayogena 261 tasmiṃ kāle bhaviṡyanti 481 tasmiṃ kāle mahāghore 473 tasmiṃ kāle sadāsiddhi: 479 tasmiṃ deśa imā 487 tasmiṃ maṇḍale yojyā 412 tasya karmaprabhāvena 479 @582 tasya drṡṭa: sadā tatra 482 tasya puṇyabalādhānā 129 tasya bālakasattvasya 502 tasya bodhigataṃ cittaṃ 129 tasya mantraprabhāvena 264,482,485,487 tasya mudraṃ mahāvīryam 385 tasya mrtyu: samādiṡṭā 164 tasya rājño’para: khyātā 479 tasya śuddhi: sadā śreṡṭhā 118 tasya sarvadiśā khyātā 517 tasya siddhirdhruvā śreṡṭhā 115 tasya siddhirbhavenmantre 235 tasya siddhi: sadā jñeyā 346 tasya siddho maha- 485 tasyādhareṇa nrpatistu 495 tasyānantare 485 tasyāntare kṡitipate: 487 tasyāpareṇa nrpati: 493 tasyāpareṇa vikhyāta: 512 tasyāpareṇa śrīmāṃ 493 tasyāpi kanyaso rājā 504 tasyāpi ca sūto 476 tasyāpi maṇicaro yakṡa: 475 tasyāpi varadā mantrā 476 tasyāpi suto rājā 471 tasyāpyanantare rājā 477 tasyāpyanantaro rājā 477 tasyāpyanujo dhakārākhyo 504 tasyāpyanujo balādhyakṡa: 492 tasyāpyanujo bhakārākhya: 499 tasyāpyanujo vakārākhya: 504 tasyāpyanujo vikhyāta: 495 tasyāpyanujo hakārākhya: 496 tasyāpyanyatamo bhrātā 506 tasyāpyanyatama: sakhya: 478 tasyārthaṃ guṇaniṡpatti: 123 tasyāvāra tathā kīrti 135 tasyāsti suto ghora: 483 tasyaitad bhūtimāhātmyam 207 tasyaiva bhrtyo rājā vai 505 tasyo tvahrte vittaṃ 462 tādrśī vāca nirdiṡṭā 258 tādrśe ca paṭe śreṡṭhe 96 tādrśena tu yuktena 375 tādrśaṃ drṡṭvā sattvākhyaṃ 150 tādrśaṃ dharmarājaṃ tu 469 tādrśaṃ lakṡaṇaṃ drṡṭvā 151,186 tādrśa: puruṡa śreṡṭha: 117 tāni sarvāṇi deśāni 64 tāni sarvāṇi varjīta 91 tā pūrvadeśe’smin 495 tāmasī visrtairnityam 397 tāmaso miśriṇaścaiva 354 tāmeva pradeśinyāgrādhi 295 tārā ca lokavikhyātā 486 tārā tu kathitaṃ pūrvam 202 tārā bhrkuṭī caiva 396 tārāyā: kathyate mudrā 301 tārā sutārā vidhi 396 tārāṃ ca bhrkuṭīṃ caiva 448 tārā ghoratamaścaiva 118 tārkikā vividhākārā 156 tāsāṃ mantro mahājyeṡṭha: 405 tāṃ jāpī varjayeda 240 tāṃ tu vācā samālakṡye 180 tāṃ vicchedadrṡṭvā 291 tāṃ vidu: puṡṭikarmeṡu 198 tithayo gaṇitā saṃkhye 137 tithaya: śobhane hyete 217 tithibhi: sarvatra yojyam 159 tithiyuktai: samāsena 148 tirthikā krāntabhūyiṡṭhā 466 tiṡṭhatyaparimitāṃ kalpām 235 tiṡṭadhvaṃ yāvat saddharmam 466 tiṡṭhante mantrarāṭ 341 tiṡṭhet tatra tu mantrī 87 tiṡya upapadaścaiva 205 tīrthikānāṃ tato likhya 334 tīrthikānāṃ tathā varjyā 454 tīvraśāsanakartā ca 506 tīvra: sāhasika: krūro 144 tuṅganāso viśālākhya: 117 @583 tumbako trakṡarā jñeyo 361 tumbure: sārthavāhasya 408 tulā kanyā tathā vrścī 113 tulāyāṃ jāta rāśyartha: 144 tulārāśi: prakrṡṭārtham 210 tulyavīryau mahāvīrya 130 tuṡṭa: mañjuravo dhīra: 336 tūṡṇīmeva sthito 469 tūṡṇīṃ bhūtātha sarve vai 456 trjanmopagato martya: 502 trtīyākṡudrajantūnāṃ 334 trtīyā mūlamudrā tu 278 trtīyā vajrodbhavā 393 trtīye arthanāśaṃ tu 191 trtīye dhananiṡpatti: 192 trtīye parvamāśliṡya 393 trtīye māsasaṃprāpte 216 trtīye muñcate prāṇāṃ 431 trtīye yāme sadā gacchet 132 trtīye vārtikaṃ vidyāt 108 trtīye vibhaktimāśritya 200 trtīyaṃ padmamityeva 338 trtīyaṃ mudraṃ pravakṡyāmi 387 trtīyaṃ rājato mrtyu: 192 trtīyaṃ vajramudrantu 300 trtīyaṃ sumekhalā caiva 384 trdhātugataya: sattvā: 400 trpurīṡī ṡaṇmūtrī ca 118 trbandhānmocayet 471 trratnamādau krtvā vai 407 trvidhā grahamukhyāstu 212 trśūlī khaḍgadhrg 361 te ūcurdīnamanasā 484 te grahā saṃvibhājyaṃ vai 208 tejasvī ca manasvī ca 115 te jino bahudhā ugrā 318 te tu prajvalite dīpe 103 te tu madhyamā adhamā 263 te tu mantrā sadā 187 te tu vyaktaṃ narā jñeyā 181 te tu sarve bhuvirnāsti 483 te taṃ durmatiṃ drṡṭvā 480 te’tra pūrveṇa āyātā 468 te tridhā puna: sarve’tra 203 tena karmavipākena 470,500,502,503 tena kulmāṡakhaṇḍāstu 480 tena krodhābhibhūtena 480 tena candrārthayuktena 140 tena tīvreṇa roṡeṇa 471 tena teṡāṃ vāciko 470 tena bāladhiyo rājā 486 tena mantraprabhāvena 476 tena vāsanakarmeṇa 478 tena sāhāyyatāṃ yāte 505 tenāpi kāritaṃ śreṡṭhaṃ 478 tenāpi kuśalāryena 481 tenāpi sādhitā mantrā 477 tenāpi sādhito mantra: 477 tenāpi sādhitaṃ 485 tenāsīllokanāthena 235 tenāsau ghaṭo nīta 483 tenāsya bhogā kliṡṭā vai 502 tenaike narakaṃ yānti 520 tenaiva kārayet karmam 187 tenaiva bhāṡitaṃ mantraṃ 428 tenaiva municandreṇa 464 tenaiva rakṡāṃ kurvīta 257 tenaiva vyādhinā ārta: 494 tenaiva hetunā hyāsīt 471 tenaivopadiṡṭena 69 tenopadarśitā mantrā: 302 te’pi jāpina: sarve 512 te’pi tatra dvidhā yānti 120 te’pi tasmin tadā kāle 207 te’pi tasmin yugānte 262 te’pi sādhayituṃ mantram 260 tebhi: parivārito rājā 478 te mayā pauṡṭikā 202 te vai vivarṇavarṇāstu 150 teṡāmarthakara: kṡipram 375 teṡāmācarenmantrām 145 @584 teṡāmārādhayitvā 268 teṡāṃ gaticihnāni 137 teṡāṃ gandhavaram 345 teṡāṃ ca karmajaṃ 161 teṡāṃ ca pūjā satkrtya 517 teṡāṃ ca pūrvajā vaṃśā 489 teṡāṃ ca yāni cihnāni 140 teṡāṃ ca vajrino mantrā: 145 teṡāṃ tu prakalpayecchāntim 121 teṡāṃ tu bhakṡaṇe svapne 111 teṡāṃ tu rūpacihnāni 473 teṡāṃ darśanasidhyartham 115 teṡāṃ darśayāmyetam 248 teṡāṃ du:khitāmarthe 436 teṡāṃ na kārayet karma 146 teṡāṃ na vidyate kiñcit 429 teṡāṃ nityantu mārgaṃ vai 68 teṡāṃ nirodhinī vidyā 451 teṡāṃ nirṇāsanārthaiva 376 teṡāṃ niryātayed bhikṡaṃ 480 teṡāṃ nivāraṇārthāya 285 teṡāṃ nyakṡarā proktā 264 teṡāṃ parasparato dveṡe 495 teṡāṃ paryaṭantānām 179 teṡāṃ bhakṡaṇā svapne 109 teṡāṃ madhyotkrṡṭānāṃ 508 teṡāṃ mantrarūpiṇyāṃ 403 teṡāṃ rājyamasaṃprāptaṃ 498 teṡāṃ lokanāthānām 70 teṡāṃ vidhidrṡṭena 352 teṡāṃ vinayārthāya 275 teṡāṃ vināśanāyaiva 376 teṡāṃ sattvaprayogeṡu 136 teṡāṃ siddhinimittaṃ tu 121 teṡāṃ siddhirna bhavet 392 teṡāṃ siddhirvinirdiṡṭā 176 teṡāṃ siddhyantyayatnena 42 teṡāṃ saṃvatsare prokto 213 teṡāṃ svapne drṡṭvā vai 109 teṡāṃ svarūpato 147 teṡu kuryāt sadā yatnāt 87 teṡu jāta: sadā martya: 145 teṡu jātiprakrtyete 212 teṡu jāpiṡu yatne vai 207 teṡu tīreṡu sarvatra 410 teṡu teṡu ca kurvīta 381 teṡu yogeṡu mantrajñā: 345 teṡu śrāvaka putrāṇām 117 teṡu sutātha ca bhūmi 126 te sarve mantramukhyena 363 tairiveyaṃ surādhyakṡai: 408 taireva kārayet kṡipram 142 taireva laukikairmantrai: 187 taireva visrtau 382 taiścāpyatha manaiśca 344 taṃ kuryāt sadā mantrī 144 taṃ granthenmantrattattvajño 87 taṃ ca śabdaṃ śrṇuyāt 158 taṃ ca spaṡṭamātraṃ tu 102 taṃ jāpī varjayed yasmāt 265 taṃ tasmānetarāṃ 186 taṃ tu drṡṭvātha vaiklavyam 467 taṃ dakṡiṇaireva samā 293 taṃ drṡṭvā devasaṃghā 465 taṃ deśaṃ narādhipā nityaṃ 153 taṃ deśaṃ nāśayet 161 taṃ deśaṃ mā viśet 153 taṃ niyujya tadā mantrī 186 taṃ nirghātamiti 158 taṃ vidurmantrarājānam 202 taṃ vidu: śabdamutkrṡṭam 199 taṃ vrkṡaṃ varjayed yatnāt 78 tyakto mantravarai: 429 trapusīsakalohaiśca 420 trayodaśyāṃ tathā śukle 147 trāyastriṃśeṡu deveṡu 454 trāsayet sarvabhūtānāṃ 285 tricatu:pañcaṡaṡṭam 263 tridaśeṡveva sarvatra 178 tridaśo madhyadeśe ca 178 tridhā karmapathaṃ śreṡṭham 337 tridhā karma samuddiṡṭam 339 tridhā prayogo 111 @585 tridhā yānaṃ punastatraṃ 453 tridhā sarve manobhiśca 334 tripaṅktibhistathā rekhai: 99 triprakārastu mantrāṇāṃ 410 triprakārā yathoddiṡṭā 180 triprakāraiva vācaiṡā 180 triprakāraṃ tathā karma 180,348 triyānasamatārūḍha: 436 triratnapūjakā ye ca 272 trilohākāraye veṡṭaṃ 425 trividhā te ca 334 trividhānāṃ tu mantrāṇāṃ 367 trividhāstu tathā mantrā: 477,509 trividhaiva bhavenmātram 128 trividhaṃ karma nirdiṡṭaṃ 240 trividhaṃ triprakāraṃ tu 334 trividhaṃ dhyānajaṃ karma 348 triśikhaṃ dvitīyaṃ vindyā 276 triśūlaṃ paṭṭiśaṃ cāpi 333 triśūlaṃ śubhanakṡatram 100 trisaptāhād vinaśyante 239 trisaptaṃ saptatiṃ taccā- 340 trisamudramahāparyantaṃ 511 trisūcyākārasamāyogā 374 trisandhyātkutsita: śabda: 157 triṃśatiścaiva divasāni 213 triṃśamekaṃ ca bahudhā 162 tri: srāyī japahomī ca 418 trīṇi varṡāṇi krtvāsau 495 trīn vārāṃ tato’bhyukṡe 92 traiguṇye mlecchadeśeṡu 491 tryadvikeṡu jñāneṡu 123 tyajante sarvaduṡṭāstu 106 tvadīyaṃ kulavikhyāta: 19 tvayā kumāra mantrā vai 476 tvayaiva rddhimāviṡṭa: 460 tvaṃ kumāra tadā kāle 461 tvaṃ kumāra tadā kālaṃ 460 tvaṃ hi viśvamahāyajño 372 thakārādyo yatiścaiva 510 dakārabahulāṃ vācaṃ 188 dakṡiṇākaramaṅguṡṭhaṃ 286 dakṡiṇāpathamāśritya 252 dakṡiṇāpathikā vācā 257 dakṡiṇāpathe sarvatra 214 dakṡiṇāvasthitā jñeyā 190 dakṡiṇāsrtaśākhāsu 87 dakṡiṇe karamudyamya 396 dakṡiṇe karavinyasya 411 dakṡiṇena vido: padme 339 dakṡiṇenābhayaṃ hastaṃ 294 dakṡiṇe lokanāthasya 73 dakṡiṇaṃ tu karaṃ krtvā 280 dakṡiṇaṃ madhyamāṅgulyā 289 dakṡiṇaṃ hastamudyamya 289 dakṡiṇāṃ tarjanī grhya 281 datvā draviṇaṃ dvijātibhya: 506 dadāti phalasaṃyuktaṃ 171 dadyu: śikhate nityam 389 dadhi puṡpaṃ phalaṃ caiva 194 dadhiplutamājyamiśraṃ 92 dantī bhogagadā khyātā 420 daridrabhyaśca sattvebhya: 68 daridrānāthadu:śīlā 118 daridro labhate arthāṃ 37 daridro vyādhitā mūrkho 521 darśatu nitya prabhāva tva 127 darśanād budhajīvānāṃ 146 darśanānmucyate puṃsa: 414 darśanaṃ saphalaṃ teṡāṃ 47 darśayanti tadā liṅga 149 daśakarma pathe mārge 176 daśakarma yathā proktā 155 daśakarma yathā lokāṃ 154 daśakṡaṇā nimittāhu: 218 daśakhaṅga nikhaṅgaṃ tu 266 daśaguṇaṃ pañcakāṃ viśat 203 daśa cānyatarakalpā 104 daśa teṡāṃ mānuṡāṃ 354 daśa padmāni vāhastu 266 @586 daśa pragharātyuktta: 267 daśabalai: kathitā: kṡetrā 62 daśabalai: kathitā mantrā: 67 daśabalai: kathitaṃ pūrve 24 daśabhūmyāśritā ye ca 373 daśayutāstathā nityam 203 daśavarṡāṇi viṃśaṃ ca 489 daśavarṡāṇi saptaṃ ca 499 daśaṡṭa bhūpataya: khyātā 489 daśaṡṭa saptaviṃśaṃ vā 263 daśasahasramayutaṃ tu 266 daśākṡarasamāyuktā 263 daśārbudau nirbudo 203 daśonmeṡanimeṡaṃ tu 218 dāruṇā rudhiragandhena 347 dāruṇo roṡaśīlaśca 46 dāruṇaṃ karmacārī ca 480 divasāni pañcadaśaścaiva 218 divasānāṃ pratima: prokta: 513 divasā saptameva tu 498 divasai: pañca raṡṭābhi: 41 divā udaṅmukhaṃ caiva 81 divā rātrau yadā ulkā 152 divā vā yadi vā rātrau 172 divā vidikṡu nirdiṡṭā 163 divyabhūtagaṇādhyakṡā 363 divyaśabdasamāyuktā 263 divyārthau ca kulau 333 divyaṃ rṡigaṇākīrṇam 459 diśāsu yāsu grhṇāti 220 diśe gamanenaiva 133 diśāṃ ca sarvato mantrī 419 diśa: sarvāsu dhūmāśca 220 dīrghakālābhijīvī sau 480 dīrghaśo vitastimātram 420 dīrghāyuṡo mahābhogā 212 dīrghāyuṡo hyanapatyā 211 dīrghāyuṡkatāṃ loke’smin 341 dīrghāyuṡyaṃ tathā candre 118 dīrghaṃ dundubhyo yadvat 158 durgandho’tha bībhatsa- 521 durdāntadamako ghora: 379 durdāntadamako loke 369 durdāntadamakaṃ puṇyaṃ 384 durdāntadamanī nityam 388 durbhikṡamativrṡṭiśca 151 durbhikṡarāṡṭrabhaṅgaṃ ca 170 durbhikṡaṃ ca anāyuṡyaṃ 213 durbhikṡaṃ bhavate tasya 435 durbhikṡaṃ rāṡṭrabhaṅga vai 160 durbhikṡaṃ śāstrasaṃpātaṃ 153 duṡkaraṃ ca mayā cīrṇam 452 duṡṭavighnavināśāya 115 duṡṭasattvāṃ vināśāya 376 duṡṭasarīsrpāṃ loke 352 duṡṭāriṡṭavinimuktā 217 duṡṭāre mānine kruddhe 433 duṡṭe mānine cāpi 234 du:khamūlaṃ tathā hyukto 71 du:khināṃ sarvalokānāṃ 75 du:śīlasya munīndreṇa 72 du:śīlo du:khitaścāpi 113 du:saha: sarvadu:khānām 145 dūrādāvasathād gatvā 81 dūrādāvastathā gatvā 41 dūrāddūraṃ namasyanti 382 drśyate dhūmrarekhāyā 161 drśyate prāṃśugauraśca 116 drśyate saphalā siddhi: 93 drśyante bhūtale martyai: 153 drśyante vividhā: svapnā 114 drśyādrśyaṃ kṡaṇānmeṡaṃ 119 drṡṭakarmaphalaṃ nityam 67 drṡṭadharmaphalo hyetāṃ 373 drṡṭadhārmikamevaṃ tu 270 drṡṭamātrā vaśamāyānti 416 drṡṭamātro hi loke’smin 25 drṡṭavācaṃ tadā puṇyaṃ 49 drṡṭā vikrtarūpāstu 150 drṡṭimaitrī prabhājāla 324 @587 drṡṭvā taṃ jinaṃ śreṡṭhaṃ 102 drṡṭvā taṃ vidviṡa: sarve 518 drṡṭvā mudravaraṃ ghoraṃ 281 drṡṭvaiva tat purā karma 455 devakārāṃścaiva mantrāṇi 472 devagandharvamanujā: 394 devatāsuragandharvā 87 devatā sūcitaṃ mārgaṃ 452 devatvamatha śakratvam 307 devadvijapratimāṃ vā 194 devayoni samāviṡṭā 179 devayoniṃ samāśritya 257 devarājākhyanāmāsau 492 devaloke’smiṃ cirasau 503 devalokaṃ cyavitvā tu 474 devasaṃghāṃ tadāmantre 224 devānāṃ devarājāsau 470 devāsuramukhyānāṃ yadā 213 devāsure ca yuddhe vai 165 devāsure purā yuddhe 518 devāṃ yakṡagaṇāṃ sarvāṃ 454 devā: punastamityāhu: 119 devīṃ ca sitavāsinyāṃ 428 devebhyaśca cavitvā 481 devairnāgagarūḍaiśca 344 deśakālasamamākhyāta: 510 dehamutsrjya diviṃ 492 dehaṃ rakṡayate sarvaṃ 282 dehaṃ śuṡyati śatrorvai 431 dehaṃ śuṡyati sarvaṃ vai 433 daityadānavayakṡāśca 336 daityadānavasaṃghāṃśca 382 daityadānavasaṃghaiśca 408 daitye ca duṡṭacittāśca 282 dvātriṃśat tathā vakra: 277 dvāravatyā tadā tasya 489 dvādaśāṅga pravacanam 471 dvādaśaiva muhūrtāni 217 dvādaśaṃ śaktinirdiṡṭā 301 dvijātigaṇasāmantāṃ 506 dvijairākrānta tadrājyam 495 dvitīyā cittapūjā 294 dvītīyā valaya mudā 278 dvitīye krūrarāve tu 191 dvitīye cāpi bhāryā vai 433 dvitīyena hanenmantrī 192 dvitīyena hanyate hastī 192 dvitīye parvatau nyastau 296 dvitīye maṇḍale nityam 368 dvitīyaṃ karmaṇi proktaṃ 200 dvitīyaṃ padmamudyantaṃ 337 dvitīyaṃ pratyekabuddhānāṃ 73 dvitīyaṃ lokamukhyaṃ tu 199 dvitīyaṃ vāmahastena 73 dvipañcāśad gajamityāhu: 277 dviprapañcānuttarāṃ bodhiṃ 341 dvirātrānnaśyate jantu: 152 dvirātraistribhirvāpi 164 dviṡaṡṭipañcasaptānyā 130 dvisaptatyā samāsena 278 dvihastapādayormūrdhanā 332 dvīpavāruṡake caiva 257 dveṡākārakruddhaṃ tu 112 dveṡikā ye tu mantrā vai 112 dvau saptakau gaṇāvetau 324 dhakāraprathitā vācā 258 dhanade nāmanāmena 252 dhanino devato mukhya: 194 dhaniṡṭhā śatabhiṡaścaiva 211 dhaniṡṭhe śravaṇe caiva 170 dhaniṡṭheṡu sadā kuryāt 134 dhanvinirāśinirdiṡṭo 135 dharmakarmasamāyogā 136 dharmakoṭigato niṡṭho 364 dharmakoṭiṃ samāśritya 451 dharmacakrānuvartantām 338 dharmadhātusamā niṡṭhā 378 dharmadhātuṃ saṃmiśram 223 dharmanairātmyabhutastha: 370 dharmameghastathā śānta: 370 @588 dharmaśrāvī mahātmāsau 489 dharmasetuṃ sadā kīrti 502 dharmasaṃgrahaṇaṃ nāma 514 dharmādharma mayā proktam 240 dharmāyatanasatrāśca 167 dharmiṡṭhā bhūtale martyā 153 dharma śrṇoti tatteṡāṃ 103 dharma śrutvā tataste’pi 473 dhātuṃ pūjayitvā tu 468 dhātu: karoti saṃyogaṃ 197 dhātvākhyāmasaṃkhyeyāṃ ye 302 dhāmvapuñjadharārūḍho 190 dhāraṇā vā tadā hyuktā 197 dhārmikā nrpataya: sarve 166 dhārmike nrpe deśe 61 dhārmiko sādhako hyukto 71 dhārmikaṃ tatra bhūyiṡṭhaṃ 162 dhārmika: sthirakarmānta: 112 dhīrata: snigdhavarṇaśca 184 dhūpanaṃ vividhairvāpi 517 dhūmikāyāṃ bhaved vrṡṭi: 171 dhūmikā vrṡṭihetu: 220 dhūmravarṇā mahāraśmyāṃ 161 dhūmravarṇo’tha krṡṇo vā 216 dhūmravarṇa yadākāśaṃ 171 dhūmrā diśa samantād 213 dhūrta: krpaṇo lubdha: 144 dhūrtā: nikrṡṭakarmāṇa: 472 dhūrdhūrakamūlaṃ 435 dhrtarāṡṭra kuverāśca 336 dhrtiṃ na labhate śayyāṃ 433 dhrtiṃ puṡṭiṃ ca lebhe 68 dhvātavya: sarvato mukhya: 346 dhyānakarmagatai: divyai: 349 dhyānajenaiva prayogeṇa 349 dhvānajenaiva yogena 349 dhyānaprītisamāpannā: 182 dhyānāhāriṇo divyā 74 dhyānaṃ ca bhavanirdeśaṃ 342 dhyānaṃ dhyeyaṃ tathā mukti: 354 dhyānāṃ ca tattvanirdiṡṭaṃ 342 dhyāyī ta pañcamaṃ padmaṃ 338 dhyāyīta sarvato mukhyaṃ 354 dhriyate tathāgate siddhi: 262 dhruvaṃ mantrāstu 383 dhvajatoraṇamatsyāśca 117 na karmaguṇa nirmuktaṃ 114 na kārayet sādhanāṃ 143 nakārādya: sudattaśca 511 na kuryāt karmamevaṃ 239,281 na kuryāt krcchragatenāpi 266 na kuryāt pāpakarmāṇi 379 nakṡatramālā vicitrā 171 nakṡatravāratārāṇāṃ 120 nakṡatrāṇāṃ tithīnāṃ ca 136 nakṡatrāṇāṃ somanirdiṡṭa: 513 nakṡatrā bahudhā proktā 205 nakṡatre jātinirdiṡṭa: 111 nakṡatreṡveva pūrvokta- 160 na gacchet kāmato mantrī 446 na gacchet tatra mantrajño 189 na gacchet prāpya tīrāntaṃ 146 na gacchet sarvapanthānāṃ 205 nagare nandasamākhyāte 500 nagaryāṃ vārāṇasyām 469 nagaṃ śailaṃ ca rāgañca 109 na grahā rāśayo yoni 136 na ca karmavinirmuktaṃ 207 na ca kiñcinmayā labdha 452 na ca me vidyate 269 na cāpi nākaprṡṭhaṃ vai 72 na cāpi mukhavātena 91 na cāpi vaṭapatraistu 78 na cāpi hastavāmena 91 na cārtimrtyavastatra 156 na cārhatvaṃ bhuvi 154 na cāvamanyā: bahuṃ sattvām 456 na cāsya durgatiṃ cāsya 471 na codvegaṃ tadā cakre 166 na cordhve nāpyadhaścaiva 284 @589 na japī yojayet tatra 449 na japet tatra mantraṃ vai 81 naṭīnaṭa tathā bhaṭṭa 440 na tatkarma vinā cihvai: 129 na tadyustasya mantrāṃ vai 141 na tasya gatirutkrṡṭā 72 na tasya pātakaṃ kiñcit 282 na tithirna ca nakṡatram 293,431 na teṡāṃ jaṅgale deśe 212 nadī kulodbhavairmedhyai: 411 nadīkule samudrakūle vā 61 nadī gaṅgā tathā tīre 508 nadīvarjā tu pāraṃ ca 81 na drṡṭi karmato hīnā 175 nadyā tīre tathā ramye 452 nadyāṃ hiraṇyavatyāyām 452 nanu cākrṡyate teṡāṃ 184 nando’pi nrpati: śrīmān 478 na paśyasi punardu:kham 103 na paśyase paraṃ guhyam 516 na paśyase varaṃ vīra 516 napuṃsakaliṅgo yo mantram 203 na buddhānāṃ sukhotpatti: 154 na buddhā mantra 378 na bhakṡe tatra bhakṡāṇi 77 na bhuṅkte parṇaprṡṭhaistu 78 na bheje karmahīnaṃ tu 266 na mantramudrasaṃyuktaṃ 317 na mantraṃ mudrahīnaṃ 273 namaskāraṃ tathā mantraṃ 381 namaskrtvā tu tāṃ 407 namastu puṇḍarīka 3 namaste puruṡasiṃha 3 namaste buddhāya 3 namaste muktāya sarva- 3 namaste muktāyājanya 3 namaste siddhāya 3 nama: sarvabuddhabodhisattvānāṃ 93 nayate sarvabhūtānām 292 narakā ghorataraṃ yāti 83 narakebhya: vyasitvā tu 470 narakopapatti: kāmeṡu 240 narakaṃ tiryalokaṃ ca 71 naranārīkumārāṃśca 150 narādhipā mahākrūrā 454 na rogā nāpi bhayam 156 na likhet sarvamantrāṇām 217 na liṅge gatinirdiṡṭā 197 nava koṭyastu mantrāṇām 408 navamaṃ puṡpamudrā tu 301 navārisrute śuce śauce 371 na vrthā kārayejjāpī 270 na vrthā kāraye cittaṃ 271 na vetāḍā grahāścaiva 516 na śakyaṃ kalpakoṭhyaiste 517 na śakyaṃ nivartitum 429 na śakyaṃ vācayā vaktum 49 na śabdamarthato jñeyam 197 na śabdārthaniṡpatti: 197 naśyanti pāpā tatha 85 naśyante janapadā 220 naśyante drṡṭimātraṃ vai 518 naśyante bhūtayastatra 151 naśyet paramparā bhartā 220 naṡṭabuddhi: sadā prājño 113 naṡṭā lokā mahī tasmiṃ 462 na sandeho 408 na sādhyā uttamā siddhi: 507 na siddhiṃ dadhu tat 175 na siddhisteṡu mantrāṇāṃ 92 na siddhi: kālamiti 136 na saṃjñā nāpi gotraṃ vai 206 na sthito na niṡaṇṇaśca 284 na hitāṃ kurute karma 114 na hi dhyānairvinā mokṡaṃ 124 na hutāśanabhayaṃ tasya 517 nākaprṡṭhe ciraṃ saukhyaṃ 477 nākrṡyaṃ vidyate kiñcit 184 nāgakeśarakarpūram 102 nāgacchet tatra mantrajña: 145 @590 nāgayoniṃ samāpadya 480 nāgarājasamāhveya: 498 nāgānāṃ ca yathā lāḍī 180 nāgāhvaśca samākhyāto 510 nāgraho dharmasaṃyuktaṃ 136 nāṅgāreṇa bhasma nirmathye 284 nācarecchubhakarmāṇi 113 nācaret sarvakarmāṇi 142 nātiprabhūtaṃ dātavyam 74 nātiśītā na coṡṇā vai 166 nātisthūlo nātikrśo 117 nāta: paraṃ prapadyeta 81 nātyāśīmalpabhojī vā 74 nādīpayituṃ samarthā te 459 nānākarmārthasaṃyoga 181 nānāgatayo hyeṡā 181 nānāgrahagrhā proktā 141 nānā ca bahu bhāṡajñā 180 nānā tiryagatā prāṇā 166,189 nānādevagaṇākīrṇe 362 nānādeśadvijātīnām 513 nānādhātukrtāṃścaiva 145 nānādhātugaṇādhyakṡā 141 nānādhātugaṇāṃścaiva 134 nānāneyaṃ śabdaṃ ca 196 nānāpuṡpasamākīrṇe 453 nānā praharaṇā dadyu: 155 nānā praharaṇā devā 333 nānāpraharaṇāścaiva 173,317 nānāpraharaṇaṃ ghoraṃ 431 nānāmaṇayastasya kare 168 nānāmrtyubhave 490 nānāmlecchagaṇādhyakṡā 491 nānāliṅgavidhānena 194 nānāvarṇarūpāṇāṃ 165 nānāśāstramatā jñeyā 180 nānyakarmāṇi kurvīta 93 nānyato mantra vijñeyā 175 nānyathā drśyate 221 nānyathā siddhimityāhu: 175 nānye mantrarāṭ śaktā 184 nānyeṡāṃ kathitā siddhi: 72 nānyeṡāṃ kathyate loke 426 nānyeṡāṃ drśyate cihnaṃ 207 nānyaṃ karma samuddhetaṃ 143 nāparādhye’lpadoṡeṇa 379 nāpi bhuṅkte kadā 78 nāpi svapet tadākāle 112 nābhāṡet karkaśāṃ vāṇīṃ 154 nābhisthāne tadānyasya 395 nāmamātreṇa te martyā: 387 nāmayitvā tu taṃ kṡipraṃ 501 nāmaśruṇi paryastava 126 nāmnā śatruñjayī nāma 386 nārācamudramityukta: 286 nāvamanyo gururnityam 68 nāśako duṡṭasattvānāṃ 114 nāśayati sarvaduṡṭānāṃ 46 nāśayiṡyati durmedha: 496 nāśaye tatkṡaṇānmantrī 414 nāśiṡyāya pradātavyam 302 na siddhirlabhate mantrāṃ 446 nāsau vidyati tatsthānaṃ 273 nāsti dattaṃ hutaṃ caiva 154 nikrṡṭā sarvamantrāṇām 264 nigrahānugrahārthāya 509 nigrahānugrahaṃ caiva 121 nigrahārthaṃ ca duṡṭānāṃ 130 nigrahārthaṃ tu duṡṭānāṃ 371 nityamatyantadharmārthaṃ 121 nityaśuddhaṃ mano yasya 271 nityaṃ kṡemaṃgamo mudra: 370 nityaṃ ca jāpamātreṇa 105 nityaṃ teṡu mūḍhānāṃ 113 nityaṃ prāṇaharā mudrā 376 nipeturdevatā: kṡipram 410 nipuṇa: paṇḍitaścāpi 215 nibaddhā yonijā ye 336 nirbodhyamakhilaṃ sarvam 161 nimattajñānaśakunā: 268 @591 nimittā kālato yasya 260 nimitaṃ jñānayuktiṃ 376 nimnadeśe sasāmarthyo 211 niyataṃ kṡetrasaṃpannaṃ 473 niyataṃ nāśayecchatruṃ 376 niyataṃ prāpyate sattvo 334 niyataṃ bodhiniṡṭhastu 102 niyuktāstrividhāścaiva 334 niyuñjyāt sarvato 186 nirarthaṃ krodharājaṃ tu 429 niraye ghoratamase 83 nirāmiṡaṃ tadā sthāṇa 452 nirāloke nirānande 473 nirīkṡyante tathā cordhvaṃ 182 nirgate nabhasi vikhyāte 162 nirgate rajanībhāge 211 nirghātasya bhavet tatra 157 nirghrṇa: sarvavighneṡu 114 nirdiṡṭā mudramukhyāśca 368 nirdiṡṭā rāśaya: sarve 137 nirdiṡṭo munimukhyastu 368 nirdiṡṭaṃ pravacane 518 nirdiṡṭaṃ munimukhyaistu 148 nirdhāraye hakārākhyo 496 nirnaṡṭaśukladharmāṇāṃ 72 nirnaṡṭe ca nirāloke 511 nirnāśayati sarvāstāṃ 287 nirmale śucite yatnāt 73 nirmāṇā kathyate nimbaṃ 185 niryayurnagarāt tasmāt 488 nirviṡāṃ kurute nāgāṃ 314 nirviṡo bhavate sputa: 355 nivrtte tu mayā loke 454 nivrtte hi mayā loke 275 nivartayāmāsa hakārākhya: 497 nivartya tatra vai sarve 155 nivārayati duṡṭānāṃ 282 niviṡṭājinaputrāṇāṃ 270 niviṡṭāviṡṭaceṡṭānāṃ 126 nivedyaṃ śāstuno dadyāt 74 niṡeptuṃ vā bhūtato muni: 456 niścalaṃ tu mana: 271 niṡṇṇā sarvata: sarva 404 niṡṇṇāṃ ratnakhaṇḍe’smin 99 niṡaṇṇo dharmaśravaṇāya 426 niṡaṇṇo nrpate: putra: 461 niṡṇṇo’sau tatotthāya 463 niṡasedu purā hyāsīt 519 niṡeddhā grahanakṡatrāṃ 222 niṡprapañcaṃ nirākāraṃ 519 ni:prāṇake jale caiva 69 ni:phalaṃ saphalaṃ caiva 167 ni:śabdā ca nirālokā 161 ni:śreṡṭhāvivaśā caiva 183 nihanet sarvato yātā 163 nīcamukhyasamākhyāto 478 nīcānīcakulāvasthā 211 nilavarṇaṃ yadākāśe 136 nrṇāṃ kimarthametaṃ vo 185 nrtyatāyaiva yuktastu 71 nrpapūrvī tathā tasya 505 nrpākhye nagare ramye 481 nrpāṃśca vividhāṃ hanyā 158 nrpo indra sucandra: 489 nrsurāsuralokānāṃ 85 nairātmyadharmato niṡṭhaṃ 348 naiṡṭikaṃ sādhayedarthā 307 noccaśabdo na mrdu: 101 notpadyante tathā mantrā 197 nauyāna ca samārūḍhā 419 nauyānasamārūḍhā 405 nauyānasamārūḍhāṃ 411 nauyānasamāśritā 395 pakārākhyasya nrpatau 506 pakārākhye nrpatau tatra 504 pakṡiṇa: tiryak prāṇā 221 pacyante te janāstasmin 520 pañcacīrakamūrdhāno 337 pañcaprakārā ye mantrā 198 pañcamārthamata: proktā 199 @592 pañcamī tu mahāmudrā 388 pañcamīsaṃghamityāhu: 278 pañcamaṃ ketumityāhu: 277 pañcamaṃ khaṅgamudrā tu 301 pañcaṃ pātramityāhu: 277 pañcama: svastiko drṡṭa: 276 pañcaraṅgikacūrṇaistu 366 pañcasaptatirākhyāta: 278 pañcahasto’tha vikhyāta: 411 pañcāṅgikacūrṇaistu 411 pañcānantaryakāriṇam 46 pañcaiva maṇḍalā jñeyā: 410 paṭatraye’pi nirdiṡṭā 41 paṭantu drṡṭamātraṃ vai 50 paṭabhittiphalake 448 paṭalaṃ savisaraṃ proktaṃ 521 paṭahī tu bhavet sā tu 394 paṭākāraṃ tathā dhyānam 80 paṭāntakoṇe sanniviṡṭa 97 paṭānte caiva puṡpāṇi 97 paṭe’smin nityayukta 93 paṭa: svalpo viśeṡo vā 54 patitaṃ saṃsāraghore’smin 101 patitaṃ deha mattvā vai 256 patita: saṃsāradu:khe 516 patiṡyatha tamasyandhe 337 patnī vā hyante hanyate 157 padaiścaturbhi: saṃyuktā 263 padmakiñjalkavarṇo’sau 186 padmapatre sthitaṃ mukhyam 343 padmarāgaṃ tathā ratnam 110 padmī padmasutā caiva 385 padmoccā samodā ca 446 padmottarañca saṃbuddham 342 paracakrabhayaṃ vidyāt 156 paratantravidhāne’pi 355 paratastulyamuddiśya 320 paratīrthye matāṃ siddhāṃ 368 paradārābhigāmī syāt 209 paradvehagata: sattva: 255 paradravyāpahārārthaṃ 112 paradravyopakārārthaṃ 157 parapravādiniṡeddhāsau 510 paraprāṇaharā lubdhā 258 paraprāṇaharaiścāpi 344 paralokārthine nāsau 495 paravidyakrtaiścāpi 517 parasattvavido hyagro 184 parahitacittānmaitrī 345 parājayāmāsa somākhyaṃ 497 parābhavaśca vighnānāṃ 414 parābhavaścānyeṡāṃ 414 parāmrśantaṃ tadā vajram 185 parāmohajāścaiva 314 parikṡitaṃ toraṇai: sarvam 99 parijapya tato mālām 89 paritrāyasva bho bāla 427 paritrāyasva mahāvīra 460 parinirvrte lokanāthe 25 parinirvrte śayānam 455 paripūrṇaṃ tata: krtvā 288 paripūrṇaṃ tathā viṃśat 284 parirakṡya tadā pātram 186 parivartayate jāpaṃ 425 parivāritaṃ samantād vai 459 parivārya sthitā sarve 455 parisphuṭaṃ tu tato krtvā 88 parisphuṭaṃ tu paṭaṃ krtvā 432 parisphuṭaṃ tu padaṃ krtvā 42 pare puṡpasamākhyātā 512 pareṡāñca yadā vavre 194 parairupārjitaṃ rājyaṃ 500 paraṃparāstho bhūtakoṭistha: 370 paraṃprāpsyethā ninditam 139 paryak tu mudrā mantrā 320 paryaṅkopariviṡṭā vai 182 paryaṅkopaviṡṭo’sau 256 paryaṅkopaviṡṭaṃ tu 99 paryaṅkopahitā jñeyā 182 paryaṭanta tadā devī 428 @593 paryaṭanti imaṃ lokāṃ 442 paryaṭanti grhāṃ sarvān 445 paryaṭanti tathā rātrau 445 paryaṭanti samantād vai 71 paryaṭāmi saṃsāre 269 paryeṡāṃ cāpi vinyastaṃ 220 parvatrtīyayonryastau 295 parvatavindhyamāśritam 491 parvatasyopariṡṭā vai 97 parvatāgre tu nimnage 63 palāśaśākhoṭakaṃ caiva 435 palāśodumbaraśamidhānām 101 pavarge devaṃ vikhyātā 202 paśunā hanyate vāpi 435 pañcame dhananāśaṃ tu 192 pañcamena mahāvrṡṭim 191 paścādanyo jana: 409 paścād deśasamāyāta: 499 paścikasya ca yakṡasya 251 paścimāṃ diśamāśritya 157 paścimāṃ diśimāśritya 213 paścime dakṡiṇe cāpi 253 paścimena gaja: prokto 253 paścimena śivā jñeyā 191 paścime mahadbhayaṃ vidyāt 189 paśyate ca tadā buddhām 102 paśyate nityasvapnastho 110 paśyante sarva lokāṃśca 153 paśyate sarvayonyāstu 166 paśyed yo hi sa dharmātmā 99 pātālapraveśikā mantrā 253 pātālabhavanaṃ ramyam 446 pātre mrṇmaye parṇe 74 pātro mantraprayuktastu 306 pātraṃ ca nāmayāmāsa 493 pātraṃ ca pūrayāmāsa 493 pātraṃ jananī mudrau 289 pādukau ca tadā dattau 497 pādau prakṡālya bahirgatvā 73 pādau prakṡālya yatnena 82 pāpasattvavināśāya 377 pāpaṃ praveśyate tasya 106 pārthivairvartulairgulikai: 88 pāṡaṇḍībhi: samākrāntaṃ 494 pāṃsunā krtvā stūpaṃ 503 picumandaṃ kaṭutailaṃ ca 434 picumandaṃ tathā kāṡṭhe 419 piṇḍapātaṃ tadā bhuktvā 458 piṇḍikākāramudyantam 367 pitrvat praṇamya śirasā 69 pitaśleṡmagatā vyādhim 215 piyālaṃ padmakaṃ vindyāt 419 piśācā vāsya hiṃsyeyu: 516 piśācairgaruḍaiścāpi 448 piśācoragarakṡāṇām 477 pītanibhāsamudyantam 172 pītamālyāmbasaṃvīta: 110 pītaśuklairgrahairdrṡṭā 143 pītākāraṃ ca ātmānam 110 pītābhāso’tha śyāmovā 209 pītābhaṃ cintayed 353 pustakā daśabhūmākhyā: 70 pustako dhvajamityāhu: 366 puṡkalāṃ kathitā jñemi: 313 puṡkalaṃ gatimāpnoti 68 puṡkalān prāpnuyādarthām 84 puṡpadhūpagandhaṃ vā 94 puṡpalohamayai: kaṭakai: 88 puṡṭiliṅgo sadā yukto 200 puṡṭo’yaṃ yakṡarājena 125 puṡṭyarthaṃ kathitā mantrā: 318 puṡṭyarthaṃ sādhayenmantram 132 puṡpāśleṡau yadā candre 170 puṇyadeśāśca ye proktā 62 putrañjarī krtāñjalī 425 putraṃ jīvakamiṡṭaṃ vā 86 putralābhāvanairātmyam 345 punareva bhavastasthau 468 punarevaṃvidhaṃ gotram 128 punarnayati tāṃ lokam 369 @594 punarvasuśca tadā vidyāt 135 punarvasvo tathā puṡye 134 punarhomaṃ pravartīta 92 puna: kīlayate 369 puna: pakāravaṃśastu 505 puna: punarnarāṃ bheje 351 puna: prasārayaṃstadekam 292 purā gītaṃ munibhi: śreṡṭhai: 84 purālokavarai: 389 purāhaṃ bodhisattvo’smi 269 purīmujjayanīṃ khyātā 492 purīṃ gauḍajane khyātam 499 puruṡā uccanīcāśca 150 pulliṅgasaṃjño yo vākyo 203 pūjayāmāsa tāṃ kanyāṃ 408 pūjayiṡyati te vākyam 473 pūjāṃ kurutha martyāto 154 pūjāṃ krtvā mahīpāla 468 pūjāṃ ca kārayāmāsa 500 pūjitā kalpavistārā 412 pūjitā vidhinā hyete 294 pūjito’hamimeneti 483 pūjitaṃ caitya bimbasthaṃ 462 pūjyā mānyāśca 270 pūtanānāṃ tathā nāryā 180 pūtanānāṃ tu sā jñeyā 180 pūraṇārthaṃ tu mantrāṇām 374 pūraṃ sarvamantrāṇām 341 pūrayāmāsa taṃ pātram 501 pūrī nagaramukhyāstu 62 pūrīṡaprasravaṇau 117 pūrvakarmāparādhena 498 pūrvakairapi saṃbuddhai: 274 pūrvadeśā manuṡyāśca 214 pūrvadeśe tathā siddhi 252 pūrvadeśe narā yātu 169 pūrvadeśaṃ tadā jagmu: 496 pūrvanirdiṡṭayogena 418 pūrvanirdiṡṭakarmaiśca 415 pūrvanirdiṡṭaje sthāne 346 pūrvanirdiṡṭamityāhu: 417 pūrvanirdiṡṭamevaṃ syāt 258 pūrvaṃ pañcaśikhāṃ baddhvā 94 pūrvapaścimato bhāge 128,190 pūrvapaścimato yātā 162 pūrvaprakalpitenāpi 92 pūrvabhadrapade aṃśe 212 pūrvabhadrapade caiva 171 pūrvamuttarayormadhye 133 pūrvavat kathitā vācyā 187 pūrvavat kathitaṃ sarvam 172 pūrvavat caukṡasamācāro 387 pūrvavat caukṡasamācāra: 386 pūrvasevāṃ tu kurvīta 62 pūrvasaṃmānitā ye tu 496 pūrvasaṃsthāpitai: śuddhai: 73 pūrvasthāpitakārye tu 474 pūrvānupadayo kālakriyā 200 pūrvābhimukhe pauṡṭikaṃ karma 380 pūrvāyāṃ diśimāśritya 368 pūrveṇa ca yadā rauti 191 pūrvaṃ caukṡasamācāra: 391 pūrvaṃ japto mantrastu 414 pūrvaṃ diśi vidikṡuśca 508 pūrvaṃ bāliśabhāvena 470 pūrvaṃ riṡivarairmukhyai: 414 prthivyāmārtarogo’sau 495 prthivyāṃ kṡipramasrka 163 paittikasya tu svapnāni 110 paiṡṭyarthaṃ kāṡṭhamityuktam 419 pauṡṭikaṃ mudramityāhu: 318 pauṡṭikaṃ śāntikañcaiva 78 prakrṡṭā sarvamudrāṇāṃ 397 prakṡālya pañcagavyaistu 88 pragalbhe duṡṭacitte ca 239 pracaṇḍa: sarvakarmeṡu 144 pracoditāstu mantre vai 207 prajāpate: suto nābhi: 475 prajñā pāramitāṃ loke 366 praṇamya jīnavarāṃ sarvāṃ 519 @595 praṇamya śirasā śāstu 125 praṇamya sugataṃ nātham 373 praṇāmamadhurāṃ vācām 408 praṇidhiṃ ca tadā cakre 493 praṇipatya caraṇau mūrdhnā 407 praṇipatya tato mūrdhnā 474 praṇihitaṃ mayā teṡām 466 pratikṡiptaṃ yena buddhānām 83 pratikṡeptā ca dharma 521 pratipaccārthayuktiśca 264 pratipacchuklapakṡe tu 147 pratimā calitā yasya 152 pratimā patate caiva 152 pratimā yadi drśyasthām 152 pratimāṃ devya samāyukte 419 pratiṡiddhaṃ tathā buddhai: 481 pratiṡṭhitāstu na saṃdeha: 510 pratītyotpattikadharmāṇām 348 pratyagrāmbaranivāsī 330 pratyayā hetutā jñeyā 196 pratyudgamya tata: sarve 463 pratyekakhaḍgināṃ ye ca 78 pratyekakhaḍgimirnityam 83 pratyekabuddhaje loke 517 pratyekabuddhayormantra: 201 pratyekabuddhā ye loke 480 pratyekabuddho mahātmā 500 pratyekabodhibuddhatvam 516 pratyekabodhimarhattvam 256 pratyekārhasaṃgha ca 408 prathamā trtīyapañcamyā 217 prathamā ye tu nirdiṡṭā 98 prathame ante ca ya: 199 prathame uttamā siddhi: 80 prathame cittavikṡepam 240 prathamena bhavenmrtyu: 192 prathame rātrimārabdhe 431 prathame yāme tu ye svapnā 108 prathamaṃ karmamityāhu: 200 prathamaṃ tāvato vidyā 185 prathamaṃ dhyānajaṃ caiva 345 prathamaṃ munivare kuryāt 73 prathame vidravante te 240 prathame śreṡṭhamityāhu: 267 prathamaṃ sandhyamevantu 70 prathamaṃ sarvaṃ te lekhyam 98 prathitā mudravarā 393 pradakṡiṇaṃ ca yadā cakru 188 pradakṡiṇīkrtya gurave 456 pradadyu: karmato siddhiṃ 174 pradīpalakṡaṇaṃ dadyāt 103 pradoṡya cittam 392 pradhānaguṇavistāram 144 prapannāsakarāntānām 198 prapalāno mahallakastatra 463 prapuṡṭatribhave nityam 369 prabhaviṡṇu bhavet 162 prabhaviṡṇustadā teṡāṃ 498 prabhavaṃ sarvata: karma 174 prabhava: śrīmata: khyāta: 162 prabhava: sarvato deśe 172 prabhava: sarvato yātā 163 prabhātakāle yo jāta: 118 prabhāvaṃ kalparājasya 123 prabhāvaṃ krodharājasya 429 prabhāvaṃ sarvabuddhānām 122,125 prabhurekamanārtho 364 prabhu: bahutara: khyāto 512 prabhu: śrīmān dakṡo 145 prabhūta parivārā 508 prabhūtabalipuṡpādyai: 432 prabhūtasrāvī snigdhaśca 118 pramāṇaṃ tu pravakṡyāmi 98 pramāṇasthe ahīne ca 42 pramāthī jhalujhaluścaiva 351 pramādamabhirāginya: 430 pramādānmohaṃsamūḍha: 272 pramādī kāmacārī ca 500 prayaccha munināṃ śreṡṭham 274 prayukto mudravara: śreṡṭha: 283 prayoktā sarvato vidyān 147 @596 pralambabāhuratyucca 462 pralambabāhurmahābhuja: 117 pravālairvividhā mālā 88 pravara: sarvamantrāṇām 222 pravartya mantrasaddharma 454 praviśate ca tadā 501 praviśate svapuraṃ tatra 154 praviśecchūdravarṇastu 499 praviśet paścimāṃ deśāṃ 132 praviśya nagarīṃ ramyāṃ 495 praviṡṭo tatra bhikṡārthī 488 pravrajitvā mahātmāsau 481 pravrtta: sarvabhūteṡu 380 pravrajyāṃ dhruvamāsthāya 510 praśastā gaṇitā hyete 131 praśastājinagāthābhi: 270 praśastā maṅgalā 380 praśastā śuklasaṃkāśā 161 praśastā śubhakarmāṇām 255 praśastā śubhabhavyaṅgā 255 praśastā śubhavarṇa vā 40 praśastairmaṅgalaiścāpi 318 praśastairvarṇakaiścāpi 88 praśastaiva sarvato 195 praśastaṃ śreyasaṃ lakṡyam 144 prasannā devatā yatra 120 prasannānāṃ jinaputrāṇām 253 prasannānāṃ jinaputreṡu 272 prasannā sarvato mūrtyā 185 prasanno jinaputrāṇām 116 prasanno buddhaputrasya 385 prasamīkṡya tadā kanyā 407 prasavet sarvato mantrī 133 prasave dakṡiṇāṃ deśām 132 prasādya sarvataścittam 481 prasiddhāṃ karmabhūyiṡṭām 143 prasiddhā: sarvakarmārthā: 361 prasiddhardhañca mantrāṇām 202 prasrtāñjalivinyastam 324 pristhato mantriṇe 190 prasnuto sapta grhṇīyāt 81 prahrṡṭarūpasaṃpannam 162 prāṅmukho śāntikā siddhi: 91 prāṅmukho udaṅmukho vāpi 91 prāṅmukha: udaṅmukho 370 prācīṃ diśimupādāya 484 prācīṃ samudraparyantāṃ 495 prācyādhipatyantu kurvanti 212 prājño dhārmiko vidvān 144 prāṇibhirvivarjitam 90 prāṇoparodhānnarakam 240 prāṇoparodhinaṃ karma 240 prāṇoparodhinaṃ du:kham 166 prāṇoparodhino sadya: 265 prādeśike’tha durge vā 208 prāntaśayyāsane ramye 61 prāpakaṃ buddhadharmāṇām 249 prāpte kaliyuge kāle 213 prāpte kāle yugānte 218 prāpta: svayaṃbhuvaṃ jñānam 207 prāpnuyād vividhāṃ 498 prāpnuyāt saṃpadāṃ 415 prāpnuyāt saṃpadaṃ tatra 146 prāpnuvaṃstaṃ janā: sarve 349 prārthanādhyeṡaṇā hyevaṃ 49 priyaṃvadā pramadāśreṡṭhā 447 pretayakṡagaṇādhyakṡā: 180 pretayonisamādiṡṭā 252 pretarājñastathā nityam 252 proktā ye devamanujai: 262 plakṡodumbarakāṡṭaṃ ca 419 plavanaṃ laṃghanaṃ caiva 111 phalake paṭṭake vāpi 418 phalanti bahudhā kāle 313 phalodayaśubho hyuktā 297 phalodbhavañca sadā karma 136 phalaṃ karmasamāyogāt 261 phalaṃ teṡu samādāya 86 phalgunyāvubhau śreṡṭhau 134 bajrapāṇirmahāpuṇyā 392 @597 vajrapāṇimātrastathāmātra: 388 baddhā tā yai: mahāvīrai: 298 badhnīyat karapuṭe 389 bandhayenmudramantrajña: 284 bamantyau tadā kāntyā 182 balakālatathā yātrā 129 balidhūpaṃ pradīpañca 100 bahava: kṡitipā: 491 bahutīrthāyatanām 454 bahudhā tīrthagatā 193 bahudhā dhātavo: proktā 197 bahudhā dhātavo hyete 201 bahudhā bahu vidhāścaiva 167 bahudhā mantrayuktiśca 297 bahudhā lakṡaṇā proktā 217 bahunāryā narāścaiva 466 bahupuṡpaphalāḍhyā tu 166 bahuprakārā mantrajña 352 bahuprakārā vicitrārthā 113 bahuprakārā sattvākhyā 317 bahuprakārā hyanekāni 195 bahumitro sadātyāgī 116 bahurūpī ca sattvānām 375 bahurūpo surūpaśca 184 bahusattvā tu taṃ drṡṭvā 455 bahusarvaṃ sadā satye 454 bahupattyo bahubhāṡyo 140,145 bahvamitro narādhyakṡa: 146 bahvāśī nityabhojī ca 113 bahvopadravasaṃpātam 435 bādhyāt padato jñeyam 196 bādhyārthapadayormadhye 200 bāla eva tato rājā 479 bālagrahavirūpāśca 281 bāladārakarūpāstu 210 bāladārakarūpo’ham 275 bālarūpī mahārūpī 372 bālasya drṡṭvā taṃ 469 bālākhyo nāma sau 493 bālānāṃ nityaṃ kurvīta 106 bāliśastvaṃ na jānāsi 502 bāliśā yatra mūḍhā vai 71 bījamūṡare kṡiptam 42 budhakāle bhavedrājyam 118 budhaśukrodayo nityam 472 budhasthāne tu uddiṡṭa: 135 buddhakrtyārtha tubhyaṃ vai 464 buddhakrtyaṃ tadā krtvā 461 buddhatvaniyatā te’pi 472 buddhatvaniyataṃ mārgam 485 buddhatvapariṇāmākhyam 339 buddhatvaṃ niyataṃ mārgaṃ 494 buddhatvaṃ virajaṃ śāntam 207 buddhatvaṃ saprakāśaṃ tu 261 buddhaputrastathā jyeṡṭha 372 buddhaputrā mahātmāno 204 buddhaputraistadāmātyai: 372 buddhapratyekabuddhānām 121 buddhabhūmigatāṃ dharmāṃ 343 buddhamādityataṃ baddham 96 buddhamudre tu vāme 367 buddhayi bodhipravartayi 127 buddhavācodita: śuddho 126 buddhavaṃśamavicchinnam 123 buddhaśrāvakakhaḍgīṇām 89 buddhādhiṡṭhānabalā 336 buddhānāmasaṃbhave kāle 492 buddhānāṃ kathitā hyete 301 buddhānāṃ sannidhau 297 buddhā bodhisattvāśca 103 buddhimanta: sadāyogī 415 buddhe kārāpakārāṃ ca 497 buddhairbuddhaśataiścāpi 339 buddhairbodhisattvaiśca 481 buddhopadeśitaṃ mārgam 67 buddhaṃ dharmaṃ tathā saṃgham 155,195 bodhāya prasthitāṃ sattvām 41 bodhikāraṇamuktyartham 207 bodhicittavidhijñānām 272 bodhicittasamācāro 104 @598 bodhitvaṃ trividhaṃ prāpya 341 bodhimārge hyaśeṡastu 41 bodhimārgaṃ tathā nityam 84 bodhisattvaprabhāveṇa 285,287 bodhisattvasya mukhye tā 392 bodhisattvānāṃ tathā jāte 161 bodhisattvān mahāsattvān 81 bodhisattvā mahātmāno 434 bodhisattvā mahāsattvā 404 bodhisattvāṃ mahāsattvām 23 bodhisattvāstadā buddhā 401 bodhisattvāstu sarve 236 bodhisattvaistu sarvatra 414 bodhisattvo’tha carate 428 bodhisaṃbhāramarthāya 392 bodhisattvo mahādhīra: 487 bodhihetumatiryeṡām 41 brahmādyā devatāṃ 486 brahmādyā lokapālāśca 433 brahmādyā śakrayāmāśca 465 brahmādyairrṡimukhyaiśca 412 brahmā padmodbhava: śrīmān 385 bhakārādya: prathita: śrāddha: 511 bhaktānāṃ jinaputrāṇām 302 bhakto jinaputrāṇām 302 bhakto’sau jinavarāṃ 506 bhakṡaṇāt sparśanāt teṡām 109 bhagavānuvāca sarvajña 337 bhagavāṃ tatra niṡaṇṇastham 342 bhajenmantratantrajña: 318 bhadraṃ mudrapīṭhantu 385 bhayasyāpi bhayatrāsaṃ 432 bharaṇi: krttikāścaiva 213 bharaṇyāṃ tu yadā candra 169 bhallātakasya bījāni 359 bhavanti bhūtale martyā 160 bhavanti loke agrastu 498 bhavante janmino bodho 142 bhavante te sadā devā 179 bhavamārgavināśārtham 453 bhavamuktisukhārthāya 453 bhavāgrā hyāvīciparyantāṃ 404 bhavitā gauḍadeśe’smiṃ 494 bhavitā candanamāle 484 bhavitā janma loke’smin 502 bhavitā prācyadeśe’smiṃ 506 bhaviṡyati tadā kāle 478,479 485,494 bhaviṡyati na sandeho 479 471,484 bhaviṡyati na sandeha 485,511 bhaviṡyate ca tadā kāle 496 bhaviṡyanti tatra vai 490 bhaviṡyanti tadā abhūt 491 bhaviṡyanti na sandeho 491 bhaviṡyanti na sandeha 458 bhaviṡyasi tvaṃ saṃbuddha: 461 bhavet kāmaduhaṃ tasya 517 bhavet tatkṡaṇādeva 103 bhavet tasya cittaṃ vai 140 bhavennāgamukhī 399 bhaveyurbhayakrtaṃ teṡām 150 bhākrama: padakramaścaiva 486 bhāgīrathī taṭe ramye 62 bhāgaikaṃ grhṇayāmāsa 467 bhānormaṇḍalaṃ vyasto’stau 219 bhāvayedaśuci durgandhām 71 bhāṡaṇaṃ jalpanañcāpi 111 bhāṡatvaṃ kālametasya 221 bhāṡa bhāṡa bho mahāvīra 222,225 bhāṡa bhāṡa mahāsattva 363 bhāṡitā ye tu mantrā vai 100 bhāṡitaṃ kathyate loke 178 bhāṡitaṃ bodhisattvena 449 bhāṡitaṃ mantratatrārthaṃ 521 bhāṡita: kalpavistāra: 521 bhāṡita: sarvabuddhaistu 222 bhikṡabhaikṡāśa vrttī tu 69 bhikṡavo bahukarmāntā 466 bhikṡava: śīlasampannāṃ 484 @599 bhikṡā bhikṡukā sarve 466 bhinnadeho tato 489 bhinnendranīlamābhāsaṃ 342 bhinno’sau śastraghātaistu 506 bhinnaṃ parasparaṃ tatra 504 bhītāśca deva saṃghā 427 bhīto hrṡṭaromaśca 501 bhuktvavāṃ bhogasaṃpattī: 497 bhuktvā tu tuṡṭamanaso 77 bhuñjīta gatvā deśe tu 73 bhūtakoṭiṃ samāśritya 437 bhūtikāmā tathā loke 126 bhūtairdaityamukhyaistu 417 bhūtaṃ bhaviṡyamatyantam 122 bhūmikampaṃ tu nirdikṡye 159 bhūmisthitirnāśakañca 149 bhūyo vayeta yatnena 41 bhūmyādhipatyaṃ mahābhoge 112 bhūmyānāṃ vidhinirdiṡṭā 176 bhūrjapatre’thavā vastre 308 bhrkuṭiṃ krtvā tato vaktre 462 bhrkuṭī caiva 251 bhrtyadoṡeṇa dharmātmā 505 bhrśaṃ cucukṡutra taddeśam 156 bhrśaṃ tatra haret kṡipraṃ 189 bheje mantra sujaptartham 204 bhogakāmai tadā sattvai: 508 bhogada: śubhadaścaiva 205 bhogārthasaṃpadoddiṡṭai: 318 bhogāṃ dvijātiṡu dattvā 497 bhogināṃ mastake rājyam 191 bhogināṃ viṡanāśañca 282 bhojanaṃ svalpamātraṃ tu 78 bhaumyadeva yakṡatvam 93 bhaumyādhipatyam 104 bhramate kampate caiva 353 bhramate vasumatī 160 bhramate vasumatīṃ 507 bhrātātumburu 22 bhrānta: saṃsārakāntāre 207 bhramitā koṭitathyaṃ vai 454 makara: kumbha iti jñeyau 137 makārādyo nakārādya: 508 magadhānāṃ jane jāta: 456 maghāphalgunyau ubhau cāpi 205 maghāsu anurādhāyām 118 maghāsu calitā bhūmi: 159 maghāsu yadi grasyetau 170 magha: phalgunīścaiva 209 maccharīraṃ hi pūjārthaṃ 460 mañjughoṡa iha prokta: 512 mañjughoṡasuvinyastaṃ 521 mañjughoṡasya tantre 374 mañjughoṡasya vikhyāta: 379 mañjughoṡastathā 383 mañjughoṡeṇa ye gītā 508 mañjughoṡaṃ mahāvīram 352, 354 mañjughoṡa: svayam 375 mañjuśriyasya kalpe vai 272 mañjuśriyasya mantreṇa 279 mañjuśriyasya hrdayo’yam 235 mañjuśriyo’tha 491 mañjuśriyo mahāvīra 42,514 mañjuśriyaṃ tava mantra 127 mañjuśriyaṃ parikalpita 126 mañjuśriyaṃ mahātmānam 380 mañjuśrī mahātmāsau 519 maṇikūṭāṃ muktāhārāṃśca 109 maṇibhadraṃ tathā nityam 429 maṇḍalasya vidhi: 334 maṇḍalākāratadveṡaprathame 80 maṇḍalākārasaṅkāśam 150 maṇḍalācārasaṃpanne 98 maṇḍalādarśanaṃ svargam 334 maṇḍale ādito lekhya 366 maṇḍale bhuvi martyānām 365 maṇḍaleṡveva sarveṡu 333 maṇḍalaṃ caiva ālekhyam 217 maṇḍalaṃ tasya devasya 98 maṇḍalaṃ tu samāsena 409 @600 maṇḍalaṃ darśanādeva 27 maṇḍalaṃ mañjughoṡasya 25 maṇḍale mudramityuktvā 333 matsaryākrūrasattvānāṃ 181 mathita: sumitaścaiva 490 madhuyakṡī manojñā 442 madhurākūjitoddhuṡṭaṃ 459 madhurākṡarasaṃyuktam 188 madhurākṡarasaṃyuktā 189 madhurāyāṃ jātavaṃśā 499 madhure kanyakuñje tu 62 madhusamadhuścaiva 511 madhyakāle samāsvāsā 491 madhyajāpī tathā madhyāṃ 241 madhyadeśārthacihnānām 179 madhyadeśā vinaśyante 159 madhyadeśāśca pīḍyante 213 madhyadeśe tathā mantrā: 251,509 madhyadeśe tathā mantrī 508 madhyadeśe yathā martyā 179 madhyandine tathāditye 210 madhyaparve samāśliṡya 288 madhyamāṅgulimadhye tu 280 madhyamāṅgulisaṃśviṡṭau 383,286 madhyamāṅgulyantu 381 madhyamāttau makārādyau 490 madhyamānāmikau nāmya 283 madhyamāścaiva sidhyante 93 madhyamāṃ tarjanīṃ sprṡṭvā 289 madhyame tu tadā kāle 476 madhyame yānanirdiṡṭā 110 madhyamaṃ tu tata: śūnyam 285 madhyamaṃ madhyakarmeṡu 70 madhyamaṃ sidhyate kiñcit 240 madhyesu puṡpa vinyastam 293 madhyasūcyāsamam 295 madhyasthā ye tu 335 madhyasthe savasrje 416 madhyasthaṃ pūrṇakumbhaṃ tu 100 madhyāhnaparimityāhu: 157 madhyāhnāparatenaiva 118 madhyāhnāpūraṇājjāti: 210 madhyāhne’thavā rātre ca 170 madhyāhne tu tadā kāle 157 madhyāhne pūrvato gacchet 133 madhyāhne vigate nityam 119 madhyāhne savitari prāpte 132 madhye kumāramālikhya 411 madhye madhyakarmāṇi 107 madhye padma kūle siddhi: 262 madhye saripatirnityam 418 manasā kāṃkṡate sattvo 288 manīṡitān sādhayedarthān 107 manujai: nrpavarai: sarvai: 452 manuṡyarājā mahāsainya: 467 manuṡyāṇāṃ bodhilabdhā 457 manuṡyāṇāṃ hitārthāya 457 manuṡyāmanuṡyāśca ye 308 mantra aśeṡa tu siddha 126 mantrajāpaṃ tato gacchet 194 mantrajñairmantribhiryukta: 373 mantrajño mantrajāpī ca 77 mantratantragatiṃ kālo 313 mantratatrābhidhānena 140 mantratantrābhiyuktaṃ ca 67 mantratantrābhiyogena khyātā 511 mantratantrābhiyogena rājya 511 mantranāthasya yakṡeśe 394 mantranātheśvaro ye ca 292 mantranātho’tha mukhyastu 363 mantrapūtaṃ tato krtvā 69 mantrapūtaṃ tata: krtvā 103 mantraprabhāvanārthaṃ tu 454 mantramukhyo varaśreṡṭo 252 mantramudīrayāmāsa 129 mantramudratridhā yuktam 336 mantramudrasamāyogā 318 mantrayukto sadā mantrī 63 mantrarāṭ karmasūdyukta: 123 mantrarūpī mahātmā vai 512 @601 mantravare sadatuṡṭirattā ye 126 mantrasiddhyarthayuktānām 204 mantrahetusamutpādāt 479 mantrā uṡṇīṡā 199 mantrā kumārasaṃnyastā 279 mantrā keśinī nāma 479 mantrāṇāṃ gatimāhātmyam 266 mantrāṇāṃ guṇamāhātmyaṃ 510 mantrāṇāmadhipati: śrīmān 223 mantrāṇāmanyakāle’smin 253 mantrāṇāṃ ṡaṡṭhayo khyātā 198 mantrā tasya sidhyante 240 mantrān tattvārthaneyārtha 517 mantrā bhāṡitā ye syu: 306 mantrā sarvabuddhānām 308 mantrāstasya na siddhyante 78 mantrāstu vividhākārā 323 mantrā: siddhiṃ na gacchanti 25 mantrā: siddhiṃ na gaccheyu: 25 mantrā: siddhyanti 175 mantrā: siddhyantyayatnena 41 mantriṇo śreyasā siddhi: 240 mantrimukhyo bhavet tatra 157 mantre’tha khaḍgināṃ jñeya: 366 mantreṇaiva kuryāntam 187 mantreṡu japte yukte ca 173 mantairmunivaroktaistu 287 mantraṃ jāparato dyuktā: 72 mantraṃ tantraṃ tadā kāle 332 mantra: siddhiṃ na gacchanti 25 mandaraṃ vāhanaṃ cāpi 144 mandirārūḍhanityastho 190 mamāgamya ca pūjārtham 455 mamāpyakrtapuṇyasya 467 mamaivamanukampārthaṃ 125 mamaitaccharīrapūjā 467 mamaitad dhātusaṃgrhya 467 mayāpi nirvrte loke 274 mayāpyanuttarāṃ bodhim 349 mayā ye bhāṡitā mantrā 449 mayā hi nirvrte 297 mayūrāsanena mudreṇa 21 mayaiva kathitaṃ tatsarvam 270 mayaiva kathitaṃ pūrvam 270 mayoktaṃ kalpavistāram 363 maraṇaṃ divasai: ṡaḍbhi: 160 mahatīṃ saṃpadaṃ prāpya 475 mahadbhayaṃ tadā vidyāt 189 mahadbhayaṃ tadā vindyāt 158 maharddhikā bodhisattvā’pi 273 maharddhikārākṡasīnām 323 mahāvīryā mahāpuṇyā 390 mahākaruṇānubhāvīta 345 mahākaruṇāviṡṭamanasa: 269 mahākalpaṃ tadā 497 mahākāruṇiko 484 mahākāśyapanāmena 456 mahākāśyapamukhyantu 465 mahākāśyapastadā 465 mahākāśyapena vibhajya 465 mahākāśyapo tadā 467 mahākāśyapaṃ tato 467 mahākṡemaṃgamaṃ śreṡṭham 369 mahākṡaubhaṃ tadā cakre 152 mahākrūrā tathā raudrā 164 mahācīne tu vai siddhi: 62 mahāghoravarājyeṡṭhā 377 mahājvareṇa du:khārta: 478 mahātoyato mudra: 367 mahātmā jāyate śūra: 144 mahātmā bodhisattvo’yam 22 mahādurbhikṡasaṃpātam 499 mahādhrṡṭastajo dhrṡṭa: 268 mahānadīpariveṡṭyānte 453 mahānubhāvo lokajño 67 mahāntaṃ śastrasaṃpātam 170 mahātmā krṡṇavarṇo vai 185 mahāparṡadvare śreṡṭhe 372 mahāpāpaharī hyetā 397 mahāprakampo madhyāhne 214 mahāprapātadurbhikṡa 151 @602 mahāprabhāvasaṅkāśam 172 mahāprabhāvā vikhyātā 398 mahāprabhāvārthayukto 100 mahāprabhāvairvikhyātai: 193 mahāprabhāvaṃ mahaujaskam 416 mahāpramāṇa: krūro’sau 168 mahāpraharaṇetyāhu: 376 mahāprāṇāvikrtāstu 162 mahābrahme haṃsamālikhya 333 mahāmayaprado caṇḍa: 392 mahābhayaharī devī 385 mahāmaya: pramāṇā vai 168 mahābhūtavikalpastu 121 mahābhogārthināṃ puṃsām 41 mahābhogī mahātyāgī 116 mahāmantradharā sarve 153 mahāmānātimānānāṃ 432 mahāmāyopasargañca 239 mahāmāyopasarge ca 151 mahāmārigatādhyakṡo 163 mahāmārīmayaṃ tatra 170 mahāmāryo ca sattvānām 214 mahāmukhyāvataṃsaṃ tam 375 mahāmudrayā samāyukta: 24 mahāmudrāsamāyuktam 259 mahāmudreti vikhyātā 279 mahāmudro mahojaska: 370 mahāmudrāṃ mahāpuṇyām 369 mahāmeghasamākārā 163 mahāyaśai: śrāvakaiścāpi 459 mahāyānāgradharmaṃ tu 487 mahāyānāgrasūtre tu 482 mahāyānānuvarṇinaṃ 458 mahāyogī satyasandhaśca 479 mahārakṡā pavitrāśca 396 mahārakṡāvidhānena 299 mahāraṇye vivikte ca 434 mahāraṇye tadā ramie 275 mahārājasamākāram 99 mahārājā kṡatriyo loke 518 mahārājñāṃ mahābhogāṃ 516 mahārāśyā mahārāśi: 267 mahārogeṇa du:khārta: 471 mahārthāsuśrutasthānam 267 mahāvarṡaṃ jalaughañca 109 mahāvarṡaṃ pramuñcantā 465 mahāvātā: pravāyanti 166 mahāviṭapasaṃghātam 337 mahāviśleṡaṇā hyete 493 mahāvīryo mahātmāsau 476 mahāvīryo mahāprājño 125 mahāśūlā bhavet 377 mahāśūlo’tha mudrāṇām 376 mahāśmaśānānyetāni 63 mahāsattvo mahāvīrya: 116 mahāsamudre tathā raule 61 mahāsamudraṃ tata: paścāt 267 mahāsāgaramityāhu: 267 mahāsainyātha bhūpālā: 464 mahāsainyo mahāvīrya: 487 mahāsaṃsārapūraṇa 378 mahāsthānaṃ tato gacched 267 mahāsthāmaṃ samantaṃ ca 449 mahītale ca triloke’smin 123 mahīpālā mahābhogā 212 458 maheśākhyā bhīmarūpāśca 352 maheśvaro devaputro vai 285 maheśvaraṃ tanumāśritya 206 maheśvara: śakrabrahmādyāṃ 269 mahotsavamahotsāham 452 mahotsāhī ca tejasvī 67 mahotsāhī mahojaska: 115 mahotsāho drḍhārambho 184 mahodadhi tathā mudra 367 mahodadhi: samantād vai 349,411 mahodaro’tha srigdhābho 209 mahoragai: kinnaraiścāpi 100 maholkājvalamānāyā 151 māgadhānāṃ jane śreṡṭhe 458 māgadhānāṃ tadā rājye 499 @603 māgadhāṃ janapadāṃ 496 māgadho nrpati: pīḍyate 219 māgadho nrpatisteṡām 500 mātarāṇāṃ tathā vācā 181 mātarāṇāṃ tadevaṃ tu 138 mātāvat cittisaṃdīpam 456 mātāvatmārṡā hyatra 456 mātrpitrbhaktaśca 116 mātrbhūtagrahagaṇā 308 mānasī mānuṡīṃścāpi 101 mānī matsara: kuddha: 112 mānuṡāṇāmutpanno’ham 457 mānuṡāṇāṃ tathāyuṡyam 213 mānuṡāṇāṃ tathā vācā 189 mānuṡāṇāṃ tadā cakre 165 mānuṡāṇāṃ tadā janma 493 mānuṡā mānuṡāścāpi 275 mānuṡā mānuṡāścaiva 262 mānuṡeṇaiva doṡeṇa 497 mānuṡyodīritāṃ vācām 194 māparaṃ mantramityāhu: 378 mā praduṡya mahāyakṡa 429 mā bhaiṡṭa mahārāja 469 māyurī nāmato vidyā 482 māreṇa bahudhā vighnā 453 mārgatattvārthadaṃ jñānam 349 mārge śubhe ca vimale 103 mālatīkusumañcaiva 97 mālyacīvaracchatraiśca 468 mā vo samayād bhraṃśo 337 māsānyaṡṭau divasāṃ 498 māhendramiti kathyate 169 māhendramiti taṃ jñeyam 353 māṃdhātasya tathā loke 475 māṃ dhyātvā jāpina: 339 mitro me hyāgato 469 mithunāyāṃ yadā jāto 141 mithyācārā tathā mūḍhā 466 mithyājñānaṃ tathājñānam 206 mithyā drṡṭidaśe 386 mithyāphalaniṡpatti: 209 midhyāsaṃkalpakrodhaṃ vai 83 miśritaṃ udakaṃ 256 miśrīkrtāṃ tato’nyonyām 381 mīdrśākāramavyaktam 355 mīnarāśi samājātā: 146 mīnarāśi samāsena 136 muktā tāthāgatī mudrā 392 muktāhārasamākāro 88 mucyate sarvarogāṇām 106 mucyate sarvarogebhya: 37 muñca dāraka gacchāmi 501 mutpāta: potaścaiva 490 mudrayā śūlasaṃyuktā 20 mudrasamuddeśam 319 mudrā ca daṇḍadamana 318 mudrā triśikheṇaiva 20 mudrā triśikhe yukta: 23 mudrāṇāmaṡṭaśataṃ jñeyam 383 mudrā pañcaśikhāyuktā 23 mudrā pañcaśikhā vāpi 379 mudrāṃ pañcaśikhāṃ baddhvā 256 mudrā pañcaśikhetyāhu: 374 mudrā mantrasamāyukto 317 mudrā mantrasamopetā 273 mudrā mudritā hyete 272 mudrāyuktaṃ tu śabdaistu 264 mudrārthasaṃyukto 317 mudrā vaktamiti jñeyā 397 mudrā śakti yaṡṭyānusaṃ 22 mudrāsahito mantra: 323 mudrāsthānañca teṡu vai 332 mudrāhrdaya mantrā ca 323 mudrā hyeke tu muktā 393 mudritebhiśca manujai: 385 mudreṇānenaiva yuktena 285 mudraitau pañca 392 mudrairetai: prayuñjīta 377 mudrairetairbhi saṃyukta: 294 mudro tasya vido 390 @604 mudraṃ musalamityāhu: 287 mudraṃ sarvamudrāṇām 367 munibhirvarṇitā hyete 113 munimukhyaistathāyuktā 376 munimūrdhajasaṃbhūtā 390 muniśreṡṭhastadājyeṡṭham 224 muniśreṡṭho sayogā 319 mumukṡubuddhibhirbhaktyā 340 mumucu: sāśrubindūni 455 mumoca viṡajāṃ toyam 165 mūrtimāṃ paramabībhatsī 506 muṡṭimurdreṇa vinyastā 22 muhūrtaṃ tasthure tūṡṇīm 130 mūḍhasattvā na jānanti 49 mūḍhānāmuttamā siddhi: 446 mūrkhaśca paradārī ca 143 mūrdhaṭaka iti vikhyāta 19 mūrdhānaṃ devataṃ krtvā 390 mūrdhni nābhideśe ca 73 mūlakāṡṭhena pratimāyā 419 mūlanakṡatrakampo’yam 214 mūlamantraprayuktāstu 282 mūlamantraprayukto’yam 283 mūlāṡāḍhamiti jñeyam 160 mūlāṡāḍhau tathā proktau 135 mūlena yadi candrastha: 170 mūle mūlakarmāṇi 134 mrgakroṡṭukagaṇā: 150 mrgaśirārdrapunarvasvā 219 mrgaśirāsu yadā candra: 169 mrgaśire caiva lokajña: 208 mrttikābhi: samantāt 411 mrtyustatra bhaveddvyādhi: 157 mrnmaye tāmranirdiṡṭai: 78 mrnmayaṃ tu puna: pākam 77 meghagarjanā teṡām 179 megharūpeṇa bhā śliṡṭā 351 medinī sasya saṃpannā 160 meṡarāśi prakathyete 205 meṡo vrṡo mithunaśca 137 maitracitta sadā bhūtvā 428 maitracitta: sadā loke 101 maitreyo nāma saṃbuddha: 446 maithunābhiratā tatra 430 maithunārthī yathā mantrā 446 maithunārthī yadā mantrī 436 maithunāśaktavasteṡu 146 maithunaṃ rāśimāśritya 209 mokṡaṇārthaṃ tu kalpita 398 mohanaṃ stimitākāram 111 mohanaṃ vātikaṃ cāpi 111 mohādudbhavameṡāṃ tu 113 mohaṃ vāyujaṃ jñeyam 353 maunakarma samācāre 260 maunīvratasamācāra: 98 mlecchapraṇato vijayī 486 mlecchānāmadhipatiścaiva 219 ya imaṃ sūtravarāgraṃ 517 ya eva bhūtale kampā 220 ya eṡa vajreśvara: 392 ya eṡa sarvabuddhānāṃ 122 yakṡamukhyagaṇai: sarvai 344 yakṡayakṡīstathā 323 yakṡarākṡasapretaiśca 393 yakṡarākṡasā rāśyo 137 yakṡarāṇmunivaraṃ 125 yakṡarūpeṇa sattvānāṃ 392 yakṡasenāpati: kruddha: 429 yakṡāstasya tiṡṭhante 474 yajāpino yadā mantrā 73 yat kiñcit krtaṃ pāpaṃ 49 yatkrtaṃ kalpakoṭibhi: 46 yatkrtaṃ kāritaṃ cāpi 50 yat tat tathaiva 415 yatnena sādhyate devī 507 yatpuṇyaṃ sarvabuddhānāṃ 50 yatpuṇyaṃ sarvasattvānāṃ 47 yatpūrvaṃ kathitaṃ mantram 366 yatra tiryaggatā rekhā 163 yatra te śaiśava: sarve 501 @605 yatra deśe bhavedvācā 258 yatra nimbarakoṭhyāni 298 yatra pratiṡṭhitā vāri 74 yatra vā tatra vā sthāne 104 yatra vā manaso tuṡṭi: 410 yatra śāntiṃ gato buddha: 409 yatrasthā ye’tra nāgā 362 yatrātītāstu saṃbuddhā: 292 yatrāviṡṭo na cākrṡṭa: 273 yatrāsau bhagavāṃ tasthu: 519 yatrāsau bhagavāṃ śāntiṃ 507 yathā tattvāvabodhārthaṃ 408 yathā tantreṡu mantrāṇām 449 yathā tu vihite mantre 483 yathā dhyānagato yogī 349 yathā nāgā tathā 354 yathābhirucitāṃ duṡṭāṃ 281 yathā manuṡyāṇāṃ bhavet 302 yathā munivaroddiṡṭaṃ 345 yathā mūlyaṃ tato dattvā 40 yathā yathā ca sattvā 269 yathā yathā prayujyate 105 yathā yodha: susaṃnaddho 71 yathāyaṃ kurute kṡipram 388 yathālabdhaṃ tu mantraṃ vai 70 yathāvat pūrvanirdiṡṭam 416 yathā sattvaprakrtiśca 147 yathā siṃhe tathā sarvam 190 yathā saṃgraharāgañca 445 yathāsaṃbhavato lābhā 420 yathāsthānaṃ tu gatvā vai 88 yathā hi jātakarmākhyātaṃ 221 yathā hi dhātrī bahudhā 24 yathā hi buddhānāṃ śarīrā 223 yathā hi śālī 129 yathā hi śuklo varṇastu 129 yathepsitaṃ tasya kurvīta 432 yathepsaṃ tu tata: prcche 256 yatheṡṭamanaso tuṡṭi: 410 yatheṡṭā: saṃpadāṃ krtsnāṃ 273 yatheṡṭaṃ krṡṇapakṡe ca 434 yatheṡṭaṃ ca tato gatvā 82 yatheṡṭaṃ tithinakṡatre 418 yatheṡṭaṃ vicariṡyāmi 462 yatheṡṭaṃ vidhinākhyātaṃ 81 yatheṡṭaṃ sahasraṃ karmaṃ tu 240 yathaiva maṇḍale sarvaṃ 418 yathaiva maṇḍalaṃ sarvapaṭe 418 yathaivākṡamabhyajya 75 yathaivaṃ pūrvanirdiṡṭaṃ 416 yathoktai: pūrvanirdiṡṭai: 367 yadā tu nīlarakte’smiṃ 168 yadā dakṡiṇato gacche 188 yadā dakṡiṇapūrveṇa 192 yadā dakṡiṇabhāgena 192 yadā devāsuraṃ yuddhaṃ 168 yadā dharmaparā martyā 351 yadā dharmavata: sattvā 166 yadā pakṡigaṇā: sarve 187 yadā padmarāge’smin 168 yadā prasannamanasa: 434 yadā śubhe ca nakṡatre 158 yadi kampa: pravrtto’yam 215 yadi jātakasaṃpanna: 208,210 yadi madhyaṃ tadā madhye 216 yaduktaṃ jinaputrantu 449 yadūrdhvaṃ samapaśyet 347 yadoddiśya maṇḍalaṃ proktam 333 yadyadarthā bhaved vācā 179 yadyasti kuśalaṃ kiñcit 502 yanmayā kathitaṃ pūrvam 23 yamakaśālakavane 452 yamajīvitanāśaṃ vai 432 yamadūtagaṇāṃ vighnāṃ 377 yamadūtākhyavarṇābhaṃ 416 yamaśāsananītānā 376 yametanmārṡā proktaṃ 248 yamevaṃ manujaṃ śreṡṭhaṃ 464 yavagodhūmamudgaiśca 339 yaścemāṃ prātarutthāya 301 @606 yastenoditā vācā 256 yastvaṃ sarvadharmāṇāṃ 407 yasmāt phalamaniṡṭaṃ 319 yasmāt deśe samoditā 162 yasmiṃ sthāne yadā 216 yasya yo praharaṇam 317 yātavā vārayatyāśca 472 yā tu dakṡiṇato gaccheta 87 yā tu padmadhvaje mudrā 391 yā tu sāmataṭī vācā 257 yātrāṃ homata: siddhi: 217 yādrśāṃ ulkamāveśya 152 yāni karma sahasrāṇi 130 yānaṃ gamanaṃ caiva 140 yāmyāgni vāyutoyānāṃ 362 yāvatpaśyate tatra 462 yāvat saṃjñī tathā nagare 452 yāvadādaṅgaparyantaṃ 471 yāvad vā jāpina: 376 yāvanti kecana mantrā: 50 yāvanti kecid buddhā 275 yāvanti kecinmantrā 285,448 yāvanti kecilloke’smin 516 yāvanti loke kathitā 517 yāvanti laukikā mantrā 47,271 yāvanti vajrakule mantrā 291 yāvanti saugatā mudrā 374 yāvanto gāruḍe mantre 24 yāvanto munivarai: gītā 391 yāvanto laukikā mantrā 24 yāvantyo laukikā mantrā: 362 yāvantyau laukikā 362 yāvanniṡṭhā bhavecchānti 261 yuktikuṅkumamukhyaiśca 381 yuktimanta: sadā tantre 98 yuktiyuktārthapūjārthaṃ 378 yugamātrāvanate bhānau 132 yugamātre tathā mānau 209 yugamātrotthite tathā 132 yugānte caṡṭaloka 510 yugāntaṃ kālamāsādya 262 yudhyantāṃ sarvasaṃkhyāśca 150 ye kecit vividhā du:khā 106 ye kecit sarvabuddhā 457 ye ca gītā purā buddhai: 251 ye ca tathāgatā 354 ye ca divyagaṇā 362 ye ca padmakule gītā 335 ye ca bhūtaguṇā duṡṭā 106 ye ca mantrāśritā 388 ye ca mudrāstathā proktā 287 ye ca yakṡeśvarā gītā 392 ye ca vai sarvabuddhānām 365 ye cānye mantramukhyāstu 448 ye cānye laukikā mukhyā 392 ye cāpi pāpakarmā vai 395 ye tatra niśritā mantrā 198 ye tu aṡṭasamākhyā 266 ye tu tāthāgatī mantrā: 24 ye tu dhātujā mukhyā 348 ye dharmā munivarai: sarvai: 346 yena tatpicukaṃ pūrvam 42 ye narā mūḍhacittā vai 520 yena śabdavido vidyā 197 ye nirdiṡṭādyabuddhaistu 345 ye’nyamantre pravrttā 335 ye’pi tāthāgatī mantrā 306 ye’pi te lokamukhyāśca 394 ye mantrā buddhaputraistu 483 ye mantrā bhāṡitā loke 344 ye mayā kathitā pūrvam 165 ye sādhyā mantramukhyāśca 410 ye hāstikalparāje’smin 122 yoge’smin dhyānaye 356 yojanaśatasaptaṃ tu 487 yojanānāṃ sahasraṃ tu 343 yojayed vidhidrṡṭena 279 yojitā sarvamantraistu 283 yo yasya grahamukhyo vā 171 yo yasya cintayejjāpī 376 @607 yo yasya devatā bhakta: 435 yo yasya maṇḍale mantra: 367 yo yasya vāhana: khyāta: 368 yo yasya sadāmrtaṃ 154 yo yeṡāṃ vidhirākhyāta: 448 yo’yaṃ devatādhyakṡa 194 yo’yaṃ nivedaye vācāṃ 189 yo’yaṃ paśyate deva: 152 yo’sau bodhisattvastu 507 yo’sau vādyatamo bālo 502 yo’smāt kalpa 517 yo hi saṃsūtrakalpākhyaṃ 520 yo hīmaṃ sūtravaraṃ 521 yaṃ jñeyo mantrimirmantrā 201 yaṃ tathā jāpina: sarve 384 yaṃ baddhvā jāpina: sarve 386 yaṃ baddhvā puruṡā prājña 392 yaṃ baddhvā puruṡā 394 yaṃ buddhvā mantriṇa: 340 yaṃ śrutvā puruṡā: 383 rakārādyo 510 raktavarṇaṃ tathā nityaṃ 92 raktavarṇaṃ yadā paśye 163 raktaśālituṡaṃ caiva 425 raktāntalocanā mrdava: 211 raktāntanayanāpriya 115 raktābhāve tathā bhāno: 132 raktau raktanakhau snigdhau 117 rakṡasāṃ pretakūṡmāṇḍāṃ 350 rakṡā ca mahatī hyeṡā 257 rakṡārthe śāsane mahyam 296 rakṡārthaṃ prayoktavyā 259 rakṡāvidhāna bhettuṃ vā 273 rakṡāṃ hyagrāṃ prakalpīta 375 rakṡoghnamagadaṃ khyātam 369 raṅgojvalaṃ vicitrāḍhyaṃ 97 raṅgojvalaṃ vicitraṃ ca 98 ratnaketuṃ mahābhagaṃ 97 ratnamālāvanaddhaṃ vai 97 ratnaparvatamāsīnaṃ 97 ratnāvatī nāma dhātvaika- 102 raviṇe candramasaścaiva 218 rākṡasostārakapretā 258 rākṡasāṃ pretakūṡmāṇḍāṃ 457 rākṡasā: pretapiśācāśca 74 rāgapraśamanārthāya 71 rāgārthaṃ āvrte mantrāṃ 415 rāgiṇo ye ca mantrādyā 262 rāgī vāliśadurbuddhi: 72 rājataṃ paittikaṃ jñeyaṃ 353 rājasī pītava’jñeya: 353 rājase daṃṡṭriṇe daṃṡṭro 353 rājā ca brahmadattau vai 476 rājā brahmadattena 476 rājā māgadho mukhya: 464 rājā mānavendrastu 485 rājā śvetasucandraśca 490 rājā sitātapatrastu 475 rājā hiraṇyagarbhastu 486 rājikaṃ śaṅkhacūrṇaṃ ca 435 rājendra: sarvalokānāṃ 235 rājñātha bimbhasāreṇa 479 rājñe’sau śokamukhyaśca 477 rājyād bhraśyate sarva: 220 rājyaṃ krtvā tu bhūpāla: 506 rājyaṃ ca matha bhogāṃśca 468 rājyaṃ vividhasaṃpattim 477 rātrau divā ca kathyete 161 rātrau paryaṅkamāruhya 104 rātrau śakrāyudham 149 rātrau saṃgrahaścaiva 218 rātryā madhyame yāme 212 rātryāṃ paścime yāme 464 rāvaidvistribhirjñeyam 190 rāśaya: kathitā loke 147 rāśaya: kathitāścitrā 140 rāśaya: kumbhanirdiṡṭā 136 rāṡṭrabhaṅgaṃ bhavet tasya 433 rāhuṇā grasyate pūrvam 219 rāhu: śanaiścaraścaiva 119 @608 rutajñānaṃ prabhāvaṃ ca 178 rudravāsava- 388 rudraviṡṇurgrahā caure 176 rudreṇa bhāṡitā ye 285 rudrendravasumukhyānāṃ 368 rupajāpavidhimārge 274 rupavāṃ śīlasaṃpanno 309 rūpya arūpya tathā 126 ruṡṭo so’pi 484 rephapratyayasamodbhūta 198 rephāntaṃ ādita: 201 revatī phalgunī citrā 131 revatyāmatha nakṡatre 220 revatyā yakṡiṇī 441 revatyāṃ tu yadā candra: 171 revatyāṃ sādhayed dravyam 135 rocanāṃ gairikāṃścaiva 134 rodamāne tadā sarve 188 rodiṡyanti ciraṃ sattvā 468 rohiṇī mrgaśiraścaiva 205 rohiṇyāṃ sādhayedarthāṃ 134 rauti dakṡiṇata: śreyam 190 raudrakarme tathā karmā 91 raudraprāṇaharā 377 raudrāṃ pāpakarāṃ jñeyām 202 raudro mahendra: śuddhaśca 217 raudraṃ kurute karmāṃ 144 raupyaṃ tāmramayīṃ vāpi 420 lakārabahulā yā vācā 257 lakārabahulā vācā 181 lakṡaṡoḍaśakāṡṭhaṃ ca 104 lakṡyate siddhikālo hi 313 labdhābhiṡeko sūraśca 67 labdho’yaṃ kalparājendra: 274 labhate kṡudrasiddhiṃ tu 241 lalāṭamaṅgulī nyasya 399 lalāṭaṃ yasya vistīrṇa 117 lāḍodreṡu tathā sindhau 180 likhanād vācanāccaiva 49 liṅgaṃ śabdato jñeyam 196 licchavīnāṃ tathā jāta: 473 lilebha paramaṃ sthānaṃ 260 lokajño bahumata: sattva: 116 lokadhātusahasrāṇi 103 lokadhātrī tu sā 401 lokapālāṃ bahistāṃ 368 lokasyāgrāsaṃpadāmiṡṭāṃ 468 lokākhyo nāma sau 491 lokāgraṃ pūjayitvā tu 468 lokānāṃ caiva sarveṡāṃ 213 lokābhidhāyī yuktātmā 482 loke kutsatāṃ yānti 520 lokottarāstathā divyā 268,270 locanā bhuvi vikhyātā 202 lobhamātsaryamānañca 386 lohitāmudramityāhu: 397 laukikānāṃ ca mantrāṇāṃ 370 laukikānāṃ tu mantrāṇāṃ 186 laukikā ye ca mantrā 281 laukikānāṃ prayogajño 67 laukikāṃ lokamantrāṃ tu 101 laukike gāruḍe śāstre 361 laukikeṡveva mantreṡu 363 lauhityāt parato ye vai 158 lauhityāparato dhīmāṃ 503 lauhityāṃ tu taṭe ramie 251 vakāracaturaśrānte 265 vakārākhyo dvija: 511 vakārādyo yati: prokto 510 vakulaṃ tilakaṃ caiva 419 vakrā ca vakrasahitā 384 vakrārthavakritā jñeyā 397 vavre vasudharāṃ vācām 183 vakro lubdhacittaśca 140 vakṡa:sthāne tathānyasya 393 vakṡyamāṇāṃ tathākalpa 403 vacanaṃśreyastādyukto 70 vacanaṃ sarvaddhānām 274,461 vacanaṃ suprayuktaṃ vai 264 @609 vajrapāṇiṃ tathā vīram 428 vajrapāṇiṃ mahāvīram 409 vajrapāṇe tathā mudrā 301 vajroriṡṭa tathā cānyām 119 vajraṃ vajrakule proktam 333 vajraṃ vajriṇe mudrā 367 vaṇikpūrvī vaidyapūrvī 511 vaṇija: sa suto bāla: 500 vatsa matsyārṇavī vācā 258 vatse vatsāśca 158 vadane’sau mahāsattvo 256 vadasva mantraṃ dhamājño 75 vadhabandhaparikleśāṃ 219 vanditvā lokanāthaṃ tu 70 vanditvā vītarāgā 501 vayaṃ ca bhavatā sārdhaṃ 464 varadā sarvamudrāṇāṃ 278 varadā saprabhā mantrā 185 varjayet taṃ taruṃ mantrī 86 varjayed dakṡiṇāṃ sarvām 506 varjayed dhīmato hiṃsāṃ 135 varṇata: kṡatriyo hyagro 116 varṇata: śuklapītābhā: 119 varṇituṃ gaṇayituṃ gantuṃ 184 vartamānaṃ yathābhūtaṃ 256 varṡā aṡṭa eka ca 153 varṡā daśa saptaṃ 497 varṡāpañcakamekaṃ vai 498 varṡārdhapakṡamekaṃ tu 489 valabhyāṃ purimāgamya 489 vavre vasudharāṃ vācām 183 vaśitā sarvakalpānāṃśca mī 101 vaśitā sarvamantrāṇāṃ 100 vaśībhūteṡu bhūteṡu 512 vaśyākarṡaṇabhūtānāṃ 262 vaśyārthaṃ sarvabhūtānāṃ 93,107,395,416 vakṡye samyagbuddhyā 352 vasate tatra vai nityaṃ 83 vasudhātalena gacchanti 153 vastra kudyastathā kumbhe 355 vastrabandhaṃ śikhābandhaṃ 309 vaster nāvrtakrtvā vai 350 vākpralāpāṃ ruditaṃ 334 vākyamāmiṡadānaṃ tu 339 vākyaṃ ca śubhayā yuktam 337 vācanādeva kāyesya 47 vācamālakṡitaṃ pūrvam 183 vācā eṡā tu nirdiṡṭā 258 vācā trividhā jñeyā 179 vācā divya manorama 126 vācā durbhāṡitā uktā 470 vācā rakārabahulā 257 vācā śabdasaṃpannā 179 vācāṃ bahuvidhāṃ vavre 194 vāco gatasya karmasya 470 vācaṃ ca śubhayā yuktām 337 vācaṃ cābhāṡate kṡiprāṃ 459 vāṇijādhyakṡavarā: 160 vāṇyājeyastu stadā saiva drṡṭvā 492 vātaprakopanā ye bhakṡāste 113 vātikasya tu vakṡye’haṃ 113 vātikā ye tu svapnā 110 vātikeṡvapi sattveṡu 113 vādya pūjya pūja iṡu 516 vāpi gatiyoniṡu 105 vāpya: kūpāśca 485 vāmato dakṡiṇaṃ gacchet 188 vāmapāṇitale lekhyām 391 vāmavāhustadā nityam 398 vāme karavinyastaṃ 346 vāruṇa: cakāramityāhu: 265 vāsavai: śakradevaiśca 412 vāsukistakṡakaścaiva 350 vikalpabahulā vācā 263 vikalpyā mantragatāṃ 375 vikāraṃ bahudhāstasya 198 vikāsitobhayau hastau 394 vikāsya aṅgulī sarvāṃ 391 vikāsya aṅgulīṃ 397 vikurvantaṃ tathā dharmaṃ 461 @610 vikrtā vikrtabībhatsā 151 vikrtā vikrtarūpiṇya: 150 viviktadeśe śucau prānte 61 vikṡiptacitto marto vai 415 vikhyātairkathitairmantrai: 318 vigate mūtrapurīṡe 82 vighnaghātanamantraṃ tu 114 vighnarūpā arūpāśca 114 vighnakāraṇameṡāṃ tu 217 vicaranti imāṃ lokāṃ 377 vicaranti mahīṃ krtsnāṃ 405,425 vicāraśīlī yatnena 42 vicitrakarmanevasthā: 269 vicitrakarmasaṃyuktā 269 vicitrapraharaṇā jñeyā 377 vicitrapraharaṇā hyetā 417 vicitrākārarūpāśca 258 vicitrākārarūpāstu 153 vicitrācitrarūpāstu 146 vicitrā citrarūpeṇa 140 vicitrābharaṇavinyastāṃ 411 vicitrāśramamāśritā 350 vicitrāṃ bhogasaṃpattim 339 vicitrairaṅganepathyai 417 vicitraiva phalaṃ tāsāṃ 405 vicitraṃ kathitaṃ loke 142 vicitraṃ karmaṇāṃ jāti 140 viceru: krpālubhyo 445 vijane rahasi saṃpāte 409 vijane siktasaṃsrṡṭe 370 vijayākhye bahumata: 414 vijayā nāmato jñeyā 414 vijayoṡṇīṡamantrādyāṃ 428 viṭakaṃ vidhivedaṃ jñeyam 374 vidalāni māsūrāṇāṃ 359 vidikṡu caiva sarvatra 347 vidikṡu bhairavaṃ nāde 158 vidikṡuścaiva sarvatra 348 viditaṃ sarvadik dhīmān 385 vidiśāṃ etate ulkāṃ 151 vidu: pravaraṃ śabdaṃ 198 vidyādhāṇāṃ devānāṃ 102 vidyābhogavatī nāma 486 vidyārājāmaṡṭa-486 vidyeyaṃ balini nāma 20 vidhidrṡṭena mantrajño 64 vidhidrṡṭena mantrā 280 vidhinā mānuṡairmuktā 173 vidhinā yojitā kṡipraṃ 176 vidhineyatadāṃ sattvāṃ 428 vidhibhraṡṭaṃ kriyāhīnaṃ 264 vidhiyuktāsu vai mantrā 173 vidhiyuktā hi mantrā 261 vidhiyuktaṃ tu tatkarma 124 vidhireṡā samāyuktā 334 vidhivatkarmadrṡṭena 375 vinaya: suvinayaścaiva 513 vinaśyanti tadā 262 vinaśyante tadā lokā 155 vinirmuktā ca dātā ca 506 vineyārthaṃ tu sattvānāṃ 283,449 vineya: sarvasattvānāṃ 507 vinepyasi bahuṃ sattvāṃ 275 vindhyakukṡiniviṡṭāstu 503 vindhyakukṡyadri saṃbhūtāṃ 258 vindhyaprṡṭhe tathā kukṡau 213 vinyastā karayormadhye 302 vinyastāṅguṡṭhayugale 279 vinyastā mantrayānena 314 vibuddhaścetanāyātaṃ 461 vibhakta pañcame hyete 199 vibhajya bahudhā mantrāṃ 197 vibhyante bhūtale tasmin 156 vimiśraiścandanacūrṇaistu 418 viyata: śreṡṭhatamaṃ 260 viraktamantravargistu 478 virati: prāṇivadhe nityam 154 virūḍho virūpākṡaśca 513 vilvāmraplakṡanyagrodhai: 91 vivaśaṃ vaśamāyātam 415 @611 vivikte kānane ramie 409 vivikte tu sadā deśe 380 vividhaprayogāstu ye 112 vividhā annapānaiśca 516 vividhākāracihnāstu 194 vividhākāṃracihnaistu 509 vividhākāranirghoṡā 94 vividhākāramukhyāstu 363 vividhākārayogāstu 201 vividhākārasattvāstu 467 vividhākārasūtrārthā 516 vividhākārasaṃpannā 339 vividhā guṇamāhātmyaṃ 306 vividhāghorabhāṡāstu 111 vividhā dūtigaṇā hyagrā 306 vividhā dhātava: proktā 223 vividhā nāgayonisthā 166 vividhā nāgavare hyete 187 vividhā nārakāṃ du:khān 480 vividhāni puṡpajātīni 97 vividhā praharaṇā loke 333 vividhā prāṇaharāścāpi 150 vividhā bhāṡabhakṡāstu 109 vividhā bhogacaryā vā 517 vividhā mātaro hyete 193 vividhā mlecchamukhyāstu 159 vividhā yataya: proktā: 511 vividhāyāsadu:khāni 106 vividhāyāsadu:khānāṃ 351 vividhāratnamālebhyo 169 vividhā rākṡasā caiva 165 vividhā rogamutthānā 219 vividhārthakriyā 417 vividhā vā na vā sarve 173 vividhā śabdamukhyāstu 203 vividhāṃ dhūpamukhyā vā 345 vividhāṃ pūjā varāṃ 339 vividhāṃ bhakṡapūpāṃ tu 78 vividhāṃ bhogaviṡayāṃ 490 vividhāṃ sampadāṃ sadya: 307 vividhāṃ sampadāṃ so’pi 495 vividhā: śleṡmikā 219 vividhairbhūtagaṇaiścāpi 176 vividhairvastravaraiścā 297 vividhairvārayogaistu 164 vividhaiva kriyā teṡāṃ 169 vividhai: karmanepathyai: 71 vividhai: śakunairnityaṃ 129 vividhaistotropahārai: 81 viṃśat ṡaṡṭādhikaṃ 277 viśākhasvātinau 170 viṡaninīśanā srṡṭā 397 viṡaśastrakrtāṃ doṡāṃ 387 viṡasuptasya sadā 350 visaraṃ kalpamantrāṇāṃ 514 visarjanaṃ sarvakarmeṡu 294 visarjya mantrī 256 visrjya hastau saṃyuktau 395 visrtau madhyamau jñeyau 398 visaṃkhyeyārjitaṃ puṇyaṃ 521 vistaraṃ caritaṃ vakṡye 120 vistarejña: sarvato drṡṭyā 361 vistara: kathitaṃ pūrvam 82 vihārārāmacaityāṃśca 496,511 vihārārāmacaityaistu 512 vihārāṃ kārayāmāsa 505 vihārāṃ kāritavāṃ 494 vihārāṃścaityavarāṃ 494 vihitā munivarai 380 vihitā lokanāthaistu 376 viṃśad varṡāṇi śataṃ 508 vītadoṡastu yuktātmā 501 vītarāgā tathā nityaṃ 255 vītarāga mahātmāna: 373 vrjikosalamadhyeṡu 178 vrddhaputraistu dhīmadbhi: 184 vrścikāṃ rāśimityāhu: 210 vrṡarāśau tadā jāto 140 vrṡaṃ gajaṃ tathā jñeyaṃ 194 veṇikākāramāveṡṭya 400 veṇikāṃ krtyamaṅguṡṭhai: 287 vetālagrahaduṡṭāṃ ca 512 @612 vaidūryamayaṃ padmaṃ 337 vainateyastadā pakṡī 363 vaivasvataṃ krtāntaṃ vai 449 vaiśyai: parivrtā vaiśyaṃ 498 vyaṅgā krpaṇayo mūrkhā 146 vyatimiśramujjvalairlekhya 432 vyatimiśrā gatiniṡpatti: 208 vyatimiśce dhūmravarṇāstu 354 vyatimiśrairvyatimiśraṃ 353 vyatimiśraṃ tathā karma 240 vyatimiśraṃ tathā yuktyā 417 vyatimiśraṃ tadā kampaṃ 216 vyādhidu:kha tathā śokaṃ 446 vyantarā kaśmalāścaiva 347 vyantareṡvapi sarveṡu 353 vyastacitto hi mūḍhātmā 271 vyāghracarmanivastastu 114 vyādhidurbhikṡa sarvatra 160 vyādhibhirvyastasarvatra 157 vyomni dhānasamāyātā 142 vrajet parigrhāṃ kṡipra 133 vrāhmī tu bhave mudrā 398 śakārabahulā ye 264 śakārādyo mata ante 512 śakunaṃ caiva lokānāṃ 120 śaktihasto mahākrūra 119 śakto hi sevituṃ mantrāṃ 75 śakratvamatha yāmyatvam 498 śakrabrahma tathā 262 śakrabrahmasuyāmāśca 452 śakramājñāmiha kṡipraṃ 153 śakrasyāpi ca devasya 173 śakrādya ekanāmnāstu 513 śakrādyairlokapālaistu 100 śakrānuyātā sarve vai 155 śaṅkarāpakare śuklaṃ 96 śaṅkulā mekhalāṃ caiva 428 śaṅkhapāla durlakṡo 187 śaṅkhaścaiva mahānāgo 350 śaṅkhasvanaṃ ca bherīṃśca 194 śatadhā bhidyate tatra 348 śatapūrṇastathā vindyāt 278 śatabhiṡabhadrapadau 205 śatameka tathā cāṡṭaṃ 278 śatākṡaraṃ viṃśatikaṃ 263 śanyarkāṅgārakau 145 śabdākṡaravipuṡṭāte 198 śaminādāśrayate jñeyaṃ 197 śayānaṃ bhūtale śānte 464 śarade grīṡmato jñeya: 172 śarade yadi hemante 172 śaranārāca śaktiśca 150 śarīraṃ jāyate śreṡṭhaṃ 344 śarīraṃ dharmathātvarthaṃ 520 śaśine bhāskare cāpi 171 śaśimaṇḍalamākramya 169 śastrapravrttisamutsāhā 472 śastrabhinnā tathā kecin 498 śastrasaṃpātavidhvastā 486 śākyakulajo dakṡa: 400 śākyasiṃha naraśreṡṭho 372 śākyasiṃho jitāmitra 125 śākyasiṃhaṃ mahāvīraṃ 418 śāntadhātusamāviṡṭe 464 śāntikāni ca karmāṇi 265 śāntikāni sadā kuryāt 50 śāntike buddhabodhi: 335 śāntikeṡu ca karmeṡu 369 śāntike sitavarṇastu 92 śāntikaṃ karma nirdiṡṭaṃ 410 śāntikaṃ pauṡṭikaṃ cāpi 266 śānticakrānugā yātā 332 śānticakraṃ tadā vavre 291 śānti svastyayanaṃ caiva 195 śāntiṃ gata: muniśreṡṭho 62 śāntiṃ tilena bhūtāni 106 śāntairāvasathairdivyai: 410 śābdikaṃ jñānaṃ ityuktaṃ 263 śārikāśukamukhyāṃstu 188 śālapatrai: śirīpaiśca 78 śālinaṇḍulapiṡṭaistu 417 śālaṃ saṃkusumaṃ caiva 284 @613 śāśvatocchedamadhyānta 521 śāsanāntarhite śāstu 247 śāsanārthantu buddhānāṃ 471 śāsanārthaṃ karitvā vai 274 śāsane duṡṭacittānāṃ 379 śāsadveṡiṇe kruddhe 239 śāsane’smiṃ śakta 496 śāsane dviṡṭasattvānāṃ 46 śāstā vai sarvalokasya 462 śāstu bimbastathā rūpaṃ 297 śāstu bimbe tathā nityaṃ 89 śāstu mūrjitamantrāstrai: 472 śāstu pūjakāste 486 śāstre nītipurāṇāṃ ca 206 śikhiṃ jvalantaṃ drṡṭvā tu 92 śira:sthāne tathā cintya: 353 śira:sthāne sadā nyastā 374 śilpinaṃ svastyayitvā 42 śivāya sarvato jñeyā 191 śivārthaṃ sarvabhūtānāṃ 84 śivā śivatamā proktā 191 śivaṃ lokanirdiṡṭaṃ 261 śīghraṃ ca tvaramāṇastu 483 śīladhyānavimokṡāṇāṃ 84 śīlavratasamāyuktaṃ 67 śīlāhvo nāma nrpati 488 śukrendragrahadrṡṭānāṃ 145 śukra: pareṇa dhanādhyakṡo 118 śuklakṡetramiti devā 212 śuklagrahavare yukte 270 śuklagrahasaṃyukte 255 śuklatoyabahubhi: 343 śuklāpakṡā bhavet krṡṇā 150 śuklapītā graham# drṡṭā 146 śuklavarṇāṃ yadā paśye 164 śuklavarṇo’tha krṡṇo 220 śuklāsoma śuklāśca 118 śuklāmbaradhara: sragmī 41 śuklā snigdhavarṇāśca 164 śuklena śubhāṅgena 46 śucideśasamāyāte 73 śucidehasamācāra: 371 śucinā trṇamūlena 91 śucinā śucikarmeṡu 395 śucinā śucicittena 105 śucino dakṡaśīlasya 78 śucina: śucikarmasya 176 śucibhi: karairabhyaṅgai: 284 śucirdakṡo nyanalasa: 67 śucirbhūtvā śucau deśe 374 śucirvastra śucirbhūtvā 381 śuce’hani śucau deśe 131 śucau deśe nadīkūle 98,101 śucau pradeśe saṃsthāpya 39 śuddhākṡā animiṡākṡā: 182 śuddhāntā śākyajā: proktā: 509 śuddhāvāsaniṡaṇṇajanā: 127 śubhākaramabhākaram 181 śubhāṅgasaṃpadā vācā 181 śubhātpareṇa mahāceta: 267 śubhabuddhi samācāraṃ 40 śubhāśubhakarā te’tra 120 śubhāśubhaphalā cihnā 129 śubhāśubhaphalai: karmai: 336 śubhāśubhaphalaṃ sarvaṃ 193 śubhāśubhaṃ tathā jñeyaṃ 172 śubhe dharmodaye bodhau 346 śubhe’hani śubhe deśe 142 śubhodayaṃ phalaṃ karma 341 śubho subhikṡamārogyaṃ 158 śuśrāva śabdaṃ mahābhairave 157 śūdravarṇo mahārājā 499 śūnyadevakule nityaṃ 91 śūnyaveśma tathā nityaṃ 417 śūnyā dharmārthasaṃyuktām 154 śūnye buddhakṡetre’śaraṇye 275 śūnyaṃ sadā sarvadā 451 śūradveṡī ca bahvartho 112 śūra: krūra: tathā lubdha: 113 śūra: sāhasiko nityaṃ 112 śrṅgai: vividhamukhādyai: 420 @614 śrṇu kumāramañjuśrī 276 śrṇu tasyārthavistāraṃ 79 śrṇu tvaṃ kumāra 254,332 śrṇu tvaṃ mañjuravaṃ 341 śrṇu prapātaṃ drśyasthaṃ 151 śrṇu mañjurava 365 śrṇuṡvaikamanā 389 śrṇvantu devasaṃghā vai 130 śrṇvantu bhūtagaṇā: sarve 130 śrṇvantu bhūtasaṃghā vai 75 śrṇvantu śrāvakā: sarve 75 śrṇvantu sarve sattvā 449 śrṇvante sarvabuddhā vai 336 śeṡakālaṃ tadādyukto 70 śeṡā nakṡatramukhyāstu 205 śeṡairgrahai: krūraistu 141 śeṡaṃ yatheṡṭavat 418 śaityai: śāntikaṃ śeṡakāle 131 śaivā: śakrakāścāpi 393 śodhanaṃ sarvamantrāṇāṃ 294 śodhayenmantrasattvajño 87 śobhanāṃ gatimāpnoti 436 śobhane medinīṃ krtsnāṃ 475 śobhanaṃ sarvamudrāṇāṃ 294 śobhanāṃ cāruvarṇāṃ tu 88 śaucācārasamāyukto 85 śaucācārasaṃpanno 74 śaucaṃ pañcavidhaṃ proktaṃ 82 śmaśānastho yadi japyeta 104 śmaśānā vāyasāścaiva 190 śmaśāne nityamālekhyaṃ 416 śmaśāne śavamākramya 104 śyāmāvadāta: snigdhaśca 116 śravaṇāsu calitā bhūmi: 160 śravaṇadhaniṡṭhanakṡatra- 219 śravaṇe yadi dhaniṡṭhāyāṃ 214 śravaṇeṡveva sarvatra 134 śrāddhe sthitasya martyasya 53 śrāddho mantracaryāyāṃ 63 śrāddhairmantracaryāyāṃ śāsane 69 śrāddha: saumyacittaśca 235 śrāvakānāṃ gocaraṃ yāvat 459 śrāvakānāṃ tu yā śikṡā 346 śrāvakīṃ bodhi nisrtya 451 śrāvakeṇa tadāgreṇa 463 śrāvakāṃ khaḍgināṃ cāpi 234 śrāvakāśca pare tatra 458 śrāvako me suto hyagra: 458 śrīparvate mahāśaile 62 śrīsaubhāgyavaśyārthaṃ 370 śrutvā tadvacanam 460 śrūyate garja ca kṡipraṃ 156 śreyasārthe niyoktāsau 173 śreyasāyaiva bhūtānāṃ 75 śreyasā śreyase caiva 181 śreyasā sarvamantrāṇāṃ 182 śreyasa: sarvamantrāṇāṃ 398 śreṡṭhā sarvamantrāṇāṃ 308 śreṡṭhimukhyasya putro’sau 502 śleṡmaṇā vāruṇetyāhu: 352 śleṡmikāṇāṃ kathitā satvā 111 śvānajambūkanityasthā: 188 śvetacandanakarpūra- 107 śvetacandakarpūrai: 284 śvetacandanakarpūraṃ 101 śvetā yā abhramudrā 396 ṡaṭṡaṡṭi tathā badhvā 277 ṡaṭsaptatimaṃ loke 278 ṡaṭ saptatya: tathā koṭya: 235 ṡaḍakṡaraṃ ṡaḍgatimo 249 ṡaḍete ṡaḍakṡarā jñeyā 381 ṡaḍbhiraṅgulibhi: kuryāt 282 ṡaḍbhirmāsaistathā candra: 218 ṡaḍbhujo’tha mahākrodha: 114 ṡaṇḍapaṇḍe’napatyaśca 119 ṡaṇmāsāṃ naśyate deśe 188 ṡaṇmukhaṃ ṡaṭcaraṇaṃ lekhyaṃ 431 ṡaṡṭibimbarakoṭyastu 296 ṡaṡṭimetaṃ tu mudrāṇāṃ 290 ṡaṡṭhe ca bhavate vyādhi: 192 ṡaṡṭhe corāgamaṃ vidyā 191 ṡaṡṭhe mlecchināṃ hanti 192 @615 ṡaṡṭhe mrtyumādiṡṭā 193 ṡaṡṭhyā sādhanaṃ vindyāt 278 ṡoḍaśī tu bhaved yaṡṭi: 384 sa imā janapadāṃ sarvāṃ 505 sa evāgamanaṃ kṡipram 456 sa eva ucchritāṅgulyau 374 sa eva bhagavaṃ 469 sa eva vakṡyate mantra: 130 sa eva śūdravarṇastu 506 sa eṡāṃ darśanamityāhu: 120 sa eṡa prapañcayate kalpe 123 sa eṡa kathito mārga: 451 sa eṡa bhagavāṃ śete 455 sa eṡa vacanamityuktā 258 sakāro lakārādyaśca 508 sakuṭumbo naśyate karmī 432 sakrjjaptātha saṃśuddhā 105 sa kṡetrastatra devyā tu 507 sagrahe bhāskare candre 173 sagrahau yadi tatrasthau 171 saṅganāmā tadā bhikṡu: 482 sa jñeyā mānuṡī vācā 189 sa jñeyo śānti kāmyārthaṃ 200 sa tena śiṡyavarāgreṇa 471 satyadharma vihīnāṃ tu 82 satyadharmā jitakrodho 82 satyayākṡayavīryavāṃ 126 satyavādī ghrṇī caiva 116 sattvavijñānasantatyā 348 sattvabhūtastathā nityam 121 sattvānāṃ hitakāmāya 492 sattvānāṃ hitakāmyartham 442 sattvārthaṃ bahudhā krtvā 453 satvaprakrtayo vāpi 105 satvamasau na sa vidyati 126 satvasādhāraṇo dhīmān 142 satvasaṃjñātha ni:saṃjñāṃ 105 satvānāmartha saṃbuddho 268 sattvānāmalpapuṇyānāṃ 248 satvānāṃ karmasiddhistu 253 satvānāṃ pinayārthāya 265 satvānugrahakāmyarthaṃ 22 satvānupāyavaineyā 24 sadaśaṃ navatimityāhu: 266 sadāhaṃ sarvakā yātā 188 sa drṡṭvā upasaṃkrānta 462 saddharmadhātava: proktā 223 saddharmaratnasaṃve ca 430 saddharmaṃ jinaputrāṇāṃ 521 sadyātīsārasaṃyukta- 494 sadya: prāṇaharā: kṡipram 151 sadhūme raudrakarmāṇi 92 sanamaskāraṃ sadā vrddhaṃ 346 saputrabhāryayā sārdhaṃ 220 saṃpūrṇāya sunetrāya 390 saptacaikaṃ ca varṡāṇi 505 saptatriṃśati mudrāstu 385 saptatriṃśativārāṇi 86 saptadhāsya sphuṭenmūrdhā 115 saptabhirdivasairmāsai: 173 saptamarthārthato jñeyā 198 saptamī bodhisattvānāṃ 278 saptamaṃ asurāṇāṃ tu 301 saptamaṃ vakṡyate hyatra 247 saptaviṃśati nakṡatra 207 saptaśīrṡamahābhogo 338 saptasphuṭā dvicaturvā 151 saptasphuṭo mahāvīryo 46 saptasphaṭā sasaumyāstu 338 saptaite kathitā hyagra 136 sapratītyasamutpādam 453 saphalānāśanī duṡṭā 376 saphalā sakalā caiva 94 saphalāstasya mantrā vai 94 saphalāṃ kurute karmāṃ 87 saphalaṃ karmajaṃ loke 414 saphalaṃ karma nirdiṡṭaṃ 415 sa bhaviṡyati dharmātmā 478 sa bhave dhananiṡpatti: 209 sa bhavenniyatagotra 335 sa bhāṡe madhurāṃ vācām 456 sabhrātrpañcamaṃ utheṡṭaṃ 403 @616 samata: supratiṡṭhitā 342 samantamālepayet 411 samantājjalitaṃ vahniṃ 110 samantāt kathitā hyete 163 samantāt kuśasaṃstīrṇa 91 samantāt toyadhārābhi: 351 samantāt paryaṅkamākāraṃ 287 samantāt parivrtaṃ śreṡṭhaṃ 459 samantāt sarvato śreṡṭhā 351 samantāt sarvatoyāntā 409 samantāt saritākīrṇaṃ 109 samantādūnavidhvastaṃ 155 samantād garjitanirghoṡaṃ 103 samantād bahudhāṃ krtsnāṃ 208 samantād yataya: proktā: 513 samantād raśmijātāyā: 163 samantānmaṇivibhūṡitam 367 samantāt sarvato mantrā 152 samantā hyaṭate nityaṃ 111 samantro pātrabhūtastha: 306 samanvāharati tatrāsau 501 samanvāharati 483 samayaprāpto vaset tatra 63 samayāt kathitā hyete 185 samayād bhraśyate mantrī 78 samayānupraveśināṃ pūrve 68 samayaṃ vo mayā hyukto 427 samayaṃ sarvadaivānāṃ 384 samaya: sarvamantrāṇāṃ 295 samarekruddhacittānāṃ 155 samastaṃ sarvataścakram 433 samāgatyatha bhūpālā: 455 sa mānuṡī vācamityāhu: 189 samāntāddhatavidhvasta 500 samīrite krte vahnau 91 samudrakule tathā nityaṃ 507 samudratīre dvīpeṡu 251 samudrākhyo nrpaścaiva 492 samudrāntā tathā lokā 214 samudrāpadmaropeto 185 samūloddharaṇaṃ tasya 435 samoditā 319 samau krtvā tatasteṡāṃ 286 samaṃ sarveṡu tatraivaṃ 180 samaṃ sarvapravrttāstu 103 samyaksamādhino bhāvo 175 samyaksmrtyā ca cite ca 175 samyagdrṡṭisapatnīke 71 sarāgavītarāgāṇāṃ 302 sa rājā bhiinnadehastu 487 saritkūpe puline vā 370 saridvarāśca mukhyāye 409 sarīsrpādi sarveṡu 63 sarīsrpā ye tu bhūtā 106 sarūpasaṃkrānti pratibimbaṃ 333 sarūpo rūpamantaśca 414 sarpamūṡikalūtāśca 308 sarvakaṇṭakino varjyā: 101 sarvakarmakarā 388 sarvakarmakaraṃ pūjyaṃ 403 sarvakarmāṇi kurvīta 354 sarvakarmāṇi tenaiva 93 sarvakarmārthasādhaka: 370 sarvakarmikamityāhu: 405 sarvakāle ca kurvīta 69 sarvajñajñānapravrttaṃ 123 sarvajñadarśino mudrā 378 sarvajñapadavidaṃ jñeyam 370 sarvajñaṃ jñānamityāhu: 122 sarvajñaṃ sarvadā bhaktyā 380 sarvato liṅgamarthānāṃ 191 sarvato nityaṃ lakṡaṇaṃ 121 sarvato bhūmikampe 172 sarvato sarvayuktātmā 93 sarvata: śirajā jñeyā 374 sarvatra vyādhitodvegaṃ 164 sarvatra sarvavarṇeṡu 202 sarvatrādarśanī nāma 399 sarvatrāpratihato hyeṡa 340 sarvathā bāliśā 430 @617 sarvadā sarvakālaṃ tu 354 sarvadevāstu tuṡyante 68 sarvadravyāṇi sādhayet 404 sarvadravyaṃ tathā dhātuṃ 105 sarvadharmārthaniṡpattiṃ 307 sarvapāpapraśāntā vai 99 sarvapāpahara: puṇya: 386 sarvapāpāṃśca deśī 338 sarvapraharaṇīṃ mudrāṃ 377 sarvabuddhānāṃ tathā stūpā 317 sarvabuddhānnamaskrtya 19 sarvabhūtagaṇādhyakṡā 363 sarvabhūtarutajñānaṃ 362 sarvabhūtarutaścaiva 269 sarvabhūtavaśaṃ kartā 363 sarvabhūtasurābhyarcya 370 sarvabhūtānāṃ yo hi 273 sarvabhūte vai kṡipraṃ 371 sarvamantradharā hyatra 101 sarvamantrārthavidhiṃ 342 sarvamantrā viśeṡata: 54 sarvamantrāśca lokānāṃ 354 sarvamantrāstu sidhyante 425 sarvamantrāśca siddheyu: 400 sarvamantrāstu gīyante 380 sarvamantreśvarīṃ caiva 403 sarvamantraistu kurvīta 281 sarvamaśobhanā hyete 189 sarvamāvartayaṃ hyete 272 sarvamāviṡṭasattvānāṃ 257 sarvamudrāstu atraiva 399 sarvamudrāntargatā sarve 299 sarvamudritamudreṡu 23 sarvamudreśvaraṃ khyātaṃ 369 sarvamudreṡu sarvatra 396 sarvamuṡṇīṡato jñeyā 391 sarvayonisamākīrṇa: 425 sarvarākṡasamukhyānāṃ 290 sarvalokahitodyuktam 46 sarvalokāṃ samagrāṃ vai 515 sarvalaukikamantrāṇāṃ 379 sarvalaukikamantrāstu 362 sarvalaukikamudrāstu 365 sarvavajrālayā ca sā 393 sarvavāraistathā mukhyai: 419 sarvavighnaghātakī devī 45 sarvavighnavināśāya 46 sarvaśvetastathā nityaṃ 350 sarvaśvetā mahānāgā: 338 sarvasatte vaśā veṡā 426 sarvasattvavihitārthāya 22 sarvasattvākhyasattvaivam 346 sarvasattvā tathā nityaṃ 121 sarvasattvā tathā loke 348 sarvasattvārthasaṃbhārā 388 sarvasattvāṃ tathā 388 sarvasattvāṃ viditvaināṃ 404 sarvasaṃpatkaraṃ kṡemaṃ 194 sarvasaṃpatsadā miṡṭā: 119 sarvasmiṃ śaivatantre 363 sarvākāravidojñeyā 193 sarvākrṡṭau mahāvīryau 367 sarvāṅgaśobhanā 441 sarvārtha pūraṇā mudrā 378 sarvārthapūraṇo mantra: 379 sarvārthasādhako mantra: 235 sarvārthasādhako hyeṡa 209 sarvārthasaṃpadā hyete 375 sarvāśāvāptaye vāpi 344 sarvāṃśca jinaputrāṃstu 367 sarvāsāṃ pūrayatyete 389 sarvāṃstāṃ samākrṡya 448 sarvā hyekatamā jñeyā 399 sarvāṃ karoti kṡipraṃ vai 106 sarvaṃ ca kurute vyagrāṃ 214 sarvaṃ jñānajñeyaṃ ca 122 sarvāṃ buddhasutāṃścaiva 416 sarvāṃ śamayate vighnāṃ 281 sarvāṃścaiva tathā lokāṃ 457 sarvāṃścaiva yathā karmāṃ 449 sarve ete kulodbhūtā 258 sarve grahagaṇā loke 326 @618 sarve ca grahanakṡatrā: 149 sarve ca grahamukhyādyā: 427 sarve ca daṡṭā: 355 sarve caitaṃ mahāpuṇyam 455 sarve cchoṡamāyānti 386 sarve te kathayantyevaṃ 189 sarve te krodharājasya 448 sarve te drṡṭamātraṃ vai 394 sarve te praharaṇā 290 sarve te laukikā mantrā: 509 sarve te varadāścaiva 173 sarve te vaśinastasya 512 sarve te vītadoṡā vai 463 sarve te vyasta vinyastā 214 sarve te suraśreṡṭhā 178 sarve devagaṇā mukhyā 342 sarve narapataya: proktā: 509 sarve nrpatayastatra 214 sarve pūjyāstu mantrā 270 sarve bhavanti baddhā vai 385 sarve bhūtagaṇāttasthu: 455 sarve mantravinmantraṃ 63 sarve maharddhikāścāpi 344 sarve mā vrthā kurvaṃ 457 sarve mudrā samākhyātā 323 sarve munivarai: 391 sarve lokottarāścaiva 266 sarve vighnaghātakī devī 45 sarve visarjitā devā: 483 sarve vai asurapakṡe tu 165 sarve vai kathitā hyete 164 sarve vai krodharājasya 430 sarve vai tatra sidhyanti 251 sarve vai du:khitā sattvā 456 sarve vai bodhisattvāstu 452 sarve vai vyākrtā bodho 511 sarve śānti na: proktānāṃ 202 sarve śivagaṇā proktā 191 sarve śuklavarṇābhā 418 sarveṡānāñca buddhānām 390 sarveṡāṃ grahaṇaṃ kāṡṭhe 419 sarveṡā ca mayaṃ yogo 195 sarveṡāṃ ca vidyānām 390 sarveṡāṃ caiva bhūtānām 513 sarveṡāṃ caiva mantrāṇāṃ 389 sarveṡāṃ tu mudrāṇām 375 sarveṡāṃ tuṡṭipuṡṭyarthaṃ 507 sarveṡāṃ duṡṭasattvānāṃ 463 sarveṡāṃ devamukhyānāṃ 130 sarve sitā vicitrāśca 165 sarve saugatibhiśca 375 sarve’staṃgatā māntrā 235 sarve hyāturā: svasthā 355 sarvairaṅgulibhirmuktā 289 sarvaṃ kurvanti ājñaptā 448 sarvaṃ jñāna jñeyaṃ ca 122 sarvaṃ jñāsyati yogīśo 343 sarvaṃ tatkuryāt kṡipraṃ 280 sarvaṃ pūrvanirdiṡṭaṃ maṇḍalaṃ 417 sarvaṃ pratyayamāśritya 197 sarvaṃ śaivamiti khyātam 409 sarvaṃ sarvagataṃ jñānaṃ 126 sarvaṃ hyaśeṡasiddhāntaṃ 270 saliṅgamarthato jñeyam 200 sa vavre munimukhyastu 253 savitu: sarvanakṡatrā 347 s aviśvarūpī sarvajña: 223 sarve vai mantranāthāstu 367 sarvaiśca laukikaiścāpi 375 sa vaiśravaṇayakṡendrām 454 saśabdā mantramukhyāstu 199 sa śabdo dharmiṇa: śreyo 201 sa śabdo puṡṭino 199 sa śabdo lokamagro’sau 200 saśabdo lokamukhyo’sau 200 sa śabdo sarvata: śreṡṭho 199 sa sutā bhrtyavargaiśca 347 sasuto saparivāro vai 347 sasurāsuralokānām 453 sasrjya dakṡiṇā deśā 180 sahasrāṡṭamāhutiṃ dadyāt 433 sahasraṃ yojanaṃ kecid 193 @619 sahasraṃ lakṡamātraṃ vā 92 sahāyānāmabhāvena 86 sahāyānāṃ ca sarveṡāṃ 98 sahāyānāṃ sarvato rakṡā 106 sahāṃ ca lokadhātusthāṃ 507 sahye malaye caiva 61 sā eṡa bhūtaśamanī 296 sā eṡā municandreṇa 289 sākṡāt kriyenamarhattvam 348 sākṡāt siddhi samādiṡṭā 261 sāgarā bhramate kṡipram 187 sā ca sarvata: kṡiptā 389 sā tārā tārayate jantūṃ 428 sā tu vajraśirā 393 sā tu saṃkucitā jñeyā 396 sāttvike viṡamūrcchā 353 sādhakī sādhanī caiva 385 sādhaka: prāṅmukho bhūtvā 101 sādhaka: sarvamantrajño 84 sādhanīyā ime mantrā: 491 sādhayitvā tut e mantrān 475 sādhayet karmayuktātmā 135 sādhayet karmavistāraṃ 318 sādhayet saṃpadāṃ mantrāṃ 318 sādhayet dhananiṡpattiṃ 134 sādhayed vividhāṃ karmāṃ 107 sādhayenmantravit sarvāṃ 143 sādhukāramadāt 426 sādhuceṡṭārthabuddhīnām 120 sādhu sādhu mahāprājña: 365 sādhu sādhu mahāvīra 342 sādhyate dhyānajaṃ karma 340 sādhyamānā hi siddhyante 415 sādhyasādhanabhāvastu 84 sādhyāsādhye tato jñātvā 352 sā bhavet kavacamudrā tu 389 sā bhavenmāheśvarī 398 sā mudrā kathyate loke 398 sā vidyā kisalaye 394 sā vidyā phalato jñeyā 174 sā vai tāramukhyā tu 201 sāśrukaṇṭhaṃ sa cotkrṡṭāṃ 458 sāṡṭaṃ karmasahasraṃ ca 235 sāsravānāsravaṃ dhyānaṃ 346 sikatābhi: samantād vai 411 sikatā yāni gaṅgāyā: 47 sitavarṇastathā nityam 216 sitapatrā tathā chatraṃ 301 sitākhyā mahāśvetā 301 sitākhyau grahamukhyānāṃ 141 sitātapatrajapoṡṇīṡa 254 sitātapatraṃ mukhyena 333 sitā: śūbhaphalā nityam 165 sitā: śūbhodayā: sarve 165 sitau raktau ubhau krṡṇau 141 sitaṃ chatraṃ tathā khaṅgaṃ 104 siddhagandharvayakṡādyā: 113 siddhamantrastu jino nāsau 504 siddhamarthaṃ tathā purṇam 131 siddhaye tasya muktātmā 145 siddhavidyādharāścāpi 518 siddhavidyādharairmantrā 306 siddhikāma: sadā kuryāt 134 siddhikāle tadā sarve 161 siddhikṡetrātha paraṃ 487 siddhimāyānti te 253 siddhirvināyakāṃ tatra 252 siddhiśca sarvamantrāṇāṃ 262 siddhisādhyaṃ tathā dravyam 248 siddhihetostathā mantrai: 131 siddhiṃ mantrayuktiṃ ca 349 siddhi: sarvatra hyuktā 94 siddhi: sthitā tasya bhave 85 siddho himavāṃ gacche 204 siddhyante tasya mantrā 446 siddhyarthaṃ siddhikāmānāṃ 375 siddhyasiddhinimittaṃ tu 129 sidhyate ca tadā tārā 508 sidhyanti tatra mantrā vai 93 sidhyanti mantrā: sarve 84 @620 sidhyanti sarvakarmāṇi 85 sidhyanti sarvamantrā sarve 410 sidhyantu mantrāstu tatho 85 sidhyante kṡipramevaṃ tu 41 sidhyante cintitā tasya 133 sidhyante tatra mantrā vai 62 sidhyante tatra vai 251 sidhyante devatā: kṡipraṃ 175 sidhyante dharmacakreṇa 291 sidhyante mantrarāṭ 175 sidhyante mantrarāṭ tasya 53 sidhyante mantrarāṭ sarve 342 sidhyante yogino 175 sidhyante sarvakarmāṇi 69 sidhyante sarvakalpāni 100 sidhyante sarvakāle’smin 253 sidhyante sarvato mantrā 175 sidhyante sarvamantrā vai 100,273 sidhyante sāśravā mantrā 176 siṃhajāto bhavenmartya 143 siṃhakārahanu: sadā 117 sukeśikeśiśca 490 sukhāvatyāṃ copapadyeta 482 sukhaṃ cābhimantrita: 106 sugatādhyuṡitacaityeṡu 63 sugatān saṃpratīcchantaṃ 350 sugandhapuṡpaistathā śāstu 70 sugandhapuṡpairabhyarcya 42 sunidrā yamarājāsau 480 sunetre munivare sthāne 349 sunetro netranāma: 165 supuṡpāya sukeśāya 390 suprayukte sunirdiṡṭe 346 suprasanno mahākāyo 185 subhūmrgakumārāntā: 509 sumeruparvatamūrdhānam 155 suyāmā devaputraśca 513 suyāmāmatha sarvatra 179 surakanyāsūrīṃ caiva 446 suraṅgeṡu ca sarveṡu 133 suramukhyairmahājyeṡṭhai: 408 suraśreṡṭhastadā kāle 161 suraśreṡṭhāṃ surāmagrāṃ 307 suraśreṡṭho gato mukhyo 183 surāṇāmasurāṇāṃ ca 182 surūpaceṡṭaprakrtaya: 105 surūpaṃ cārurūpaṃ vai 99 sureśvarau puna: trīṇi 340 surairmartyaistathā cānyai: 105 suvarṇā saptamī jñeyā 384 suśuklamālatīkusu 338 suśobhano cārurūpī 46 susthitā śāsate mahyam 466 susthito bodhicaryāyām 302 sūkṡmaścittaviṡaye 356 sūcikāgrau tathā 377 sūcyākāraṃ tata: krtvā 294 sūtikānāṃ ca nārīṇāṃ 398 sūtravinayābhidharmaṃ vai 465 sūtraṃ tantuvāyaṃ ca 97 srjet prabhuvara: 378 srṡṭā mudravarā ye tu 393 srṡṭā sarvabuddhaistu 388 sevakakrpaṇo mūrkha: 489 sevato bahavastasya 494 saivāṅgulimutsrjya 396 saivādya munivarā: śreṡṭha: 455 saivāsya sukhāyatāṃ yāti 505 so’nupūrveṇa 487 so’nupūrveṇa durmedhā 480 so’nupūrveṇa bodhiṃ ca 489 so’nupūrveṇa mahī 504 so’nupūrveṇa medhāvī 482,507 so’nupūrveṇa siddhastu 476 so’pi paśyati taṃ 464 so’pi prasiddhamantrastu 487 so’pi rājātha 485 so’pi vibhinnaśastreṇa 494 so’pi śastravibhinnastu 494 so’pi siddhamantrastu 478,487 so’pyatahatavidhvasta 493 somasaumyavijñeyā 162 @621 somākhyo’pi tato rājā 496 so’lpakāryaniyuñjāna: 486 so hi māṇavako mūḍha: 512 saugatī vartmamāsthāya 349 saugandhikeṡu varjīta 78 saumyāṃ akṡarāṃ viddhi 202 saumyānāṃ śrāddhacittānāṃ 272 saumyo’tha varadaścaiva 217 sauvarṇamatha rūpyaṃ vā 88 sauvarṇaṃ rājataṃ vāpi 518 saṃkalpā mantra siddhante 175 saṃkocya madhyamata: kṡipraṃ 283 saṃkṡepata: mudrāṇāṃ 332 saṃkṡepāt kathitā hyete 147,514 saṃkṡepādekabindustu 334 saṃkṡepārthamavistāraṃ 332 saṃkṡepeṇa tu ukto’yam 386 saṃkṡepeṇa tu vakṡyāmi 434,472 saṃkṡepeṇa pravakṡye’haṃ 226 saṃkhyāgrahaṇapramāṇaṃ 204 saṃkhyo daśa saṃkhyāmityāhu: 267 saṃgātavyamimaṃ krtsnaṃ 465 saṃgrhya ca tadā dhātum 468 saṃgrhyamidaṃ sūtraṃ 39 saṃgrāmaṃ devadaityānāṃ 442 saṃgrāmaṃ ripusaṃkīrṇam 518 saṃghī bhavadhva bhavata: 493 saṃjīve asipatre ca 83 saṃjīve kālasūtre ca 83 saṃtuṡṭamanaso dhīmān 343 saṃtuṡṭi: svena dharmeṇa 154 saṃpuṭaṃ yamalamudrā ca 278 saṃpradānārthamantrāṇāṃ 199 saṃpradeśa śivaṃcakram 454 saṃbuddhai: sarvamidaṃ vyāptaṃ 343 saṃbhavet tasya dehastha: 435 saṃbhavaṃ tato madhyame 206 saṃbhidya paramāṇūnāṃ 268 saṃbhrtā mantratantrāśca 143 saṃmato bandhuvargāṇām 487 saṃmato’yaṃ tu mañjuśrī: 268 saṃmato’yaṃ tu sarvatra 268 saṃmūḍhāstu tatobālā 260 saṃyatā brahmasatyajñā 72 saṃyuktā kurute karmāṃ 280 saṃyuktā mantribhi: 318 saṃyuktai: sādhakaṃ karma 291 saṃvarasthāṃ mahāprājña 253 saṃśodhya ca viviktaṃ 284 saṃśodhya sarvata: akṡāṃ 87 saṃśrāvya kalpavistāraṃ 408 saṃsāragahane kāntāre 269 saṃsārābhiratāṃ cānyām 387 saṃskrtāsaṃskrtaṃ vākyam 263 saṃsthāpya paṭe tasmin 89 skandamaṅgārakaścaiva 22 stabdho niścalākṡaśca 185 stūpairalaṅkrtā sarvā 477 stūpaṃ mahādbhutaṃ krtvā 468 stokamātravinirgataṃ 212 stotropahāraṃ yathārthaṃ 482 striyaṃ vā yadi vā puṃsaṃ 415 strīkrtena doṡeṇa 478 strīkrtenaiva tu 489 strīkrtenaiva doṡeṇa 505 strīpradhānaṃ śiśustatraṃ 499 strīrūpadhāriṇī devī 45 strīrūpadhāriṇī bhūtvā 507 strīrūpadhāriṇīṃ devīṃ 429 strīliṅgasaṃjño yo mantra: 203 strīvarjyai: puruṡaiścāpi 103 strīvaśa: krpaṇa: 494 strīṡu saṃkhyā bhavet tatra 111 strīṡu karma na kuryādvai 239 strīṡu śaktā narā 72 strīsaṃpatkaro hyeṡa 383 sthāpitā rakṡaṇārthāya 466 sthitaiṡo dharmakoṭistha: 235 sthiraprakārā: sarvatra 183 snātamukto’tha viśvasta: 195 @622 snāto dhyāyī vratī 131 snātvā ca yathāpūrvam 88 snigdhalocanavarṇaśca 116 snigdhā śobhanā jñeyā 162 snigdhākārapraśastaṃ tu 90 snigdhaṃ prekṡate nityaṃ 183 snehānuvartinī cakṡu: 68 sparśanād bhakṡaṇāccaiva 109 sparśanārohaṇā caiva 109 sparśane grasane caiva 109 sparśanaṃ saindhavādīnām 109 sprṡṭamātrastadā mantrī 102 spaṡṭamātreṡu tatteṡāṃ 105 smaraṇāt pūjanāt 429 smaraṇādasya mantrasya 130 smaraṇādeva mantreṡu 341 smaritairhyebhirmahāmudrai: 375 smartavyā japakāle tu 394 smrtā: sarve bhavenmudrā 399 smrtimān śrutitattvajña 215 smrtyā samādhibhāvena 175 smrtvā devadevaṃ ca 428 svakarmajanitā: 475 svakarmaphalanirdiṡṭaṃ 112 svakāyaparakāyo vā 164 svakūlaṃ nāśayenmūle 211 svakeṡu āsane tasthu: 125 svagrhe stūpavaraṃ drṡṭvā 500 svacchandā vicarantyete 206 svadeśenaiva prayāta: 497 svapnakāle tathā jāgraṃ 218 svapne yadyasau paśye 89 svapne yo hi paśyeta 111 svamantreṇātmarakṡaṃ tu 425 svamantraṃ mantranāthaṃ ca 70,195,416 svamudrāmudritā hyete 186 svayamevāgatā ye tu 186 svayāmyadagnināṃ 362 svayaṃ tatra sidhyeta 252 svayaṃ vā paśyate mantrī 152 svarūpeṇaiva rātryante 448 svargalokakathā cintyā 373 svargalokāccavitvā tu 479 svarga: tathā siddhi: 240 svaliṅgā vācayā caiva 186 svalpakāle ca āhāre 118 svalpato nābhideśaśca 117 svalpaprāṇā svalpaprayo- 204 svalpamātrā prabhūtā vā 68 svastiko liṅgamudraśca 385 svātyā viśākha yuktyā 159 svātyāṃ viśākhayo: 134 svālayaṃ vāhanaṃ cāpi 145 svecchayā āgato lokāṃ 185 svena svena tu kāyena 182 svaṃ rājyamakārayet 503 hanyate pūrvadeśastho 219 hanyante mrtyunā te’pi 157 hanyante vyādhibhi: 159 hanyānmahītale tatra 462 hanyurvighnān sa sarvatra 369 hanyu: sarvato rogān 306 harikele karmaraṅge 508 harikele kalaśamukhye ca 179 haritaṃ śuklavarṇaṃ vā 90 haridrākārasaṃkāśā 163 hastacitra tathā svātyā 214 hastacitre tathā svātyāṃ 219 hastacitre yadā rāhu: 170 hastacitrau yadā bhūmi: 159 hastadvayenāvabaddhvā 299 hastāmātrārdhahastaṃ vā 73 hastā ca duṡṭasaptā vā 416 hastāvuddhrtya gandhaiśca 381 hastiskandhasamārūḍhaṃ 518 hastyaśvarathayānāni 504 hastaṃ cābhimantrīta 106 hitārthaṃ sarvasattvānāṃ 22 hitaiva sarvamantro 317 hitaṃ guhyatamaṃ loke 274 @623 himavantagatā mlecchā 214 himavantastathā kukṡau 220 himādrikukṡiprācyāṃ bho 503 himādrikukṡisanni- 503 himādrikukṡisaṃviṡṭhā 362 himādrerdakṡiṇe bhāge 452 himādre sānumāṃścaiva 183 himādre: kukṡisaṃviṡṭhā 258 hiṃsātmikīṃ tathā nityaṃ 82 hīnotkrṡṭarājāno 472 hute sahasramaṡṭe tu 435 hrdayasya mune mudrā 322 hetumuddhāṭayāmāsa 473 hetunā sādhyate dravyam 268 hetudadhyātmakuśalā 82 hemante ca vasante ca 172 hemamālonaviśāṃ tu 384 hemavarṇaṃ tadākāśaṃ 110 hemavarṇaṃ tadā bhūbhiṃ 110 hemavarṇaṃ tadālikhya 96 homānte vai tatra kurvīta 102 homāvasāne tadā deva 102 homaṃ cāṡṭasahasraṃ tu 100